Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 28 - строфы 301-434 - Недвойственный Кашмирский Шиваизм

Parvapavitrakādiprakāśana - Стандартный перевод


 Вступление

photo 67 - lightsThis is the third and last set of stanzas (from the stanza 301 to the stanza 434) of the twenty-eighth chapter (called Parvapavitrakādiprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 301 - 310

ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा।
पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः॥३०१॥

Te cāpi dvividhā jñeyā laukikā dīkṣitāstathā|
Pūrve śivāḥ syuḥ kramaśaḥ pare tadbhogamātrataḥ||301||

Непереведенная ещё


दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात्।
भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी॥३०२॥

Dīkṣāpyūrdhvādharānekabhedayojanikāvaśāt|
Bhidyamānā yogināṁ syādvicitraphaladāyinī||302||

Непереведенная ещё


ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः।
तत्र ये कम्प्रविज्ञानास्ते देहान्तेत्शिवाः स्फुटम्॥३०३॥

Ye tu vijñāninaste'tra dvedhā kampretaratvataḥ|
Tatra ye kampravijñānāste dehāntetśivāḥ sphuṭam||303||

Непереведенная ещё


यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम्।
विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम्॥३०४॥

Yato vijñānameteṣāmutpannaṁ naca susphuṭam|
Vikalpāntarayogena nacāpyunmūlitātmakam||304||

Непереведенная ещё


अतो देहे प्रमादोत्थो विकल्पो देहपाततः।
नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम्॥३०५॥

Ato dehe pramādottho vikalpo dehapātataḥ|
Naśyedavaśyaṁ taccāpi budhyate jñānamuttamam||305||

Непереведенная ещё


संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा।
प्राप्तपाकं संवरीतुरपाये भासते हि तत्॥३०६॥

Saṁskārakalpanātiṣṭhadadhvastīkṛtamantarā|
Prāptapākaṁ saṁvarīturapāye bhāsate hi tat||306||

Непереведенная ещё


ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा।
जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा॥३०७॥

Ye tu svabhyastavijñānamayāḥ śivamayāḥ sadā|
Jīvanmuktā hi te naiṣāṁ mṛtau kāpi vicāraṇā||307||

Непереведенная ещё


यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा।
सुखिदुःखिविमूढत्वे मृतावपि तथा न सा॥३०८॥

Yathāhi jīvanmuktānāṁ sthitau nāsti vicāraṇā|
Sukhiduḥkhivimūḍhatve mṛtāvapi tathā na sā||308||

Непереведенная ещё


श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः।
स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः॥३०९॥

Śrīratnamālāśāstre taduvāca parameśvaraḥ|
Svaśāstre cāpyahīśāno viśvādhāradhurandharaḥ||309||

Непереведенная ещё


रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने।
सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते॥३१०॥

Rathyāntare mūtrapurīṣamadhye caṇḍālagehe niraye śmaśāne|
Sacintako vā gatacintako vā jñānī vimokṣaṁ labhate'pi cānte||310||

Непереведенная ещё

в начало


 Строфы 311 - 320

अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते।
सचिन्ताचिन्तकत्वोक्तिरेतावत्सम्भवस्थितिम्॥३११॥

Apiceti dhvanirjīvanmuktatāmasya bhāṣate|
Sacintācintakatvoktiretāvatsambhavasthitim||311||

Непереведенная ещё


तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम्।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः॥३१२॥

Tīrthe śvapacagṛhe vā naṣṭasmṛtirapi parityajeddeham|
Jñānasamakālamuktaḥ kaivalyaṁ yāti hataśokaḥ||312||

Непереведенная ещё


अनन्तकारिका चैषा प्राहेदं बन्धकं किल।
सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत्॥३१३॥

Anantakārikā caiṣā prāhedaṁ bandhakaṁ kila|
Sukṛtaṁ duṣkṛtaṁ cāsya śaṅkyaṁ taccāsya no bhavet||313||

Непереведенная ещё


अपिशब्दादलुप्तस्मृत्या वा सम्भाव्यते किल।
मृतिर्नष्टस्मृतेरेव मृतेः प्राक्सास्तु किं तया॥३१४॥

Apiśabdādaluptasmṛtyā vā sambhāvyate kila|
Mṛtirnaṣṭasmṛtereva mṛteḥ prāksāstu kiṁ tayā||314||

Непереведенная ещё


लिङ्च सम्भावनायां स्यादियत्सम्भाव्यते किल।
सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम्॥३१५॥

Liṅca sambhāvanāyāṁ syādiyatsambhāvyate kila|
Saca kāladhvaniḥ prāha mṛtermuktāvahetutām||315||

Непереведенная ещё


कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः।
भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता॥३१६॥

Kaivalyamiti cāśaṅkāpadaṁ yāpyabhavattanuḥ|
Bhedapradatvenaiṣāpi dhvastā tena viśokatā||316||

Непереведенная ещё


परदेहादिसम्बन्धो यथा नास्य विभेदकः।
तथा स्वदेहसम्बन्धो जीवन्मुक्तस्य यद्यपि॥३१७॥

Paradehādisambandho yathā nāsya vibhedakaḥ|
Tathā svadehasambandho jīvanmuktasya yadyapi||317||

Непереведенная ещё


अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः।
शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल॥३१८॥

Ataśca na viśeṣo'sya viśvākṛtinirākṛteḥ|
Śivābhinnasya dehe vā tadabhāve'pi vā kila||318||

Непереведенная ещё


तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः।
अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात्॥३१९॥

Tathāpi prācyatadbhedasaṁskārāśaṅkanasthiteḥ|
Adhunoktaṁ kevalatvaṁ yadvā mātrantarāśrayāt||319||

Непереведенная ещё


तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते।
श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते॥३२०॥

Tānyenaṁ na vidurbhinnaṁ taiḥ sa mukto'bhidhīyate|
Śrīmattraiśirase'pyuktaṁ sūryendupuṭavarjite||320||

Непереведенная ещё

в начало


 Строфы 321 - 330

जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते।
सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे॥३२१॥

Jugupsābhāvabhaṅgasthe sarvataḥ stambhavatsthite|
Sarvavyāpattirahite pramāṇapratyayātige||321||

Непереведенная ещё


तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः।
प्रधानं घट आकाश आत्मा मष्टे घटेऽपि खम्॥३२२॥

Tasminbodhāntare līnaḥ karmakartāpyanañjanaḥ|
Pradhānaṁ ghaṭa ākāśa ātmā maṣṭe ghaṭe'pi kham||322||

Непереведенная ещё


न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत्।
स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु॥३२३॥

Na naśyettadvadevāsāvātmā śivamayo bhavet|
Svatantro'vasthito jñānī prasaretsarvavastuṣu||323||

Непереведенная ещё


तस्य भावो नचाभावः संस्थानं नच कल्पना।
एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत॥३२४॥

Tasya bhāvo nacābhāvaḥ saṁsthānaṁ naca kalpanā|
Etadevāntarāgūrya gururgītāsvabhāṣata||324||

Непереведенная ещё


यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥३२५॥

Yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalevaram|
Taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ||325||

Непереведенная ещё


तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।
यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा॥३२६॥

Tasmātsarveṣu kāleṣu māmanusmara yudhya ca|
Yadā sattve vivṛddhe tu pralīnastvūrdhvagastadā||326||

Непереведенная ещё


क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः।
तत्रेन्द्रियाणां सम्मोहश्वासायासपरीतता॥३२७॥

Kramādrajastamolīnaḥ karmayonivimūḍhagaḥ|
Tatrendriyāṇāṁ sammohaśvāsāyāsaparītatā||327||

Непереведенная ещё


इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः।
यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः॥३२८॥

Ityādimṛtibhogo'yaṁ dehe na tyajanaṁ tanoḥ|
Yastvasau kṣaṇa evaikaścaramaḥ prāṇanātmakaḥ||328||

Непереведенная ещё


यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत्।
सा देहत्यागकालांशकला देहवियोगिनी॥३२९॥

Yadanantaramevaiṣa dehaḥ syātkāṣṭhakuḍyavat|
Sā dehatyāgakālāṁśakalā dehaviyoginī||329||

Непереведенная ещё


तत एव हि तद्देहसुखदुःखादिकोज्झिता।
तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः॥३३०॥

Tata eva hi taddehasukhaduḥkhādikojjhitā|
Tasyāṁ yadeva smarati prāksaṁskāraprabodhataḥ||330||

Непереведенная ещё

в начало


 Строфы 331 - 340

अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात्।
तदेव रूपमभ्येति सुखिदुःखिविमूढकम्॥३३१॥

Adṛṣṭābhyāsabhūyastvaśaktipātādihetukāt|
Tadeva rūpamabhyeti sukhiduḥkhivimūḍhakam||331||

Непереведенная ещё


यद्वा निःसुखदुःखादि यदि वानन्दरूपकम्।
कस्मादेति तदेवैष यतः स्मरति संविदि॥३३२॥

Yadvā niḥsukhaduḥkhādi yadi vānandarūpakam|
Kasmādeti tadevaiṣa yataḥ smarati saṁvidi||332||

Непереведенная ещё


प्राक्प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः।
यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः॥३३३॥

Prākprasphuredyadadhikaṁ deho'sau cidadhiṣṭhiteḥ|
Yadeva prāgadhiṣṭhānaṁ citā tādātmyavṛttitaḥ||333||

Непереведенная ещё


सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे।
नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम्॥३३४॥

Saivātra līnatā proktā sattve rajasi tāmase|
Nīlapītādike jñeye yataḥ prākkalpitāṁ tanum||334||

Непереведенная ещё


अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम्।
अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः॥३३५॥

Adhiṣṭhāyaiva saṁvittiradhiṣṭhānaṁ karotyalam|
Ato'dhiṣṭheyamātrasya śarīratve'pi kuḍyataḥ||335||

Непереведенная ещё


देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता।
तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते॥३३६॥

Dehasyāsti viśeṣo yatsarvādhiṣṭheyapūrvatā|
Tādātmyavṛttiranyeṣāṁ tanna satyapi vedyate||336||

Непереведенная ещё


वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः।
सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना॥३३७॥

Vedyānāṁ kintu dehasya nityāvyabhicaritvataḥ|
Sā ca tasyaiva dehasya pūrvamṛtyantajanmanā||337||

Непереведенная ещё


स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया।
युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत्॥३३८॥

Smṛtyā prācyānubhavanakṛtasaṁskāracitrayā|
Yuktyānayāsmatsantānaguruṇā kallaṭena yat||338||

Непереведенная ещё


देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम्।
तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः॥३३९॥

Dehāviśeṣe prāṇākhyadārḍhyaṁ heturudīritam|
Tadyuktamanyathā prāṇadārḍhye ko heturekataḥ||339||

Непереведенная ещё


देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति।
स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते॥३४०॥

Dehatvasyāviśeṣe'pītyeṣa praśno na śāmyati|
Smaranniti śatā hetau tadrūpaṁ pratipadyate||340||

Непереведенная ещё

в начало


 Строфы 341 - 350

प्राक्स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन्।
अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु॥३४१॥

Prāksmaryate yato dehaḥ prākcitādhiṣṭhitaḥ sphuran|
Ataḥ smaraṇamantyaṁ yattadasarvajñamātṛṣu||341||

Непереведенная ещё


न जातु गोचरो यस्माद्देहान्तरविनिश्चयः।
यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम्॥३४२॥

Na jātu gocaro yasmāddehāntaraviniścayaḥ|
Yattu bandhupriyāputrapānādismaraṇaṁ sphuṭam||342||

Непереведенная ещё


न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत्।
कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते॥३४३॥

Na taddehāntarāsaṅgi na tadantyaṁ yato bhavet|
Kasyāpi tu śarīrānte vāsanā yā prabhotsyate||343||

Непереведенная ещё


देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः।
यथा पुराणे कथितं मृगपोतकतृष्णया॥३४४॥

Dehasattve tadaucityājjāyetānubhavaḥ sphuṭaḥ|
Yathā purāṇe kathitaṁ mṛgapotakatṛṣṇayā||344||

Непереведенная ещё


मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः।
तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये॥३४५॥

Muniḥ ko'pi mṛgībhāvamabhyuvāhādhivāsitaḥ|
Tatra so'nubhavo heturna janmāntarasūtaye||345||

Непереведенная ещё


तस्यैतद्वासना हेतुः काकतालीयवत्स तु।
ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा॥३४६॥

Tasyaitadvāsanā hetuḥ kākatālīyavatsa tu|
Nanu kasmāttadevaiṣa smarati ityāha yatsadā||346||

Непереведенная ещё


तद्भावभावितस्तेन तदेवैष स्मरत्यलम्।
एवमस्मि भविष्यामीत्येष तद्भाव उच्यते॥३४७॥

Tadbhāvabhāvitastena tadevaiṣa smaratyalam|
Evamasmi bhaviṣyāmītyeṣa tadbhāva ucyate||347||

Непереведенная ещё


भविष्यतो हि भवनं भाव्यते न सतः क्वचित्।
क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते॥३४८॥

Bhaviṣyato hi bhavanaṁ bhāvyate na sataḥ kvacit|
Kramātsphuṭatvakaraṇaṁ bhāvanaṁ parikīrtyate||348||

Непереведенная ещё


स्फुटस्य चानुभवनं न भावनमिदं स्फुटम्।
तदहर्जातबालस्य पशोः कीटस्य वा तरोः॥३४९॥

Sphuṭasya cānubhavanaṁ na bhāvanamidaṁ sphuṭam|
Tadaharjātabālasya paśoḥ kīṭasya vā taroḥ||349||

Непереведенная ещё


मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा।
सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात्॥३५०॥

Mūḍhatve'pi tadānīṁ prāgbhāvanā hyabhavatsphuṭā|
Sā tanmūḍhaśarīrānte saṁskārapratibodhanāt||350||

Непереведенная ещё

в начало


 Строфы 351 - 360

स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी।
देशादिव्यवधानेऽपि वासनानामुदीरितात्॥३५१॥

Smṛtidvāreṇa taddehavaicitryaphaladāyinī|
Deśādivyavadhāne'pi vāsanānāmudīritāt||351||

Непереведенная ещё


आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः।
तथानुभवनारूढ्या स्फुटस्यापि तु भाविता॥३५२॥

Ānantaryaikarūpatvātsmṛtisaṁskārayorataḥ|
Tathānubhavanārūḍhyā sphuṭasyāpi tu bhāvitā||352||

Непереведенная ещё


भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः।
तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह॥३५३॥

Bhāvyamānā na kiṁ sūte tatsantānasadṛgvapuḥ|
Tattādṛktādṛśairbandhuputramitrādibhiḥ saha||353||

Непереведенная ещё


भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात्।
ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम्॥३५४॥

Bhāsate'pi pare loke svapnavadvāsanākramāt|
Nanu mātrantarairbandhuputrādyaistattathā na kim||354||

Непереведенная ещё


वेद्यते क इदं प्राह स तावद्वेद वेद्यताम्।
व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे॥३५५॥

Vedyate ka idaṁ prāha sa tāvadveda vedyatām|
Vyāpāravyāhṛtivrātavedye mātrantaravraje||355||

Непереведенная ещё


स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता।
य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः॥३५६॥

Svapne nāsti sa ityeṣā vākpramāṇavivarjitā|
Ya evaite tu dṛśyante jāgratyete mayekṣitāḥ||356||

Непереведенная ещё


स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात्।
यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन॥३५७॥

Svapna ityastu mithyaitattatpramātṛvacobalāt|
Yānapaśyamahaṁ svapne pramātṝṁste na kecana||357||

Непереведенная ещё


न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा।
यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ॥३५८॥

Na śocanti na cekṣante māmityatrāsti kā pramā|
Yataḥ sarvānumānānāṁ svasaṁvedananiṣṭhitau||358||

Непереведенная ещё


प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः।
घटादेरस्तिता संविन्निष्ठिता नतु तद्गता॥३५९॥

Pramātrantarasadbhāvaḥ saṁvinniṣṭho na tadgataḥ|
Ghaṭāderastitā saṁvinniṣṭhitā natu tadgatā||359||

Непереведенная ещё


तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता।
तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि॥३६०॥

Tadvanmātrantare'pyeṣā saṁvinniṣṭhā na tadgatā|
Tena sthitamidaṁ yadyadbhāvyate tattadeva hi||360||

Непереведенная ещё

в начало


 Строфы 361 - 370

देहान्ते बुध्यते नो चेत्स्यादन्यादृक्प्रबोधनम्।
तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः॥३६१॥

Dehānte budhyate no cetsyādanyādṛkprabodhanam|
Tathāhyantyakṣaṇe brahmavidyākarṇanasaṁskṛtaḥ||361||

Непереведенная ещё


मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः।
निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः॥३६२॥

Mucyate janturityuktaṁ prāksaṁskārabalatvataḥ|
Nipātābhyāmantaśabdātsmaraṇācchaturantyataḥ||362||

Непереведенная ещё


पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात्।
लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम्॥३६३॥

Pādācca nikhilādardhaślokācca samanantarāt|
Līnaśabdācca sarvaṁ taduktamarthasatattvakam||363||

Непереведенная ещё


अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः।
यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम्॥३६४॥

Ajñātvaitattu sarve'pi kuśakāśāvalambinaḥ|
Yattadorvyatyayaṁ kecitkecidanyādṛśaṁ kramam||364||

Непереведенная ещё


भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम्।
व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने॥३६५॥

Bhinnakramau nipātau ca tyajatīti ca saptamīm|
Vyācakṣate tacca sarvaṁ nopayogyuktayojane||365||

Непереведенная ещё


नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम्।
तदित्थम्प्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः॥३६६॥

Naca taddarśitaṁ mithyā svāntasammohadāyakam|
Taditthamprāyaṇasyaitattattvaṁ śrīśambhunāthataḥ||366||

Непереведенная ещё


अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति।
विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम्।
अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम्॥३६७॥

Adhigamyoditaṁ tena mṛtyorbhītirvinaśyati|
Viditamṛtisatattvāḥ saṁvidambhonidhānādacalahṛdayavīryākarṣaniṣpīḍanottham|
Amṛtamiti nigīrṇe kālakūṭe'tra devā yadi pivatha tadānīṁ niścitaṁ vaḥ śivatvam||367||

Непереведенная ещё


उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि सम्मदम्।
संविदब्धितरङ्गाभं सूते तदपि पर्ववत्॥३६८॥

Utsavo'pi hi yaḥ kaścillaukikaḥ so'pi sammadam|
Saṁvidabdhitaraṅgābhaṁ sūte tadapi parvavat||368||

Непереведенная ещё


एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता।
व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम्॥३६९॥

Etena ca vipaddhvaṁsapramodādiṣu parvatā|
Vyākhyātā tena tatrāpi viśeṣāddevatārcanam||369||

Непереведенная ещё


पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः।
दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम्॥३७०॥

Purakṣobhādyadbhutaṁ yattatsvātantrye svasaṁvidaḥ|
Dārḍhyadāyīti tallābhadine vaiśeṣikārcanam||370||

Непереведенная ещё

в начало


 Строфы 371 - 380

योगिनीमेलको द्वेधा हठतः प्रियतस्तथा।
प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे॥३७१॥

Yoginīmelako dvedhā haṭhataḥ priyatastathā|
Prācye cchidrāṇi saṁrakṣetkāmacāritvamuttare||371||

Непереведенная ещё


स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते।
योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते॥३७२॥

Sa ca dvayo'pi mantroddhṛtprasaṅge darśayiṣyate|
Yoginīmelakāccaiṣo'vaśyaṁ jñānaṁ prapadyate||372||

Непереведенная ещё


तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम्।
संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा॥३७३॥

Tena tatparva tadvacca svasantānādimelanam|
Saṁvitsarvātmikā dehabhedādyā saṅkucettu sā||373||

Непереведенная ещё


मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा।
उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः॥३७४॥

Melake'nyonyasaṅghaṭṭapratibimbādvikasvarā|
Ucchalannijaraśmyoghaḥ saṁvitsu pratibimbitaḥ||374||

Непереведенная ещё


बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः।
अत एव गीतगीतप्रभृतौ बहुपर्षदि॥३७५॥

Bahudarpaṇavaddīptaḥ sarvāyetāpyayatnataḥ|
Ata eva gītagītaprabhṛtau bahuparṣadi||375||

Непереведенная ещё


यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः।
आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम्॥३७६॥

Yaḥ sarvatanmayībhāve hlādo natvekakasya saḥ|
Ānandanirbharā saṁvitpratyekaṁ sā tathaikatām||376||

Непереведенная ещё


नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते।
ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा॥३७७॥

Nṛttādau viṣaye prāptā pūrṇānandatvamaśnute|
Īrṣyāsūyādisaṅkocakāraṇābhāvato'tra sā||377||

Непереведенная ещё


विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी।
अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते॥३७८॥

Vikasvarā niṣpratighaṁ saṁvidānandayoginī|
Atanmaye tu kasmiṁścittatrasthe pratihanyate||378||

Непереведенная ещё


स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते।
अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम्॥३७९॥

Sthapuṭasparśavatsaṁvidvijātīyatayā sthite|
Ataścakrārcanādyeṣu vijātīyamatanmayam||379||

Непереведенная ещё


नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम्।
यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम्॥३८०॥

Naiva praveśayetsaṁvitsaṅkocananibandhanam|
Yāvantyeva śarīrāṇi svāṅgavatsyuḥ sunirbharām||380||

Непереведенная ещё

в начало


 Строфы 381 - 390

एकां संविदमाविश्य चक्रे तावन्ति पूजयेत्।
प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः॥३८१॥

Ekāṁ saṁvidamāviśya cakre tāvanti pūjayet|
Praviṣṭaścetpramādena saṅkocaṁ na vrajettataḥ||381||

Непереведенная ещё


प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत्।
स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत्॥३८२॥

Prastutaṁ svasamācāraṁ tena sākaṁ samācaret|
Sa tvanugrahaśaktyā cedviddhastattanmayībhavet||382||

Непереведенная ещё


वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि।
श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत्॥३८३॥

Vāmāviddhastu tannindetpaścāttaṁ ghātayedapi|
Śrīmatpicumate coktamādau yatnena rakṣayet||383||

Непереведенная ещё


प्रवेशं सम्पविष्टस्य न विचारं तु कारयेत्।
लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः॥३८४॥

Praveśaṁ sampaviṣṭasya na vicāraṁ tu kārayet|
Lokācārasthito yastu praviṣṭe tādṛśe tu saḥ||384||

Непереведенная ещё


अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत्।
अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम्॥३८५॥

Akṛtvā taṁ samācāraṁ punaścakraṁ prapūjayet|
Atha vacmi guroḥ śāstravyākhyākramamudāhṛtam||385||

Непереведенная ещё


देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना।
कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित्॥३८६॥

Devyāyāmalaśāstrādau tuhinābhīśumaulinā|
Kalpavittatsamūhajñaḥ śāstravitsaṁhitārthavit||386||

Непереведенная ещё


सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते।
यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः॥३८७॥

Sarvaśāstrārthavicceti gururbhinno'padiśyate|
Yo yatra śāstre svabhyastajñāno vyākhyāṁ carettu saḥ||387||

Непереведенная ещё


नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत्।
श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम्॥३८८॥

Nānyathā tadabhāvaścetsarvathā so'pyathācaret|
Śrībhairavakule coktaṁ kalpādijñatvamīdṛśam||388||

Непереведенная ещё


गुरोर्लक्षणमेतावत्सम्पूर्णज्ञानतैव या।
तत्रापि यास्य चिद्वृत्तिकर्मिभित्साप्यवान्तरा॥३८९॥

Gurorlakṣaṇametāvatsampūrṇajñānataiva yā|
Tatrāpi yāsya cidvṛttikarmibhitsāpyavāntarā||389||

Непереведенная ещё


देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके।
देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत्॥३९०॥

Devyāyāmala uktaṁ taddvāpañcāśāhva āhnike|
Deva eva gurutvena tiṣṭhāsurdaśadhā bhavet||390||

Непереведенная ещё

в начало


 Строфы 391 - 400

उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः।
क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे॥३९१॥

Ucchuṣmaśavaracaṇḍagumataṅgaghorāntakograhalahalakāḥ|
Krodhī huluhulurete daśa guravaḥ śivamayāḥ pūrve||391||

Непереведенная ещё


ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय।
अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः॥३९२॥

Te svāṁśacittavṛttikrameṇa pauruṣaśarīramāsthāya|
Anyonyabhinnasaṁvitkriyā api jñānaparipūrṇāḥ||392||

Непереведенная ещё


सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः।
अभिमानशमक्रोधक्षमादिरवान्तरो भेदः॥३९३॥

Sarve'limāṁsanidhuvanadīkṣārcanaśāstrasevane niratāḥ|
Abhimānaśamakrodhakṣamādiravāntaro bhedaḥ||393||

Непереведенная ещё


इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम्।
व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान्॥३९४॥

Itthaṁ vijñāya sadā śiṣyaḥ sampūrṇaśāstraboddhāram|
Vyākhyāyai gurumabhyarthayeta pūjāpuraḥsaraṁ matimān||394||

Непереведенная ещё


सोऽपि स्वशासनीये परशिष्येऽपिवापि तादृशं शास्त्रम्।
श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे॥३९५॥

So'pi svaśāsanīye paraśiṣye'pivāpi tādṛśaṁ śāstram|
Śrotuṁ yogye kuryādvyākhyānaṁ vaiṣṇavādyadhare||395||

Непереведенная ещё


करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम्।
अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम्॥३९६॥

Karuṇārasaparipūrṇo guruḥ punarmarmadhāmaparivarjam|
Adhame'pi hi vyākuryātsambhāvya hi śaktipātavaicitryam||396||

Непереведенная ещё


लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे।
कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत्॥३९७॥

Liptāyāṁ bhuvi pīṭhe caturasre paṅkajatrayaṁ kajage|
Kuryādvidyāpīṭhaṁ syādrasavahnyaṅgulaṁ tvetat||397||

Непереведенная ещё


मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च।
अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः॥३९८॥

Madhye vāgīśānīṁ dakṣottarayorgurūngaṇeśaṁ ca|
Adhare kaje ca kalpeśvaraṁ prapūjyārghapuṣpatarpaṇakaiḥ||398||

Непереведенная ещё


सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक्।
सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान्॥३९९॥

Sāmānyavidhiniyuktārghapātrayogena cakramatha samyak|
Santarpya vyākhyānaṁ kuryātsambandhapūrvakaṁ matimān||399||

Непереведенная ещё


सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात्।
अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि॥४००॥

Sūtrapadavākyapaṭalagranthakramayojanena sambandhāt|
Avyāhatapūrvāparamupavṛhya nayeta vākyāni||400||

Непереведенная ещё

в начало


 Строфы 401 - 410

मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः।
अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम्॥४०१॥

Maṇḍūkaplavasiṁhāvalokanādyairyathāyathaṁ nyāyaiḥ|
Avihatapūrvāparakaṁ śāstrārthaṁ yojayedasaṅkīrṇam||401||

Непереведенная ещё


तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः।
वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत्॥४०२॥

Tantrāvartanabādhaprasaṅgatarkādibhiśca sannyāyaiḥ|
Vastu vadedvākyajño vastvantarato viviktatāṁ vidadhat||402||

Непереведенная ещё


यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः।
बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात्॥४०३॥

Yadyadvyāhṛtipadavīmāyāti tadeva dṛḍhatarairnyāyaiḥ|
Balavatkuryāddūṣyaṁ yadyapyagre bhaviṣyatsyāt||403||

Непереведенная ещё


दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम्।
शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम्॥४०४॥

Dṛḍharacitapūrvapakṣaproddharaṇapathena vastu yadvācyam|
Śiṣyamatāvārohati tadāśu saṁśayaviparyayairvikalam||404||

Непереведенная ещё


भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य।
सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम्॥४०५॥

Bhāṣā nyāyo vādo layaḥ kramo yadyadeti śiṣyasya|
Sambodhopāyatvaṁ tathaiva gururāśrayedvyākhyām||405||

Непереведенная ещё


वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे।
पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत्॥४०६॥

Vācyaṁ vastu samāpya pratarpaṇaṁ pūjanaṁ bhaveccakre|
Punaraparaṁ vastu vadetpaṭalādūrdhvaṁ tu no jalpet||406||

Непереведенная ещё


व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले।
शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात्॥४०७॥

Vyākhyānte kṣamayitvā visṛjya sarvaṁ kṣipedagādhajale|
Śāstrādimadhyanidhane viśeṣataḥ pūjanaṁ kuryāt||407||

Непереведенная ещё


विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ।
अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि॥४०८॥

Viśeṣapūjanaṁ kuryātsamayebhyaśca niṣkṛtau|
Avikalpamaterna syuḥ prāyaścittāni yadyapi||408||

Непереведенная ещё


तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत्।
श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो॥४०९॥

Tathāpyatattvavidvargānugrahāya tathā caret|
Śrīpicau ca smṛtereva pāpaghnatve kathaṁ vibho||409||

Непереведенная ещё


प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते।
सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत्॥४१०॥

Prāyaścittavidhiḥ prokta iti devyā pracodite|
Satyaṁ smaraṇameveha sakṛjjaptaṁ vimocayet||410||

Непереведенная ещё

в начало


 Строфы 411 - 420

सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः।
तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः॥४११॥

Sarvasmātkarmaṇo jālātsmṛtitattvakalāvidaḥ|
Tathāpi sthitirakṣārthaṁ kartavyaścodito vidhiḥ||411||

Непереведенная ещё


अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः।
तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते॥४१२॥

Atattvavedino ye hi caryāmātraikaniṣṭhitāḥ|
Teṣāṁ dolāyite citte jñānahāniḥ prajāyate||412||

Непереведенная ещё


तस्माद्विकल्परहितः संवृत्युपरतो यदि।
शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत्॥४१३॥

Tasmādvikalparahitaḥ saṁvṛtyuparato yadi|
Śāstracaryāsadāyattaiḥ saṅkaraṁ tadvivarjayet||413||

Непереведенная ещё


सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत्।
यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत्॥४१४॥

Saṅkaraṁ vā samanvicchetprāyaścittaṁ samācaret|
Yathā teṣāṁ na śāstrārthe dolārūḍhā matirbhavet||414||

Непереведенная ещё


यत्स्वयं शिवहस्ताख्ये विधौ सञ्चोदितं पुरा।
शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते॥४१५॥

Yatsvayaṁ śivahastākhye vidhau sañcoditaṁ purā|
Śataṁ japtvāsya cāstrasya mucyate strīvadhādṛte||415||

Непереведенная ещё


शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये।
इति श्रीरत्नमालायां समयोल्लङ्घने कृते॥४१६॥

Śaktināśānmahādoṣo narakaṁ śāśvataṁ priye|
Iti śrīratnamālāyāṁ samayollaṅghane kṛte||416||

Непереведенная ещё


कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी।
श्रीपूर्वे समयानां तु शोधनायोदितं यथा॥४१७॥

Kulajānāṁ samākhyātā niṣkṛtirduṣṭakartarī|
Śrīpūrve samayānāṁ tu śodhanāyoditaṁ yathā||417||

Непереведенная ещё


मालिनी मातृका वापि जप्या लक्षत्रयान्तकम्।
प्रतिष्ठितस्य पूरादेर्दर्शनेऽनधिकारिणा॥४१८॥

Mālinī mātṛkā vāpi japyā lakṣatrayāntakam|
Pratiṣṭhitasya pūrāderdarśane'nadhikāriṇā||418||

Непереведенная ещё


प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले।
ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा॥४१९॥

Prāyaścittaṁ prakartavyamiti śrībrahmayāmale|
Brahmaghno gurutalpastho vīradravyaharastathā||419||

Непереведенная ещё


देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः।
नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः॥४२०॥

Devadravyahṛdākāraprahartā liṅgabhedakaḥ|
Nityādilopakṛdbhraṣṭasvakamātrāparicchadaḥ||420||

Непереведенная ещё

в начало


 Строфы 421 - 430

शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः।
नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत्॥४२१॥

Śaktivyaṅgatvakṛdyogijñānihantā vilopakaḥ|
Naimittikānāṁ lakṣādikramāddvidviguṇaṁ japet||421||

Непереведенная ещё


व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान्।
दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः॥४२२॥

Vratena kenacidyukto mitabhugbrahmacaryavān|
Dūtīparigrahe'nyatra gataścetkāmamohitaḥ||422||

Непереведенная ещё


लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले।
दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम्॥४२३॥

Lakṣajāpaṁ tataḥ kuryādityuktaṁ brahmayāmale|
Dīkṣābhiṣekanaimittavidhyante gurupūjanam||423||

Непереведенная ещё


अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते।
पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित्॥४२४॥

Aparedyuḥ sadā kāryaṁ siddhayogīśvarīmate|
Pūrvoktalakṣaṇopetaḥ kavistrikasatattvavit||424||

Непереведенная ещё


स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि।
मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम्॥४२५॥

Sa guruḥ sarvadā grāhyastyaktvānyaṁ tatsthitaṁ tvapi|
Maṇḍale svastikaṁ kṛtvā tatra haimādikāsanam||425||

Непереведенная ещё


कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम्।
ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम्॥४२६॥

Kṛtvārcayeta tatrasthamadhvānaṁ sakalāntakam|
Tato vijñapayedbhaktyā tadadhiṣṭhitaye gurum||426||

Непереведенная ещё


स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः।
समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात्॥४२७॥

Sa tatra pūjyaḥ svairmantraiḥ puṣpadhūpārghavistaraiḥ|
Samālambhanasadvastrairnaivedyaistarpaṇaiḥ kramāt||427||

Непереведенная ещё


आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः।
सर्वस्वमस्मै सन्दद्यादात्मानमपि भावितः॥४२८॥

Āśāntaṁ pūjayitvainaṁ dakṣiṇābhiryajecchiśuḥ|
Sarvasvamasmai sandadyādātmānamapi bhāvitaḥ||428||

Непереведенная ещё


अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः।
तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम्॥४२९॥

Atoṣayitvā tu guruṁ dakṣiṇābhiḥ samantataḥ|
Tattvajño'pyṛṇabandhena tena yātyadhikāritām||429||

Непереведенная ещё


गुरुपूजामकुर्वाणः शतं जन्मानि जायते।
अधिकारी ततो मुक्तिं यातीति स्कन्दयामले॥४३०॥

Gurupūjāmakurvāṇaḥ śataṁ janmāni jāyate|
Adhikārī tato muktiṁ yātīti skandayāmale||430||

Непереведенная ещё

в начало


 Строфы 431 - 434

तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः।
पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम्॥४३१॥

Tasmādavaśyaṁ dātavyā gurave dakṣiṇā punaḥ|
Pūrvaṁ hi yāgāṅgatayā proktaṁ tattuṣṭaye tvidam||431||

Непереведенная ещё


तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः।
ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम्॥४३२॥

Tajjuṣṭamatha tasyājñāṁ prāpyāśnīyātsvayaṁ śiśuḥ|
Tataḥ prapūjayeccakraṁ yathāvibhavasambhavam||432||

Непереведенная ещё


अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः।
तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम्॥४३३॥

Akṛtvā guruyāgaṁ tu kṛtamapyakṛtaṁ yataḥ|
Tasmātprayatnataḥ kāryo guruyāgo yathābalam||433||

Непереведенная ещё


अतत्रस्थोऽपि हि गुरुः पूज्यः सङ्कल्प्य पूर्ववत्।
तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ॥४३४॥

Atatrastho'pi hi guruḥ pūjyaḥ saṅkalpya pūrvavat|
Taddravyaṁ devatākṛtye kuryādbhaktajaneṣvatha||434||

Непереведенная ещё

पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म।
Parvapavitraprabhṛtiprabhedi naimittikaṁ tvidaṁ karma|

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 28. 151-300 Вверх  Продолжить чтение 29. 1-150

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.