Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 8 - строфы 301-452 - Недвойственный Кашмирский Шиваизм

Adhvaprakāśana - Стандартный перевод


 Вступление

photo 37 - candlesThis is the third and last set of stanzas (from the stanza 301 to the stanza 452) of the eighth chapter (called Adhvaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 301 - 310

ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः।
कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः॥३०१॥

Te māyātattva evoktāstanau śaivyāmanantataḥ|
Kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ||301||

Непереведенная ещё


सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः।
क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते॥३०२॥

Sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ|
Kramāttattattvamāyānti yatreśo'nanta ucyate||302||

Непереведенная ещё


उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य।
स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य॥३०३॥

Uktaṁ ca tasya parataḥ sthānamanantādhipasya devasya|
Sthitivilayasargakarturguhābhagadvārapālasya||303||

Непереведенная ещё


धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च।
मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य॥३०४॥

Dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṁśca|
Māyābilātpradatte puṁsāṁ niṣkṛṣya niṣkṛṣya||304||

Непереведенная ещё


तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः।
सर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः॥३०५॥

Tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ|
Sarve'nantapramukhā dīpyante śatabhavapramukhāntāḥ||305||

Непереведенная ещё


सोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः।
शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात्॥३०६॥

So'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ|
Śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt||306||

Непереведенная ещё


शिवगुणयोगे तस्मिन् महति पदे ये प्रतिष्ठिताः प्रथमम्।
तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः॥३०७॥

Śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam|
Te'nantāderjagataḥ sargasthitivilayakartāraḥ||307||

Непереведенная ещё


मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः।
उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु॥३०८॥

Māyābilamidamuktaṁ paratastu guhā jagadyoniḥ|
Utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu||308||

Непереведенная ещё


योनिविवरेषु नानाकामसमृद्धेषु भगसञ्ज्ञा।
कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम्॥३०९॥

Yonivivareṣu nānākāmasamṛddheṣu bhagasañjñā|
Kāmayate patirenāmicchānuvidhāyinīṁ yadā devīm||309||

Непереведенная ещё


प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते।
तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु॥३१०॥

Pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante|
Teṣāmatisūkṣmāṇāmetāvattvaṁ na varṇyate vidhiṣu||310||

Непереведенная ещё

в начало


 Строфы 311 - 320

अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि।
योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले॥३११॥

Avavarakāṇyekasminyadvatsāle bahūni baddhāni|
Yonibilānyekasmiṁstadvanmāyāśiraḥsāle||311||

Непереведенная ещё


मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः।
निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसङ्ख्याताः॥३१२॥

Māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ|
Nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṅkhyātāḥ||312||

Непереведенная ещё


स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः।
प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः॥३१३॥

Sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ|
Pratibhuvanamevamayaṁ nivāsināṁ gurubhiruddiṣṭaḥ||313||

Непереведенная ещё


अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः।
न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां सङ्ख्याः॥३१४॥

Api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ|
Na punaryonyānantyāducyante srotasāṁ saṅkhyāḥ||314||

Непереведенная ещё


तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम्।
स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि॥३१५॥

Tasmānnirayādyekaṁ yatproktaṁ dvārapālaparyantam|
Srotastenānyānyapi tulyavidhānāni vedyāni||315||

Непереведенная ещё


अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः।
ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः॥३१६॥

Avyaktakale guhayā prakṛtikalābhyāṁ vikāra ātmīyaḥ|
Otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ||316||

Непереведенная ещё


मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे।
एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः॥३१७॥

Madhye puṭatrayaṁ tasyā rudrāḥ ṣaḍadhare'ntare|
Eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ||317||

Непереведенная ещё


गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे।
मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः॥३१८॥

Gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime|
Madhye'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ||318||

Непереведенная ещё


इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या।
परिवर्त्तते स्थितिः किल देवोऽनन्तस्तु सर्वथा मध्ये॥३१९॥

Iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā|
Parivarttate sthitiḥ kila devo'nantastu sarvathā madhye||319||

Непереведенная ещё


ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या।
मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः॥३२०॥

Ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā|
Madhyato'ṣṭābhirdiksthairvyāpto granthirmataṅgaśāstroktaḥ||320||

Непереведенная ещё

в начало


 Строфы 321 - 330

श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा।
ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया॥३२१॥

Śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā|
Granthyākhyamidaṁ tattvaṁ māyākāryaṁ tato māyā||321||

Непереведенная ещё


मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम्।
तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात्॥३२२॥

Māyātattvaṁ vibhu kila gahanamarūpaṁ samastavilayapadam|
Tatra na bhuvanavibhāgo yukto granthāvasau tasmāt||322||

Непереведенная ещё


मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून्।
युगपत्क्षोभयति निशां सा सूते सम्पुटैरनन्तैः स्वैः॥३२३॥

Māyātattvādhipatiḥ so'nantaḥ samuditānvicāryāṇūn|
Yugapatkṣobhayati niśāṁ sā sūte sampuṭairanantaiḥ svaiḥ||323||

Непереведенная ещё


तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत्।
निःसङ्ख्यं च विचित्रं मायैवैका त्वभिन्नेयम्॥३२४॥

Tena kalādidharāntaṁ yaduktamāvaraṇajālamakhilaṁ tat|
Niḥsaṅkhyaṁ ca vicitraṁ māyaivaikā tvabhinneyam||324||

Непереведенная ещё


उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम्।
असङ्ख्यातं निशाशक्तिसञ्ज्ञं त्वेकस्वरूपकम्॥३२५॥

Uktaṁ śrīpūrvaśāstre ca dharāvyaktātmakaṁ dvayam|
Asaṅkhyātaṁ niśāśaktisañjñaṁ tvekasvarūpakam||325||

Непереведенная ещё


पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः।
कुलं योनिश्च वागीशी यस्यां जातो न जायते॥३२६॥

Pāśāḥ puroktāḥ praṇavāḥ pañcamānāṣṭakaṁ muneḥ|
Kulaṁ yoniśca vāgīśī yasyāṁ jāto na jāyate||326||

Непереведенная ещё


दीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम्।
अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम्॥३२७॥

Dīkṣākāle'dharādhvasthaśuddhau yaccādharādhvagam|
Anantasya samīpe tu tatsarvaṁ pariniṣṭhitam||327||

Непереведенная ещё


साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च।
पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम्॥३२८॥

Sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca|
Pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṁ ca savyūham||328||

Непереведенная ещё


आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम्।
अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः॥३२९॥

Ākarṣādarśau cetyaṣṭakametatpramāṇānām|
Aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ||329||

Непереведенная ещё


मायामयशरीरास्ते भोगं स्वं परिभुञ्जते।
प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे॥३३०॥

Māyāmayaśarīrāste bhogaṁ svaṁ paribhuñjate|
Pralayānte hyanantena saṁhṛtāste tvaharmukhe||330||

Непереведенная ещё

в начало


 Строфы 331 - 340

अन्यानन्तप्रसादेन विबुधा अपि तं परम्।
सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः॥३३१॥

Anyānantaprasādena vibudhā api taṁ param|
Suptabuddhaṁ manyamānāḥ svatantrammanyatājaḍāḥ||331||

Непереведенная ещё


स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः।
अतः परं स्थिता माया देवी जन्तुविमोहिनी॥३३२॥

Svātmānameva jānanti hetuṁ māyāntarālagāḥ|
Ataḥ paraṁ sthitā māyā devī jantuvimohinī||332||

Непереведенная ещё


देवदेवस्य सा शक्तिरतिदुर्घटकारिता।
निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः॥३३३॥

Devadevasya sā śaktiratidurghaṭakāritā|
Nirvairaparipanthinyā tayā bhramitabuddhayaḥ||333||

Непереведенная ещё


इदं तत्त्वमिदं नेति विवदन्तीह वादिनः।
गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः॥३३४॥

Idaṁ tattvamidaṁ neti vivadantīha vādinaḥ|
Gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ||334||

Непереведенная ещё


सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम्।
असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः॥३३५॥

Satpathaṁ tānparityājya sotpathaṁ nayati dhruvam|
Asadyuktivicārajñāñchuṣkatarkāvalambinaḥ||335||

Непереведенная ещё


भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया।
शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा॥३३६॥

Bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā|
Śivadīkṣāsinā cchinnā śivajñānāsinā tathā||336||

Непереведенная ещё


न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति।
महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका॥३३७॥

Na prarohetpunarnānyo hetustacchedanaṁ prati|
Mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā||337||

Непереведенная ещё


वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम्।
वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा॥३३८॥

Vāgīśvarī ca tatrasthaṁ vāmādinavasatpuram|
Vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā||338||

Непереведенная ещё


मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः।
सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः॥३३९॥

Mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ|
Saptakoṭyo mukhyamantrā vidyātattve'tra saṁsthitāḥ||339||

Непереведенная ещё


एकैकार्बुदलक्षांशाः पद्माकारपुरा इह।
विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः॥३४०॥

Ekaikārbudalakṣāṁśāḥ padmākārapurā iha|
Vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ||340||

Непереведенная ещё

в начало


 Строфы 341 - 350

विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम्।
शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम्॥३४१॥

Vidyātattvordhvamaiśaṁ tu tattvaṁ tatra kramordhvagam|
Śikhaṇḍyādyamanantāntaṁ purāṣṭakayutaṁ puram||341||

Непереведенная ещё


शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ।
शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम्॥३४२॥

Śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau|
Śivottamaḥ sūkṣmarudro'nanto vidyeśvarāṣṭakam||342||

Непереведенная ещё


क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः।
अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः॥३४३॥

Kramādūrdhvordhvasaṁsthānaṁ saptānāṁ nāyako vibhuḥ|
Ananta eva dhyeyaśca pūjyaścāpyuttarottaraḥ||343||

Непереведенная ещё


मुख्यमन्त्रेश्वराणां यत् सार्धं कोटित्रयं स्थितम्।
तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः॥३४४॥

Mukhyamantreśvarāṇāṁ yat sārdhaṁ koṭitrayaṁ sthitam|
Tannāyakā ime tena vidyeśāścakravartinaḥ||344||

Непереведенная ещё


उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत्।
भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः॥३४५॥

Uktaṁ ca gurubhiritthaṁ śivatanvādyeṣu śāsaneṣvetat|
Bhagabilaśatakalitaguhāmūrdhāsanago'ṣṭaśaktiyugdevaḥ||345||

Непереведенная ещё


गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते।
उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः॥३४६॥

Gahanādyaṁ nirayāntaṁ sṛjati ca rudrāṁśca viniyuṅkte|
Uddharati manonmanyā puṁsasteṣveva bhavati madhyasthaḥ||346||

Непереведенная ещё


ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते।
स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन॥३४७॥

Te tenodastacitaḥ paratattvālocane'bhiniviśante|
Sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena||347||

Непереведенная ещё


अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः।
निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु॥३४८॥

Avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ|
Nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu||348||

Непереведенная ещё


अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने।
इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः॥३४९॥

Anugṛhyāṇumapūrvaṁ sthāpayati patiḥ śikhaṇḍinaḥ sthāne|
Ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ||349||

Непереведенная ещё


तावदसङ्ख्यातानां जन्तूनां निर्वृतिं कुरुते।
तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः॥३५०॥

Tāvadasaṅkhyātānāṁ jantūnāṁ nirvṛtiṁ kurute|
Te'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ||350||

Непереведенная ещё

в начало


 Строфы 351 - 360

आलोकयन्ति देवं हृदयस्थं कारणं परमम्।
तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम्॥३५१॥

Ālokayanti devaṁ hṛdayasthaṁ kāraṇaṁ paramam|
Taṁ bhagavantamanantaṁ dhyāyantaḥ svahṛdi kāraṇaṁ śāntam||351||

Непереведенная ещё


सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः।
मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः॥३५२॥

Saptānudhyāyantyapi mantrāṇāṁ koṭayaḥ śuddhāḥ|
Māyādiravīcyanto bhavastvanantādirucyate'pyabhavaḥ||352||

Непереведенная ещё


शिवशुद्धगुणाधीकारान्तः सोऽप्येष हेयश्च।
अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी॥३५३॥

Śivaśuddhaguṇādhīkārāntaḥ so'pyeṣa heyaśca|
Atrāpi yato dṛṣṭānugrāhyāṇāṁ niyojyatā śaivī||353||

Непереведенная ещё


इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात्।
पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः॥३५४॥

Iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt|
Patyurapasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ||354||

Непереведенная ещё


कञ्चुकवच्छिवसिद्धौ तावतिभवसञ्ज्ञयातिमध्यस्थौ।
धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत्॥३५५॥

Kañcukavacchivasiddhau tāvatibhavasañjñayātimadhyasthau|
Dharmajñānavirāgaiśyacatuṣṭayapuraṁ tu yat||355||

Непереведенная ещё


रूपावरणसञ्ज्ञं तत्तत्त्वेऽस्मिन्नैश्वरे विदुः।
वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम्॥३५६॥

Rūpāvaraṇasañjñaṁ tattattve'sminnaiśvare viduḥ|
Vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam||356||

Непереведенная ещё


सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः।
ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम्॥३५७॥

Sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ|
Aiśātsādāśivaṁ jñānakriyāyugalamaṇḍitam||357||

Непереведенная ещё


शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम्।
विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला॥३५८॥

Śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param|
Vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā||358||

Непереведенная ещё


शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता।
शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम्॥३५९॥

Śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā|
Śaktyāvṛtestu tejasvidhruveśābhyāmalaṅkṛtam||359||

Непереведенная ещё


तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः।
मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता॥३६०॥

Tejasvyāvaraṇaṁ vedapurā mānāvṛtistataḥ|
Mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā||360||

Непереведенная ещё

в начало


 Строфы 361 - 370

सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत्।
शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसञ्ज्ञितम्॥३६१॥

Suśuddhāvaraṇādūrdhva śaivamekapuraṁ bhavet|
Śivāvṛterūrdhvamāhurmokṣāvaraṇasañjñitam||361||

Непереведенная ещё


अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः।
मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम्॥३६२॥

Asyāṁ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ|
Mokṣāvaraṇatastvekapuramāvaraṇaṁ dhruvam||362||

Непереведенная ещё


ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः।
ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते॥३६३॥

Ūrdhve dhruvāvṛtericchāvaraṇaṁ tatra te śivāḥ|
Īśvarecchāgṛhāntasthāstatpuraṁ caikamucyate||363||

Непереведенная ещё


इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम्।
प्रबुद्धावरणादूर्ध्व समयावरणं महत्॥३६४॥

Icchāvṛteḥ prabuddhākhyaṁ digrudrāṣṭakacarcitam|
Prabuddhāvaraṇādūrdhva samayāvaraṇaṁ mahat||364||

Непереведенная ещё


भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति।
सामयात्सौशिवं तत्र सादाख्यं भुवनं महत्॥३६५॥

Bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti|
Sāmayātsauśivaṁ tatra sādākhyaṁ bhuvanaṁ mahat||365||

Непереведенная ещё


तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः।
ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी॥३६६॥

Tasminsadāśivo devastasya savyāpasavyayoḥ|
Jñānakriye parecchā tu śaktirutsaṅgagāminī||366||

Непереведенная ещё


सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया।
पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः॥३६७॥

Sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā|
Pañca brahmāṇyaṅgaṣaṭkaṁ sakalādyaṣṭakaṁ śivāḥ||367||

Непереведенная ещё


दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः।
सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम्॥३६८॥

Daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ|
Sadyo vāmāghorau puruṣeśau brahmapañcakaṁ hṛdayam||368||

Непереведенная ещё


मूर्धशिखावर्मदृगस्त्रमङ्गानि षट् प्राहुः।
सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम्॥३६९॥

Mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ|
Sakalākalaśūnyaiḥ saha kalāḍhyakhamalaṅkṛte kṣapaṇamantyam||369||

Непереведенная ещё


कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम्।
ॐ कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ॥३७०॥

Kaṇṭhyauṣṭhyamaṣṭamaṁ kila sakalāṣṭakametadāmnātam|
Oṁ kāraśivau dīpto hetvīśadaśeśakau suśivakālau||370||

Непереведенная ещё

в начало


 Строфы 371 - 380

सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः।
विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः॥३७१॥

Sūkṣmasutejaḥśarvāḥ śivāḥ daśaite'tra pūrvādeḥ|
Vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ||371||

Непереведенная ещё


मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च।
सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः॥३७२॥

Mukuṭavisarenduvinduprodgītā lalitasiddharudrau ca|
Santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ||372||

Непереведенная ещё


सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि।
मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम्॥३७३॥

Sarveṣāmeteṣāṁ jñānāni viduḥ svatulyanāmāni|
Mantramunikoṭiparivṛta matha vibhuvāmādirudratacchaktiyutam||373||

Непереведенная ещё


तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसङ्ख्यदलम्।
यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य॥३७४॥

Tārādiśaktijuṣṭaṁ suśivāsanamatisitakajamasaṅkhyadalam|
Yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya||374||

Непереведенная ещё


प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोऽसङ्ख्याः।
मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः॥३७५॥

Pratyekamasya nijanijaparivāre parārdhakoṭayo'saṅkhyāḥ|
Māyāmalanirmuktāḥ kevalamadhikāramātrasaṁrūḍhāḥ||375||

Непереведенная ещё


सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः।
अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः॥३७६॥

Suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ|
Adhikārabandhavilaye śāntāḥ śivarūpiṇo punarbhavinaḥ||376||

Непереведенная ещё


ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम्।
शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः॥३७७॥

Ūrdhve bindvāvṛtirdīptā tatra tatra padmaṁ śaśiprabham|
Śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ||377||

Непереведенная ещё


निवृत्त्यादिकलावर्गपरिवारसमावृतः।
असङ्ख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः॥३७८॥

Nivṛttyādikalāvargaparivārasamāvṛtaḥ|
Asaṅkhyarudratacchaktipurakoṭibhirāvṛtaḥ||378||

Непереведенная ещё


श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम्।
पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते॥३७९॥

Śrīmanmataṅgaśāstre ca layākhyaṁ tattvamuttamam|
Pāribhāṣikamityetannāmnā bindurihocyate||379||

Непереведенная ещё


चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम्।
तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम्॥३८०॥

Caturmūrtimayaṁ śubhraṁ yattatsakalaniṣkalam|
Tasminbhogaḥ samuddiṣṭa ityatredaṁ ca varṇitam||380||

Непереведенная ещё

в начало


 Строфы 381 - 390

निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता।
मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते॥३८१॥

Nivṛttyādeḥ susūkṣmatvāddharādyārabdhadehatā|
Mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate||381||

Непереведенная ещё


उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः।
यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः॥३८२॥

Udrikta taijasatvena hemno bhūparamāṇavaḥ|
Yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ||382||

Непереведенная ещё


बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती।
कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः॥३८३॥

Bindūrdhve'rdhenduretasya kalā jyotsnā ca tadvatī|
Kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ||383||

Непереведенная ещё


रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा।
एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह्॥३८४॥

Rundhanī rodhanī roddhrī jñānabodhā tamopahā|
Etāḥ pañca kalāḥ prāhurnirodhinyāṁ gurūttamāh||384||

Непереведенная ещё


अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः।
तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका॥३८५॥

Ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ|
Tadardhamardhacandrastadaṣṭāṁśena nirodhikā||385||

Непереведенная ещё


हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः।
निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम्॥३८६॥

Hetūnbrahmādikān runddhe rodhikāṁ tāṁ tyajettataḥ|
Nirodhikāmimāṁ bhittvā sādākhyaṁ bhuvanaṁ param||386||

Непереведенная ещё


पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः।
इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान्॥३८७॥

Pararūpeṇa yatrāste pañcamantramahātanuḥ|
Ityardhendunirodhyantabindvāvṛtyūrdhvato mahān||387||

Непереведенная ещё


नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः।
चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम्॥३८८॥

Nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ|
Catvāri bhuvanānyatra dikṣu madhye ca pañcamam||388||

Непереведенная ещё


इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा।
मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः॥३८९॥

Indhikā dīpikā caiva rodhikā mocikordhvagā|
Madhye'tra padmaṁ tatrordhvagāmī tacchaktibhirvṛtaḥ||389||

Непереведенная ещё


नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः।
तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः॥३९०॥

Nādordhvatastu sauṣumnaṁ tatra tacchaktibhṛtprabhuḥ|
Tadīśaḥ piṅgalelābhyāṁ vṛtaḥ savyāpasavyayoḥ||390||

Непереведенная ещё

в начало


 Строфы 391 - 400

या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा।
ग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा॥३९१॥

Yā prabhoraṅkagā devī suṣumnā śaśisaprabhā|
Grathito'dhvā tayā sarva ūrdhvaścādhastanastathā||391||

Непереведенная ещё


नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत्।
अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः॥३९२॥

Nādaḥsuṣumnādhārastu bhittvā viśvamidaṁ jagat|
Adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ||392||

Непереведенная ещё


नाड्या ब्रह्मबिले लीनः सोऽव्यक्तध्वनिरक्षरः।
नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः॥३९३॥

Nāḍyā brahmabile līnaḥ so'vyaktadhvanirakṣaraḥ|
Nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ||393||

Непереведенная ещё


सुषुम्नोर्ध्वे ब्रह्मबिलसञ्ज्ञयावरणं त्रिदृक्।
तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः॥३९४॥

Suṣumnordhve brahmabilasañjñayāvaraṇaṁ tridṛk|
Tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ||394||

Непереведенная ещё


तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा।
रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली॥३९५॥

Tasyotsaṅge parā devī brahmāṇī mokṣamārgagā|
Roddhrī dātrī ca mokṣasya tāṁ bhittvā cordhvakuṇḍalī||395||

Непереведенная ещё


शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते।
तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्येऽमृतामिते॥३९६॥

Śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate|
Tasyāṁ sūkṣmā susūkṣmā ca tathānye'mṛtāmite||396||

Непереведенная ещё


मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः।
शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः॥३९७॥

Madhyato vyāpinī tasyāṁ vyāpīśo vyāpinīdharaḥ|
Śaktitattvamidaṁ yasya prapañco'yaṁ dharāntakaḥ||397||

Непереведенная ещё


शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः।
व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः॥३९८॥

Śivatattvaṁ tatastatra caturdikkaṁ vyavasthitāḥ|
Vyāpī vyomātmako'nanto'nāthastacchaktibhāginaḥ||398||

Непереведенная ещё


मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः।
तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः॥३९९॥

Madhye tvanāśritaṁ tatra devadevo hyanāśritaḥ|
Tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ||399||

Непереведенная ещё


शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया।
सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता॥४००॥

Śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā|
Sarveṣāṁ kāraṇānāṁ sā kartṛbhūtā vyavasthitā||400||

Непереведенная ещё

в начало


 Строфы 401 - 410

बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता।
तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः॥४०१॥

Bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā|
Tadārūḍhaḥ śivaḥ kṛtyapañcakaṁ kurute prabhuḥ||401||

Непереведенная ещё


समना करणं तस्य हेतुकर्तुर्महोशितुः।
अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते॥४०२॥

Samanā karaṇaṁ tasya hetukarturmahośituḥ|
Anāśritaṁ tu vyāpāre nimittaṁ heturucyate||402||

Непереведенная ещё


तयाधितिष्ठति विभुः कारणानां तु पञ्चकम्।
अनाश्रितोऽनाथमयमनन्तं खवपुः सदा॥४०३॥

Tayādhitiṣṭhati vibhuḥ kāraṇānāṁ tu pañcakam|
Anāśrito'nāthamayamanantaṁ khavapuḥ sadā||403||

Непереведенная ещё


स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु।
कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली॥४०४॥

Sa vyāpinaṁ prerayati svaśaktyā karaṇena tu|
Karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī||404||

Непереведенная ещё


नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः।
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने॥४०५॥

Nādabindvādikaṁ kāryamityādijagadudbhavaḥ|
Yatsadāśivaparyantaṁ pārthivādyaṁ ca śāsane||405||

Непереведенная ещё


तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम्।
अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः॥४०६॥

Tatsarva prākṛtaṁ proktaṁ vināśotpattisaṁyutam|
Atha sakalabhuvanamānaṁ yanmahyaṁ nigaditaṁ nijairgurubhiḥ||406||

Непереведенная ещё


तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत्।
अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी॥४०७॥

Tadvakṣyate samāsādbuddhau yenāśu saṅkrāmet|
Aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī||407||

Непереведенная ещё


रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात्।
जलतेजःसमीरनभोऽहङ्कृद्धीमूलसप्तके प्रत्येकम्॥४०८॥

Rudrāḥ śataṁ savīraṁ bahirnivṛttistu sāṣṭaśatabhuvanā syāt|
Jalatejaḥsamīranabho'haṅkṛddhīmūlasaptake pratyekam||408||

Непереведенная ещё


अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता।
अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन्॥४०९॥

Aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā|
Atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn||409||

Непереведенная ещё


अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम्।
श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम्॥४१०॥

Anye tu samastānāṁ śodhyatvaṁ varṇayanti bhuvanānām|
Śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam||410||

Непереведенная ещё

в начало


 Строфы 411 - 420

अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात्।
रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम्॥४११॥

Aṣṭāvantaḥ sākaṁ śarveṇetīdṛśī nivṛttiriyaṁ syāt|
Rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam||411||

Непереведенная ещё


इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः।
स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम्॥४१२॥

Ityaṣṭakaṁ jale'nau vahnyatiguhyadvayaṁ maruti vāyoḥ|
Svapuraṁ gayādi khe ca vyoma pavitrāṣṭakaṁ ca bhuvanayugam||412||

Непереведенная ещё


अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहङ्कृत्।
तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम्॥४१३॥

Abhimāne'haṅkāracchagalādyaṣṭakamathāntarā nabho'haṅkṛt|
Tanmātrārkenduśratipurāṣṭakaṁ buddhikarmadevānām||413||

Непереведенная ещё


दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते।
मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम्॥४१४॥

Daśa tanmātrasamūhe bhuvanaṁ punarakṣavargavinipatite|
Manasaścetyabhimāne dvāviṁśatireva bhuvanānām||414||

Непереведенная ещё


धियि दैवीनामष्टौ क्रुत्तेजोयोगसञ्ज्ञकं त्रयं तदुमा।
तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः॥४१५॥

Dhiyi daivīnāmaṣṭau kruttejoyogasañjñakaṁ trayaṁ tadumā|
Tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ||415||

Непереведенная ещё


तदथ महादेवाष्टकमिति बुद्धौ सप्तदश सङ्ख्या।
गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः॥४१६॥

Tadatha mahādevāṣṭakamiti buddhau saptadaśa saṅkhyā|
Guṇatattve paṅktitrayamiti ṣaṭpañcāśataṁ purāṇi viduḥ||416||

Непереведенная ещё


यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि।
तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम्॥४१७॥

Yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṁ tathāpi dhiyi|
Tacchodhitamiti gaṇanāṁ na punaḥ prāptaṁ pratiṣṭhāyām||417||

Непереведенная ещё


इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम्।
अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोऽणिमादिगणः॥४१८॥

Iti jalatattvānmūlaṁ tattvacaturviṁśatiḥ pratiṣṭhāyām|
Ambādituṣṭivargastārādyāḥ siddhayo'ṇimādigaṇaḥ||418||

Непереведенная ещё


गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक्।
गन्धादिविकारपुरं बुद्धिगुणाष्टकमहङ्क्रिया विषयगुणाः॥४१९॥

Guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk|
Gandhādivikārapuraṁ buddhiguṇāṣṭakamahaṅkriyā viṣayaguṇāḥ||419||

Непереведенная ещё


कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ।
इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम्॥४२०॥

Kāmādisaptaviṁśakamāgantu tathā gaṇeśavidyeśamayau|
Iti pāśeṣu puratrayamitthaṁ puruṣe'tra bhuvanaṣoḍaśakam||420||

Непереведенная ещё

в начало


 Строфы 421 - 430

नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम्।
रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले॥४२१॥

Niyatau śaṅkaradaśakaṁ kāle śivadaśakamiti puradvitayam|
Rāge suhṛṣṭabhuvanaṁ guruśiṣyapuraṁ ca vitkalāyugale||421||

Непереведенная ещё


भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम्।
इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक्॥४२२॥

Bhuvanaṁ bhuvanaṁ niśi puṭapuratrayaṁ vākpuraṁ pramāṇapuram|
Iti saptaviṁśatipurā vidyā puruṣāditattvasaptakayuk||422||

Непереведенная ещё


वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः।
सुविशुद्धिशिवौ मोक्ष धुवेषिसम्बुद्धसमयसौशिवसञ्ज्ञाः॥४२३॥

Vāmeśarūpasūkṣmaṁ śuddhaṁ vidyātha śaktitejasvimitiḥ|
Suviśuddhiśivau mokṣa dhuveṣisambuddhasamayasauśivasañjñāḥ||423||

Непереведенная ещё


सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता।
बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने॥४२४॥

Saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā|
Bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne||424||

Непереведенная ещё


परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः।
व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः॥४२५॥

Paranādo brahmabilaṁ sūkṣmādiyutordhvakuṇḍalī śaktiḥ|
Vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ||425||

Непереведенная ещё


षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा।
बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि॥४२६॥

Ṣaṣṭhaṁ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā|
Bindvāvaraṇaṁ parasauśivaṁ ca pañcendhikādibhuvanāni||426||

Непереведенная ещё


सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना।
इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात्॥४२७॥

Sauṣumnaṁ brahmabilaṁ kuṇḍalinī vyāpipañcakaṁ samanā|
Iti ṣoḍaśabhuvaneyaṁ tattvayugaṁ śāntyatītā syāt||427||

Непереведенная ещё


श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः।
कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम्॥४२८॥

Śrīmanmataṅgaśāstre ca kramo'yaṁ purapūgagaḥ|
Kālāgnirnarakāḥ khābdhiyutaṁ mukhyatayā śatam||428||

Непереведенная ещё


कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः।
इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः॥४२९॥

Kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ|
Ityaṇḍamadhyaṁ tadbāhye śataṁ rudrā iti sthitāḥ||429||

Непереведенная ещё


स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता।
पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये॥४३०॥

Sthānānāṁ dviśatī bhūmiḥ saptapañcāśatā yutā|
Pañcāṣṭakasya madhyāddvātriṁśadbhūtacatuṣṭaye||430||

Непереведенная ещё

в начало


 Строфы 431 - 440

तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम्।
पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे॥४३१॥

Tanmātreṣu ca pañca syurviśvedevāstato'ṣṭakam|
Pañcamaṁ sendriye garve buddhau devāṣṭakaṁ guṇe||431||

Непереведенная ещё


योगाष्टकं क्रोधसञ्ज्ञं मूले काले सनैयते।
पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः॥४३२॥

Yogāṣṭakaṁ krodhasañjñaṁ mūle kāle sanaiyate|
Patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ||432||

Непереведенная ещё


द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश।
वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक्॥४३३॥

Dvādaśaikaśivādyāḥ syurvidyāyāṁ kalane daśa|
Vāmādyāstriśatī seyaṁ triparvaṇyabdhirasyayuk||433||

Непереведенная ещё


शैवाः केचिदिहानन्ताः श्रैकण्ठा इति सङ्ग्रहः।
यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम्॥४३४॥

Śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṅgrahaḥ|
Yatra yadā parabhogān bubhukṣate tatra yojanaṁ kāryam||434||

Непереведенная ещё


शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम्।
इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन॥४३५॥

Śodhanamatha taddhānau śeṣaṁ tvantargataṁ kāryam|
Ityāgamaṁ prathayituṁ darśitametadvikalpitaṁ tena||435||

Непереведенная ещё


अन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः।
श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम्॥४३६॥

Anye'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ|
Śrīpūrvaśāsane punaraṣṭādaśādhikaṁ śataṁ kathitam||436||

Непереведенная ещё


तदिह प्रधानमधिकं सङ्क्षेपेणोच्यते शोध्यम्।
कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः॥४३७॥

Tadiha pradhānamadhikaṁ saṅkṣepeṇocyate śodhyam|
Kālāgniḥ kūṣmāṇḍo narakeśo hāṭako'tha bhūtalapaḥ||437||

Непереведенная ещё


ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः।
अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः॥४३८॥

Brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ|
Adhare'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ||438||

Непереведенная ещё


लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति।
एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः॥४३९॥

Laghunidhipatividyādhipaśambhūrdhvāntaṁ savīrabhadrapati|
Ekādaśabhirbāhye brahmāṇḍaṁ pañcabhistathāntarikaiḥ||439||

Непереведенная ещё


इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम्।
लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ॥४४०॥

Iti ṣoḍaśapurametannivṛttikalayeha kalanīyam|
Lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau||440||

Непереведенная ещё

в начало


 Строфы 441 - 452

प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे।
भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः॥४४१॥

Prabhāsasureśāviti salile pratyātmakaṁ saparivāre|
Bhairavakedāramahākālā madhyāmrajalpākhyāḥ||441||

Непереведенная ещё


श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि।
भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः॥४४२॥

Śrīśailahariścandrāviti guhyāṣṭakamidaṁ mahasi|
Bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ||442||

Непереведенная ещё


अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च।
स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः॥४४३॥

Atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca|
Sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ||443||

Непереведенная ещё


अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे।
स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत्॥४४४॥

Avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṁ khe|
Sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt||444||

Непереведенная ещё


माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे।
अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः॥४४५॥

Mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṁ hyahaṅkāre|
Anye'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ||445||

Непереведенная ещё


धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति।
इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता॥४४६॥

Dhiyi yonyaṣṭakamuktaṁ prakṛtau yogāṣṭakaṁ kilākṛtaprabhṛti|
Iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā||446||

Непереведенная ещё


नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ।
अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात्॥४४७॥

Nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau|
Ajasānantaikaśivau vidyāyāṁ krodhacaṇḍayugmaṁ syāt||447||

Непереведенная ещё


संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ।
वीरशिखीशश्रीकण्ठसञ्ज्ञमेतत्त्रयं च काले स्यात्॥४४८॥

Saṁvarto jyotiratho kalāniyatyāṁ ca sūrapañcāntau|
Vīraśikhīśaśrīkaṇṭhasañjñametattrayaṁ ca kāle syāt||448||

Непереведенная ещё


समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ।
भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ॥४४९॥

Samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau|
Bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau||449||

Непереведенная ещё


अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम्।
हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः॥४५०॥

Aṣṭāviṁśatibhuvanā vidyā puruṣānniśāntamiyam|
Hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ||450||

Непереведенная ещё


विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च।
वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम्॥४५१॥

Vidyāyāṁ vidyeśāstvaṣṭāvīśe sadāśive pañca|
Vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam||451||

Непереведенная ещё


अष्टादश भुवना स्यात् शान्त्यतीता त्वभुवनैव।
इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः॥४५२॥

Aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva|
Iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ||452||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 8. 151-300 Вверх  Продолжить чтение 9. 1-150

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.