Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 13 - строфы 1-150 - Недвойственный Кашмирский Шиваизм

Śaktipātapradarśana - Стандартный перевод


 Вступление

photo 44 - kindling candlesThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the thirteenth chapter (called Śaktipātapradarśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 1 - 10

अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम्।
Atha śrītantrāloke trayodaśamāhnikam|

Непереведенная ещё

अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः॥१॥
Athādhikṛtibhāhanaṁ ka iha vā kathaṁ vetyalaṁ vivecayitumucyate vividhaśaktipātakramaḥ||1||

Непереведенная ещё


तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम्।
तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते॥२॥

Tatra kecidiha prāhuḥ śaktipāta imaṁ vidhim|
Taṁ pradarśya nirākṛtya svamataṁ darśayiṣyate||2||

Непереведенная ещё


तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक्।
विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत्॥३॥

Tatredaṁ dṛśyamānaṁ satsukhaduḥkhavimohabhāk|
Viṣamaṁ sattathābhūtaṁ samaṁ hetuṁ prakalpayet||3||

Непереведенная ещё


सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम्।
घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा॥४॥

So'vyaktaṁ tacca sattvādinānārūpamacetanam|
Ghaṭādivatkāryamiti hetureko'sya sā niśā||4||

Непереведенная ещё


सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि।
कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा॥५॥

Sā jaḍā kāryatādrūpyātkāryaṁ cāsyāṁ sadeva hi|
Kalādidharaṇīprāntaṁ jāḍyātsā sūtaye'kṣamā||5||

Непереведенная ещё


तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता।
पुंसः प्रति च सा भोग्यं सूतेऽनादीन्पृथग्विधान्॥६॥

Teneśaḥ kṣobhayedenāṁ kṣobho'syāḥ sūtiyogyatā|
Puṁsaḥ prati ca sā bhogyaṁ sūte'nādīnpṛthagvidhān||6||

Непереведенная ещё


पुंसश्च निर्विशेषत्वे मुक्ताणून्प्रति किं न तत्।
निमित्तं कर्मसंस्कारः स च तेषु न विद्यते॥७॥

Puṁsaśca nirviśeṣatve muktāṇūnprati kiṁ na tat|
Nimittaṁ karmasaṁskāraḥ sa ca teṣu na vidyate||7||

Непереведенная ещё


इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल।
न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः॥८॥

Iti cetkarmasaṁskārābhāvasteṣāṁ kutaḥ kila|
Na bhogādanyakarmāṁśaprasaṅgo hi duratyayaḥ||8||

Непереведенная ещё


युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि।
फलेद्यत्कर्म तत्कस्मात्स्वं रूपं सन्त्यजेत्क्वचित्॥९॥

Yugapatkarmaṇāṁ bhogo naca yuktaḥ krameṇa hi|
Phaledyatkarma tatkasmātsvaṁ rūpaṁ santyajetkvacit||9||

Непереведенная ещё


ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात्।
धर्माद्यदि कुतः सोऽपि कर्मतश्चेत्तदुच्यताम्॥१०॥

Jñānātkarmakṣayaścettatkuta īśvaracoditāt|
Dharmādyadi kutaḥ so'pi karmataścettaducyatām||10||

Непереведенная ещё

в начало


 Строфы 11 - 20

नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते।
कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम्॥११॥

Nahi karmāsti tādṛkṣaṁ yena jñānaṁ pravartate|
Karmajatve ca tajjñānaṁ phalarāśau pateddhruvam||11||

Непереведенная ещё


अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत्।
ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित्॥१२॥

Anyakarmaphalaṁ prācyaṁ karmarāśiṁ ca kiṁ dahet|
Īśasya dveṣarāgādiśūnyasyāpi kathaṁ kvacit||12||

Непереведенная ещё


तथाभिसन्धिर्नान्यत्र भेदहेतोरभावतः।
नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि॥१३॥

Tathābhisandhirnānyatra bhedahetorabhāvataḥ|
Nanvitthaṁ pradahejjñānaṁ karmajālāni karma hi||13||

Непереведенная ещё


अज्ञानसहकारीदं सूते स्वर्गादिकं फलम्।
अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि॥१४॥

Ajñānasahakārīdaṁ sūte svargādikaṁ phalam|
Ajñānaṁ jñānato naśyedanyakarmaphalādapi||14||

Непереведенная ещё


उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत्।
निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल॥१५॥

Upavāsādikaṁ cānyadduṣṭakarmaphalaṁ bhavet|
Niṣphalīkurute duṣṭaṁ karmetyaṅgīkṛtaṁ kila||15||

Непереведенная ещё


अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम्।
प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम्॥१६॥

Ajñānamiti yatproktaṁ jñānābhāvaḥ sa cetsa kim|
Prāgabhāvo'thavā dhvaṁsa ādye kiṁ sarvasaṁvidām||16||

Непереведенная ещё


कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसम्भवी।
न किञ्चिद्यस्य विज्ञानमुदपादि तथाविधः॥१७॥

Kasyāpi vātha jñānasya prācyaḥ pakṣastvasambhavī|
Na kiñcidyasya vijñānamudapādi tathāvidhaḥ||17||

Непереведенная ещё


नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयं क्रमः।
भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति॥१८॥

Nāṇurasti bhave hyasminnanādau ko'nvayaṁ kramaḥ|
Bhāvinaḥ prāgabhāvaśca jñānasyeti sthite sati||18||

Непереведенная ещё


मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ नच।
ज्ञानं भावि विमुक्तेऽस्मिन्निति चेच्चर्च्यतामिदम्॥१९॥

Muktāṇorapi so'styeva janmataḥ prāgasau naca|
Jñānaṁ bhāvi vimukte'sminniti ceccarcyatāmidam||19||

Непереведенная ещё


कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः।
तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः॥२०॥

Kasmājjñānaṁ na bhāvyatra nanu dehādyajanmataḥ|
Tatkasmātkarmaṇaḥ kṣaiṇyāttatkuto'jñānahānitaḥ||20||

Непереведенная ещё

в начало


 Строфы 21 - 30

अज्ञानस्य कथं हानिः प्रागभावे हि संविदः।
अज्ञानं प्रागभावोऽसौ न भाव्युत्पत्त्यसम्भवात्॥२१॥

Ajñānasya kathaṁ hāniḥ prāgabhāve hi saṁvidaḥ|
Ajñānaṁ prāgabhāvo'sau na bhāvyutpattyasambhavāt||21||

Непереведенная ещё


कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः।
इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः॥२२॥

Kasmānna bhāvi tajjñānaṁ nanu dehādyajanmataḥ|
Ityeṣa sarvapakṣaghno niśitaścakrakabhramaḥ||22||

Непереведенная ещё


अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम्।
मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम्॥२३॥

Atha pradhvaṁsa evedamajñānaṁ tatsadā sthitam|
Muktāṇuṣviti teṣvastu māyākāryavijṛmbhitam||23||

Непереведенная ещё


अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम्।
तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम्॥२४॥

Athājñānaṁ nahyabhāvo mithyājñānaṁ tu tanmatam|
Tadeva karmaṇāṁ svasminkartavye sahakāraṇam||24||

Непереведенная ещё


वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम्।
तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते॥२५॥

Vaktavyaṁ tarhi kiṁ karma yadā sūte svakaṁ phalam|
Tadaiva mithyājñānena satā hetutvamāpyate||25||

Непереведенная ещё


अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत्।
मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम्॥२६॥

Atha yasminkṣaṇe karma kṛtaṁ tatra svarūpasat|
Mithyājñānaṁ yadi tatastādṛśātkamarṇaḥ phalam||26||

Непереведенная ещё


प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने।
देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि सम्भवः॥२७॥

Prākpakṣe pralaye vṛtte prācyasṛṣṭipravartane|
Dehādyabhāvānno mithyājñānasya kvāpi sambhavaḥ||27||

Непереведенная ещё


उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा।
क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा॥२८॥

Uttarasminpunaḥ pakṣe yadā yadyena yatra vā|
Kriyate karma tatsarvamajñānasacivaṁ tadā||28||

Непереведенная ещё


अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत्।
यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किञ्चन॥२९॥

Avaśyamiti kasyāpi na karmaprakṣayo bhavet|
Yadyapi jñānavānbhūtvā vidhatte karma kiñcana||29||

Непереведенная ещё


विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः।
अथ प्रलयकालेऽपि चित्स्वभावत्वयोगतः॥३०॥

Viphalaṁ syāttu tatpūrvakarmarāśau tu kā gatiḥ|
Atha pralayakāle'pi citsvabhāvatvayogataḥ||30||

Непереведенная ещё

в начало


 Строфы 31 - 40

अणूना सम्भवत्येव ज्ञानं मिथ्येति तत्कुतः।
स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि॥३१॥

Aṇūnā sambhavatyeva jñānaṁ mithyeti tatkutaḥ|
Svabhāvāditi cenmukte śive vā kiṁ tathā nahi||31||

Непереведенная ещё


यच्चादर्शनमाख्यातं निमित्तं परिणामिनि।
प्रधाने तद्धि सङ्कीर्णवैवित्तयोभययोगतः॥३२॥

Yaccādarśanamākhyātaṁ nimittaṁ pariṇāmini|
Pradhāne taddhi saṅkīrṇavaivittayobhayayogataḥ||32||

Непереведенная ещё


दर्शनाय पुमर्थैकयोग्यतासचिवं धियः।
आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः॥३३॥

Darśanāya pumarthaikayogyatāsacivaṁ dhiyaḥ|
Ārabhya sate dharaṇīparyantaṁ tatra yaccitaḥ||33||

Непереведенная ещё


बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः।
प्रकाशनाद्धियोऽर्थेन सह भोगः स भण्यते॥३४॥

Buddhivṛttyaviśiṣṭatvaṁ puṁsprayāśarprasādataḥ|
Prakāśanāddhiyo'rthena saha bhogaḥ sa bhaṇyate||34||

Непереведенная ещё


बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ।
मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि॥३५॥

Buddhirevāsmi vikṛtidharmikānyastu ko'pyasau|
Madvilakṣaṇa ekātmetyevaṁ vaivi yasaṁvidi||35||

Непереведенная ещё


पुमर्थस्य कृतत्वेन सहकारिवियोगतः।
तं पुमांसं प्रति नैव सूते किन्त्वन्यमेव हि॥३६॥

Pumarthasya kṛtatvena sahakāriviyogataḥ|
Taṁ pumāṁsaṁ prati naiva sūte kintvanyameva hi||36||

Непереведенная ещё


अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः।
अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम्॥३७॥

Atra puṁso'tha mūlasya dharmo'darśanatā dvayoḥ|
Athaveti vikalpo'yamāstāmetattu bhaṇyatām||37||

Непереведенная ещё


भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः।
विवेकलाभे निखिलसूतिदृग्यदि सापि किम्॥३८॥

Bhogo vivekaparyanta iti yattatra ko'vadhiḥ|
Vivekalābhe nikhilasūtidṛgyadi sāpi kim||38||

Непереведенная ещё


सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः।
उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः॥३९॥

Sāmānyena viśeṣairvā prācye syādekajanmataḥ|
Uttare na kadācitsyādbhāvikālasya yogataḥ||39||

Непереведенная ещё


कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत्।
विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता॥४०॥

Kaiścideva viśeṣaiścetsarveṣāṁ yugapadbhavet|
Viveko'nādisaṁyogātkā hyanyonyaṁ vicitratā||40||

Непереведенная ещё

в начало


 Строфы 41 - 50

तस्मात्साङ्ख्यदृशापीदमज्ञानं नैव युज्यते।
अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया॥४१॥

Tasmātsāṅkhyadṛśāpīdamajñānaṁ naiva yujyate|
Ajñānena vinā bandhamokṣau naiva vyavasthayā||41||

Непереведенная ещё


युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते।
भायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः॥४२॥

Yujyete tacca kathitayuktibhirnopapadyate|
Bhāyākarmāṇudevecchāsadbhāve'pi sthite tataḥ||42||

Непереведенная ещё


न बन्धमोक्षयोर्योगो भेदहेतोरसम्भवात्।
तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम्॥४३॥

Na bandhamokṣayoryogo bhedahetorasambhavāt|
Tasmādajñānaśabdena jñatvakartṛtvadharmaṇām||43||

Непереведенная ещё


चिदणूनामावरणं किञ्चिद्वाच्यं विपश्चिता।
आवारणात्मना सिद्धं तत्स्वरूपादभेदवत्॥४४॥

Cidaṇūnāmāvaraṇaṁ kiñcidvācyaṁ vipaścitā|
Āvāraṇātmanā siddhaṁ tatsvarūpādabhedavat||44||

Непереведенная ещё


भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु।
तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा॥४५॥

Bhede pramāṇābhāvācca tadekaṁ nikhilātmasu|
Tacca kasmātprasūtaṁ syānmāyātaścetkathaṁ nu sā||45||

Непереведенная ещё


क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम्।
प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते॥४६॥

Kvacideva suvītaitanna tu muktātmanītyayam|
Prācyaḥ paryanuyogaḥ syānnimittaṁ cenna labhyate||46||

Непереведенная ещё


उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति।
तत एवैकतायां चान्यात्मसाधारणत्वतः॥४७॥

Utpattyabhāvatastena nityaṁ naca vinaśyati|
Tata evaikatāyāṁ cānyātmasādhāraṇatvataḥ||47||

Непереведенная ещё


न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः।
न चैतेनात्मनां योगो हेतुमांस्तदसम्भवात्॥४८॥

Na vāvastvarthakāritvānna cittatsaṁvṛtitvataḥ|
Na caitenātmanāṁ yogo hetumāṁstadasambhavāt||48||

Непереведенная ещё


तेनैकं वस्तु सन्नित्यं नित्यसम्बद्धमात्मभिः।
जडं मलं तदज्ञानं संसाराङ्कुरकारणम्॥४९॥

Tenaikaṁ vastu sannityaṁ nityasambaddhamātmabhiḥ|
Jaḍaṁ malaṁ tadajñānaṁ saṁsārāṅkurakāraṇam||49||

Непереведенная ещё


तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः।
तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे॥५०॥

Tasya roddhrī yadā śaktirudāste śivaraśmibhiḥ|
Tadāṇuḥ spṛśyate spṛṣṭaḥ svake jñānakriye sphuṭe||50||

Непереведенная ещё

в начало


 Строфы 51 - 60

समाविशेदयं सूर्यकान्तोऽर्केणेव चोदितः।
रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत्॥५१॥

Samāviśedayaṁ sūryakānto'rkeṇeva coditaḥ|
Roddhryāśca śaktermādhyasthyatāratamyavaśakramāat||51||

Непереведенная ещё


विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः।
स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते॥५२॥

Vicitratvamataḥ prāhurabhivyaktau svasaṁvidaḥ|
Sa eṣa śaktipātākhyaḥ śāstreṣu paribhāṣyate||52||

Непереведенная ещё


अत्रोच्यते मलस्तावदित्थमेष न युज्यते।
इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम्॥५३॥

Atrocyate malastāvaditthameṣa na yujyate|
Iti pūrvāhṇike proktaṁ punaruktau tu kiṁ phalam||53||

Непереведенная ещё


मलस्य पाकः कोऽयं स्यान्नाशश्चेदितरात्मनाम्।
स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते॥५४॥

Malasya pākaḥ ko'yaṁ syānnāśaśceditarātmanām|
Sa eko mala ityukternairmalyamanuṣajyate||54||

Непереведенная ещё


अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत्।
मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः॥५५॥

Atha pratyātmaniyato'nādiśca prāgabhāvavat|
Malo naśyettathāpyeṣa nāśo yadi sahetukaḥ||55||

Непереведенная ещё


हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम्।
ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम्॥५६॥

Hetuḥ karmeśvarecchā vā karma tāvanna tādṛśam|
Īśvarecchā svatantrā ca kvacideva tathaiva kim||56||

Непереведенная ещё


अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु।
क्षणान्तरं सदृक्सूते इति चेत्स्थिरतैव सा॥५७॥

Ahetuko'sya nāśaścetprāgevaiṣa vinaśyatu|
Kṣaṇāntaraṁ sadṛksūte iti cetsthirataiva sā||57||

Непереведенная ещё


न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः।
नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः॥५८॥

Na ca nityasya bhāvasya hetvanāyattajanmanaḥ|
Nāśo dṛṣṭaḥ prāgabhāvastvavastviti tathāstu saḥ||58||

Непереведенная ещё


अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता।
सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत्॥५९॥

Athāsya pāko nāmaiṣa svaśaktipratibaddhatā|
Sarvānprati tathaiṣa syādruddhaśaktirviṣāgnivat||59||

Непереведенная ещё


पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत्।
मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे॥६०॥

Punarudbhūtaśaktau ca svakāryaṁ syādviṣāgnivat|
Muktā api na muktāḥ syuḥ śaktiṁ cāsya na manmahe||60||

Непереведенная ещё

в начало


 Строфы 61 - 70

रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि।
सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसम्भवः॥६१॥

Roddhrīti cetkasya nṛṇāṁ jñatvakartṛtvayoryadi|
Sadbhāvamātrādroddhṛtve śivamuktāṇvasambhavaḥ||61||

Непереведенная ещё


सन्निधानातिरिक्तं च न किञ्चित्कुरुते मलः।
आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः॥६२॥

Sannidhānātiriktaṁ ca na kiñcitkurute malaḥ|
Ātmanā pariṇāmitvādanityatvaprasaṅgataḥ||62||

Непереведенная ещё


ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः।
तच्चेदावारितं हन्त रूपनाशः प्रसज्यते॥६३॥

Jñatvakartṛtvamātraṁ ca pudgalā na tadāśrayāḥ|
Taccedāvāritaṁ hanta rūpanāśaḥ prasajyate||63||

Непереведенная ещё


आवारणं चादृश्यत्वं न च तद्वस्तुनोऽन्यताम्।
करोति घटवज्ज्ञानं नावरीतुं च शक्यते॥६४॥

Āvāraṇaṁ cādṛśyatvaṁ na ca tadvastuno'nyatām|
Karoti ghaṭavajjñānaṁ nāvarītuṁ ca śakyate||64||

Непереведенная ещё


ज्ञानेनावरणीयेन तदेवावरणं कथम्।
न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः॥६५॥

Jñānenāvaraṇīyena tadevāvaraṇaṁ katham|
Na jñāyate tathā ca syādāvṛtirnāmamātrataḥ||65||

Непереведенная ещё


रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः।
यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम्॥६६॥

Roddhryāśca śakteḥ kastasya pratibandhaka īśvaraḥ|
Yadyapekṣāvirahitastatra prāgdattamuttaram||66||

Непереведенная ещё


कर्मसाम्यमपेक्ष्याथ तस्येच्छा सम्प्रवर्तते।
तस्यापि रूपं वक्तव्यं समता कर्मणां हि का॥६७॥

Karmasāmyamapekṣyātha tasyecchā sampravartate|
Tasyāpi rūpaṁ vaktavyaṁ samatā karmaṇāṁ hi kā||67||

Непереведенная ещё


भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति।
विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम्॥६८॥

Bhogaparyāyamāhātmyātkāle kvāpi phalaṁ prati|
Virodhātkarmaṇī ruddhe tiṣṭhataḥ sāmyamīdṛśam||68||

Непереведенная ещё


तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम्।
रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः॥६९॥

Taṁ ca kālāṁśakaṁ devaḥ sarvajño vīkṣya taṁ malam|
Runddhe lakṣyaḥ sa kālaśca sukhaduḥkhādivarjanaiḥ||69||

Непереведенная ещё


नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः।
तथैव देये स्वफले केयमन्योन्यरोद्धृता॥७०॥

Naitatkramikasaṁśuddhavyāmiśrākārakarmabhiḥ|
Tathaiva deye svaphale keyamanyonyaroddhṛtā||70||

Непереведенная ещё

в начало


 Строфы 71 - 80

रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत्।
देहो भोगदयोरेव निरोध इति चेन्ननु॥७१॥

Rodhe tayośca jātyāyurapi na syādataḥ patet|
Deho bhogadayoreva nirodha iti cennanu||71||

Непереведенная ещё


जात्यायुष्प्रदकर्मांशसन्निधौ यदि शङ्करः।
मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः॥७२॥

Jātyāyuṣpradakarmāṁśasannidhau yadi śaṅkaraḥ|
Malaṁ runddhe bhogadātuḥ karmaṇaḥ kiṁ bibheti saḥ||72||

Непереведенная ещё


शतशोऽपि ह्लादतापशून्यां सञ्चिन्वते दशाम्।
न च भक्तिरसावेशमिति भूम्ना विलोकितम्॥७३॥

Śataśo'pi hlādatāpaśūnyāṁ sañcinvate daśām|
Na ca bhaktirasāveśamiti bhūmnā vilokitam||73||

Непереведенная ещё


अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः।
तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति॥७४॥

Athāpi kālamāhātmyamapekṣya parameśvaraḥ|
Tathā karoti vaktavyaṁ kālo'sau kīdṛśastviti||74||

Непереведенная ещё


किं चानादिरयं भोगः कर्मानादि सपुद्गलम्।
ततश्च भोगपर्यायकालः सर्वस्य निःसमः॥७५॥

Kiṁ cānādirayaṁ bhogaḥ karmānādi sapudgalam|
Tataśca bhogaparyāyakālaḥ sarvasya niḥsamaḥ||75||

Непереведенная ещё


आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम्।
वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम्॥७६॥

Ādimattve hi kasyāpi vargādasmādbhavediyam|
Vaicitrī bhuktametena kalpametena tu dvayam||76||

Непереведенная ещё


इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति।
अनेन नयबीजेन मन्ये वैचित्र्यकारणम्॥७७॥

Iyato bhogaparyāyātsyātsāmyaṁ karmaṇāmiti|
Anena nayabījena manye vaicitryakāraṇam||77||

Непереведенная ещё


जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते।
अनादिमलसञ्च्छन्ना अणवो दृक्क्रियात्मना॥७८॥

Jagataḥ karma yatklaptaṁ tattathā nāvakalpate|
Anādimalasañcchannā aṇavo dṛkkriyātmanā||78||

Непереведенная ещё


सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम्।
भोगलोलिकया चेत्सा विचित्रेति कुतो ननु॥७९॥

Sarve tulyāḥ kathaṁ citrāṁ śritāḥ karmaparamparām|
Bhogalolikayā cetsā vicitreti kuto nanu||79||

Непереведенная ещё


अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः।
वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः॥८०॥

Anādi karmasaṁskāravaicitryāditi cetpunaḥ|
Vācyaṁ tadeva vaicitryaṁ kuto niyatirāgayoḥ||80||

Непереведенная ещё

в начало


 Строфы 81 - 90

महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ।
ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते॥८१॥

Mahimā cedayaṁ tau kiṁ nāsamañjasyabhāginau|
Īśvarecchānapekṣā tu bhedaheturna kalpate||81||

Непереведенная ещё


अथानादित्वमात्रेण युक्तिहीनेन साध्यते।
व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना॥८२॥

Athānāditvamātreṇa yuktihīnena sādhyate|
Vyavastheyamalaṁ tarhi malenāstu vṛthāmunā||82||

Непереведенная ещё


तथाहि कर्म तावन्नो यावन्माया न पुद्गले।
व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः॥८३॥

Tathāhi karma tāvanno yāvanmāyā na pudgale|
Vyāpriyeta na cāhetustadvṛttistanmito malaḥ||83||

Непереведенная ещё


इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम्।
अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम्॥८४॥

Itthaṁ ca kalpite māyākārye karmaṇi hetutām|
Anādi karma cedgacchetkiṁ malasyopakalpanam||84||

Непереведенная ещё


ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु।
सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते॥८५॥

Nanu mābhūnmalastarhi citrākāreṣu karmasu|
Santatyāvartamāneṣu vyavasthā na prakalpate||85||

Непереведенная ещё


आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः।
आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत्॥८६॥

Ādau madhye ca citratvātkarmaṇāṁ na yathā samaḥ|
Ātmākāro'pi ko'pyeṣa bhāvikāle tathā bhavet||86||

Непереведенная ещё


इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः।
अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम्॥८७॥

Itthamucchinna evāyaṁ bandhamokṣādikaḥ kramaḥ|
Ajñānādbandhanaṁ mokṣo jñānāditi parīkṣitam||87||

Непереведенная ещё


विरोधे स्वफले चैते कर्मणी समये क्वचित्।
उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम्॥८८॥

Virodhe svaphale caite karmaṇī samaye kvacit|
Udāsāte yadi tataḥ karmaitatpratibudhyatām||88||

Непереведенная ещё


शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता।
क्वापि काले तयोरेतदौदासीन्यं यदा ततः॥८९॥

Śivaśaktinipātasya ko'vakāśastu tāvatā|
Kvāpi kāle tayoretadaudāsīnyaṁ yadā tataḥ||89||

Непереведенная ещё


कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः।
अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च॥९०॥

Kālāntare tayostadvadvirodhasyānivṛttitaḥ|
Ataśca na phaletānte tābhyāṁ karmāntaraṇi ca||90||

Непереведенная ещё

в начало


 Строфы 91 - 100

रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम्।
एवं सदैव वार्तायां देहपाते तथैव च॥९१॥

Ruddhāni prāptakālatvādgatābhyāmupabhogyatām|
Evaṁ sadaiva vārtāyāṁ dehapāte tathaiva ca||91||

Непереведенная ещё


जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना।
अथोदासीनतत्कर्मद्वययोगक्षणान्तरे॥९२॥

Jāte vimokṣa ityāstāṁ śaktipātādikalpanā|
Athodāsīnatatkarmadvayayogakṣaṇāntare||92||

Непереведенная ещё


कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा न किम्।
क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते॥९३॥

Karmāntaraṁ phalaṁ sūte tatkṣaṇe'pi tathā na kim|
Kṣaṇāntare'tha te eva pratibandhavivarjite||93||

Непереведенная ещё


फलतः प्रतिबन्धस्य वर्जनं किङ्कृतं तयोः।
कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक्॥९४॥

Phalataḥ pratibandhasya varjanaṁ kiṅkṛtaṁ tayoḥ|
Karmasāmyaṁ svarūpeṇa na ca tattāratamyabhāk||94||

Непереведенная ещё


न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत्।
तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः॥९५॥

Na śiveccheti tatkārye śaktipāte na tadbhavet|
Tirobhāvaśca nāmāyaṁ sa kasmādudbhavetpunaḥ||95||

Непереведенная ещё


कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल।
हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु॥९६॥

Karmasāmyena yatkṛtyaṁ prāgevaitatkṛtaṁ kila|
Hetutve ceśvarecchāyā vācyaṁ pūrvavadeva tu||96||

Непереведенная ещё


एतेनान्येऽपि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः।
ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात्॥९७॥

Etenānye'pi ye'pekṣyā īśecchāyāṁ prakalpitāḥ|
Dhvastāste'pi hi nityānyahetvahetvādidūṣaṇāt||97||

Непереведенная ещё


वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता।
सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता॥९८॥

Vairāgyaṁ bhogavairasyaṁ dharmaḥ ko'pi vivekitā|
Satsaṅgaḥ parameśānapūjādyabhyāsanityatā||98||

Непереведенная ещё


आपत्प्राप्तिस्तन्निरीक्षा देहे किञ्चिच्च लक्षणम्।
शास्त्रसेवा भोगसङ्घपूर्णता ज्ञानमैश्वरम्॥९९॥

Āpatprāptistannirīkṣā dehe kiñcicca lakṣaṇam|
Śāstrasevā bhogasaṅghapūrṇatā jñānamaiśvaram||99||

Непереведенная ещё


इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत्।
व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः॥१००॥

Ityapekṣyaṁ yadīśasya dūṣyametacca pūrvavat|
Vyabhicāraśca sāmastyavyastatvābhyāṁ svarūpataḥ||100||

Непереведенная ещё

в начало


 Строфы 101 - 110

अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी।
तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः॥१०१॥

Anyonyānupraveśaścānupapattiśca bhūyasī|
Tasmānna manmahe ko'yaṁ śaktipātavidheḥ kramaḥ||101||

Непереведенная ещё


इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम्।
श्रीशम्भुवदनोद्गीर्णां वच्म्यागममहौषधीम्॥१०२॥

Itthaṁ bhrāntiviṣāveśamūrcchānirmokadāyinīm|
Śrīśambhuvadanodgīrṇāṁ vacmyāgamamahauṣadhīm||102||

Непереведенная ещё


देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः।
रूपप्रच्छादनक्रीडायोगादणुरनेककः॥१०३॥

Devaḥ svatantraścidrūpaḥ prakāśātmā svabhāvataḥ|
Rūpapracchādanakrīḍāyogādaṇuranekakaḥ||103||

Непереведенная ещё


स स्वयं कल्पिताकारविकल्पात्मककर्मभिः।
बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम्॥१०४॥

Sa svayaṁ kalpitākāravikalpātmakakarmabhiḥ|
Badhnātyātmānameveha svātantryāditi varṇitam||104||

Непереведенная ещё


स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः।
स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः॥१०५॥

Svātantryamahimaivāyaṁ devasya yadasau punaḥ|
Svaṁ rūpaṁ pariśuddhaṁ satspṛśatyapyaṇutāmayaḥ||105||

Непереведенная ещё


न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा।
नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते॥१०६॥

Na vācyaṁ tu kathaṁ nāma kasmiṁścitpuṁsyasau tathā|
Nahi nāma pumānkaścidyasminparyanuyujyate||106||

Непереведенная ещё


देव एव तथासौ चेत्स्वरूपं चास्य तादृशम्।
तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता॥१०७॥

Deva eva tathāsau cetsvarūpaṁ cāsya tādṛśam|
Tādṛkprathāsvabhāvasya svabhāve kānuyojyatā||107||

Непереведенная ещё


आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः।
पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे॥१०८॥

Āhāsmatparameṣṭhī ca śivadṛṣṭau gurūttamaḥ|
Pañcaprakārakṛtyoktiśivatvānnijakarmaṇe||108||

Непереведенная ещё


प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम्।
छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम्॥१०९॥

Pravṛttasya nimittānāmapareṣāṁ kva mārgaṇam|
Channasvarūpatābhāse puṁsi yadyādṛśaṁ phalam||109||

Непереведенная ещё


तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत्।
ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम्॥११०॥

Tatrāṇoḥ sata evāsti svātantryaṁ karmatohi tat|
Īśvarasya ca yā svātmatirodhitsā nimittatām||110||

Непереведенная ещё

в начало


 Строфы 111 - 120

साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः।
तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम्॥१११॥

Sābhyeti karmamalayorato'nādivyavasthitiḥ|
Tirodhiḥ pūrṇarūpasyāpūrṇatvaṁ tacca pūraṇam||111||

Непереведенная ещё


प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः।
विशुद्धस्वप्रकाशात्मशिवरूपतया विना॥११२॥

Prati bhinnena bhāvena spṛhāto lolikā malaḥ|
Viśuddhasvaprakāśātmaśivarūpatayā vinā||112||

Непереведенная ещё


न किञ्चिद्युज्यते तेन हेतुरत्र महेश्वरः।
इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते॥११३॥

Na kiñcidyujyate tena heturatra maheśvaraḥ|
Itthaṁ sṛṣṭisthitidhvaṁsatraye māyāmapekṣate||113||

Непереведенная ещё


कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम्।
यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते॥११४॥

Kṛtyai malaṁ tathā karma śivecchaiveti susthitam|
Yattu kasmiṁścana śivaḥ svena rūpeṇa bhāsate||114||

Непереведенная ещё


तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी।
अणुस्वरूपताहानौ तद्गतं हेतुतां कथम्॥११५॥

Tatrāsya nāṇuge tāvadapekṣye malakarmaṇī|
Aṇusvarūpatāhānau tadgataṁ hetutāṁ katham||115||

Непереведенная ещё


व्रजेन्मायानपेक्षत्वमत एवोपपादयेत्।
तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम्॥११६॥

Vrajenmāyānapekṣatvamata evopapādayet|
Tena śuddhaḥ svaprakāśaḥ śiva evātra kāraṇam||116||

Непереведенная ещё


स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः।
कुलजातिवपुष्कर्मवयोनुष्ठानसम्पदः॥११७॥

Sa ca svācchandyamātreṇa tāratamyaprakāśakaḥ|
Kulajātivapuṣkarmavayonuṣṭhānasampadaḥ||117||

Непереведенная ещё


अनपेक्ष्य शिवे भक्तिः शक्तिपातोऽफलार्थिनाम्।
या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते॥११८॥

Anapekṣya śive bhaktiḥ śaktipāto'phalārthinām|
Yā phalārthitayā bhaktiḥ sā karmādyamapekṣate||118||

Непереведенная ещё


ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा।
भोगापवर्गद्वितयाभिसन्धातुरपि स्फुटम्॥११९॥

Tato'tra syātphale bhedo nāpavarge tvasau tathā|
Bhogāpavargadvitayābhisandhāturapi sphuṭam||119||

Непереведенная ещё


प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः।
अनाभासितरूपोऽपि तदाभासितयेव यत्॥१२०॥

Prāgbhāge'pekṣate karma citratvānnottare punaḥ|
Anābhāsitarūpo'pi tadābhāsitayeva yat||120||

Непереведенная ещё

в начало


 Строфы 121 - 130

स्थित्वा मन्त्रादि सङ्गृह्य त्यजेत्सोऽस्य तिरोभवः।
श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत॥१२१॥

Sthitvā mantrādi saṅgṛhya tyajetso'sya tirobhavaḥ|
Śrīsāraśāstre bhagavānvastvetatsamabhāṣata||121||

Непереведенная ещё


धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम्।
असन्देहं स्वमात्मानमवीच्यादिशिवान्तके॥१२२॥

Dharmādharmātmakairbhāvairanekairveṣṭayetsvayam|
Asandehaṁ svamātmānamavīcyādiśivāntake||122||

Непереведенная ещё


तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत्।
स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति॥१२३॥

Tadvacchaktisamūhena sa eva tu viveṣṭayet|
Svayaṁ badhnāti deveśaḥ svayaṁ caiva vimuñcati||123||

Непереведенная ещё


स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत्।
स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः॥१२४॥

Svayaṁ bhoktā svayaṁ jñātā svayaṁ caivopalakṣayet|
Svayaṁ bhuktiśca muktiśca svayaṁ devī svayaṁ prabhuḥ||124||

Непереведенная ещё


स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः।
वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम्॥१२५॥

Svayamekākṣarā caiva yathoṣmā kṛṣṇavartmanaḥ|
Vastūktamatra svātantryātsvātmarūpaprakāśanam||125||

Непереведенная ещё


श्रीमन्निशाकुलेऽप्युक्तं मिथ्याभावितचेतसः।
मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः॥१२६॥

Śrīmanniśākule'pyuktaṁ mithyābhāvitacetasaḥ|
Malamāyāvicāreṇa kliśyante svalpabuddhayaḥ||126||

Непереведенная ещё


स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये।
व्योम्नीव नीलं हि मलं मलशङ्कां ततस्त्यजेत्॥१२७॥

Sphaṭikopalago reṇuḥ kiṁ tasya kurutāṁ priye|
Vyomnīva nīlaṁ hi malaṁ malaśaṅkāṁ tatastyajet||127||

Непереведенная ещё


श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने।
धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः॥१२८॥

Śrīmānvidyāguruścāha pramāṇastutidarśane|
Dharmādharmavyāptivināśāntarakāle śakteḥ pāto gāhanikairyaḥ pratipannaḥ||128||

Непереведенная ещё


तं स्वेच्छातः सङ्गिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः।
तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः॥१२९॥

Taṁ svecchātaḥ saṅgiramāṇāḥ stavakādyāḥ svātantryaṁ tattvayyanapekṣaṁ kathayeyuḥ|
Tāratamyaprakāśo yastīvramadhyamamandatāḥ||129||

Непереведенная ещё


ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः।
तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम्॥१३०॥

Tā eva śaktipātasya pratyekaṁ traidhamāsthitāḥ|
Tīvratīvraḥ śaktipāto dehapātavaśātsvayam||130||

Непереведенная ещё

в начало


 Строфы 131 - 140

मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः।
मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते॥१३१॥

Mokṣapradastadaivānyakāle vā tāratamyataḥ|
Madhyatīvrātpunaḥ sarvamajñānaṁ vinivartate||131||

Непереведенная ещё


स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम्।
तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्.॥१३२॥

Svayameva yato vetti bandhamokṣatayātmatām|
Tatprātibhaṁ mahājñānaṁ śāstrācāryānapekṣi yat.||132||

Непереведенная ещё


प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः।
तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम्॥१३३॥

Pratibhācandrikāśāntadhvāntaścācāryacandramāḥ|
Tamastāpau hanti dṛśaṁ visphāryānandanirbharām||133||

Непереведенная ещё


स शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः।
शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु॥१३४॥

Sa śiṣṭaḥ karmakartṛtvācchiṣyo'nyaḥ karmabhāvataḥ|
Śiṣṭaḥ sarvatra ca smārtapadakālakulādiṣu||134||

Непереведенная ещё


उक्तः स्वयम्भूः शास्त्रार्थप्रतिभापरिनिष्ठितः।
यन्मूलं शासनं तेन न रिक्तः कोऽपि जन्तुकः॥१३५॥

Uktaḥ svayambhūḥ śāstrārthapratibhāpariniṣṭhitaḥ|
Yanmūlaṁ śāsanaṁ tena na riktaḥ ko'pi jantukaḥ||135||

Непереведенная ещё


तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते।
युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते॥१३६॥

Tatrāpi tāratamyotthamānantyaṁ dārḍhyakamprate|
Yuktiḥ śāstraṁ gururvādo'bhyāsa ityādyapekṣate||136||

Непереведенная ещё


कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत्।
कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः॥१३७॥

Kampamānaṁ hi vijñānaṁ svayameva punarvrajet|
Kasyāpi dārḍhyamanyasya yuktyādyaiḥ kevaletaraiḥ||137||

Непереведенная ещё


यथा यथा परापेक्षातानवं प्रातिभे भवेत्।
तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः॥१३८॥

Yathā yathā parāpekṣātānavaṁ prātibhe bhavet|
Tathā tathā gururasau śreṣṭho vijñānapāragaḥ||138||

Непереведенная ещё


अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात्।
यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा॥१३९॥

Anyataḥ śikṣitānantajñāno'pi pratibhābalāt|
Yadvetti tatra tatrāsya śivatā jyāyasī ca sā||139||

Непереведенная ещё


न चास्य समयित्वादिक्रमो नाप्यभिषेचनम्।
न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः॥१४०॥

Na cāsya samayitvādikramo nāpyabhiṣecanam|
Na santānādi no vidyāvrataṁ prātibhavartmanaḥ||140||

Непереведенная ещё

в начало


 Строфы 141 - 150

आदिविद्वान्महादेवस्तेनैषोऽधिष्ठितो यतः।
संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः॥१४१॥

Ādividvānmahādevastenaiṣo'dhiṣṭhito yataḥ|
Saṁskārāstadadhiṣṭhānasiddhyai tattasya tu svataḥ||141||

Непереведенная ещё


देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने।
दृढताकम्प्रताभेदैः सोऽपि स्वयमथ व्रतात्॥१४२॥

Devībhirdīkṣitastena sabhaktiḥ śivaśāsane|
Dṛḍhatākampratābhedaiḥ so'pi svayamatha vratāt||142||

Непереведенная ещё


तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत्।
यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम्॥१४३॥

Tapojapādergurutaḥ svasaṁskāraṁ prakalpayet|
Yato vājasineyākhya uktaṁ siñcetsvayaṁ tanum||143||

Непереведенная ещё


इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम्।
अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः॥१४४॥

Ityādyupakramaṁ yāvadante tatpariniṣṭhitam|
Abhiṣikto bhavedevaṁ na bāhyakalaśāmbubhiḥ||144||

Непереведенная ещё


श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा।
निरूपितं महेशेन कियद्वा लिख्यतामिदम्॥१४५॥

Śrīsarvavīraśrībrahmayāmalādau ca tattathā|
Nirūpitaṁ maheśena kiyadvā likhyatāmidam||145||

Непереведенная ещё


इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत्।
यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः॥१४६॥

Itthaṁ prātibhavijñānaṁ kiṁ kiṁ kasya na sādhayet|
Yatprātibhādvā sarvaṁ cetyūce śeṣamahāmuniḥ||146||

Непереведенная ещё


अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः।
सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः॥१४७॥

Anye tvāhurakāmasya prātibho gururīdṛśaḥ|
Sāmagrījanyatā kāmye tenārimansaṁskṛto guruḥ||147||

Непереведенная ещё


नियतेर्महिमा नैव फले साध्ये निवर्तते।
अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः॥१४८॥

Niyatermahimā naiva phale sādhye nivartate|
Abhiṣiktaścīrṇavidyāvratastena phalapradaḥ||148||

Непереведенная ещё


असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः।
श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः॥१४९॥

Asadetaditi prāhurguravastattvadarśinaḥ|
Śrīsomānandakalyāṇabhavabhūtipurogamāḥ||149||

Непереведенная ещё


तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः।
सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते॥१५०॥

Tathāhi trīśikāśāstravivṛtau te'bhyadhurbudhāḥ|
Sāṁsiddhikaṁ yadvijñānaṁ taccintāratnamucyate||150||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 12. 1-25 Вверх  Продолжить чтение 13. 151-300

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.