Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 22 - estrofas 1 a 48 - Shaivismo no dual de Cachemira

Liṅgoddhāraprakāśana - Traducción normal


 Introducción

foto 59 - florÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 48) del vigésimo segundo capítulo (llamado Liṅgoddhāraprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम्।
Atha śrītantrāloke dvāviṁśatitamamāhnikam|

Sin traducir todavía

लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम्॥१॥
Liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām||1||

Sin traducir todavía


उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम्।
उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते॥२॥

Uktaṁ śrīmālinītantre kila pārthivadhāraṇām|
Uktvā yo yojito yatra sa tasmānna nivartate||2||

Sin traducir todavía


योग्यतावशसञ्जाता यस्य यत्रैव शासना।
स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ॥३॥

Yogyatāvaśasañjātā yasya yatraiva śāsanā|
Sa tatraiva niyoktavyo dīkṣākāle tatastvasau||3||

Sin traducir todavía


फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते।
अयुक्तोऽप्यूर्ध्वसंशुद्धिं सम्प्राप्य भुवनेशतः॥४॥

Phalaṁ sarvaṁ samāsādya śive yukto'pavṛjyate|
Ayukto'pyūrdhvasaṁśuddhiṁ samprāpya bhuvaneśataḥ||4||

Sin traducir todavía


शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः।
उक्त्वा पुन्धारणां चोक्तमेतद्वैदान्तिकं मया॥५॥

Śuddhaḥ śivatvamāyāti dagdhasaṁsārabandhanaḥ|
Uktvā pundhāraṇāṁ coktametadvaidāntikaṁ mayā||5||

Sin traducir todavía


कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा।
अनेन क्रमयोगेन सम्प्राप्तः परमं पदम्॥६॥

Kapilāya purā proktaṁ prathame paṭale tathā|
Anena kramayogena samprāptaḥ paramaṁ padam||6||

Sin traducir todavía


न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति।
अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि॥७॥

Na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati|
Ato hi dhvanyate'rtho'yaṁ śivatattvādhareṣvapi||7||

Sin traducir todavía


तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता।
समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः॥८॥

Tattveṣu yojitasyāsti punaruddharaṇīyatā|
Samastaśāstrakathitavastuvaiviktyadāyinaḥ||8||

Sin traducir todavía


शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता।
शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः॥९॥

Śivāgamasya sarvebhyo'pyāgamebhyo viśiṣṭatā|
Śivajñānena ca vinā bhūyo'pi paśutodbhavaḥ||9||

Sin traducir todavía


क्रमश्च शक्तिसम्पातो मलहानिर्यियासुता।
दीक्षा बोधो हेयहानिरुपादेयलयात्मता॥१०॥

Kramaśca śaktisampāto malahāniryiyāsutā|
Dīkṣā bodho heyahānirupādeyalayātmatā||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

भोग्यत्वपाशवत्यागः पतिकर्तृत्वसङ्क्षयः।
स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः॥११॥

Bhogyatvapāśavatyāgaḥ patikartṛtvasaṅkṣayaḥ|
Svātmasthitiścetyevaṁ hi darśanāntarasaṁsthiteḥ||11||

Sin traducir todavía


प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि।
अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम्॥१२॥

Proktamuddharaṇīyatvaṁ śivaśaktīritasya hi|
Atha vaiṣṇavabauddhāditantrāntādharavartinām||12||

Sin traducir todavía


यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम्।
लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम्॥१३॥

Yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam|
Liṅgoddhṛtistadā pūrvaṁ dīkṣākarma tataḥ param||13||

Sin traducir todavía


प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत्।
तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः॥१४॥

Prāgliṅgāntarasaṁstho'pi dīkṣātaḥ śivatāṁ vrajet|
Tatropavāsya taṁ cānyadine sādhāramantrataḥ||14||

Sin traducir todavía


स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम्।
एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया॥१५॥

Sthaṇḍile pūjayitveśaṁ śrāvayettasya vartanīm|
Eṣa prāgabhavalliṅgī coditastvadhunā tvayā||15||

Sin traducir todavía


प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम्।
स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत्॥१६॥

Prasannena tadetasmai kuru samyaganugraham|
Svaliṅgatyāgaśaṅkotthaṁ prāyaścittaṁ ca māsya bhūt||16||

Sin traducir todavía


अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम्।
एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत्॥१७॥

Acirāttvanmayībhūya bhogaṁ mokṣaṁ prapadyatām|
Evamastvityathājñāṁ ca gṛhīrvā vratamasya tat||17||

Sin traducir todavía


अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः।
स्नातं सम्प्रोक्षयेदर्घपात्राम्भोभिरनन्तरम्॥१८॥

Apāsyāmbhasi nikṣipya snapayedanurūpataḥ|
Snātaṁ samprokṣayedarghapātrāmbhobhiranantaram||18||

Sin traducir todavía


पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत्।
ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत्॥१९॥

Pañcagavyaṁ dantakāṣṭhaṁ tatastasmai samarpayet|
Tatastaṁ baddhanetraṁ ca praveśya praṇipātayet||19||

Sin traducir todavía


प्रणवो मातृका माया व्योमव्यापी षडक्षरः।
बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी॥२०॥

Praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ|
Bahurūpo'tha netrākhyaḥ sapta sādhāraṇā amī||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत्।
सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक्॥२१॥

Teṣāṁ madhyādekatamaṁ mantramasmai samarpayet|
So'pyahorātramevainaṁ japedalpabhugapyabhuk||21||

Sin traducir todavía


मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते।
वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत्॥२२॥

Mantramasmai samarpyātha sādhāravidhisaṁskṛte|
Vahnau tarpitatanmantre vrataśuddhiṁ samācaret||22||

Sin traducir todavía


पूजितेनैव मन्त्रेण कृत्वा नामास्य सम्पुटम्।
प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः॥२३॥

Pūjitenaiva mantreṇa kṛtvā nāmāsya sampuṭam|
Prāyaścittaṁ śodhayāmi phaṭsvāhetyūhayogataḥ||23||

Sin traducir todavía


शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा।
प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम्॥२४॥

Śataṁ sahasraṁ vā hutvā punaḥ pūrṇāhutiṁ tathā|
Prayogādvauṣaḍantāṁ ca kṣiptvāhūya vrateśvaram||24||

Sin traducir todavía


तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत्।
श्रावयेच्च त्वया नास्य कार्यं किञ्चिच्छिवाज्ञया॥२५॥

Tāro vrateśvarāyeti namaścetyenamarcayet|
Śrāvayecca tvayā nāsya kāryaṁ kiñcicchivājñayā||25||

Sin traducir todavía


ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः।
क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम्॥२६॥

Tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ|
Kṣamayitvā visṛjyaḥ syāttato'gneśca visarjanam||26||

Sin traducir todavía


तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम्।
ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः॥२७॥

Tacchrāvaṇaṁ ca devāya kṣamasveti visarjanam|
Tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ||27||

Sin traducir todavía


अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः।
प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता॥२८॥

Adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ|
Prāgliṅgināṁ mokṣadīkṣā sādhikāravivarjitā||28||

Sin traducir todavía


साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः।
पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम्॥२९॥

Sādhakācāryatāmārge na yogyāste punarbhuvaḥ|
Punarbhuvo'pi jñāneddhā bhavanti gurutāspadam||29||

Sin traducir todavía


मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः।
इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः॥३०॥

Mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ|
Ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः।
गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम्॥३१॥

Śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ|
Gurvantasyāpyadhodṛṣṭiśāyinaḥ saṁskriyāmimām||31||

Sin traducir todavía


कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल।
अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत्॥३२॥

Kṛtvā rahasyaṁ kathayennānyathā kāmike kila|
Anyatantrābhiṣikte'pi rahasyaṁ na prakāśayet||32||

Sin traducir todavía


स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः।
तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत्॥३३॥

Svatantrastho'pi gurvanto gurumajñamupāśritaḥ|
Tatra paścādanāśvastastatrāpi vidhimācaret||33||

Sin traducir todavía


अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत्।
जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात्॥३४॥

Ajñācāryamukhāyātaṁ nirvīryaṁ mantrameṣa yat|
Japtavānsa guruścātra nādhikāryuktadūṣaṇāt||34||

Sin traducir todavía


ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत्।
अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा॥३५॥

Tato'sya śuddhiṁ prākkṛtvā tato dīkṣāṁ samācaret|
Adhodarśanasaṁsthena guruṇā dīkṣitaḥ purā||35||

Sin traducir todavía


तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम्।
तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः॥३६॥

Tīvraśaktivaśātpaścādyadā gacchetsa sadgurum|
Tadāpyasya śiśorevaṁ śuddhiṁ kṛtvā sa sadguruḥ||36||

Sin traducir todavía


दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः।
प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत्॥३७॥

Dīkṣādikarma nikhilaṁ kuryāduktavidhānataḥ|
Prāpto'pi sadgururyogyabhāvamasya na vetti cet||37||

Sin traducir todavía


विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम्।
सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम्॥३८॥

Vijñānadāne tacchiṣyo yogyatāṁ darśayennijām|
Sarvathā tvabruvanneṣa bruvāṇo vā viparyayam||38||

Sin traducir todavía


अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत्।
न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना॥३९॥

Ajño vastuta eveti tattyaktvetthaṁ vidhiṁ caret|
Na tirobhāvaśaṅkātra kartavyā buddhiśālinā||39||

Sin traducir todavía


अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम्।
सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि॥४०॥

Adhaḥspṛktvaṁ tirobhūtirnordhvopāyavivecanam|
Siddhānte dīkṣitāstantre daśāṣṭādaśabhedini||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 48

भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके।
सिद्धवीरावलीसारे भैरवीये कुलेऽपि च॥४१॥

Bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike|
Siddhavīrāvalīsāre bhairavīye kule'pi ca||41||

Sin traducir todavía


पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसञ्ज्ञिता।
तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते॥४२॥

Pañcadīkṣākramopāttā dīkṣānuttarasañjñitā|
Tena sarvo'dharastho'pi liṅgoddhṛtyānugṛhyate||42||

Sin traducir todavía


योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम्।
शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून्॥४३॥

Yo'pi hṛtsthamaheśānacodanātaḥ suvistṛtam|
Śāstrajñānaṁ samanvicchetso'pi yāyādbahūngurūn||43||

Sin traducir todavía


तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः।
ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः॥४४॥

Taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ|
Jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ||44||

Sin traducir todavía


उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा।
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत्॥४५॥

Uktaṁ ca śrīmate śāstre tatra tatra ca bhūyasā|
Āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṁ vrajet||45||

Sin traducir todavía


विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति।
गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम्॥४६॥

Vijñānārthī tathā śiṣyo gurorgurvantaraṁ tviti|
Gurūṇāṁ bhūyasāṁ madhye yato vijñānamuttamam||46||

Sin traducir todavía


प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि।
सर्वज्ञाननिधानं तु गुरुं सम्प्राप्य सुस्थितः॥४७॥

Prāptaṁ so'sya gururdīkṣā nātra mukhyā hi saṁvidi|
Sarvajñānanidhānaṁ tu guruṁ samprāpya susthitaḥ||47||

Sin traducir todavía


तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः।
इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः॥४८॥

Tamevārādhayeddhīmāṁstattajjijñāsanonmukhaḥ|
Iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ||48||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 21. 1-61 Top  Sigue leyendo 23. 1-103

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.