Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 35 - строфы 1-44 - Недвойственный Кашмирский Шиваизм

Śāstrasammelana - Стандартный перевод


 Вступление

photo 75 - maṇḍalaThis is the only set of stanzas (from the stanza 1 to the stanza 44) of the thirty-fifth chapter (called Śāstrasammelana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 1 - 10

अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम्।
Atha śrītantrāloke pañcatriṁśamāhnikam|

Непереведенная ещё

अथोच्यते समस्तानां शास्त्राणामिह मेलनम्।
इह तावत्सम स्तोऽयं व्यवहारः पुरातनः॥१॥

Athocyate samastānāṁ śāstrāṇāmiha melanam|
Iha tāvatsama sto'yaṁ vyavahāraḥ purātanaḥ||1||

Непереведенная ещё


प्रसिद्धिमनुसन्धाय सैव चागम उच्यते।
अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ॥२॥

Prasiddhimanusandhāya saiva cāgama ucyate|
Anvayavyatirekau hi prasiddherupajīvakau||2||

Непереведенная ещё


स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः।
प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम्॥३॥

Svāyattatve tayorvyaktipūge kiṁ syāttayorgatiḥ|
Pratyakṣamapi netrātmadīpārthādiviśeṣajam||3||

Непереведенная ещё


अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम्।
अभितःसंवृते जात एकाकी क्षुधितः शिशुः॥४॥

Apekṣate tatra mūle prasiddhiṁ tāṁ tathātmikām|
Abhitaḥsaṁvṛte jāta ekākī kṣudhitaḥ śiśuḥ||4||

Непереведенная ещё


किं करोतु किमादत्तां केन पश्यतु किं व्रजेत्।
ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि॥५॥

Kiṁ karotu kimādattāṁ kena paśyatu kiṁ vrajet|
Nanu vastuśatākīrṇe sthāne'pyasya yadeva hi||5||

Непереведенная ещё


पश्यतो जिघ्रतो वापि स्पृशतः सम्प्रसीदति।
चेतस्तदेवादाय द्राक्सोऽन्वयव्यतिरेकभाक्॥६॥

Paśyato jighrato vāpi spṛśataḥ samprasīdati|
Cetastadevādāya drākso'nvayavyatirekabhāk||6||

Непереведенная ещё


हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः।
सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः॥७॥

Hanta cetaḥprasādo'pi yo'sāvarthaviśeṣagaḥ|
So'pi prāgvāsanārūpavimarśaparikalpitaḥ||7||

Непереведенная ещё


न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः।
प्राग्वासनोपजीव्येतत्प्रतिभामात्रमेव न॥८॥

Na pratyakṣānumānādibāhyamānaprasādajaḥ|
Prāgvāsanopajīvyetatpratibhāmātrameva na||8||

Непереведенная ещё


न मृदभ्यवहारेच्छा पुंसो बालस्य जायते।
प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना॥९॥

Na mṛdabhyavahārecchā puṁso bālasya jāyate|
Prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā||9||

Непереведенная ещё


प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी।
नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः॥१०॥

Prācyā cedāgatā seyaṁ prasiddhiḥ paurvakālikī|
Naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ||10||

Непереведенная ещё

в начало


 Строфы 11 - 20

मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम्।
पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम्॥११॥

Mūlaṁ prasiddhistanmānaṁ sarvatraiveti gṛhyatām|
Pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam||11||

Непереведенная ещё


सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा।
व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि॥१२॥

Sarvajñarūpe hyekasminniḥśaṅkaṁ bhāsata purā|
Vyavahāro hi naikatra samastaḥ ko'pi mātari||12||

Непереведенная ещё


तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति।
बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किञ्चन॥१३॥

Tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati|
Bahusarvajñapūrvatve na mānaṁ cāsti kiñcana||13||

Непереведенная ещё


भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः।
तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः॥१४॥

Bhogāpavargataddhetuprasiddhiśataśobhitaḥ|
Tadvimarśasvabhāvo'sau bhairavaḥ parameśvaraḥ||14||

Непереведенная ещё


ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम्।
शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत्॥१५॥

Tataścāṁśāṁśikāyogātsā prasiddhiḥ paramparām|
Śāstraṁ vāśritya vitatā lokānsaṁvyavahārayet||15||

Непереведенная ещё


तयैवाशैशवात्सर्वे व्यवहारधराजुषः।
सन्तः समुपजीवन्ति शैवमेवाद्यमागमम्॥१६॥

Tayaivāśaiśavātsarve vyavahāradharājuṣaḥ|
Santaḥ samupajīvanti śaivamevādyamāgamam||16||

Непереведенная ещё


अपूर्णास्तु परे तेन न मोक्षफलभागिनः।
उपजीवन्ति यावत्तु तावत्तत्फलभागिनः॥१७॥

Apūrṇāstu pare tena na mokṣaphalabhāginaḥ|
Upajīvanti yāvattu tāvattatphalabhāginaḥ||17||

Непереведенная ещё


बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते।
तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात्॥१८॥

Bālyāpāye'pi yadbhoktumannameṣa pravartate|
Tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt||18||

Непереведенная ещё


नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः।
प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका॥१९॥

Naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ|
Prasiddhiścāvigānotthā pratītiḥ śabdanātmikā||19||

Непереведенная ещё


मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित्।
स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः॥२०॥

Mātuḥ svabhāvo yattasyāṁ śaṅkate naiṣa jātucit|
Svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ||20||

Непереведенная ещё

в начало


 Строфы 21 - 30

यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम्।
तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते॥२१॥

Yāvattu śivatā nāsya tāvatsvātmānusāriṇīm|
Tāvatīmeva tāmeṣa prasiddhiṁ nābhiśaṅkate||21||

Непереведенная ещё


अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते।
एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम्॥२२॥

Anyasyāmabhiśaṅkī syādbhūyastāṁ bahu manyate|
Evaṁ bhāviśivatvo'mūṁ prasiddhiṁ manyate dhruvam||22||

Непереведенная ещё


एक एवागमश्चायं विभुना सर्वदर्शिना।
दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः॥२३॥

Eka evāgamaścāyaṁ vibhunā sarvadarśinā|
Darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ||23||

Непереведенная ещё


धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः।
विचित्रेषु फलेष्वेक उपायः शाम्भवागमः॥२४॥

Dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ|
Vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ||24||

Непереведенная ещё


तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि।
चित्रोपायोपदेशोऽपि न विरोधावहो भवेत्॥२५॥

Tasminviṣayavaiviktyādvicitraphaladāyini|
Citropāyopadeśo'pi na virodhāvaho bhavet||25||

Непереведенная ещё


लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम्।
बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम्॥२६॥

Laukikaṁ vaidikaṁ sāṅkhyaṁ yogādi pāñcarātrakam|
Bauddhārhatanyāyaśāstraṁ padārthakramatantraṇam||26||

Непереведенная ещё


सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः।
श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः॥२७॥

Siddhāntatantraśāktādi sarvaṁ brahmodbhavaṁ yataḥ|
Śrīsvacchandādiṣu proktaṁ sadyojātādibhedataḥ||27||

Непереведенная ещё


यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः।
संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम्॥२८॥

Yathaikatrāpi vedādau tattadāśramagāminaḥ|
Saṁskārāntaramatrāpi tathā liṅgoddhṛtādikam||28||

Непереведенная ещё


यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात्।
फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम्॥२९॥

Yathāca tatra pūrvasminnāśrame nottarāśramāt|
Phalameti tathā pāñcarātrādau na śivātmatām||29||

Непереведенная ещё


एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः।
प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम्॥३०॥

Eka evāgamastasmāttatra laukikaśāstrataḥ|
Prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṁ hi niṣṭhitam||30||

Непереведенная ещё

в начало


 Строфы 31 - 40

तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम्।
सर्वाविभेदानुच्छेदात्तदेव कुलमुच्यते॥३१॥

Tasya yattat paraṁ prāpyaṁ dhāma tat trikaśabditam|
Sarvāvibhedānucchedāttadeva kulamucyate||31||

Непереведенная ещё


यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु।
एकं प्राणितमेवं स्यात्त्रिकं सर्वेषु शास्त्रतः॥३२॥

Yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu|
Ekaṁ prāṇitamevaṁ syāttrikaṁ sarveṣu śāstrataḥ||32||

Непереведенная ещё


श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम्।
दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम्॥३३॥

Śrīmatkālīkule coktaṁ pañcasrotovivarjitam|
Daśāṣṭādaśabhedasya sārametatprakīrtitam||33||

Непереведенная ещё


पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम्।
यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम्॥३४॥

Puṣpe gandhastile tailaṁ dehe jīvo jale'mṛtam|
Yathā tathaiva śāstrāṇāṁ kulamantaḥ pratiṣṭhitam||34||

Непереведенная ещё


तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि।
तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा॥३५॥

Tadeka evāgamo'yaṁ citraścitre'dhikāriṇi|
Tathaiva sā prasiddhirhi svayūthyaparayūthyagā||35||

Непереведенная ещё


साङ्ख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत्।
यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने॥३६॥

Sāṅkhyaṁ yogaṁ pāñcarātraṁ vedāṁścaiva na nindayet|
Yataḥ śivodbhavāḥ sarva iti svacchandaśāsane||36||

Непереведенная ещё


एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः।
लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः॥३७॥

Ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ|
Loke syurāgamāstaiśca jano bhrāmyati mohitaḥ||37||

Непереведенная ещё


अनेकागमपक्षेऽपि वाच्या विषयभेदिता।
अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये॥३८॥

Anekāgamapakṣe'pi vācyā viṣayabheditā|
Avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye||38||

Непереведенная ещё


अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम्।
नित्यत्वमविसंवाद इति नो मानकारणम्॥३९॥

Anyathā naiva kasyāpi prāmāṇyaṁ siddhyati dhruvam|
Nityatvamavisaṁvāda iti no mānakāraṇam||39||

Непереведенная ещё


अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः।
अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने॥४०॥

Asminnaṁśe'pyamuṣyaiva prāmāṇyaṁ syāttathoditeḥ|
Anyathāvyākṛtau kḷptāvasatyatve prarocane||40||

Непереведенная ещё

в начало


 Строфы 41 - 44

अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः।
अवश्योपेत्य इत्यस्मिन्मान आगमनामनि॥४१॥

Atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ|
Avaśyopetya ityasminmāna āgamanāmani||41||

Непереведенная ещё


अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम्।
प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः॥४२॥

Avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam|
Pradhāne'ṅge kṛto yatnaḥ phalavānvastuto yataḥ||42||

Непереведенная ещё


अतोऽस्मिन्यत्नवान्कोऽपि भवेच्छम्भुप्रचोदितः।
तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना॥४३॥

Ato'sminyatnavānko'pi bhavecchambhupracoditaḥ|
Tatra tatra ca śāstreṣu nyarūpyata maheśinā||43||

Непереведенная ещё


एतावत्यधिकारी यः स दुर्लभ इति स्फुटम्।
इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम्॥४४॥

Etāvatyadhikārī yaḥ sa durlabha iti sphuṭam|
Itthaṁ śrīśambhunāthena mamoktaṁ śāstramelanam||44||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 34. 1-3 Вверх  Продолжить чтение 36. 1-15

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.