Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 10 - строфы 151-309 - Недвойственный Кашмирский Шиваизм

Tattvabhedaprakāśana - Стандартный перевод


 Вступление

photo 41 - sun on the seaThis is the second and last set of stanzas (from the stanza 151 to the stanza 309) of the tenth chapter (called Tattvabhedaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 151 - 160

भेदोपभेदगणनां कर्वतो नावधिः क्वचित्।
तत एव विचित्रोऽयं भुवनादिविधिः स्थितः॥१५१॥

Bhedopabhedagaṇanāṁ karvato nāvadhiḥ kvacit|
Tata eva vicitro'yaṁ bhuvanādividhiḥ sthitaḥ||151||

Непереведенная ещё


पार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः।
का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके॥१५२॥

Pārthivatve'pi no sāmyaṁ rudravaiṣṇavalokayoḥ|
Kā kathānyatra tu bhavedbhoge vāpi svarūpake||152||

Непереведенная ещё


स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम्।
तथापि मार्गमात्रेण कथ्यमानो विविच्यताम्॥१५३॥

Sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum|
Tathāpi mārgamātreṇa kathyamāno vivicyatām||153||

Непереведенная ещё


सप्तानां मातृशक्तीनामन्योन्यं भेदने सति।
रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः॥१५४॥

Saptānāṁ mātṛśaktīnāmanyonyaṁ bhedane sati|
Rūpamekānnapañcāśatsvarūpaṁ cādhikaṁ tataḥ||154||

Непереведенная ещё


सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि।
लयाकलादिशक्तीनां सम्भवोऽस्त्येव तत्त्वतः॥१५५॥

Sarvaṁ sarvātmakaṁ yasmāttasmātsakalamātari|
Layākalādiśaktīnāṁ sambhavo'styeva tattvataḥ||155||

Непереведенная ещё


स त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत्।
तेषामपि च भेदानामन्योन्यं बहुभेदता॥१५६॥

Sa tvasphuṭo'stu bhedāṁśaṁ dātuṁ tāvatprabhurbhavet|
Teṣāmapi ca bhedānāmanyonyaṁ bahubhedatā||156||

Непереведенная ещё


मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति।
मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते॥१५७॥

Mukhyānāṁ bhedabhedānāṁ jalādyairbhedane sati|
Mukhyabhedaprakāreṇa vidherānantyamucyate||157||

Непереведенная ещё


सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः।
न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम्॥१५८॥

Sakalasya samudbhūtāścakṣurādisvaśaktayaḥ|
Nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam||158||

Непереведенная ещё


एवं लयाकलादीनां तत्संस्कारपदोदितात्।
पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते॥१५९॥

Evaṁ layākalādīnāṁ tatsaṁskārapadoditāt|
Pāṭavātprakṣayādvāpi bhedāntaramudīyate||159||

Непереведенная ещё


न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम्।
अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु॥१६०॥

Nyakkṛtāṁ śaktimāsthāyāpyudāsīnatayā sthitim|
Anāviśyeva yadvetti tatrānyā vedyatā khalu||160||

Непереведенная ещё

в начало


 Строфы 161 - 170

आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च।
विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः॥१६१॥

Āviśyeva nimajjyeva vikāsyeva vighūrṇya ca|
Vidato vedyatānyaiva bhedo'trārthakriyocitaḥ||161||

Непереведенная ещё


अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये।
भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत्॥१६२॥

Anyaśaktitirobhāve kasyāścitsusphuṭodaye|
Bhedāntaramapi jñeyaṁ vīṇāvādakadṛṣṭivat||162||

Непереведенная ещё


तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोऽन्यतः।
चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम्॥१६३॥

Tirobhāvodbhavau śakteḥ svaśaktyantarato'nyataḥ|
Cetyamānādacetyādvā tanvāte bahubhedatām||163||

Непереведенная ещё


एवमेतद्धरादीनां तत्त्वानां यावती दशा।
काचिदस्ति घटाख्यापि तत्र सन्दर्शिता भिदः॥१६४॥

Evametaddharādīnāṁ tattvānāṁ yāvatī daśā|
Kācidasti ghaṭākhyāpi tatra sandarśitā bhidaḥ||164||

Непереведенная ещё


अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह।
ततः सकलवेद्योऽसौ घटः सकल एव हि॥१६५॥

Atrāpi vedyatā nāma tādātmyaṁ vedakaiḥ saha|
Tataḥ sakalavedyo'sau ghaṭaḥ sakala eva hi||165||

Непереведенная ещё


यावच्छिवैकवेद्योऽसौ शिव एवावभासते।
तावदेकशरीरो हि बोधो भात्येव यावता॥१६६॥

Yāvacchivaikavedyo'sau śiva evāvabhāsate|
Tāvadekaśarīro hi bodho bhātyeva yāvatā||166||

Непереведенная ещё


अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते।
सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम्॥१६७॥

Adhunātra samastasya dharātattvasya darśyate|
Sāmastya evābhihitaṁ pāñcadaśyaṁ puroditam||167||

Непереведенная ещё


धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते।
स एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम्॥१६८॥

Dharātattvāvibhedena yaḥ prakāśaḥ prakāśate|
Sa eva śivanātho'tra pṛthivī brahma tanmatam||168||

Непереведенная ещё


धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान्।
प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः॥१६९॥

Dharātattvagatāḥ siddhīrvitarītuṁ samudyatān|
Prerayanti śivecchāto ye te mantramaheśvarāḥ||169||

Непереведенная ещё


प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम्।
धरातत्त्वगतं योगमभ्यस्य शिवविद्यया॥१७०॥

Preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam|
Dharātattvagataṁ yogamabhyasya śivavidyayā||170||

Непереведенная ещё

в начало


 Строфы 171 - 180

न तु पाशवसाङ्ख्यीयवैष्णवादिद्वितादृशा।
अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः॥१७१॥

Na tu pāśavasāṅkhyīyavaiṣṇavādidvitādṛśā|
Aprāptadhruvadhāmāno vijñānākalatājuṣaḥ||171||

Непереведенная ещё


तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः।
सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः॥१७२॥

Tāvattattvopabhogena ye kalpānte layaṁ gatāḥ|
Sauṣuptāvasthayopetāste'tra pralayakevalāḥ||172||

Непереведенная ещё


सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते।
अन्यथा नियतस्वप्नसन्दृष्टिर्जायते कुतः॥१७३॥

Sauṣupte tattvalīnatvaṁ sphuṭameva hi lakṣyate|
Anyathā niyatasvapnasandṛṣṭirjāyate kutaḥ||173||

Непереведенная ещё


सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते।
अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात्॥१७४॥

Sauṣuptamapi citraṁ ca svacchāsvacchādi bhāsate|
Asvāpsaṁ sukhamityādismṛtivaicitryadarśanāt||174||

Непереведенная ещё


यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते।
तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः॥१७५॥

Yadaiva sa kṣaṇaṁ sūkṣmaṁ nidrāyaiva prabuddhyate|
Tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ||175||

Непереведенная ещё


तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा।
तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः॥१७६॥

Tena mūḍhairyaducyeta prabuddhasyāntarāntarā|
Tūlikādisukhasparśasmṛtireṣeti tatkutaḥ||176||

Непереведенная ещё


माहाकर्मसमुल्लाससम्मिश्रितमलाबिलाः।
धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः॥१७७॥

Māhākarmasamullāsasammiśritamalābilāḥ|
Dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ||177||

Непереведенная ещё


अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने।
प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम्॥१७८॥

Asyaiva saptakasya svasvavyāpāraprakalpane|
Prakṣobho yastadevoktaṁ śaktīnāṁ saptakaṁ sphuṭam||178||

Непереведенная ещё


शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः।
ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात्॥१७९॥

Śivo hyacyutacidrūpastisrastacchaktayastu yāḥ|
Tāḥ svātantryavaśopāttagrahītrākāratāvaśāt||179||

Непереведенная ещё


त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः।
ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात्॥१८०॥

Tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ|
Grāhyākāroparāgāttu grahītrākāratāvaśāt||180||

Непереведенная ещё

в начало


 Строфы 181 - 190

सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः।
सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा॥१८१॥

Sakalāntāstu tāstisra icchājñānakriyā matāḥ|
Saptadhetthaṁ pramātṛtvaṁ tatkṣobho mānatā tathā||181||

Непереведенная ещё


यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम्।
शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम्॥१८२॥

Yattu grahītṛtārūpasaṁvitsaṁsparśavarjitam|
Śuddhaṁ jaḍaṁ tatsvarūpamitthaṁ viśvaṁ trikātmakam||182||

Непереведенная ещё


एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः।
अनया तु दिशा प्रायः सर्वभेदेषु विद्यते॥१८३॥

Evaṁ jalādyapi vadedbhedairbhinnaṁ mahāmatiḥ|
Anayā tu diśā prāyaḥ sarvabhedeṣu vidyate||183||

Непереведенная ещё


भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः।
तथापि स्फुटताभावात्सन्नप्येष न चर्चितः॥१८४॥

Bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ|
Tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ||184||

Непереведенная ещё


एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि।
सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम्॥१८५॥

Etacca sūtritaṁ dhātrā śrīpūrve yadbravīti hi|
Savyāpārādhipatvenetyādinā jāgradāditām||185||

Непереведенная ещё


अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः।
अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते॥१८६॥

Abhinne'pi śive'ntaḥsthasūkṣmabodhānusārataḥ|
Adhunā prāṇaśaktisthe tattvajāle vivicyate||186||

Непереведенная ещё


भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशम्भुरादिशत्।
समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः॥१८७॥

Bhedo'yaṁ pāñcadaśyādiryathā śrīśambhurādiśat|
Samaste'rthe'tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ||187||

Непереведенная ещё


षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः।
तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः॥१८८॥

Ṣaṭtriṁśadaṅgule cāre sāṁśadvyaṅgulakalpitāḥ|
Tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ||188||

Непереведенная ещё


द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते।
अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः॥१८९॥

Dvitīyo grāhakollāsarūpaḥ prativibhāvyate|
Antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ||189||

Непереведенная ещё


प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः।
तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम्॥१९०॥

Pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ|
Tṛtīyaṁ kṣaṇamārabhya kṣaṇaṣaṭkaṁ tu yatsthitam||190||

Непереведенная ещё

в начало


 Строфы 191 - 200

तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम्।
तदेव शिवरूपं हि परशक्त्यात्मकं विदुः॥१९१॥

Tannirvikalpaṁ prodgacchadvikalpācchādanātmakam|
Tadeva śivarūpaṁ hi paraśaktyātmakaṁ viduḥ||191||

Непереведенная ещё


द्वितीयं मध्यमं षट्कं परापरपदात्मकम्।
विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता॥१९२॥

Dvitīyaṁ madhyamaṁ ṣaṭkaṁ parāparapadātmakam|
Vikalparūḍhirapyeṣā kramātprasphuṭatāṁ gatā||192||

Непереведенная ещё


षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम्।
निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः॥१९३॥

Ṣaṭke'tra prathame devyastisraḥ pronmeṣavṛttitām|
Nimeṣavṛttitāṁ cāśu spṛśantyaḥ ṣaṭkatāṁ gatāḥ||193||

Непереведенная ещё


एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना।
उपरागपदं प्राप्य परापरतया स्थिताः॥१९४॥

Evaṁ dvitīyaṣaṭke'pi kiṁ tvatra grāhyavartmanā|
Uparāgapadaṁ prāpya parāparatayā sthitāḥ||194||

Непереведенная ещё


आद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः।
जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः॥१९५॥

Ādye'tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ|
Jighṛkṣite'pyupādhau syuḥ pararūpādavicyutāḥ||195||

Непереведенная ещё


अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम्।
यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते॥१९६॥

Asti cātiśayaḥ kaścittāsāmapyuttarottaram|
Yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate||196||

Непереведенная ещё


केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि।
तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः॥१९७॥

Kecittvekāṁ tuṭiṁ grāhye caikāmapi grahītari|
Tādātmyena vinikṣipya saptakaṁ saptakaṁ viduḥ||197||

Непереведенная ещё


तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः।
संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः॥१९८॥

Tadasyāṁ sūkṣmasaṁvittau kalanāya samudyatāḥ|
Saṁvedayante yadrūpaṁ tatra kiṁ vāgvikatthanaiḥ||198||

Непереведенная ещё


एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी।
गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके॥१९९॥

Evaṁ dharādimūlāntaṁ prakriyā prāṇagāminī|
Guruparvakramātproktā bhede pañcadaśātmake||199||

Непереведенная ещё


क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि।
तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः॥२००॥

Kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi|
Tasyāṁ hrāso vikalpasya sphuṭatā cāvikalpinaḥ||200||

Непереведенная ещё

в начало


 Строфы 201 - 210

यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः।
विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना॥२०१॥

Yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ|
Vismaratyeva tadduḥkhaṁ sukhaviśrāntivartmanā||201||

Непереведенная ещё


तथा गतविकल्पेऽपि रूढाः संवेदने जनाः।
विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते॥२०२॥

Tathā gatavikalpe'pi rūḍhāḥ saṁvedane janāḥ|
Vikalpaviśrāntibalāttāṁ sattāṁ nābhimanvate||202||

Непереведенная ещё


विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या।
संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः॥२०३॥

Vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā|
Saṁvitsvarūpaprakaṭatvamitthaṁ tatrāvadhāne yatatāṁ subuddhiḥ||203||

Непереведенная ещё


ग्राह्यग्राहकसंवित्तौ सम्बन्धे सावधानता।
इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः॥२०४॥

Grāhyagrāhakasaṁvittau sambandhe sāvadhānatā|
Iyaṁ sā tatra tatroktā sarvakāmadughā yataḥ||204||

Непереведенная ещё


एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम्।
तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम्॥२०५॥

Evaṁ dvayaṁ dvayaṁ yāvannyūnībhavati bhedagam|
Tāvattuṭidvayaṁ yāti nyūnatāṁ kramaśaḥ sphuṭam||205||

Непереведенная ещё


अत एव शिवावेशे द्वितुटिः परिगीयते।
एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम्॥२०६॥

Ata eva śivāveśe dvituṭiḥ parigīyate|
Ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam||206||

Непереведенная ещё


द्वितीया शिव[शक्ति]रूपैव सर्वज्ञानक्रियात्मिका।
तस्यामवहितो योगी किं न वेत्ति करोति वा॥२०७॥

Dvitīyā śiva[śakti]rūpaiva sarvajñānakriyātmikā|
Tasyāmavahito yogī kiṁ na vetti karoti vā||207||

Непереведенная ещё


तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः।
लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः॥२०८॥

Tathā coktaṁ kallaṭena śrīmatā tuṭipātagaḥ|
Lābhaḥ sarvajñakartṛtve tuṭeḥ pāto'parā tuṭiḥ||208||

Непереведенная ещё


आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम्।
गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक्॥२०९॥

Ādyāyāṁ tu tuṭau sarvaṁ sarvataḥ pūrṇamekatām|
Gataṁ kiṁ tatra vedyaṁ vā kāryaṁ vā vyapadeśabhāk||209||

Непереведенная ещё


अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः।
चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये॥२१०॥

Ato bhedasamullāsakalāṁ prāthamikīṁ budhāḥ|
Cinvanti pratibhāṁ devīṁ sarvajñatvādisiddhaye||210||

Непереведенная ещё

в начало


 Строфы 211 - 220

सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ।
मन्त्रादि[धि]नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः॥२११॥

Saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha|
Mantrādi[dhi]nāthatacchaktimantreśādyāḥ kramoditāḥ||211||

Непереведенная ещё


तासु सन्दधतश्चित्तमवधानैकधर्मकम्।
तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते॥२१२॥

Tāsu sandadhataścittamavadhānaikadharmakam|
Tattatsiddhisamāveśaḥ svayamevopajāyate||212||

Непереведенная ещё


अत एव यथा भेदबहुत्वं दूरता तथा।
संवित्तौ तुटिबाहुल्यादक्षार्थासन्निकर्षवत्॥२१३॥

Ata eva yathā bhedabahutvaṁ dūratā tathā|
Saṁvittau tuṭibāhulyādakṣārthāsannikarṣavat||213||

Непереведенная ещё


यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः।
तथा तथातिनैकट्यं संविदः स्याच्छिवावधि॥२१४॥

Yathā yathā hi nyūnatvaṁ tuṭīnāṁ hrāsato bhidaḥ|
Tathā tathātinaikaṭyaṁ saṁvidaḥ syācchivāvadhi||214||

Непереведенная ещё


शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः।
अत एव प्रयत्नोऽयं तत्प्रवेशे न विद्यते॥२१५॥

Śivatattvamataḥ proktamantikaṁ sarvato'mutaḥ|
Ata eva prayatno'yaṁ tatpraveśe na vidyate||215||

Непереведенная ещё


यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा।
भावनाकरणादीनां शिवे निरवकाशताम्॥२१६॥

Yathā yathā hi dūratvaṁ yatnayogastathā tathā|
Bhāvanākaraṇādīnāṁ śive niravakāśatām||216||

Непереведенная ещё


अत एव हि मन्यन्ते सम्प्रदायधना जनाः।
तथा हि दृश्यतां लोको घटादेर्वेदने यथा॥२१७॥

Ata eva hi manyante sampradāyadhanā janāḥ|
Tathā hi dṛśyatāṁ loko ghaṭādervedane yathā||217||

Непереведенная ещё


प्रयत्नवानिवाभाति तथा किं सुखवेदने।
आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम्॥२१८॥

Prayatnavānivābhāti tathā kiṁ sukhavedane|
Āntaratvamidaṁ prāhuḥ saṁvinnaikaṭyaśālitām||218||

Непереведенная ещё


तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम्।
भविनां त्वन्तिकोऽप्येवं न भातीत्यतिदूरता॥२१९॥

Tāṁ ca cidrūpatonmeṣaṁ bāhyatvaṁ tannimeṣatām|
Bhavināṁ tvantiko'pyevaṁ na bhātītyatidūratā||219||

Непереведенная ещё


दूरेऽपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम्।
न च बीजाङ्कुरलतादलपुष्पफलादिवत्॥२२०॥

Dūre'pi hyantikībhūte bhānaṁ syāttvatra tatkatham|
Na ca bījāṅkuralatādalapuṣpaphalādivat||220||

Непереведенная ещё

в начало


 Строфы 221 - 230

क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः।
बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः॥२२१॥

Kramikeyaṁ bhavetsaṁvitsūtastatra kilāṅkuraḥ|
Bījāllatā tvaṅkurānno bījādiha sarvataḥ||221||

Непереведенная ещё


संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः।
सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः॥२२२॥

Saṁvittattvaṁ bhāsamānaṁ paripūrṇaṁ hi sarvataḥ|
Sarvasya kāraṇaṁ proktaṁ sarvatraivoditaṁ yataḥ||222||

Непереведенная ещё


तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत्।
विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत्॥२२३॥

Tata eva ghaṭe'pyeṣā prāṇavṛttiryadi sphuret|
Viśrāmyeccāśu tatraiva śivabīje layaṁ vrajet||223||

Непереведенная ещё


न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन।
अन्यन्मन्त्रादि[धि]नाथादि कारणं तत्तु सन्निधेः॥२२४॥

Na tu kramikatā kācicchivātmatve kadācana|
Anyanmantrādi[dhi]nāthādi kāraṇaṁ tattu sannidheḥ||224||

Непереведенная ещё


शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात्।
अनया च दिशा सर्व सर्वदा प्रविवेचयन्॥२२५॥

Śivābhedācca kiṁ cātha dvaite naikaṭyavedanāt|
Anayā ca diśā sarva sarvadā pravivecayan||225||

Непереведенная ещё


भैरवायत एव द्राक्चिच्चक्रेश्वरतां गतः।
स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः॥२२६॥

Bhairavāyata eva drākciccakreśvaratāṁ gataḥ|
Sa itthaṁ prāṇago bhedaḥ khecarīcakragopitaḥ||226||

Непереведенная ещё


मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना।
अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत्॥२२७॥

Mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā|
Atraivādhvani vedyatvaṁ prāpte yā saṁvidudbhavet||227||

Непереведенная ещё


तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम्।
जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम्॥२२८॥

Tasyāḥ svakaṁ yadvaicitryaṁ tadavasthāpadābhidham|
Jāgratsvapnaḥ suṣuptaṁ ca turyaṁ ca tadatītakam||228||

Непереведенная ещё


इति पञ्च पदान्याहुरेकस्मिन्वेदके सति।
तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः॥२२९॥

Iti pañca padānyāhurekasminvedake sati|
Tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ||229||

Непереведенная ещё


तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम्।
तद्दर्श्यते शम्भुनाथप्रसादाद्विदितं मया॥२३०॥

Tasyāmekaḥ pramātā cedavaśyaṁ jāgradādikam|
Taddarśyate śambhunāthaprasādādviditaṁ mayā||230||

Непереведенная ещё

в начало


 Строфы 231 - 240

यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन।
संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम्॥२३१॥

Yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana|
Saṁvedanagataṁ vedyaṁ tajjāgratsamudāhṛtam||231||

Непереведенная ещё


चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः।
अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा॥२३२॥

Caitramaitrādibhūtāni tattvāni ca dharāditaḥ|
Abhidhākaraṇībhūtāḥ śabdāḥ kiṁ cābhidhā pramā||232||

Непереведенная ещё


प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम्।
विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम्॥२३३॥

Pramātṛmeyatanmānapramārūpaṁ catuṣṭayam|
Viśvametadadhiṣṭheyaṁ yadā jāgrattadā smṛtam||233||

Непереведенная ещё


तथा हि भासते यत्तन्नीलमन्तः प्रवेदने।
सङ्कल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम्॥२३४॥

Tathā hi bhāsate yattannīlamantaḥ pravedane|
Saṅkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam||234||

Непереведенная ещё


यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते।
कथञ्चिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते॥२३५॥

Yattu bāhyatayā nīlaṁ cakāstyasya na vidyate|
Kathañcidapyadhiṣṭhātṛbhāvastajjāgraducyate||235||

Непереведенная ещё


तत्र चैत्रे भासमाने यो देहांशः स कथ्यते।
अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः॥२३६॥

Tatra caitre bhāsamāne yo dehāṁśaḥ sa kathyate|
Abuddho yastu mānāṁśaḥ sa buddho mitikārakaḥ||236||

Непереведенная ещё


प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः।
चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम्॥२३७॥

Prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ|
Cāturvidhyaṁ hi piṇḍasthanāmni jāgrati kīrtitam||237||

Непереведенная ещё


जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते।
जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता॥२३८॥

Jāgradādi catuṣkaṁ hi pratyekamiha vidyate|
Jāgrajjāgradabuddhaṁ tajjāgratsvapnastu buddhatā||238||

Непереведенная ещё


इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः।
उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च॥२३९॥

Ityādi turyātītaṁ tu sarvagatvātpṛthakkutaḥ|
Uktaṁ ca piṇḍagaṁ jāgradabuddhaṁ buddhameva ca||239||

Непереведенная ещё


प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम्।
मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा॥२४०॥

Prabuddhaṁ suprabuddhaṁ ca caturvidhamidaṁ smṛtam|
Meyabhūmiriyaṁ mukhyā jāgradākhyānyadantarā||240||

Непереведенная ещё

в начало


 Строфы 241 - 250

भूततत्त्वाभिधानानां योंऽशोऽधिष्ठेय उच्यते।
पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते॥२४१॥

Bhūtatattvābhidhānānāṁ yo'ṁśo'dhiṣṭheya ucyate|
Piṇḍasthamiti taṁ prāhuriti śrīmālinīmate||241||

Непереведенная ещё


लौकिकी जाग्रदित्येषा सञ्ज्ञा पिण्डस्थमित्यपि।
योगिनां योगसिद्ध्यर्थं सञ्ज्ञेयं परिभाष्यते॥२४२॥

Laukikī jāgradityeṣā sañjñā piṇḍasthamityapi|
Yogināṁ yogasiddhyarthaṁ sañjñeyaṁ paribhāṣyate||242||

Непереведенная ещё


अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः।
तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम्॥२४३॥

Adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ|
Tādātmyaṁ kila piṇḍasthaṁ mitaṁ piṇḍaṁ hi piṇḍitam||243||

Непереведенная ещё


प्रसङ्ख्यानैकरूढानां ज्ञानिनां तु तदुच्यते।
सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया॥२४४॥

Prasaṅkhyānaikarūḍhānāṁ jñānināṁ tu taducyate|
Sarvatobhadramāpūrṇaṁ sarvato vedyasattayā||244||

Непереведенная ещё


सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः।
ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते॥२४५॥

Sarvasattāsamāpūrṇa viśvaṁ paśyedyato yataḥ|
Jñānī tatastataḥ saṁvittatvamasya prakāśate||245||

Непереведенная ещё


लोकयोगप्रसङ्ख्यानत्रैरूप्यवशतः किल।
नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः॥२४६॥

Lokayogaprasaṅkhyānatrairūpyavaśataḥ kila|
Nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṁ vidhiḥ||246||

Непереведенная ещё


यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते।
वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम्॥२४७॥

Yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate|
Vedyaṁ satpūrvakathitaṁ bhūtatattvābhidhāmayam||247||

Непереведенная ещё


तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि।
वैकल्पिकपथारूढवेद्यसाम्यावभासनात्॥२४८॥

Tatsvapno mukhyato jñeyaṁ tacca vaikalpike pathi|
Vaikalpikapathārūḍhavedyasāmyāvabhāsanāt||248||

Непереведенная ещё


लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता।
उत्प्रेक्षास्वप्नसङ्कल्पस्मृत्युन्मादादिदृष्टिषु॥२४९॥

Lokarūḍho'pyasau svapnaḥ sāmyaṁ cābāhyarūpatā|
Utprekṣāsvapnasaṅkalpasmṛtyunmādādidṛṣṭiṣu||249||

Непереведенная ещё


विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत्।
यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते॥२५०॥

Vispaṣṭaṁ yadvedyajātaṁ jāgranmukhyatayaiva tat|
Yattu tatrāpyavispaṣṭaṁ spaṣṭādhiṣṭhātṛ bhāsate||250||

Непереведенная ещё

в начало


 Строфы 251 - 260

विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते।
तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम्॥२५१॥

Vikalpāntaragaṁ vedyaṁ tatsvapnapadamucyate|
Tadaiva tasya vettyeva svayameva hyabāhyatām||251||

Непереведенная ещё


प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते।
तत्रापि चातुर्विध्यं तत् प्राग्दिशैव प्रकल्पयेत्॥२५२॥

Pramātrantarasādhārabhāvahānyasthirātmate|
Tatrāpi cāturvidhyaṁ tat prāgdiśaiva prakalpayet||252||

Непереведенная ещё


गतागतं सुविक्षिप्तं सङ्गतं सुसमाहितम्।
अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः॥२५३॥

Gatāgataṁ suvikṣiptaṁ saṅgataṁ susamāhitam|
Atrāpi pūrvavannāma laukikaṁ svapna ityadaḥ||253||

Непереведенная ещё


बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम्।
सर्वाध्वनः पदं प्राणः सङ्कल्पोऽवगमात्मकः॥२५४॥

Bāhyābhimatabhāvānāṁ svāpo hyagrahaṇaṁ matam|
Sarvādhvanaḥ padaṁ prāṇaḥ saṅkalpo'vagamātmakaḥ||254||

Непереведенная ещё


पदं च तत्समापत्ति पदस्थं योगिनो विदुः।
वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः॥२५५॥

Padaṁ ca tatsamāpatti padasthaṁ yogino viduḥ|
Vedyasattāṁ bahirbhūtāmanapekṣyaiva sarvataḥ||255||

Непереведенная ещё


वेद्ये स्वातन्त्र्यभाग्ज्ञानं स्वप्नं व्याप्तितया भजेत्।
मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः॥२५६॥

Vedye svātantryabhāgjñānaṁ svapnaṁ vyāptitayā bhajet|
Mānabhūmiriyaṁ mukhyā svapno hyāmarśanātmakaḥ||256||

Непереведенная ещё


वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते।
यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम्॥२५७॥

Vedyacchāyo'vabhāso hi meye'dhiṣṭhānamucyate|
Yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam||257||

Непереведенная ещё


बीजं विश्वस्य तत्तूष्णीम्भूतं सौषुप्तमुच्यते।
अनुभूतौ विकल्पे च योऽसौ द्रष्टा स एव हि॥२५८॥

Bījaṁ viśvasya tattūṣṇīmbhūtaṁ sauṣuptamucyate|
Anubhūtau vikalpe ca yo'sau draṣṭā sa eva hi||258||

Непереведенная ещё


न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते।
तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः॥२५९॥

Na bhāvagrahaṇaṁ tena suṣṭhu suptatvamucyate|
Tatsāmyāllaukikīṁ nidrāṁ suṣuptaṁ manvate budhāḥ||259||

Непереведенная ещё


बीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता।
मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते॥२६०॥

Bījabhāvo'thāgrahaṇaṁ sāmyaṁ tūṣṇīṁsvabhāvatā|
Mukhyā mātṛdaśā seyaṁ suṣuptākhyā nigadyate||260||

Непереведенная ещё

в начало


 Строфы 261 - 270

रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः।
रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः॥२६१॥

Rūpakatvācca rūpaṁ tattādātmyaṁ yoginaḥ punaḥ|
Rūpasthaṁ tatsamāpattyaudāsīnyaṁ rūpiṇāṁ viduḥ||261||

Непереведенная ещё


प्रसङ्ख्यानवतः कापि वेद्यसङ्कोचनात्र यत्।
नास्ति तेन महाव्याप्तिरियं तदनुसारतः॥२६२॥

Prasaṅkhyānavataḥ kāpi vedyasaṅkocanātra yat|
Nāsti tena mahāvyāptiriyaṁ tadanusārataḥ||262||

Непереведенная ещё


उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम्।
भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम्॥२६३॥

Udāsīnasya tasyāpi vedyaṁ yena caturvidham|
Bhūtādi tadupādhyutthamatra bhedacatuṣṭayam||263||

Непереведенная ещё


उदितं विपुलं शान्तं सुप्रसन्नमथापरम्।
यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम्॥२६४॥

Uditaṁ vipulaṁ śāntaṁ suprasannamathāparam|
Yattu pramātmakaṁ rūpaṁ pramāturupari sthitam||264||

Непереведенная ещё


पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः।
तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः॥२६५॥

Pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ|
Tatturyamucyate śaktisamāveśo hyasau mataḥ||265||

Непереведенная ещё


सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः।
मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः॥२६६॥

Sā saṁvitsvaprakāśā tu kaiściduktā prameyataḥ|
Mānānmātuśca bhinnaiva tadarthaṁ tritayaṁ yataḥ||266||

Непереведенная ещё


मेयं माने मातरि तत् सोऽपि तस्यां मितौ स्फुटम्।
विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम्॥२६७॥

Meyaṁ māne mātari tat so'pi tasyāṁ mitau sphuṭam|
Viśrāmyatīti saivaiṣā devī viśvaikajīvitam||267||

Непереведенная ещё


रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते।
द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका॥२६८॥

Rūpaṁ dṛśāhamityaṁśatrayamuttīrya vartate|
Dvāramātrāśritopāyā paśyāmītyanupāyikā||268||

Непереведенная ещё


प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते।
संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा॥२६९॥

Pramātṛtā svatantratvarūpā seyaṁ prakāśate|
Saṁvitturīyarūpaivaṁ prakāśātmā svayaṁ ca sā||269||

Непереведенная ещё


तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम्।
तत्समावेशोपरागान्मानत्वं मेयता पुनः॥२७०॥

Tatsamāveśatādātmye mātṛtvaṁ bhavati sphuṭam|
Tatsamāveśoparāgānmānatvaṁ meyatā punaḥ||270||

Непереведенная ещё

в начало


 Строфы 271 - 280

तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात्।
वेद्यादिभेदगलनादुक्ता सेयमनामया॥२७१॥

Tatsamāveśanaikaṭyāttrayaṁ tattadanugrahāt|
Vedyādibhedagalanāduktā seyamanāmayā||271||

Непереведенная ещё


मात्राद्यनुग्रहादा[धा]नात्सव्यापारेति भण्यते।
जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम्॥२७२॥

Mātrādyanugrahādā[dhā]nātsavyāpāreti bhaṇyate|
Jāgradādyapi devasya śaktitvena vyavasthitam||272||

Непереведенная ещё


अपरं परापरं च द्विधा तत्सा परा त्वियम्।
रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी॥२७३॥

Aparaṁ parāparaṁ ca dvidhā tatsā parā tviyam|
Rūpakatvādudāsīnāccyuteyaṁ pūrṇatonmukhī||273||

Непереведенная ещё


दशा तस्यां समापत्ती रूपातीतं तु योगिनः।
पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः॥२७४॥

Daśā tasyāṁ samāpattī rūpātītaṁ tu yoginaḥ|
Pūrṇataunmukhyayogitvādviśvaṁ paśyati tanmayaḥ||274||

Непереведенная ещё


प्रसङ्ख्याता प्रचयतस्तेनेयं प्रचयो मता।
नैतस्यामपरा तुर्यदशा सम्भाव्यते किल॥२७५॥

Prasaṅkhyātā pracayatasteneyaṁ pracayo matā|
Naitasyāmaparā turyadaśā sambhāvyate kila||275||

Непереведенная ещё


संविन्न किल वेद्या सा वित्त्वेनैव हि भासते।
जाग्रदाद्यास्तु सम्भाव्यास्तिस्रोऽस्याः प्राग्दशा यतः॥२७६॥

Saṁvinna kila vedyā sā vittvenaiva hi bhāsate|
Jāgradādyāstu sambhāvyāstisro'syāḥ prāgdaśā yataḥ||276||

Непереведенная ещё


त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने।
मनोन्मनमनन्तं च सर्वार्थमिति भेदतः॥२७७॥

Tritayānugrahātseyaṁ tenoktā trikaśāsane|
Manonmanamanantaṁ ca sarvārthamiti bhedataḥ||277||

Непереведенная ещё


यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम्।
तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम्॥२७८॥

Yattu pūrṇānavacchinnavapurānandanirbharam|
Turyātītaṁ tu tatprāhustadeva paramaṁ padam||278||

Непереведенная ещё


नात्र योगस्य सद्भावो भावनादेरभावतः।
अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः॥२७९॥

Nātra yogasya sadbhāvo bhāvanāderabhāvataḥ|
Aprameye'paricchinne svatantre bhāvyatā kutaḥ||279||

Непереведенная ещё


योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः।
प्रसङ्ख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः॥२८०॥

Yogādyabhāvatastena nāmāsminnādiśadvibhuḥ|
Prasaṅkhyānabalāttvetadrūpaṁ pūrṇatvayogataḥ||280||

Непереведенная ещё

в начало


 Строфы 281 - 290

अनुत्तरादिह प्रोक्तं महाप्रचयसञ्ज्ञितम्।
पूर्णत्वादेव भेदानामस्यां सम्भावना न हि॥२८१॥

Anuttarādiha proktaṁ mahāpracayasañjñitam|
Pūrṇatvādeva bhedānāmasyāṁ sambhāvanā na hi||281||

Непереведенная ещё


तन्निरासाय नैतस्यां भेद उक्तो विशेषणम्।
सततोदितमित्येतत्सर्वव्यापित्वसूचकम्॥२८२॥

Tannirāsāya naitasyāṁ bheda ukto viśeṣaṇam|
Satatoditamityetatsarvavyāpitvasūcakam||282||

Непереведенная ещё


न ह्येक एव भवति भेदः क्वचन कश्चन।
तुर्यातीते भेद एकः सततोदित इत्ययम्॥२८३॥

Na hyeka eva bhavati bhedaḥ kvacana kaścana|
Turyātīte bheda ekaḥ satatodita ityayam||283||

Непереведенная ещё


मूढवादस्तेन सिद्धमविभेदित्वमस्य तु।
श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः॥२८४॥

Mūḍhavādastena siddhamavibheditvamasya tu|
Śrīpūrvaśāstre tenoktaṁ padasthamaparaṁ viduḥ||284||

Непереведенная ещё


मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते।
रूपातीतं परा शक्तिः सव्यापाराप्यनामया॥२८५॥

Mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate|
Rūpātītaṁ parā śaktiḥ savyāpārāpyanāmayā||285||

Непереведенная ещё


निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः।
सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते॥२८६॥

Niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ|
Sarvātītaḥ śivo jñeyo yaṁ viditvā vimucyate||286||

Непереведенная ещё


इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः।
श्रीशम्भुनाथः सद्भावं जाग्रदादौ न्यरूपयत्॥२८७॥

Iti śrīsumatiprajñācandrikāśāntatāmasaḥ|
Śrīśambhunāthaḥ sadbhāvaṁ jāgradādau nyarūpayat||287||

Непереведенная ещё


अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः।
यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते॥२८८॥

Anye tu kathayantyeṣāṁ bhaṅgīmanyādṛśīṁ śritāḥ|
Yadrūpaṁ jāgradādīnāṁ tadidānīṁ nirūpyate||288||

Непереведенная ещё


तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः।
तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः॥२८९॥

Tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ|
Tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ||289||

Непереведенная ещё


आत्मसङ्कल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः।
लयाकलस्य भोगोऽसौ मलकर्मवशान्नतु॥२९०॥

Ātmasaṅkalpanirmāṇaṁ svapno jāgradviparyayaḥ|
Layākalasya bhogo'sau malakarmavaśānnatu||290||

Непереведенная ещё

в начало


 Строфы 291 - 300

स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने।
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः॥२९१॥

Sthirībhavenniśābhāvātsuptaṁ saukhyādyavedane|
Jñānākalasya malataḥ kevalādbhogamātrataḥ||291||

Непереведенная ещё


भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः।
तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः॥२९२॥

Bhedavantaḥ svato'bhinnāścikīrṣyante jaḍājaḍāḥ|
Turye tatra sthitā mantratannāthādhīśvarāstrayaḥ||292||

Непереведенная ещё


यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः।
भावा विगलदात्मीयसाराः स्वयमभेदिनः॥२९३॥

Yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ|
Bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ||293||

Непереведенная ещё


तुर्यातीतपदे संस्युरिति पञ्चदशात्मके।
यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम्॥२९४॥

Turyātītapade saṁsyuriti pañcadaśātmake|
Yasya yadyatsphuṭaṁ rūpaṁ tajjāgraditi manyatām||294||

Непереведенная ещё


यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः।
अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत्॥२९५॥

Yadevāsthiramābhāti sapūrvaṁ svapna īdṛśaḥ|
Asphuṭaṁ tu yadābhāti suptaṁ tattatpuro'pi yat||295||

Непереведенная ещё


त्रयस्यास्यानुसन्धिस्तु यद्वशादुपजायते।
स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम्॥२९६॥

Trayasyāsyānusandhistu yadvaśādupajāyate|
Sraksūtrakalpaṁ tatturyaṁ sarvabhedeṣu gṛhyatām||296||

Непереведенная ещё


यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम्।
तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत्॥२९७॥

Yattvadvaitabharollāsadrāvitāśeṣabhedakam|
Turyātītaṁ tu tatprāhuritthaṁ sarvatra yojayet||297||

Непереведенная ещё


लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु।
स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः॥२९८॥

Layākale tu svaṁ rūpaṁ jāgrattatpūrvavṛtti tu|
Svapnādīti kramaṁ sarvaṁ sarvatrānusaredbudhaḥ||298||

Непереведенная ещё


एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते।
आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता॥२९९॥

Ekatrāpi prabhau pūrṇe citturyātītamucyate|
Ānandasturyamicchaiva bījabhūmiḥ suṣuptatā||299||

Непереведенная ещё


ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः।
न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः॥३००॥

Jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ|
Na caivamupacāraḥ syātsarvaṁ tatraiva vastutaḥ||300||

Непереведенная ещё

в начало


 Строфы 301 - 309

न चेन्न क्वापि मुख्यत्वं नोपचारोऽपि तत्क्वचित्।
एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना॥३०१॥

Na cenna kvāpi mukhyatvaṁ nopacāro'pi tatkvacit|
Etacchrīpūrvaśāstre ca sphuṭamuktaṁ maheśinā||301||

Непереведенная ещё


तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम्।
इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके॥३०२॥

Tatra svarūpaṁ śaktiśca sakalaśceti tattrayam|
Iti jāgradavastheyaṁ bhede pañcadaśātmake||302||

Непереведенная ещё


अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक्।
तुर्यातीतं शक्तिशम्भू त्रयोदशाभिधे पुनः॥३०३॥

Akalau svapnasauṣupte turyaṁ mantrādivargabhāk|
Turyātītaṁ śaktiśambhū trayodaśābhidhe punaḥ||303||

Непереведенная ещё


स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले।
स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत्॥३०४॥

Svarūpaṁ jāgradanyattu prāgvatpralayakevale|
Svaṁ jāgratsvapnasupte dve turyādyatra ca pūrvavat||304||

Непереведенная ещё


विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः।
तदीशाः शक्तिशम्भ्वित्थं पञ्च स्युर्जाग्रदादयः॥३०५॥

Vijñānākalabhede'pi svaṁ mantrā mantranāyakāḥ|
Tadīśāḥ śaktiśambhvitthaṁ pañca syurjāgradādayaḥ||305||

Непереведенная ещё


सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः।
शक्तिः शम्भुश्च पञ्चोक्ता अवस्था जाग्रदादयः॥३०६॥

Saptabhede tu mantrākhye svaṁ mantreśā maheśvarāḥ|
Śaktiḥ śambhuśca pañcoktā avasthā jāgradādayaḥ||306||

Непереведенная ещё


स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः।
शक्तिः शम्भुरिमाः पञ्च मन्त्रेशे पञ्चभेदके॥३०७॥

Svarūpaṁ mantramāheśī śaktirmantramaheśvaraḥ|
Śaktiḥ śambhurimāḥ pañca mantreśe pañcabhedake||307||

Непереведенная ещё


स्वं क्रिया ज्ञानमिच्छा च शम्भुरत्र च पञ्चमी।
महेशभेदे त्रिविधे जाग्रदादि निरूपितम्॥३०८॥

Svaṁ kriyā jñānamicchā ca śambhuratra ca pañcamī|
Maheśabhede trividhe jāgradādi nirūpitam||308||

Непереведенная ещё


व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः।
इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोऽपि पञ्चधा॥३०९॥

Vyāpārādādhipatyācca taddhānyā prerakatvataḥ|
Icchānivṛtteḥ svasthatvācchiva eko'pi pañcadhā||309||

Непереведенная ещё

इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ।
Ityeṣa darśito'smābhistattvādhvā vistarādatha|

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 10. 1-150 Вверх  Продолжить чтение 11. 1-118

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.