Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 32 - estrofes 1 a 67 - Shaivismo não dual da Caxemira

Mudrāprakāśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 72 - drawing on the floorThis is the only set of stanzas (from the stanza 1 to the stanza 67) of the thirty-second chapter (called Mudrāprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

Ao início


 Estrofes 1 a 10

अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम्।
Atha śrītantrāloke dvātriṁśamāhnikam|

Ainda não traduzido

अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम्।
मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले।
उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात्॥१॥

Atha kathaye mudrāṇāṁ gurvāgamagītamatra vidhim|
Mudrā ca pratibimbātmā śrīmaddevyākhyayāmale|
Uktā bimbodayaśrutyā vācyadvayavivecanāt||1||

Ainda não traduzido


बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता।
विम्बस्य यस्या उदय इत्युक्ता तदुपायता॥२॥

Bimbātsamudayo yasyā ityuktā pratibimbatā|
Vimbasya yasyā udaya ityuktā tadupāyatā||2||

Ainda não traduzido


मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम्।
रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता॥३॥

Mudaṁ svarūpalābhākhyaṁ dehadvāreṇa cātmanām|
Rātyarpayati yattena mudrā śāstreṣu varṇitā||3||

Ainda não traduzido


तत्र प्रधानभूता श्रीखेचरी देवतात्मिका।
निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी॥४॥

Tatra pradhānabhūtā śrīkhecarī devatātmikā|
Niṣkalatvena vikhyātā sākalyena triśūlinī||4||

Ainda não traduzido


करङ्किणी क्रोधना च भैरवी लेलिहानिका।
महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा॥५॥

Karaṅkiṇī krodhanā ca bhairavī lelihānikā|
Mahāpretā yogamudrā jvālinī kṣobhiṇī dhruvā||5||

Ainda não traduzido


इत्येवम्बहुभेदेयं श्रीखेचर्येव गीयते।
अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते॥६॥

Ityevambahubhedeyaṁ śrīkhecaryeva gīyate|
Anyāstadaṅgabhūtāstu padmādyā mālinīmate||6||

Ainda não traduzido


तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम्।
श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत्॥७॥

Tāsāṁ bahutvāmukhyatvayogābhyāṁ neha varṇanam|
Śrīkhecarīsamāviṣṭo yadyatsthānaṁ samāśrayet||7||

Ainda não traduzido


देवीसन्निधये तत्स्यादलं किं डम्बरैर्वृथा।
काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित्॥८॥

Devīsannidhaye tatsyādalaṁ kiṁ ḍambarairvṛthā|
Kāmye karmaṇi tāśca syurmukhyāḥ kasyāpi jātucit||8||

Ainda não traduzido


मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः॥९॥
Mudrā caturvidhā kāyakaravākcittabhedataḥ||9||

Ainda não traduzido


तत्र पूर्णेन रूपेण खेचरीमेव वर्णये।
बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत्॥१०॥

Tatra pūrṇena rūpeṇa khecarīmeva varṇaye|
Baddhvā padmāsanaṁ yogī nābhāvakṣeśvaraṁ kṣipet||10||

Ainda não traduzido

Ao início


 Estrofes 11 a 20

दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम्।
निगृह्य तत्र तत्तूर्णं प्रेरयेत्खत्रयेण तु॥११॥

Daṇḍākāraṁ tu taṁ tāvannayedyāvatkakhatrayam|
Nigṛhya tatra tattūrṇaṁ prerayetkhatrayeṇa tu||11||

Ainda não traduzido


एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने।
ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि॥१२॥

Etāṁ baddhvā khe gatiḥ syāditi śrīpūrvaśāsane|
Dhvanijyotirmarudyuktaṁ cittaṁ viśramya copari||12||

Ainda não traduzido


अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत्।
जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे॥१३॥

Anenābhyāsayogena śivaṁ bhittvā paraṁ vrajet|
Jatrvadhastātkarau kṛtvā vāmapādaṁ ca dakṣiṇe||13||

Ainda não traduzido


विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम्।
अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम्॥१४॥

Vidāryāsyaṁ kaniṣṭhābhyāṁ madhyamābhyāṁ tu nāsikām|
Anāme kuñcayetprājño bhrūbhaṅgaṁ tarjanīdvayam||14||

Ainda não traduzido


जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत्।
त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः॥१५॥

Jihvāṁ ca cālayenmantrī hāhākāraṁ ca kārayet|
Triśūlena prayogeṇa brahmarandhramupasthitaḥ||15||

Ainda não traduzido


पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम्।
शून्याशून्यलये कृत्वा एकदण्डेऽनिलानलौ॥१६॥

Padaṁ santyajya tanmātraṁ sadyastyajati medinīm|
Śūnyāśūnyalaye kṛtvā ekadaṇḍe'nilānalau||16||

Ainda não traduzido


शक्तित्रितयसम्बद्धेऽधिष्ठातृत्रिदैवते।
त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः॥१७॥

Śaktitritayasambaddhe'dhiṣṭhātṛtridaivate|
Triśūlaṁ tadvijānīyādyena vyomotpatedbudhaḥ||17||

Ainda não traduzido


आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः।
शूलं समरसं कृत्वा रसे रस इव स्थितः॥१८॥

Ākāśabhāvaṁ santyajya sattāmātramupasthitaḥ|
Śūlaṁ samarasaṁ kṛtvā rase rasa iva sthitaḥ||18||

Ainda não traduzido


एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये।
बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम्॥१९॥

Ekadaṇḍaṁ sa vijñāya triśūlaṁ khacaraṁ priye|
Baddhvā tu khecarīṁ mudrāṁ dhyātvātmānaṁ ca bhairavam||19||

Ainda não traduzido


खेचरीचक्रसञ्जुष्टं सद्यस्त्यजति मेदिनीम्।
त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः॥२०॥

Khecarīcakrasañjuṣṭaṁ sadyastyajati medinīm|
Tyaktāṁśako nirācāro niḥśaṅko lokavarjitaḥ||20||

Ainda não traduzido

Ao início


 Estrofes 21 a 30

अवधूतो निराचारो नाहमस्मीति भावयम्।
मन्त्रैकनिष्ठः सम्पश्यन्देहस्थाः सर्वदेवताः॥२१॥

Avadhūto nirācāro nāhamasmīti bhāvayam|
Mantraikaniṣṭhaḥ sampaśyandehasthāḥ sarvadevatāḥ||21||

Ainda não traduzido


ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे।
रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः॥२२॥

Hlādodvegāsmitākruṣṭanidrāmaithunamatsare|
Rūpādau vā kartṛkarmakaraṇeṣu ca sarvaśaḥ||22||

Ainda não traduzido


नाहमस्मीति मन्वान एकीभूतं विचिन्तयन्।
कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम्॥२३॥

Nāhamasmīti manvāna ekībhūtaṁ vicintayan|
Karṇākṣimukhanāsādicakrasthaṁ devatāgaṇam||23||

Ainda não traduzido


ग्रहीतारं सदा पश्यन्खेचर्या सिद्ध्यति स्फुटम्।
विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति॥२४॥

Grahītāraṁ sadā paśyankhecaryā siddhyati sphuṭam|
Vidyāśaṅkī malāśaṅkī śāstraśaṅkī na siddhyati||24||

Ainda não traduzido


शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः।
तत्रस्था देवताः सर्वा द्योतयन्त्योऽखिलं जगत्॥२५॥

Śivo raviḥ śivo vahniḥ paktṛtvātsa purohitaḥ|
Tatrasthā devatāḥ sarvā dyotayantyo'khilaṁ jagat||25||

Ainda não traduzido


कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा।
अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत्॥२६॥

Kaniṣṭhayā vidāryāsyaṁ tarjanībhyāṁ bhruvau tathā|
Anāme madhyame vaktre jihvayā tālukaṁ spṛśet||26||

Ainda não traduzido


एषा करङ्किणी देवी ज्वालिनीं शृणु साम्प्रतम्।
हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ॥२७॥

Eṣā karaṅkiṇī devī jvālinīṁ śṛṇu sāmpratam|
Hanurlalāṭagau hastau prasāryāṅgulitaḥ sphuṭau||27||

Ainda não traduzido


चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः।
विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत्॥२८॥

Cālayedvāyuvegena kṛtvāntarbhrukuṭīṁ budhaḥ|
Vidāryāsyaṁ sajihvaṁ ca hāhākāraṁ tu kārayet||28||

Ainda não traduzido


एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम्।
जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम्॥२९॥

Eṣā jvālinyagnicakre tayā cāṣṭottaraṁ śatam|
Japedyadi tataḥ siddhyettrailokyaṁ sacarācaram||29||

Ainda não traduzido


परदेहेषु चात्मानं परं चात्मशरीरतः।
पश्येच्चरन्तं हानादाद्गमागमपदस्थितम्॥३०॥

Paradeheṣu cātmānaṁ paraṁ cātmaśarīrataḥ|
Paśyeccarantaṁ hānādādgamāgamapadasthitam||30||

Ainda não traduzido

Ao início


 Estrofes 31 a 40

नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम्।
अनया हि खचारी श्रीयोगसञ्चार उच्यते॥३१॥

Navacchidragataṁ caikaṁ nadantaṁ vyāpakaṁ dhruvam|
Anayā hi khacārī śrīyogasañcāra ucyate||31||

Ainda não traduzido


कुलकुण्डलिकां बद्ध्वाणोरन्तरवेदिनीम्।
वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम्॥३२॥

Kulakuṇḍalikāṁ baddhvāṇorantaravedinīm|
Vāmo yo'yaṁ jagatyasmiṁstasya saṁharaṇodyatām||32||

Ainda não traduzido


स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम्।
व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम्॥३३॥

Svasthāne nirvṛtiṁ labdhvā jñānāmṛtarasātmakam|
Vrajetkandapadaṁ madhye rāvaṁ kṛtvā hyarāvakam||33||

Ainda não traduzido


यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम्।
तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम्॥३४॥

Yāvajjīvaṁ catuṣkoṇaṁ piṇḍādhāraṁ ca kāmikam|
Tatra tāṁ bodhayitvā tu gatiṁ buddhvā kramāgatām||34||

Ainda não traduzido


चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम्।
मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत्॥३५॥

Cakrobhayanibaddhāṁ tu śākhāprāntāvalambinīm|
Mūlasthānādyathā devi tamogranthiṁ vidārayet||35||

Ainda não traduzido


वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः।
कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत्॥३६॥

Vajrākhyāṁ jñānajenaiva tathā śākhobhayāntataḥ|
Koṇamadhyaviniṣkrāntaṁ liṅgamūlaṁ vibhedayet||36||

Ainda não traduzido


तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते।
वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः॥३७॥

Tatra saṅghaṭṭitaṁ cakrayugmamaikyena bhāsate|
Vaiparītyāttu nikṣipya dvidhābhāvaṁ vrajatyataḥ||37||

Ainda não traduzido


ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत्।
गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी॥३८॥

Ūrvādyaṅguṣṭhakālāgniparyante sā vinikṣipet|
Gamāgamanasañcāre caretsā liṅgaliṅginī||38||

Ainda não traduzido


तत्र तत्पदसंयोगादुन्मीलनविधायिनी।
यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः॥३९॥

Tatra tatpadasaṁyogādunmīlanavidhāyinī|
Yo jānāti sa siddhyettu rasādānavisargayoḥ||39||

Ainda não traduzido


ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम्।
एष क्रमस्ततोऽन्योऽपि व्युत्क्रमः खेचरी परा॥४०॥

Sasaṅgamamidaṁ sthānamūrmiṇyunmīlanaṁ param|
Eṣa kramastato'nyo'pi vyutkramaḥ khecarī parā||40||

Ainda não traduzido

Ao início


 Estrofes 41 a 50

योन्याधारेति विख्याता शूलमूलेति शब्द्यते।
वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि॥४१॥

Yonyādhāreti vikhyātā śūlamūleti śabdyate|
Varṇāstatra layaṁ yānti hyavarṇe varṇarūpiṇi||41||

Ainda não traduzido


नादिफान्तं समुच्चार्य कौलेशं देहसन्निभम्।
आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम्॥४२॥

Nādiphāntaṁ samuccārya kauleśaṁ dehasannibham|
Ākramya prathamaṁ cakraṁ khe yantre pādapīḍitam||42||

Ainda não traduzido


नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम्।
बीजपञ्चकचारेण शूलभेदक्रमेण तु॥४३॥

Nādaṁ vai śaktisadgarbhaṁ sadgarbhātkaulinīpadam|
Bījapañcakacāreṇa śūlabhedakrameṇa tu||43||

Ainda não traduzido


हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत्।
वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम्॥४४॥

Hṛcchūlagranthibhedaiścidrudraśaktiṁ prabodhayet|
Vāyucakrāntanilayaṁ bindvākhyaṁ nābhimaṇḍalam||44||

Ainda não traduzido


आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम्।
चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे॥४५॥

Āgacchellambikāsthānaṁ sūtradvādaśanirgatam|
Candracakravilomena praviśedbhūtapañjare||45||

Ainda não traduzido


भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम्।
पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः॥४६॥

Bhūyastu kurute līlāṁ māyāpañjaravartinīm|
Punaḥ sṛṣṭiḥ saṁhṛtiśca khecaryā kriyate budhaiḥ||46||

Ainda não traduzido


श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः।
चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम्॥४७॥

Śrīmadvīrāvalīyoga eṣa syātkhecarīvidhiḥ|
Cumbākāreṇa vaktreṇa yattattvaṁ śrūyate param||47||

Ainda não traduzido


ग्रसमानमिदं विश्वं चन्द्रार्कपुटसम्पुटे।
तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते॥४८॥

Grasamānamidaṁ viśvaṁ candrārkapuṭasampuṭe|
Tenaiva syātkhagāmīti śrīmatkāmika ucyate||48||

Ainda não traduzido


भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः।
मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी॥४९॥

Bhavānmuktvā drāvayanti pāśānmudrā hi śaktayaḥ|
Mukhyāsāṁ khecarī sā ca tridhoccāreṇa vācikī||49||

Ainda não traduzido


त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते।
नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च॥५०॥

Triśiromudgaro devi kāyikī paripaṭhyate|
Nāsāṁ netradvayaṁ cāpi hṛtstanadvayameva ca||50||

Ainda não traduzido

Ao início


 Estrofes 51 a 60

वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम्।
भवस्थानाभवस्थानमुच्चारेणावधारयेत्॥५१॥

Vṛṣaṇadvayaliṅgaṁ ca prāpya kāyaṁ gatā tviyam|
Bhavasthānābhavasthānamuccāreṇāvadhārayet||51||

Ainda não traduzido


मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः।
मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः॥५२॥

Mānasīyamitastvanyāḥ padmādyā aṣṭa mudrikāḥ|
Mātṛvyūhakule tāḥ syurasyāstu parivāragāḥ||52||

Ainda não traduzido


शरीरं तु समस्तं यत्कूटाक्षरसमाकृति।
एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे॥५३॥

Śarīraṁ tu samastaṁ yatkūṭākṣarasamākṛti|
Eṣā mudrā mahāmudrā bhairavasyeti gahvare||53||

Ainda não traduzido


सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः।
पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः॥५४॥

Sūpaviṣṭaḥ padmake tu hastāgrāṅguliraśmibhiḥ|
Parāṅmukhairjhaṭityudyadraśmibhiḥ pṛṣṭhasaṁsthitaiḥ||54||

Ainda não traduzido


अन्तःस्थितिः खेचरीयं सङ्कोचाख्या शशाङ्किनी।
तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ॥५५॥

Antaḥsthitiḥ khecarīyaṁ saṅkocākhyā śaśāṅkinī|
Tasmādeva samuttambya bāhū caivāvakuñcitau||55||

Ainda não traduzido


सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता।
मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया॥५६॥

Samyagvyomasu saṁsthānādvyomākhyā khecarī matā|
Muṣṭidvitayasaṅghaṭṭāddhṛdi sā hṛdayāhvāyā||56||

Ainda não traduzido


शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम्।
समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम्॥५७॥

Śāntākhyā sā hastayugmamūrdhvādhaḥ sthitamudgatam|
Samadṛṣṭyāvalokyaṁ ca bahiryojitapāṇikam||57||

Ainda não traduzido


एषैव शक्तिमुद्रा चेदधोधावितपाणिका।
दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम्॥५८॥

Eṣaiva śaktimudrā cedadhodhāvitapāṇikā|
Daśānāmaṅgulīnāṁ tu muṣṭibandhādanantaram||58||

Ainda não traduzido


द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता।
संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल॥५९॥

Drākkṣepātkhecarī devī pañcakuṇḍalinī matā|
Saṁhāramudrā caiṣaiva yadyūrdhvaṁ kṣipyate kila||59||

Ainda não traduzido


उत्क्रामणी झगित्येव पशूनां पाशकर्तरी।
श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव॥६०॥

Utkrāmaṇī jhagityeva paśūnāṁ pāśakartarī|
Śvabhre sudūre jhaṭiti svātmānaṁ pātayanniva||60||

Ainda não traduzido

Ao início


 Estrofes 61 a 67

साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम्।
अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम्॥६१॥

Sāhasānupraveśena kuñcitaṁ hastayugmakam|
Adhovīkṣaṇaśīlaṁ ca samyagdṛṣṭisamanvitam||61||

Ainda não traduzido


वीरभैरवसञ्ज्ञेयं खेचरी बोधवर्धिनी।
अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले॥६२॥

Vīrabhairavasañjñeyaṁ khecarī bodhavardhinī|
Aṣṭadhetthaṁ varṇitā śrībhargāṣṭakaśikhākule||62||

Ainda não traduzido


एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता।
श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते॥६३॥

Evaṁ nānāvidhānbhedānāśrityaikaiva yā sthitā|
Śrīkhecarī tayāviṣṭaḥ paraṁ bījaṁ prapadyate||63||

Ainda não traduzido


एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम्।
एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया॥६४॥

Ekaṁ sṛṣṭimayaṁ bījaṁ yadvīryaṁ sarvamantragam|
Ekā mudrā khecarī ca mudraughaḥ prāṇito yayā||64||

Ainda não traduzido


तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत्।
तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया॥६५॥

Tadevaṁ khecarīcakrarūḍhau yadrūpamullaset|
Tadeva mudrā mantavyā śeṣaḥ syāddehavikriyā||65||

Ainda não traduzido


यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे।
विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः॥६६॥

Yāgādau tanmadhye tadavasitau jñānayogaparimarśe|
Vighnapraśame pāśacchede mudrāvidheḥ samayaḥ||66||

Ainda não traduzido


बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः।
शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम्॥६७॥

Bodhāveśaḥ sannidhiraikyena visarjanaṁ svarūpagatiḥ|
Śaṅkādalanaṁ cakrodayadīptiriti kramātkṛtyam||67||

Ainda não traduzido

इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः।
Iti mudrāvidhiḥ proktaḥ sugūḍho yaḥ phalapradaḥ|

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 31. 1-163 Top  Continuar lendo 33. 1-32

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.