Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 21 - строфы 1-61 - Недвойственный Кашмирский Шиваизм

Paro'kṣadīkṣāprakāśana - Стандартный перевод


 Вступление

photo 58 - Buddhist craftworkThis is the only set of stanzas (from the stanza 1 to the stanza 61) of the twenty-first chapter (called Paro'kṣadīkṣāprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 1 - 10

अथ श्रीतन्त्रालोक एकविंशतितममाह्निकम्।
Atha śrītantrāloka ekaviṁśatitamamāhnikam|

Непереведенная ещё

परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते॥१॥
Parokṣasaṁsthitasyātha dīkṣākarma nigadyate||1||

Непереведенная ещё


भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति।
इत्यस्मिन्मालिनीवाक्ये प्रतिः साम्मुख्यावाचकः॥२॥

Bhuktimuktiprasiddhyarthaṁ nīyate sadguruṁ prati|
Ityasminmālinīvākye pratiḥ sāmmukhyāvācakaḥ||2||

Непереведенная ещё


साम्मुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम्।
तमाराध्येति वचनं कृपाहेतूपलक्षणम्॥३॥

Sāmmukhyaṁ cāsya śiṣyasya tatkṛpāspadatātmakam|
Tamārādhyeti vacanaṁ kṛpāhetūpalakṣaṇam||3||

Непереведенная ещё


तत्सम्बन्धात्ततः कश्चित्तत्क्षणादपवृज्यते।
इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः॥४॥

Tatsambandhāttataḥ kaścittatkṣaṇādapavṛjyate|
Ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ||4||

Непереведенная ещё


तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम्।
किन्त्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत्॥५॥

Tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram|
Kintvevameva karuṇānighnastaṁ gururuddharet||5||

Непереведенная ещё


गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम्।
गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः॥६॥

Gurusevākṣīṇatanordīkṣāmaprāpya pañcatām|
Gatasyātha svayaṁ mṛtyukṣaṇoditatathāruceḥ||6||

Непереведенная ещё


अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः।
प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः॥७॥

Athavādharatantrādidīkṣāsaṁskārabhāginaḥ|
Prāptasāmayikasyātha parāṁ dīkṣāmavindataḥ||7||

Непереведенная ещё


डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः।
मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा॥८॥

Ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ|
Mṛtasya guruṇā yantratantrādinihatasya vā||8||

Непереведенная ещё


भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम्।
बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः॥९॥

Bhraṣṭasvasamayasyātha dīkṣāṁ prāptavato'pyalam|
Bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ||9||

Непереведенная ещё


स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा।
विज्ञाततन्मुखायातशक्तिपातांशधर्मणः॥१०॥

Svayaṁ tadviṣayotpannakaruṇābalato'pi vā|
Vijñātatanmukhāyātaśaktipātāṁśadharmaṇaḥ||10||

Непереведенная ещё

в начало


 Строфы 11 - 20

गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम्।
श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना॥११॥

Gururdīkṣāṁ mṛtoddhārīṁ kurvīta śivadāyinīm|
Śrīmṛtyuñjayasiddhādau taduktaṁ parameśinā||11||

Непереведенная ещё


अदीक्षिते नृपत्यादावलसे पतिते मृते।
बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत्॥१२॥

Adīkṣite nṛpatyādāvalase patite mṛte|
Bālāturastrīvṛddhe ca mṛtoddhāraṁ prakalpayet||12||

Непереведенная ещё


विधिः सर्वः पूर्वमुक्तः स तु सङ्क्षिप्त इष्यते।
गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः॥१३॥

Vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṅkṣipta iṣyate|
Gurvādipūjārahito bāhye bhogāya sā yataḥ||13||

Непереведенная ещё


अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने।
नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये॥१४॥

Adhivāsacarukṣetraṁ śayyāmaṇḍalakalpane|
Nopayogyatra tacchiṣyasaṁskriyāsvapnadṛṣṭaye||14||

Непереведенная ещё


मन्त्रसन्निधिसन्तृप्तियोगायात्र तु मण्डलम्।
भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत्॥१५॥

Mantrasannidhisantṛptiyogāyātra tu maṇḍalam|
Bhūyodine ca devārcā sākṣānnāsyopakāri tat||15||

Непереведенная ещё


क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः।
ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः॥१६॥

Kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ|
Dhyānayogaikatadbhaktijñānatanmayabhāvataḥ||16||

Непереведенная ещё


तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा।
एकादशैते कथिताः सन्निधानाय हेतवः॥१७॥

Tatpraviṣṭasya kasyāpi śiṣyāṇāṁ ca gurostathā|
Ekādaśaite kathitāḥ sannidhānāya hetavaḥ||17||

Непереведенная ещё


उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात्।
क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम्॥१८॥

Uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt|
Kriyātibhūyasī puṣpādyuttamaṁ lakṣaṇānvitam||18||

Непереведенная ещё


एकलिङ्गादि च स्थानं यत्रात्मा सम्प्रसीदति।
मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले॥१९॥

Ekaliṅgādi ca sthānaṁ yatrātmā samprasīdati|
Maṇḍalaṁ tritriśūlābjacakraṁ yanmantramaṇḍale||19||

Непереведенная ещё


अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम्।
तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम्॥२०॥

Anāhūte'pi dṛṣṭaṁ satsamayitvaprasādhanam|
Taduktaṁ mālinītantre siddhaṁ samayamaṇḍalam||20||

Непереведенная ещё

в начало


 Строфы 21 - 30

येन सन्दृष्टमात्रेति सिद्धमात्रपदद्वयात्।
आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः॥२१॥

Yena sandṛṣṭamātreti siddhamātrapadadvayāt|
Ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ||21||

Непереведенная ещё


शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः।
कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ॥२२॥

Śiṣṭaṁ spaṣṭamato neha kathitaṁ vistarātpunaḥ|
Kṛtvā maṇḍalamabhyarcya tatra devaṁ kuśairatha||22||

Непереведенная ещё


गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत्।
ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात्॥२३॥

Gomayenākṛtiṁ kuryācchiṣyavattāṁ nidhāpayet|
Tatastasyāṁ śodhyamekamadhvānaṁ vyāptibhāvanāt||23||

Непереведенная ещё


प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत्।
महाजालप्रयोगेण सर्वस्मादध्वमध्यतः॥२४॥

Prakṛtyantaṁ vinikṣipya punarenaṁ vidhiṁ caret|
Mahājālaprayogeṇa sarvasmādadhvamadhyataḥ||24||

Непереведенная ещё


चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते।
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन्व्याप्तुमीष्टे।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं सञ्छाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः॥२५॥

Cittamākṛṣya tatrasthaṁ kuryāttadvidhirucyate|
Mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṁ vīryeṇākramya nāsāgaganaparigataṁ vikṣipanvyāptumīṣṭe|
Yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṁ sañchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ||25||

Непереведенная ещё


एतेनाच्छादनीयं व्रजति परवशं सम्मुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम्।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशम्भुनाथागमपरिगमितो जालनामा मयोक्तः॥२६॥

Etenācchādanīyaṁ vrajati paravaśaṁ sammukhīnatvamādau pañcādānīyate cetsakalamatha tato'pyadhvamadhyādyatheṣṭam|
Ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye'tha jīve yogaḥ śrīśambhunāthāgamaparigamito jālanāmā mayoktaḥ||26||

Непереведенная ещё


चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति।
करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः॥२७॥

Ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṁ svāṁ svāṁ jātiṁ rasādabhidhāvati|
Karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṁ svajālavaśīkṛtaiḥ||27||

Непереведенная ещё


महाजालसमाकृष्टो जीवो विज्ञानशालिना।
स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति॥२८॥

Mahājālasamākṛṣṭo jīvo vijñānaśālinā|
Svaḥpretatiryaṅnirayāṁstadaivaiṣa vimuñcati||28||

Непереведенная ещё


तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम्।
योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति॥२९॥

Tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam|
Yogīva sādhyahṛdayāttadā tādātmyamujjhati||29||

Непереведенная ещё


स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः।
त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा॥३०॥

Sthāvarādidaśāścitrāstatsalokasamīpatāḥ|
Tyajecceti na citraṁ sa evaṁ yaḥ karmaṇāpi vā||30||

Непереведенная ещё

в начало


 Строфы 31 - 40

अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः।
न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत्॥३१॥

Adhikāriśarīratvānmānuṣye tu śarīragaḥ|
Na tadā mucyate dehāddehānte tu śivaṁ vrajet||31||

Непереведенная ещё


तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा।
भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात्॥३२॥

Tasmindehe tu kāpyasya jāyate śāṅkarī parā|
Bhaktirūhācca vijñānādācāryādvāpyasevitāt||32||

Непереведенная ещё


तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम्।
दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन्॥३३॥

Taddehasaṁsthito'pyeṣa jīvo jālabalādimam|
Dārbhādidehaṁ vyāpnoti svādhiṣṭhityāpyacetayan||33||

Непереведенная ещё


योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः।
मनुष्यदेहमप्येष तदैवाशु विमुञ्चति॥३४॥

Yogamantrakriyājñānabhūyobalavaśātpunaḥ|
Manuṣyadehamapyeṣa tadaivāśu vimuñcati||34||

Непереведенная ещё


सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः।
आकृष्टो दार्भमायाति देहं फलमयं च वा॥३५॥

Suptakalpo'pyadeho'pi yo jīvaḥ so'pi jālataḥ|
Ākṛṣṭo dārbhamāyāti dehaṁ phalamayaṁ ca vā||35||

Непереведенная ещё


जातीफलादि यत्किञ्चित्तेन वा देहकल्पना।
अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते॥३६॥

Jātīphalādi yatkiñcittena vā dehakalpanā|
Antarbahirdvayaucityāttadatrotkṛṣṭamucyate||36||

Непереведенная ещё


ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः।
मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः॥३७॥

Tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ|
Manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ||37||

Непереведенная ещё


न स्पन्दते न जानाति न वक्ति न किलेच्छति।
तादृशस्यैव संस्कारान्सर्वान्प्राग्वत्प्रकल्पयेत्॥३८॥

Na spandate na jānāti na vakti na kilecchati|
Tādṛśasyaiva saṁskārānsarvānprāgvatprakalpayet||38||

Непереведенная ещё


निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम्।
विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम्॥३९॥

Nirbījadīkṣāyogena sarvaṁ kṛtvā puroditam|
Vidhiṁ yojanikāṁ pūrṇāhutyā sākaṁ kṣipecca tam||39||

Непереведенная ещё


दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह।
मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः॥४०॥

Dārbhādidehe mantrāgnāvarpite pūrṇayā saha|
Muktapāśaḥ śivaṁ yāti punarāvṛttivarjitaḥ||40||

Непереведенная ещё

в начало


 Строфы 41 - 50

सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः।
तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत्॥४१॥

Sapratyayā tviyaṁ yatra spandate darbhajā tanuḥ|
Tatra prāṇamanomantrārpaṇayogāttathā bhavet||41||

Непереведенная ещё


साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते।
मृतोद्धारोदितैरेव यथासम्भूति हेतुभिः॥४२॥

Sābhyāsasya tadapyuktaṁ balāśvāsi na tatkṛte|
Mṛtoddhāroditaireva yathāsambhūti hetubhiḥ||42||

Непереведенная ещё


जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा।
तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः॥४३॥

Jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā|
Tasyāṁ darbhākṛtiprāyakalpane jālayogataḥ||43||

Непереведенная ещё


सङ्कल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः।
शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम्॥४४॥

Saṅkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ|
Śiṣṭaṁ prāgvatkuśādyutthākāraviploṣavarjitam||44||

Непереведенная ещё


पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात्।
जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते॥४५॥

Pārimityādanaiśvaryātsādhye niyatiyantraṇāt|
Jālākṛṣṭirvinābhyāsaṁ rāgadveṣānna jāyate||45||

Непереведенная ещё


परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः।
तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम्॥४६॥

Parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ|
Tatrottaraṁ syādbalavatsaṁskārāya tvadhastanam||46||

Непереведенная ещё


भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा।
कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः॥४७॥

Bhuktiyojanikāyāṁ tu bhūyobhirgurubhistathā|
Kṛtāyāṁ bhogavaicitryaṁ hetuvaicitryayogataḥ||47||

Непереведенная ещё


परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत्।
भोगानीप्सा दुर्लभा हि सती वा भोगहानये॥४८॥

Parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet|
Bhogānīpsā durlabhā hi satī vā bhogahānaye||48||

Непереведенная ещё


उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा।
बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा॥४९॥

Uktaṁ hi svānyasaṁvittyoḥ svasaṁvidbalavattarā|
Bādhakatve bādhikāsau sāmyaudāsīnyayostathā||49||

Непереведенная ещё


श्रीमान्धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ।
परोक्षदीक्षणे सम्यक्पूर्णाहुतिविधौ यदि॥५०॥

Śrīmāndharmaśivo'pyāha pārokṣyāṁ karmapaddhatau|
Parokṣadīkṣaṇe samyakpūrṇāhutividhau yadi||50||

Непереведенная ещё

в начало


 Строфы 51 - 61

अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति।
धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति॥५१॥

Agniściṭiciṭāśabdaṁ sadhūmaṁ pratimuñcati|
Dhatte nīlāmbudacchāyāṁ muhurjvalati śāmyati||51||

Непереведенная ещё


विस्तरो घोररूपश्च महीं धावति चाप्यधः।
ध्वाङ्क्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः॥५२॥

Vistaro ghorarūpaśca mahīṁ dhāvati cāpyadhaḥ|
Dhvāṅkṣādyaśravyaśabdo vā tadā taṁ lakṣayedguruḥ||52||

Непереведенная ещё


ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः।
तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ॥५३॥

Brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ|
Tadā tasya na kartavyā dīkṣāsminnakṛte vidhau||53||

Непереведенная ещё


नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः।
अमुकस्येति पापानि दहाम्यनु फडष्टकम्॥५४॥

Navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ|
Amukasyeti pāpāni dahāmyanu phaḍaṣṭakam||54||

Непереведенная ещё


इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः।
अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः॥५५॥

Iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ|
Ante pūrṇā ca dātavyā tato'smai dīkṣayā guruḥ||55||

Непереведенная ещё


परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम्।
प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम्॥५६॥

Parayojanaparyantaṁ kuryāttattvaviśodhanam|
Pratyakṣe'pi sthitasyāṇoḥ pāpino bhagavanmayīm||56||

Непереведенная ещё


शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत्।
यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा॥५७॥

Śaktiṁ prāptavato jyeṣṭhāmevameva vidhiṁ caret|
Yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā||57||

Непереведенная ещё


प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम्।
कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः॥५८॥

Prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam|
Kṛtvā vidhimimāṁ cāpi dīkṣāṁ kuryādaśaṅkitaḥ||58||

Непереведенная ещё


सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून्।
इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा॥५९॥

Sarvathā vartamāno'pi tattvavinmocayetpaśūn|
Icchayaiva śivaḥ sākṣāttasmāttaṁ pūjayetsadā||59||

Непереведенная ещё


शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः।
न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत्॥६०॥

Śāṭhyaṁ tatra na kāryaṁ ca tatkṛtvādho vrajecchiśuḥ|
Na punaḥ kīrtayettasya pāpaṁ kīrtayitā vrajet||60||

Непереведенная ещё


निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः।
एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन॥६१॥

Nirayaṁ varjayettasmāditi dīkṣottare vidhiḥ|
Eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena||61||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 20. 1-15 Вверх  Продолжить чтение 22. 1-48

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.