Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 13 - строфы 151-300 - Недвойственный Кашмирский Шиваизм

Śaktipātapradarśana - Стандартный перевод


 Вступление

photo 45 - figureThis is the second set of stanzas (from the stanza 151 to the stanza 300) of the thirteenth chapter (called Śaktipātapradarśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 151 - 160

तदभावे तदर्थं तदाहृतं ज्ञानमादृतम्।
एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी॥१५१॥

Tadabhāve tadarthaṁ tadāhṛtaṁ jñānamādṛtam|
Evaṁ yo veda tattvena tasya nirvāṇagāminī||151||

Непереведенная ещё


दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता।
अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः॥१५२॥

Dīkṣā bhavatyasandigdhā tilājyāhutivarjitā|
Adṛṣṭamaṇḍalo'pyevaṁ yaḥ kaścidvetti tattvataḥ||152||

Непереведенная ещё


स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः।
अविधिज्ञो विधानज्ञो जायते यजनं प्रति॥१५३॥

Sa siddhibhāgbhavennityaṁ sa yogī sa ca dīkṣitaḥ|
Avidhijño vidhānajño jāyate yajanaṁ prati||153||

Непереведенная ещё


इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम्।
ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम्॥१५४॥

Ityādibhistrīśikoktairvākyairmāheśvaraiḥ sphuṭam|
Jñānaṁ dīkṣādisaṁskārasatattvamiti varṇitam||154||

Непереведенная ещё


ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम्।
इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति॥१५५॥

Jñānopāyastu dīkṣādikriyā jñānaviyoginām|
Ityetadadhunaivāstā svaprastāve bhaviṣyati||155||

Непереведенная ещё


गुरुशास्त्रप्रमाणादेरप्युपायत्वमञ्जसा।
प्रतिभा परमेवैषा सर्वकामदुघा यतः॥१५६॥

Guruśāstrapramāṇāderapyupāyatvamañjasā|
Pratibhā paramevaiṣā sarvakāmadughā yataḥ||156||

Непереведенная ещё


उपाययोगक्रमतो निरुपायमथाक्रमम्।
यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम्॥१५७॥

Upāyayogakramato nirupāyamathākramam|
Yadrūpaṁ tatparaṁ tattvaṁ tatra tatra suniścitam||157||

Непереведенная ещё


यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः।
उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः॥१५८॥

Yastu prātibhabāhyātmasaṁskāradvayasundaraḥ|
Ukto'nanyopakāryatvātsa sākṣādvarado guruḥ||158||

Непереведенная ещё


स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने।
प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत्॥१५९॥

Svamuktimātre kasyāpi yāvadviśvavimocane|
Pratibhodeti khadyotaratnatārendusūryavat||159||

Непереведенная ещё


ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम्।
योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः॥१६०॥

Tataḥ prātibhasaṁvittyai śāstramasmatkṛtaṁ tvidam|
Yo'bhyasyetsa gururnaiva vastvarthā hi viḍambakāḥ||160||

Непереведенная ещё

в начало


 Строфы 161 - 170

परोपजीविताबुद्ध्या सर्व इत्थं न भासते।
तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः॥१६१॥

Paropajīvitābuddhyā sarva itthaṁ na bhāsate|
Taduktyā na vinā vetti śaktipātasya māndyataḥ||161||

Непереведенная ещё


स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते।
किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः॥१६२॥

Sphuṭametacca śāstreṣu teṣu teṣu nirūpyate|
Kiraṇāyāṁ tathoktaṁ ca gurutaḥ śāstrataḥ svataḥ||162||

Непереведенная ещё


ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे।
श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम्॥१६३॥

Jñānayogyāstathā keciccaryāyogyāstathāpare|
Śrīmannandiśikhātantre vitatyaitannirūpitam||163||

Непереведенная ещё


प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते।
अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम्॥१६४॥

Praśnottaramukheneti tadabhagnaṁ nirūpyate|
Anirdeśyaḥ śivastatra ko'bhyupāyo nirūpyatām||164||

Непереведенная ещё


इति प्रश्ने कृते देव्या श्रीमाञ्छम्भुर्न्यरूपयम्।
उपायोऽत्र विवेकैकः स हि हेयं विहापयन्॥१६५॥

Iti praśne kṛte devyā śrīmāñchambhurnyarūpayam|
Upāyo'tra vivekaikaḥ sa hi heyaṁ vihāpayan||165||

Непереведенная ещё


ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम्।
यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत्॥१६६॥

Dadātyasya ca suśroṇi prātibhaṁ jñānamuttamam|
Yadā pratibhayā yuktastadā muktaśca mocayet||166||

Непереведенная ещё


परशक्तिनिपातेन ध्वस्तमायामलः पुमान्।
ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम्॥१६७॥

Paraśaktinipātena dhvastamāyāmalaḥ pumān|
Nanu prāgdīkṣayā mokṣo'dhunā tu prātibhātkatham||167||

Непереведенная ещё


इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः।
दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये॥१६८॥

Iti devyā kṛte praśne prāvartata vibhorvacaḥ|
Dīkṣayā mucyate jantuḥ prātibhena tathā priye||168||

Непереведенная ещё


गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे।
प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः॥१६९॥

Gurvāyattā tu sā dīkṣā badhyabandhanamokṣaṇe|
Prātibho'sya svabhāvastu kevalībhāvasiddhidaḥ||169||

Непереведенная ещё


केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु।
नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया॥१७०॥

Kevalasya dhruvaṁ muktiḥ paratattvena sā nanu|
Nṛśaktiśivamuktaṁ hi tattvatrayamidaṁ tvayā||170||

Непереведенная ещё

в начало


 Строфы 171 - 180

ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत्।
शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः॥१७१॥

Nā badhyo bandhane śaktiḥ karaṇaṁ kartṛtāṁ spṛśat|
Śivaḥ karteti tatproktaṁ sarvaṁ gurvāgamādaṇoḥ||171||

Непереведенная ещё


पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम्।
कथं विवेकः किं वास्य देवदेव विविच्यते॥१७२॥

Punarvivekāduktaṁ taduttarottaramucyatām|
Kathaṁ vivekaḥ kiṁ vāsya devadeva vivicyate||172||

Непереведенная ещё


इत्युक्ते परमेशान्या जगादादिगुरुः शिवः।
शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः॥१७३॥

Ityukte parameśānyā jagādādiguruḥ śivaḥ|
Śivāditattvatritayaṁ tadāgamavaśādguroḥ||173||

Непереведенная ещё


अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत्।
दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि॥१७४॥

Adhrottaragairvākyaiḥ siddhaṁ prātibhatāṁ vrajet|
Dīkṣāsicchinnapāśatvādbhāvanābhāvitasya hi||174||

Непереведенная ещё


विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम्।
भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात्॥१७५॥

Vikāsaṁ tattvamāyāti prātibhaṁ tadudāhṛtam|
Bhasmacchannāgnivatsphauṭyaṁ prātibhe gauravāgamāt||175||

Непереведенная ещё


बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा।
योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत्॥१७६॥

Bījaṁ kāloptasaṁsiktaṁ yathā vardheta tattathā|
Yogayāgajapairuktairguruṇā prātibhaṁ sphuṭet||176||

Непереведенная ещё


विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम्।
पशुपाशपतिज्ञानं स्वयं निर्भासते तदा॥१७७॥

Viveko'tīndriyastveṣa yadāyāti vivecanam|
Paśupāśapatijñānaṁ svayaṁ nirbhāsate tadā||177||

Непереведенная ещё


प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम्।
वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने॥१७८॥

Prātibhe tu samāyāte jñānamanyattu sendriyam|
Vāgakṣiśrutigamyaṁ cāpyanyāpekṣaṁ varānane||178||

Непереведенная ещё


तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा।
प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे॥१७९॥

Tattyajedbuddhimāsthāya pradīpaṁ tu yathā divā|
Prādurbhūtavivekasya syāccidindriyagocare||179||

Непереведенная ещё


दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता।
सर्वभावविवेकात्तु सर्वभावपराङ्मुखः॥१८०॥

Dūrācchrutyādivedhādivṛddhikrīḍāvicitritā|
Sarvabhāvavivekāttu sarvabhāvaparāṅmukhaḥ||180||

Непереведенная ещё

в начало


 Строфы 181 - 190

क्रीडासु सुविरक्तात्मा शिवभावैकभावितः।
माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते॥१८१॥

Krīḍāsu suviraktātmā śivabhāvaikabhāvitaḥ|
Māhātmyametatsuśroṇi prātibhasya vidhīyate||181||

Непереведенная ещё


स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम्।
हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम्॥१८२॥

Svacchāyādarśavatpaśyedbahirantargataṁ śivam|
Heyopādeyatattvajñastadā dhyāyennijāṁ citim||182||

Непереведенная ещё


सिद्धिजालं हि कथितं परप्रत्ययकारणम्।
इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात्॥१८३॥

Siddhijālaṁ hi kathitaṁ parapratyayakāraṇam|
Ihaiva siddhāḥ kāyānte mucyeranniti bhāvanāt||183||

Непереведенная ещё


परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते।
एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम्॥१८४॥

Parabhāvanadārḍhyāttu jīvanmukto nigadyate|
Etatte prātibhe bhede lakṣaṇaṁ samudāhṛtam||184||

Непереведенная ещё


शापानुग्रहकार्येषु तथाभ्यासेन शक्तया।
तेषूदासीनतायां तु मुच्यते मोचयेत्परान्॥१८५॥

Śāpānugrahakāryeṣu tathābhyāsena śaktayā|
Teṣūdāsīnatāyāṁ tu mucyate mocayetparān||185||

Непереведенная ещё


भूतेन्द्रियादियोगेन बद्धोऽणुः संसरेद्ध्रुवम्।
स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते॥१८६॥

Bhūtendriyādiyogena baddho'ṇuḥ saṁsareddhruvam|
Sa eva pratibhāyuktaḥ śaktitattvaṁ nigadyate||186||

Непереведенная ещё


तत्पातावेशतो मुक्तः शिव एव भवार्णवात्।
नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम्॥१८७॥

Tatpātāveśato muktaḥ śiva eva bhavārṇavāt|
Nanvācāryātsendriyaṁ tajjñānamuktamatīndriyam||187||

Непереведенная ещё


विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम्।
इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात्॥१८८॥

Vivekajaṁ ca tadbuddhyā tatkathaṁ syānnirindriyam|
Iti pṛṣṭo'bhyadhātsvāntadhiyorjāḍyaikavāsanāt||188||

Непереведенная ещё


अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः।
संस्कारः सर्वभावानां परता परिकीर्तिता॥१८९॥

Akṣatvaṁ pravivekena tacchittau bhāsakaḥ śivaḥ|
Saṁskāraḥ sarvabhāvānāṁ paratā parikīrtitā||189||

Непереведенная ещё


मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे।
विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते॥१९०॥

Manobuddhī na bhinne tu kasmiṁścitkāraṇāntare|
Viveke kāraṇe hyete prabhuśaktyupavṛṁhite||190||

Непереведенная ещё

в начало


 Строфы 191 - 200

न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये।
परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते॥१९१॥

Na manobuddhihīnastu jñānasyādhigamaḥ priye|
Parabhāvāttu tatsūkṣmaṁ śaktitattvaṁ nigadyate||191||

Непереведенная ещё


विवेकः सर्वभावानां शुद्धभावान्महाशयः।
बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम्॥१९२॥

Vivekaḥ sarvabhāvānāṁ śuddhabhāvānmahāśayaḥ|
Buddhitattvaṁ tu triguṇamuttamādhamamadhyamam||192||

Непереведенная ещё


अणिमादिगतं चापि बन्धकं जडमिन्द्रियम्।
ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे॥१९३॥

Aṇimādigataṁ cāpi bandhakaṁ jaḍamindriyam|
Nanu prātibhato muktau dīkṣayā kiṁ śivādhvare||193||

Непереведенная ещё


ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः।
पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे॥१९४॥

Ūce'jñānā hi dīkṣāyāṁ bālavāliśayoṣitaḥ|
Pāśacchedādvimucyante prabuddhyante śivādhvare||194||

Непереведенная ещё


तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि।
दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम्॥१९५॥

Tasmāddīkṣā bhavatyeṣu kāraṇatvena sundari|
Dīkṣayā pāśamokṣe tu śuddhabhāvādvivekajam||195||

Непереведенная ещё


इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः।
तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति॥१९६॥

Ityeṣa paṭhito granthaḥ svayaṁ ye boddhumakṣamāḥ|
Teṣāṁ śivoktisaṁvādādbodho dārḍhyaṁ vrajediti||196||

Непереведенная ещё


श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा।
ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम्॥१९७॥

Śrīmanniśāṭane cātmaguruśāstravaśāttridhā|
Jñānaṁ mukhyaṁ svopalabdhi vikalpārṇavatāraṇam||197||

Непереведенная ещё


मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा।
शङ्का विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति॥१९८॥

Mantrātmabhūtadravyāśadivyatattvādigocarā|
Śaṅkā vikalpamūlā hi śāmyetsvapratyayāditi||198||

Непереведенная ещё


एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते।
एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात्॥१९९॥

Enamevārthamantaḥsthaṁ gṛhītvā mālinīmate|
Evamasyātmanaḥ kāle kasmiṁścidyogyatāvaśāt||199||

Непереведенная ещё


शैवी सम्बध्यते शक्तिः शान्ता मुक्तिफलप्रदा।
तत्सम्बन्धात्ततः कश्चित्तत्क्षणादपवृज्यते॥२००॥

Śaivī sambadhyate śaktiḥ śāntā muktiphalapradā|
Tatsambandhāttataḥ kaścittatkṣaṇādapavṛjyate||200||

Непереведенная ещё

в начало


 Строфы 201 - 210

इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः।
अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते॥२०१॥

Ityuktvā tīvratīvrākhyaviṣayaṁ bhāṣate punaḥ|
Ajñānena sahaikatvaṁ kasyacidvinivartate||201||

Непереведенная ещё


रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति॥२०२॥

Rudraśaktisamāviṣṭaḥ sa yiyāsuḥ śivecchayā|
Bhuktimuktiprasiddhyarthaṁ nīyate sadguruṁ prati||202||

Непереведенная ещё


तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम्।
तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत्॥२०३॥

Tamārādhya tatastuṣṭāddīkṣāmāsādya śāṅkarīm|
Tatkṣaṇādvopabhogādvā dehapātācchivaṁ vrajet||203||

Непереведенная ещё


अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका।
स्वं रूपं प्रति या सैव कोऽपि काल इहोदितः॥२०४॥

Asyārthā ātmanaḥ kācitkalanāmarśanātmikā|
Svaṁ rūpaṁ prati yā saiva ko'pi kāla ihoditaḥ||204||

Непереведенная ещё


योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते।
पूर्वं किं न तथा कस्मात्तदैवेति न सङ्गतम्॥२०५॥

Yogyatā śivatādātmyayogārhatvamihocyate|
Pūrvaṁ kiṁ na tathā kasmāttadaiveti na saṅgatam||205||

Непереведенная ещё


तथाभासनमुज्झित्वा न हि कालोऽस्ति कश्चन।
स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम्॥२०६॥

Tathābhāsanamujjhitvā na hi kālo'sti kaścana|
Svātantryāttu tathābhāse kālaśaktirvijṛmbhatām||206||

Непереведенная ещё


नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता।
ननु शैवी महाशक्तिः सम्बद्धैवात्मभिः स्थिता।
सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक्॥२०७॥

Natu paryanuyuktyai sā śive tanmahimoditā|
Nanu śaivī mahāśaktiḥ sambaddhaivātmabhiḥ sthitā|
Satyaṁ sācchādanātmā tu śāntā tveṣā svarūpadṛk||207||

Непереведенная ещё


क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः॥२०८॥
Kṣobho hi bheda evaikyaṁ praśamastanmayī tataḥ||208||

Непереведенная ещё


तया शान्त्या तु सम्बद्धः स्थितः शक्तिस्वरूपभाक्।
त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः॥२०९॥

Tayā śāntyā tu sambaddhaḥ sthitaḥ śaktisvarūpabhāk|
Tyaktāṇubhāvo bhavati śivastacchaktidārḍhyataḥ||209||

Непереведенная ещё


तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः।
देहपातो भवेदस्य यद्वा काष्ठादितुल्यता॥२१०॥

Tatrāpi tāratamyādivaśācchīghracirāditaḥ|
Dehapāto bhavedasya yadvā kāṣṭhāditulyatā||210||

Непереведенная ещё

в начало


 Строфы 211 - 220

समस्तव्यवहारेषु पराचीनितचेतनः।
तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति॥२११॥

Samastavyavahāreṣu parācīnitacetanaḥ|
Tīvratīvramahāśaktisamāviṣṭaḥ sa sidhyati||211||

Непереведенная ещё


एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम्।
ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम्॥२१२॥

Evaṁ prāgviṣayo grantha iyānanyatra tu sphuṭam|
Granthāntaraṁ madhyatīvraśaktipātāṁśasūcakam||212||

Непереведенная ещё


अज्ञानरूपता पुंसि बोधः सङ्कोचिते हृदि।
सङ्कोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते॥२१३॥

Ajñānarūpatā puṁsi bodhaḥ saṅkocite hṛdi|
Saṅkoce vinivṛtte tu svasvabhāvaḥ prakāśate||213||

Непереведенная ещё


रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते।
चिह्नवर्गो य उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला॥२१४॥

Rudraśaktisamāviṣṭa ityanenāsya varṇyate|
Cihnavargo ya ukto'tra rudre bhaktiḥ suniścalā||214||

Непереведенная ещё


मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसम्पदः।
कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात्॥२१५॥

Mantrasiddhiḥ sarvatattvavaśitvaṁ kṛtyasampadaḥ|
Kavitvaṁ sarvaśāstrārthaboddhṛtvamiti tatkramāt||215||

Непереведенная ещё


स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता।
तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः॥२१६॥

Svatāratamyayogātsyādeṣāṁ vyastasamastatā|
Tatrāpi bhuktau muktau ca prādhānyaṁ carcayedbudhaḥ||216||

Непереведенная ещё


स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः।
अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति॥२१७॥

Sa ityanto grantha eṣa dvitīyaviṣayaḥ sphuṭaḥ|
Anyastu mandatīvrākhyaśaktipātavidhiṁ prati||217||

Непереведенная ещё


मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते।
शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि च॥२१८॥

Mandatīvrācchaktibalādyiyāsāsyopajāyate|
Śivecchāvaśayogena sadguruṁ prati so'pi ca||218||

Непереведенная ещё


अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना।
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः॥२१९॥

Atraiva lakṣitaḥ śāstre yaduktaṁ parameṣṭhinā|
Yaḥ punaḥ sarvatattvāni vettyetāni yathārthataḥ||219||

Непереведенная ещё


स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः।
दृष्टाः सम्भावितास्तेन स्पृष्टाश्च प्रीतचेतसा॥२२०॥

Sa gururmatsamaḥ prokto mantravīryaprakāśakaḥ|
Dṛṣṭāḥ sambhāvitāstena spṛṣṭāśca prītacetasā||220||

Непереведенная ещё

в начало


 Строфы 221 - 230

नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि।
ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः॥२२१॥

Narāḥ pāpaiḥ pramucyante saptajanmakṛtairapi|
Ye punardīkṣitāstena prāṇinaḥ śivacoditāḥ||221||

Непереведенная ещё


ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम्।
किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः॥२२२॥

Te yatheṣṭaṁ phalaṁ prāpya padaṁ gacchantyanāmayam|
Kiṁ tattvaṁ tattvavedī ka ityāmarśanayogataḥ||222||

Непереведенная ещё


प्रतिभानात्सुःऋत्सङ्गाद्गुरौ जिगमिषुर्भवेत्।
एवं जिगमिषायोगादाचार्यः प्राप्यते स च॥२२३॥

Pratibhānātsuḥṛtsaṅgādgurau jigamiṣurbhavet|
Evaṁ jigamiṣāyogādācāryaḥ prāpyate sa ca||223||

Непереведенная ещё


तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि च।
प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः॥२२४॥

Tāratamyādiyogena saṁsiddhaḥ saṁskṛto'pi ca|
Prāgbhedabhāgī jhaṭiti kramātsāmastyatoṁśataḥ||224||

Непереведенная ещё


इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः।
तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम्॥२२५॥

Ityādibhedabhinno hi gurorlābha ihoditaḥ|
Tasmāddīkṣāṁ sa labhate sadya eva śivapradām||225||

Непереведенная ещё


ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः।
जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते॥२२६॥

Jñānarūpāṁ yathā vetti sarvameva yathārthataḥ|
Jīvanmuktaḥ śivībhūtastadaivāsau nigadyate||226||

Непереведенная ещё


देहसम्बन्धिताप्यस्य शिवतायै यतः स्फुटा।
अस्यां भेदो हि कथनात्सङ्गमादवलोकनात्॥२२७॥

Dehasambandhitāpyasya śivatāyai yataḥ sphuṭā|
Asyāṁ bhedo hi kathanātsaṅgamādavalokanāt||227||

Непереведенная ещё


शास्त्रात्सङ्क्रमणात्साम्यचर्यासन्दर्शनाच्चरोः।
मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः॥२२८॥

Śāstrātsaṅkramaṇātsāmyacaryāsandarśanāccaroḥ|
Mantramudrādimāhātmyātsamastavyastabhedataḥ||228||

Непереведенная ещё


क्रियया वान्तराकाररूपप्राणप्रवेशतः।
तदा च देहसंस्थोऽपि स मुक्त इति भण्यते॥२२९॥

Kriyayā vāntarākārarūpaprāṇapraveśataḥ|
Tadā ca dehasaṁstho'pi sa mukta iti bhaṇyate||229||

Непереведенная ещё


उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः।
यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम्॥२३०॥

Uktaṁ ca śāstrayoḥ śrīmadratnamālāgamākhyayoḥ|
Yasminkāle tu guruṇā nirvikalpaṁ prakāśitam||230||

Непереведенная ещё

в начало


 Строфы 231 - 240

तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम्।
प्रारब्धृकर्मसम्बन्धाद्देहस्य सुखिदुःखिते॥२३१॥

Tadaiva kila mukto'sau yantraṁ tiṣṭhati kevalam|
Prārabdhṛkarmasambandhāddehasya sukhiduḥkhite||231||

Непереведенная ещё


न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम्।
अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा॥२३२॥

Na viśaṅketa tacca śrīgamaśāstre nirūpitam|
Avidyopāsito deho hyanyajanmasamudbhuvā||232||

Непереведенная ещё


कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे।
जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः॥२३३॥

Karmaṇā tena bādhyante jñānino'pi kalevare|
Jātyāyurbhogadasyaikapraghaṭṭakatayā sthitiḥ||233||

Непереведенная ещё


उक्तैकवचनाद्धिश्च यतस्तेनेतिसङ्गतिः।
अभ्यासयुक्तिसङ्क्रान्तिवेधघट्टनरोधतः॥२३४॥

Uktaikavacanāddhiśca yatastenetisaṅgatiḥ|
Abhyāsayuktisaṅkrāntivedhaghaṭṭanarodhataḥ||234||

Непереведенная ещё


हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः।
सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम्॥२३५॥

Hutervā mantrasāmarthyātpāśacchedaprayogataḥ|
Sadyonirvāṇadāṁ kuryātsadyaḥprāṇaviyojikām||235||

Непереведенная ещё


तत्र त्वेषोऽस्ति नियम आसन्ने मरणक्षणे।
तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति॥२३६॥

Tatra tveṣo'sti niyama āsanne maraṇakṣaṇe|
Tāṁ kuryānnānyathārabdhṛ karma yasmānna śuddhyati||236||

Непереведенная ещё


उक्तं च पूर्वमेवैतन्मन्त्रसामर्थ्ययोगतः।
प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः॥२३७॥

Uktaṁ ca pūrvamevaitanmantrasāmarthyayogataḥ|
Prāṇairviyojito'pyeṣa bhuṅkte śeṣaphalaṁ yataḥ||237||

Непереведенная ещё


तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम्।
कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते॥२३८॥

Tajjanmaśeṣaṁ vividhamativāhya tataḥ sphuṭam|
Karmāntaranirodhena śīghramevāpavṛjyate||238||

Непереведенная ещё


तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम्।
विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा॥२३९॥

Tasmātprāṇaharīṁ dīkṣāṁ nājñātvā maraṇakṣaṇam|
Vidadhyātparameśājñālaṅghanaikaphalā hi sā||239||

Непереведенная ещё


एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः।
तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम्॥२४०॥

Ekastriko'yaṁ nirṇītaḥ śaktipāte'pyathāparaḥ|
Tīvramadhye tu dīkṣāyāṁ kṛtāyāṁ na tathā dṛḍhām||240||

Непереведенная ещё

в начало


 Строфы 241 - 250

स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत्।
उक्तं च निशिसञ्चारयोगसञ्चारशास्त्रयोः॥२४१॥

Svātmano vetti śivatāṁ dehānte tu śivo bhavet|
Uktaṁ ca niśisañcārayogasañcāraśāstrayoḥ||241||

Непереведенная ещё


विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत्।
मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन्॥२४२॥

Vikalpāttu tanau sthitvā dahānte śivatāṁ vrajet|
Madhyamadhye śaktipāte śivalābhotsuko'pi san||242||

Непереведенная ещё


बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः।
मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः॥२४३॥

Bubhukṣuryatra yuktastadbhuktvā dehakṣaye śivaḥ|
Mandamadhye tu tatraiva tattve kvāpi niyojitaḥ||243||

Непереведенная ещё


देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत्।
तत्रापि तारतम्यस्य सम्भवाच्चिरशीघ्रता॥२४४॥

Dehānte tattvagaṁ bhogaṁ bhuktvā paścācchivaṁ vrajet|
Tatrāpi tāratamyasya sambhavācciraśīghratā||244||

Непереведенная ещё


बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः।
तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता॥२४५॥

Bahvalpabhogayogaśca dehabhūmālpatākramaḥ|
Tīvramande madhyamande mandamande bubhukṣutā||245||

Непереведенная ещё


क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम्।
अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसङ्गतम्॥२४६॥

Kramānmukhyātimātreṇa vidhinaityantataḥ śivam|
Anye yiyāsurityādigranthaṁ prāggranthasaṅgatam||246||

Непереведенная ещё


कुर्वन्ति मध्यतीव्राख्यशक्तिसम्पातगोचरम्।
यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम्॥२४७॥

Kurvanti madhyatīvrākhyaśaktisampātagocaram|
Yadā pratibhayāviṣṭo'pyeṣa saṁvādayojanām||247||

Непереведенная ещё


इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम्।
न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम्॥२४८॥

Icchanyiyāsurbhavati tadā nīyeta sadgurum|
Na sarvaḥ pratibhāviṣṭaḥ śaktyā nīyeta sadgurum||248||

Непереведенная ещё


इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम्।
रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति॥२४९॥

Iti brūte yiyāsutvaṁ vaktavyaṁ nānyathā dhruvam|
Rudraśaktisamāviṣṭo nīyate sadguruṁ prati||249||

Непереведенная ещё


तेन प्राप्तविवेकोत्थज्ञानसम्पूर्णमानसः।
दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम्॥२५०॥

Tena prāptavivekotthajñānasampūrṇamānasaḥ|
Dārḍhyasaṁvādarūḍhyāderyiyāsurbhavati sphuṭam||250||

Непереведенная ещё

в начало


 Строфы 251 - 260

उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना।
अभिलाषः शिवे देवे पशूनां भवते तदा॥२५१॥

Uktaṁ nandiśikhātantre prācyaṣaṭke maheśinā|
Abhilāṣaḥ śive deve paśūnāṁ bhavate tadā||251||

Непереведенная ещё


यदा शैवाभिमानेन युक्ता वै परमाणवः।
तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः॥२५२॥

Yadā śaivābhimānena yuktā vai paramāṇavaḥ|
Tadaiva te vimuktāstu dīkṣitā guruṇā yataḥ||252||

Непереведенная ещё


प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते।
तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः॥२५३॥

Prāptimātrācca te siddhasādhyā iti hi gamyate|
Tamārādhyeti tu grantho mandatīvraikagocaraḥ||253||

Непереведенная ещё


नवधा शक्तिपातोऽयं शम्भुनाथेन वर्णितः।
इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः॥२५४॥

Navadhā śaktipāto'yaṁ śambhunāthena varṇitaḥ|
Idaṁ sāramiha jñeyaṁ paripūrṇacidātmanaḥ||254||

Непереведенная ещё


प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः।
तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः॥२५५॥

Prakāśaḥ paramaḥ śaktipāto'vacchedavarjitaḥ|
Tathāvidho'pi bhogāṁśāvacchedenopalakṣitaḥ||255||

Непереведенная ещё


अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः।
उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः॥२५६॥

Aparaḥ śaktipāto'sau paryante śivatāpradaḥ|
Ubhayatrāpi karmādermāyāntarvartino yataḥ||256||

Непереведенная ещё


नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः।
तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः॥२५७॥

Nāsti vyāpāra ityevaṁ nirapekṣaḥ sa sarvataḥ|
Tena māyāntarāle ye rudrā ye ca tadūrdhvataḥ||257||

Непереведенная ещё


स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात्।
ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः॥२५८॥

Svādhikārakṣaye taistairbhairavībhūyate haṭhāt|
Ye māyayā hyanākrāntāste karmādyanapekṣiṇaḥ||258||

Непереведенная ещё


शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः।
ननु पूजाजपध्यानशङ्करासेवनादिभिः॥२५९॥

Śaktipātavaśādeva tāṁ tāṁ siddhimupāśritāḥ|
Nanu pūjājapadhyānaśaṅkarāsevanādibhiḥ||259||

Непереведенная ещё


ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः।
मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु॥२६०॥

Te mantrāditvamāpannāḥ kathaṁ karmānapekṣiṇaḥ|
Maivaṁ tathāvidhottīrṇaśivadhyānajapādiṣu||260||

Непереведенная ещё

в начало


 Строфы 261 - 270

प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम्।
कर्मतत्साम्यवैराग्यमलपाकादि दूषितम्॥२६१॥

Pravṛttireva prathamameṣāṁ kasmādvivicyatām|
Karmatatsāmyavairāgyamalapākādi dūṣitam||261||

Непереведенная ещё


ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता।
जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत्॥२६२॥

Īśvarecchā nimittaṁ cecchaktipātaikahetutā|
Japādikā kriyāśaktirevetthaṁ natu karma tat||262||

Непереведенная ещё


कर्म तल्लोकरूढं हि यद्भोगमवरं ददत्।
तिरोधत्ते भोक्तृरूपं सञ्ज्ञाया तु न नो भरः॥२६३॥

Karma tallokarūḍhaṁ hi yadbhogamavaraṁ dadat|
Tirodhatte bhoktṛrūpaṁ sañjñāyā tu na no bharaḥ||263||

Непереведенная ещё


तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम्।
चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः॥२६४॥

Teṣāṁ bhogotkatā kasmāditi ceddattamuttaram|
Citrākāraprakāśo'yaṁ svatantraḥ parameśvaraḥ||264||

Непереведенная ещё


स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम्।
पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम्॥२६५॥

Svātantryāttu tirobhāvabandho bhoge'sya bhoktṛtām|
Puṣṇansvaṁ rūpameva syānmalakarmādivarjitam||265||

Непереведенная ещё


उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी।
बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत्॥२६६॥

Uktaṁ seyaṁ kriyāśaktiḥ śivasya paśuvartinī|
Bandhayitrīti tatkarma kathyate rūpalopakṛt||266||

Непереведенная ещё


ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका।
अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते॥२६७॥

Jñātā sā ca kriyāśaktiḥ sadyaḥ siddhyupapādikā|
Avicchinnasvātmasaṁvitprathā siddhirihocyate||267||

Непереведенная ещё


सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया।
विष्ण्वादिरूपता देवे या काचित्सा निजात्मना॥२६८॥

Sā bhogamokṣasvātantryamahālakṣmīrihākṣayā|
Viṣṇvādirūpatā deve yā kācitsā nijātmanā||268||

Непереведенная ещё


भेदयोगवशान्मायापदमध्यव्यवस्थिता।
तेन तद्रूपतायोगाच्छक्तिपातः स्थितोऽपि सन्॥२६९॥

Bhedayogavaśānmāyāpadamadhyavyavasthitā|
Tena tadrūpatāyogācchaktipātaḥ sthito'pi san||269||

Непереведенная ещё


तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु।
यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कञ्चन॥२७०॥

Tāvantaṁ bhogamādhatte paryante śivatāṁ natu|
Yathā svātantryato rājāpyanugṛhṇāti kañcana||270||

Непереведенная ещё

в начало


 Строфы 271 - 280

ईशशक्तिसमावेशात्तथा विष्ण्वादयोऽप्यलम्।
मायागर्भाधिकारीयशक्तिपातवशात्ततः॥२७१॥

Īśaśaktisamāveśāttathā viṣṇvādayo'pyalam|
Māyāgarbhādhikārīyaśaktipātavaśāttataḥ||271||

Непереведенная ещё


कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः।
उत्कृष्टात्तत एवाशु कोऽपि बुद्धा विवेकिताम्॥२७२॥

Ko'pi pradhānapuruṣavivekī prakṛtergataḥ|
Utkṛṣṭāttata evāśu ko'pi buddhā vivekitām||272||

Непереведенная ещё


क्षणात्पुंसः कलायाश्च पुम्मायान्तरवेदकः।
कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात्॥२७३॥

Kṣaṇātpuṁsaḥ kalāyāśca pummāyāntaravedakaḥ|
Kalāśrayasyāpyatyantaṁ karmaṇo vinivartanāt||273||

Непереведенная ещё


ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः।
स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित्॥२७४॥

Jñānākalaḥ prāktanastu karmī tasyāśrayasthiteḥ|
Sa paraṁ prakṛterbudhne sṛṣṭiṁ nāyāti jātucit||274||

Непереведенная ещё


मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात्।
विज्ञानाकलतां प्राप्तः केवलादधिकारतः॥२७५॥

Māyādhare tu sṛjyetānanteśena pracodanāt|
Vijñānākalatāṁ prāptaḥ kevalādadhikārataḥ||275||

Непереведенная ещё


मलान्मन्त्रतदीशादिभावमेति सदा शिवात्।
पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात्॥२७६॥

Malānmantratadīśādibhāvameti sadā śivāt|
Patyuḥ parasmādyastveṣa śaktipātaḥ sa vai malāt||276||

Непереведенная ещё


अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः।
नान्येन शिवभावो हि केनचित्सम्प्रकाशते॥२७७॥

Ajñānākhyādviyokteti śivabhāvaprakāśakaḥ|
Nānyena śivabhāvo hi kenacitsamprakāśate||277||

Непереведенная ещё


स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम्।
त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे॥२७८॥

Svacchandaśāstre tenoktaṁ vādināṁ tu śatatrayam|
Triṣaṣṭyabhyadhikaṁ bhrāntaṁ vaiṣṇavādyaṁ niśāntare||278||

Непереведенная ещё


शिवज्ञानं केवलं च शिवतापत्तिदायकम्।
शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते॥२७९॥

Śivajñānaṁ kevalaṁ ca śivatāpattidāyakam|
Śivatāpattiparyantaḥ śaktipātaśca carcyate||279||

Непереведенная ещё


अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम्।
तेनेह वैष्णवादीनां नाधिकारः कथञ्चन॥२८०॥

Anyathā kiṁ hi tatsyādyacchaivyā śaktyānadhiṣṭhitam|
Teneha vaiṣṇavādīnāṁ nādhikāraḥ kathañcana||280||

Непереведенная ещё

в начало


 Строфы 281 - 290

ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः।
स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः॥२८१॥

Te hi bhedaikavṛttitvādabhede dūravarjitāḥ|
Svātantryāttu maheśasya te'pi cecchivatonmukhāḥ||281||

Непереведенная ещё


द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया।
दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते॥२८२॥

Dviguṇā saṁskriyāstyeṣāṁ liṅgoddhṛtyātha dīkṣayā|
Duṣṭādhivāsavigame puṣpaiḥ kumbho'dhivāsyate||282||

Непереведенная ещё


द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः।
इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः॥२८३॥

Dviguṇo'sya sa saṁskāro netthaṁ śuddhe ghaṭe vidhiḥ|
Itthaṁ śrīśaktipāto'yaṁ nirapekṣa ihoditaḥ||283||

Непереведенная ещё


अनयैव दिशा नेयं मतङ्गकिरणादिकम्।
ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम्॥२८४॥

Anayaiva diśā neyaṁ mataṅgakiraṇādikam|
Granthagauravabhītyā tu tallikhitvā na yojitam||284||

Непереведенная ещё


पुराणेऽपि च तस्यैव प्रसादाद्भक्तिरिष्यते।
यया यान्ति परां सिद्धिं तद्भावगतमानसाः॥२८५॥

Purāṇe'pi ca tasyaiva prasādādbhaktiriṣyate|
Yayā yānti parāṁ siddhiṁ tadbhāvagatamānasāḥ||285||

Непереведенная ещё


एवकारेण कर्मादिसापेक्षत्वं निषिध्यते।
प्रसादो निर्मलीभावस्तेन सम्पूर्णरूपता॥२८६॥

Evakāreṇa karmādisāpekṣatvaṁ niṣidhyate|
Prasādo nirmalībhāvastena sampūrṇarūpatā||286||

Непереведенная ещё


आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते।
शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित्॥२८७॥

Ātmanā tena hi śivaḥ svayaṁ pūrṇaḥ prakāśate|
Śivībhāvamahāsiddhisparśavandhye tu kutracit||287||

Непереведенная ещё


वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात्।
शिवो भवति तत्रैष कारणं न तु केवलः॥२८८॥

Vaiṣṇavādau hi yā bhaktirnāsau kevalataḥ śivāt|
Śivo bhavati tatraiṣa kāraṇaṁ na tu kevalaḥ||288||

Непереведенная ещё


निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः।
यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम्॥२८९॥

Nirmalaścāpi tu prāptāvacchitkarmādyapekṣakaḥ|
Yayā yānti parāṁ siddhimityasyedaṁ tu jīvitam||289||

Непереведенная ещё


श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः।
शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित्॥२९०॥

Śrīmānutpaladevaścāpyasmākaṁ paramo guruḥ|
Śaktipātasamaye vicāraṇaṁ prāptamīśa na karoṣi karhicit||290||

Непереведенная ещё

в начало


 Строфы 291 - 300

अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे।
कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान्॥२९१॥

Adya māṁ prati kimāgataṁ yataḥ svaprakāśanavidhau vilambase|
Karhicitprāptaśabdābhyāmanapekṣitvamūcivān||291||

Непереведенная ещё


दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः।
अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम्॥२९२॥

Durlabhatvamarāgitvaṁ śaktipātavidhau vibhoḥ|
Aparārdhena tasyaiva śaktipātasya citratām||292||

Непереведенная ещё


व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः।
श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः॥२९३॥

Vyavadhānacirakṣiprabhedādyairupavarṇitaiḥ|
Śrīmatāpyaniruddhena śaktimunmīlinīṁ vibhoḥ||293||

Непереведенная ещё


व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता।
स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका॥२९४॥

Vyācakṣāṇena mātaṅge varṇitā nirapekṣatā|
Sthāvarānte'pi devasya svarūponmīlanātmikā||294||

Непереведенная ещё


शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात्।
एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति॥२९५॥

Śaktiḥ patantī sāpekṣā na kvāpīti suvistarāt|
Evaṁ vicitre'pyetasmiñchaktipāte sthite sati||295||

Непереведенная ещё


तारतम्यादिभिर्भेदैः समय्यादिविचित्रता।
कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः॥२९६॥

Tāratamyādibhirbhedaiḥ samayyādivicitratā|
Kaścidrudrāśatāmātrāpādanāttatprasādataḥ||296||

Непереведенная ещё


शिवत्वं क्रमशो गच्छेत्समयी यो निरूप्यते।
कश्चिच्छुद्धाध्वबन्धः सन्पुत्रकः शीघ्रमक्रमात्॥२९७॥

Śivatvaṁ kramaśo gacchetsamayī yo nirūpyate|
Kaścicchuddhādhvabandhaḥ sanputrakaḥ śīghramakramāt||297||

Непереведенная ещё


भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः।
कश्चित्सम्पूर्णकर्तव्यः कृत्यपञ्चकभागिनि॥२९८॥

Bhogavyavadhinā ko'pi sādhakaściraśīghrataḥ|
Kaścitsampūrṇakartavyaḥ kṛtyapañcakabhāgini||298||

Непереведенная ещё


रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक्।
समय्यादिचतुष्कस्य समासव्यासयोगतः॥२९९॥

Rūpe sthito guruḥ so'pi bhogamokṣādibhedabhāk|
Samayyādicatuṣkasya samāsavyāsayogataḥ||299||

Непереведенная ещё


क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता।
क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः॥३००॥

Kramākramādibhirbhedaiḥ śaktipātasya citratā|
Kramikaḥ śaktipātaśca siddhānte vāmake tataḥ||300||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 13. 1-150 Вверх  Продолжить чтение 13. 301-361

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.