Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 15 - estrofes 1 a 150 - Shaivismo não dual da Caxemira

Samayadīkṣāprakāśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 48 - fireThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the fifteenth chapter (called Samayadīkṣāprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying additional information also added by me.

Ao início


 Estrofes 1 a 10

अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम्।
Atha śrītantrāloke pañcadaśamāhnikam|

Ainda não traduzido

अथैतदुपयोगाय यागस्तावन्निरूप्यते।
तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम्॥१॥

Athaitadupayogāya yāgastāvannirūpyate|
Tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām||1||

Ainda não traduzido


स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते।
यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः॥२॥

Svayaṁ saṁskārayogādvā tadaṅgaṁ tatpradarśyate|
Yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ||2||

Ainda não traduzido


सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायम्भुवे विभुः।
योग्यतावशतो यत्र वासना यस्य तत्र सः॥३॥

Siddhibhāṅmantraśaktyeti śrīmatsvāyambhuve vibhuḥ|
Yogyatāvaśato yatra vāsanā yasya tatra saḥ||3||

Ainda não traduzido


योज्यो न च्यवते तस्मादिति श्रीमालिनीमते।
वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः॥४॥

Yojyo na cyavate tasmāditi śrīmālinīmate|
Vadanbhogādyupāyatvaṁ dīkṣāyāḥ prāha no guruḥ||4||

Ainda não traduzido


न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे।
न च योगाधिकारित्वमेकमेवानया भवेत्॥५॥

Na cādhikāritā dīkṣāṁ vinā yoge'sti śāṅkare|
Na ca yogādhikāritvamekamevānayā bhavet||5||

Ainda não traduzido


अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया।
इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता॥६॥

Api mantrādhikāritvaṁ muktiśca śivadīkṣayā|
Ityasminmālinīvākye sākṣānmokṣābhyupāyatā||6||

Ainda não traduzido


दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते।
पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता॥७॥

Dīkṣāyāḥ kathitā prācyagranthena punarucyate|
Pāramparyeṇa saṁskṛtyā mokṣabhogābhyupāyatā||7||

Ainda não traduzido


येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः।
सुखोपायमिदं तेषां विधानमुदितं गुरोः॥८॥

Yeṣāmadhyavasāyo'sti na vidyāṁ pratyaśaktitaḥ|
Sukhopāyamidaṁ teṣāṁ vidhānamuditaṁ guroḥ||8||

Ainda não traduzido


इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता।
सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका॥९॥

Iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā|
Samyagjñānasvabhāvā hi vidyā sākṣādvimocikā||9||

Ainda não traduzido


उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः।
हेयादेयत्वकथने विद्यापाद इति स्फुटम्॥१०॥

Uktaṁ tatraiva tattvānāṁ kāryakāraṇabhāvataḥ|
Heyādeyatvakathane vidyāpāda iti sphuṭam||10||

Ainda não traduzido

Ao início


 Estrofes 11 a 20

तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः।
ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः॥११॥

Tatrāśaktāstu ye teṣāṁ dīkṣācaryāsamādhayaḥ|
Te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ||11||

Ainda não traduzido


ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः।
अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः॥१२॥

Jñānaṁ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ|
Ato'sya saṁskriyāmātropayogo dīkṣayā kṛtaḥ||12||

Ainda não traduzido


यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः।
स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल॥१३॥

Yatra tatrāstu guruṇā yojito'sau phalaṁ punaḥ|
Svavijñānocitaṁ yāti jñānītyuktaṁ purā kila||13||

Ainda não traduzido


यस्य त्वीशप्रसादेन दिव्या काचन योग्यता।
गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता॥१४॥

Yasya tvīśaprasādena divyā kācana yogyatā|
Guroḥ śiśośca tau naiva prati dīkṣopayogitā||14||

Ainda não traduzido


ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात्।
सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते॥१५॥

Jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt|
Sarvaśāstrārthavettṛtvamakasmāccāsya jāyate||15||

Ainda não traduzido


इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः।
स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः॥१६॥

Iti śrīmālinīnītyā yaḥ sāṁsiddhikasaṁvidaḥ|
Sa uttamādhikārī syājjñānavānhi gururmataḥ||16||

Ainda não traduzido


आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम्।
इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम्॥१७॥

Ātmane vā parebhyo vā hitārthī cetayedidam|
Ityuktyā mālinīśāstre tatsarvaṁ prakaṭīkṛtam||17||

Ainda não traduzido


ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे।
दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ॥१८॥

Jñānayogyāstathā keciccaryāyogyāstathāpare|
Dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau||18||

Ainda não traduzido


तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः।
उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः॥१९॥

Tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ|
Uttarottaratābhūmyutkṛṣṭo gururudīritaḥ||19||

Ainda não traduzido


स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम्।
परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत्॥२०॥

Sa ca prāguktaśaktyanyatamapātapavitritam|
Parīkṣya pṛṣṭvā vā śiṣyaṁ dīkṣākarma samācaret||20||

Ainda não traduzido

Ao início


 Estrofes 21 a 30

उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम्।
फलं प्रार्थयसे यादृक्तादृक्साधनमारभे॥२१॥

Uktaṁ svacchandaśāstre ca śiṣyaṁ pṛcchedguruḥ svayam|
Phalaṁ prārthayase yādṛktādṛksādhanamārabhe||21||

Ainda não traduzido


वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता।
मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः॥२२॥

Vāsanābhedataḥ sādhyaprāptirmantrapracoditā|
Mantramudrādhvadravyāṇāṁ home sādhāraṇā sthitiḥ||22||

Ainda não traduzido


वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम्।
साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः॥२३॥

Vāsanābhedato bhinnaṁ śiṣyāṇāṁ ca guroḥ phalam|
Sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ||23||

Ainda não traduzido


लोकधर्मी फलाकाङ्क्षी शुभस्थश्चाशुभोज्झितः।
द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः॥२४॥

Lokadharmī phalākāṅkṣī śubhasthaścāśubhojjhitaḥ|
Dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ||24||

Ainda não traduzido


बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः।
अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने॥२५॥

Bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ|
Anyaḥ sabījo yasyetthaṁ dīkṣoktā śivaśāsane||25||

Ainda não traduzido


विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका।
दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः॥२६॥

Vidvaddvandvasahānāṁ tu sabījā samayātmikā|
Dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ||26||

Ainda não traduzido


अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम्।
मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत्॥२७॥

Abhāvaṁ bhāvayetsamyakkarmaṇāṁ prācyabhāvinām|
Mumukṣornirapekṣasya prārabdhrekaṁ na śādhayet||27||

Ainda não traduzido


साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत्।
शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी॥२८॥

Sādhakasya tu bhūtyarthamitthameva viśodhayet|
Śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī||28||

Ainda não traduzido


अधर्मरूपिणामेव न शुभानां तु शोधनम्।
लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता॥२९॥

Adharmarūpiṇāmeva na śubhānāṁ tu śodhanam|
Lokadharmiṇyasau dīkṣā mantrārādhanavarjitā||29||

Ainda não traduzido


प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम्।
भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले॥३०॥

Prārabdhadehabhede tu bhuṅkte'sāvaṇimādikam|
Bhuktvordhvaṁ yāti yatraiṣa yukto'tha sakale'kale||30||

Ainda não traduzido

Ao início


 Estrofes 31 a 40

समयाचारपाशं तु निर्बीजायां विशोधयेत्।
दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा॥३१॥

Samayācārapāśaṁ tu nirbījāyāṁ viśodhayet|
Dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā||31||

Ainda não traduzido


सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते।
अतीतानागतारब्धपाशत्रयवियोजिका॥३२॥

Sadyonirvāṇadā seyaṁ nirbījā yeti bhaṇyate|
Atītānāgatārabdhapāśatrayaviyojikā||32||

Ainda não traduzido


दीक्षावसाने शुद्धस्य देहत्यागे परं पदम्।
देहत्यागे सबीजायां कर्माभावाद्विपद्यते॥३३॥

Dīkṣāvasāne śuddhasya dehatyāge paraṁ padam|
Dehatyāge sabījāyāṁ karmābhāvādvipadyate||33||

Ainda não traduzido


समयाचारपाशं तु दीक्षितः पालयेत्सदा।
एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम्॥३४॥

Samayācārapāśaṁ tu dīkṣitaḥ pālayetsadā|
Evaṁ pṛṣṭvā parijñāya vicārya ca guruḥ svayam||34||

Ainda não traduzido


उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत्।
आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः॥३५॥

Ucitāṁ saṁvidhitsustāṁ vāsanāṁ tādṛśīṁ śrayet|
Āyātaśaktipātasya dīkṣāṁ prati na daiśikaḥ||35||

Ainda não traduzido


अवज्ञां विदधीतेति शम्भुनाज्ञा निरूपिता।
स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम्॥३६॥

Avajñāṁ vidadhīteti śambhunājñā nirūpitā|
Svadhanena daridrasya kuryāddīkṣāṁ guruḥ svayam||36||

Ainda não traduzido


अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः।
भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः॥३७॥

Api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ|
Bhikṣopāttaṁ nijaṁ vātha dhanaṁ prāggurave śiśuḥ||37||

Ainda não traduzido


दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते।
तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः॥३८॥

Dadyādyena viśuddhaṁ tadyāgayogyatvamaśnute|
Tatrādau śivatāpattisvātantryāveśa eva yaḥ||38||

Ainda não traduzido


स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः।
शिवतावेशिता चास्य बहूपाया प्रदर्शिता॥३९॥

Sa eva hi guruḥ kāryastato'sau dīkṣaṇe kṣamaḥ|
Śivatāveśitā cāsya bahūpāyā pradarśitā||39||

Ainda não traduzido


क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः।
बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि॥४०॥

Kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ|
Bahvīṣu tāsu tāsveṣa kriyāsu śivatāṁ hṛdi||40||

Ainda não traduzido

Ao início


 Estrofes 41 a 50

सन्दधद्दृढमभ्येति शिवभावं प्रसन्नधीः।
शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते॥४१॥

Sandadhaddṛḍhamabhyeti śivabhāvaṁ prasannadhīḥ|
Śivībhūto yadyadicchettattatkartuṁ samīhate||41||

Ainda não traduzido


शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः।
शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः॥४२॥

Śivābhimānitopāyo bāhyo heturna mokṣadaḥ|
Śivo'yaṁ śiva evāsmītyevamācāryaśiṣyayoḥ||42||

Ainda não traduzido


हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः।
नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम्॥४३॥

Hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ|
Nādhyātmena vinā bāhyaṁ nādhyātmaṁ bāhyavarjitam||43||

Ainda não traduzido


सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं सम्प्रकाशते।
श्रीब्रह्मयामले देव इति तेन न्यरूपयत्॥४४॥

Siddhyejjñānakriyābhyāṁ taddvitīyaṁ samprakāśate|
Śrībrahmayāmale deva iti tena nyarūpayat||44||

Ainda não traduzido


श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः।
किन्तु स्नानं सुवस्त्रत्वं तुष्टिसञ्जननं भवेत्॥४५॥

Śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ|
Kintu snānaṁ suvastratvaṁ tuṣṭisañjananaṁ bhavet||45||

Ainda não traduzido


तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात्।
अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः॥४६॥

Tatra prasiddhadehādimātṛnirmalatākramāt|
Ayatnato'ntarantaḥ syānnairmalya snāyatāṁ tataḥ||46||

Ainda não traduzido


स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते।
तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम्॥४७॥

Snānaṁ ca devadevasya yanmūrtyaṣṭakamucyate|
Tatraivaṁ mantradīpte'ntarmaladāhe nimajjanam||47||

Ainda não traduzido


तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम्।
गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम्॥४८॥

Tatreṣṭamantrahṛdayo gorajo'ntaḥ padatrayam|
Gatvāgatya bhajetsnānaṁ pārthivaṁ dhṛtidāyakam||48||

Ainda não traduzido


अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः।
जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः॥४९॥

Astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ|
Jalairmūrdhādipādāntaṁ kramādākṣālayettataḥ||49||

Ainda não traduzido


निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः।
उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे॥५०॥

Nimajjetsāṅgamūlākhyaṁ japannā tanmayatvataḥ|
Utthāyāśeṣasajjyotirdevatāgarbhamambare||50||

Ainda não traduzido

Ao início


 Estrofes 51 a 60

सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम्।
देवान्पितॄन्मुनीन्यक्षान्रक्षांस्यन्यच्च भौतिकम्॥५१॥

Sūryaṁ jalena mālinyā tarpayedviśvatarpakam|
Devānpitṝnmunīnyakṣānrakṣāṁsyanyacca bhautikam||51||

Ainda não traduzido


सर्वं सन्तर्पयेत्प्राणो वीर्यात्मा स च भास्करः।
ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः॥५२॥

Sarvaṁ santarpayetprāṇo vīryātmā sa ca bhāskaraḥ|
Tato japetparāmekāṁ prāguktoccārayogataḥ||52||

Ainda não traduzido


आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम्।
अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम्॥५३॥

Ā tanmayatvasaṁvitterjalasnānamidaṁ matam|
Agnyutthaṁ bhasma śastreṇa japtvā malanivarhaṇam||53||

Ainda não traduzido


कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम्।
भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः॥५४॥

Kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam|
Bhasmamuṣṭiṁ sāṅgamūlajaptāṁ mūrdhni kṣipettataḥ||54||

Ainda não traduzido


हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम्।
तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम्॥५५॥

Hastapādau jalenaiva prakṣālyācamanādikam|
Tarpaṇaṁ japa ityevaṁ bhasmasnānaṁ hi taijasam||55||

Ainda não traduzido


गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक्।
गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत्॥५६॥

Gorajovatyanudrikte vāyau hlādini mantravāk|
Gatyāgatiprayoge vā vāyavyaṁ snānamācaret||56||

Ainda não traduzido


अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः।
स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः॥५७॥

Amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ|
Smaranmantraṁ yadāsīta kānyā nirmalatā tataḥ||57||

Ainda não traduzido


यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम्।
स्पर्शयेन्मन्त्रजपयुङ् नाभसं स्नानमीदृशम्॥५८॥

Yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum|
Sparśayenmantrajapayuṅ nābhasaṁ snānamīdṛśam||58||

Ainda não traduzido


एवं सोमार्कतेजःसु शिवभावेन भावनात्।
निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते॥५९॥

Evaṁ somārkatejaḥsu śivabhāvena bhāvanāt|
Nimajjandhautamālinyaḥ kva vā yogyo na jāyate||59||

Ainda não traduzido


आत्मैव परमेशानो निराचारमहाह्रदः।
विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः॥६०॥

Ātmaiva parameśāno nirācāramahāhradaḥ|
Viśvaṁ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ||60||

Ainda não traduzido

Ao início


 Estrofes 61 a 70

इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम्।
सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत्॥६१॥

Iti snānāṣṭakaṁ śuddhāvuttarottaramuttamam|
Sarvatra paścāttaṁ mantramekībhūtamupāharet||61||

Ainda não traduzido


घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः।
अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः॥६२॥

Ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ|
Abhedaṁ ca kramādeti snānāṣṭakaparo muniḥ||62||

Ainda não traduzido


एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः।
स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः॥६३॥

Etā hyanugrahātmāno mūrtayo'ṣṭau śivātmikāḥ|
Svarūpaśivarūpābhyāṁ dhyānāttattatphalapradāḥ||63||

Ainda não traduzido


अनेन विधिनार्चायां कन्दाधारादियोजनाम्।
कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत्॥६४॥

Anena vidhinārcāyāṁ kandādhārādiyojanām|
Kurvanvyāsasamāsābhyāṁ dharādestatphalaṁ bhajet||64||

Ainda não traduzido


तथाहि योगसञ्चारे मन्त्राः स्युर्भुवि पार्थिवाः।
आप्ये आप्या यावदमी शिवे शिवमया इति॥६५॥

Tathāhi yogasañcāre mantrāḥ syurbhuvi pārthivāḥ|
Āpye āpyā yāvadamī śive śivamayā iti||65||

Ainda não traduzido


श्रीनिर्मर्यादशास्त्रेऽपि तदित्थं सुनिरूपितम्।
धरादेश्च विशेषोऽस्ति वीरसाधकसम्मतः॥६६॥

Śrīnirmaryādaśāstre'pi taditthaṁ sunirūpitam|
Dharādeśca viśeṣo'sti vīrasādhakasammataḥ||66||

Ainda não traduzido


रणरेणुर्वीरजलं वीरभस्म महामरुत्।
श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ॥६७॥

Raṇareṇurvīrajalaṁ vīrabhasma mahāmarut|
Śmaśānāraṇyagaganaṁ candrārkau tadupāhitau||67||

Ainda não traduzido


आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः।
स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम्॥६८॥

Ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ|
Snānārcādāvityupāsyaṁ vīrāṇāṁ vigrahāṣṭakam||68||

Ainda não traduzido


श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना।
सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना॥६९॥

Śrīmantriśirasi proktaṁ madyaśīdhusurādinā|
Susvādunā prasannena tanunā susugandhinā||69||

Ainda não traduzido


कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम्।
कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम्॥७०॥

Kandalādigatenāntarbahiḥ saṁskārapañcakam|
Kṛtvā nirīkṣaṇaṁ prokṣya tāḍanāpyāyaguṇṭhanam||70||

Ainda não traduzido

Ao início


 Estrofes 71 a 80

मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम्।
तेनात्मसेकः कलशमुद्रया चाभिषेचनम्॥७१॥

Mantracakrasya tanmadhye pūjāṁ vipruṭpratarpaṇam|
Tenātmasekaḥ kalaśamudrayā cābhiṣecanam||71||

Ainda não traduzido


देवतातर्पणं देहप्राणोभयपथाश्रितम्।
सर्वतीर्थतपोयज्ञदानादि फलमश्नुते॥७२॥

Devatātarpaṇaṁ dehaprāṇobhayapathāśritam|
Sarvatīrthatapoyajñadānādi phalamaśnute||72||

Ainda não traduzido


मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत्।
यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः॥७३॥

Madyasnāne sādhakendro mumukṣuḥ kevalībhavet|
Yataḥ śivamayaṁ madyaṁ sarve mantrāḥ śivodbhavāḥ||73||

Ainda não traduzido


शिवशक्त्योर्न भेदोऽस्ति शक्त्युत्थास्तु मरीचयः।
तासामानन्दजनकं मद्यं शिवमयं ततः॥७४॥

Śivaśaktyorna bhedo'sti śaktyutthāstu marīcayaḥ|
Tāsāmānandajanakaṁ madyaṁ śivamayaṁ tataḥ||74||

Ainda não traduzido


प्रबुद्धे संविदः पूर्णे रूपेऽधिकृतिभाजनम्।
मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत्॥७५॥

Prabuddhe saṁvidaḥ pūrṇe rūpe'dhikṛtibhājanam|
Mantradhyānasamādhānabhedātsnānaṁ tu yanna tat||75||

Ainda não traduzido


युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम्।
अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता॥७६॥

Yuktaṁ snānaṁ yato nyāsakarmādau yogyatāvaham|
Asya snānāṣṭakasyāsti bāhyāntaratayā dvitā||76||

Ainda não traduzido


आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः।
यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः॥७७॥

Āntaraṁ tadyathordhvendudhārāmṛtapariplavaḥ|
Yato randhrordhvagāḥ sārdhamaṅgulaṁ vyāpya saṁsthitāḥ||77||

Ainda não traduzido


मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः।
एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशोऽपिवा॥७८॥

Mūrtayo'ṣṭāvapi proktāḥ pratyekaṁ dvādaśāntataḥ|
Eṣāmekatamaṁ snānaṁ kuryāddvitryādiśo'pivā||78||

Ainda não traduzido


इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ।
स्नानानन्तरकर्तव्यमथेदमुपदिश्यते॥७९॥

Iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau|
Snānānantarakartavyamathedamupadiśyate||79||

Ainda não traduzido


भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः।
पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते॥८०॥

Bhāvaṁ prasannamālocya vrajedyāgagṛhaṁ tataḥ|
Parvatāgranadītīraikaliṅgādi yaducyate||80||

Ainda não traduzido

Ao início


 Estrofes 81 a 90

तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये।
आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम्॥८१॥

Tadbāhyamiha tatsiddhiviśeṣāya na muktaye|
Ābhyantaraṁ nagāgrādi dehāntaḥ prāṇayojanam||81||

Ainda não traduzido


साधकानामुपायः स्यात्सिद्धये नतु मुक्तये।
पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते॥८२॥

Sādhakānāmupāyaḥ syātsiddhaye natu muktaye|
Pīṭhasthānaṁ sadā yāgayogyaṁ śāstreṣu bhaṇyate||82||

Ainda não traduzido


तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम्।
यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत्॥८३॥

Tacca bāhyāntarādrūpādbahirdehe ca susphuṭam|
Yataḥ śrīnaiśasañcāre parameśo nyarūpayat||83||

Ainda não traduzido


तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम्।
अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः॥८४॥

Tasyecchā pīṭhamādhāro yatrasthaṁ sacarācaram|
Agryaṁ tatkāmarūpaṁ syādbindunādadvayaṁ tataḥ||84||

Ainda não traduzido


नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः।
पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम्॥८५॥

Nādapīṭhaṁ pūrṇagirirdakṣiṇe vāmataḥ punaḥ|
Pīṭhamuḍḍayanaṁ bindurmukhyaṁ pīṭhatrayaṁ tvidam||85||

Ainda não traduzido


ज्ञेयं सङ्कल्पनारूपमर्धपीठमतः परम्।
शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम्॥८६॥

Jñeyaṁ saṅkalpanārūpamardhapīṭhamataḥ param|
Śāktaṁ kuṇḍalinī vedakalaṁ ca tryupapīṭhakam||86||

Ainda não traduzido


देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः।
लालनं बैन्दवं व्याप्तिरिति सन्दोहकत्रयम्॥८७॥

Devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ|
Lālanaṁ baindavaṁ vyāptiriti sandohakatrayam||87||

Ainda não traduzido


पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः।
नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत्॥८८॥

Puṇḍravardhanavārendre tathaikāmramidaṁ bahiḥ|
Navadhā kathitaṁ pīṭhamantarbāhyakrameṇa tat||88||

Ainda não traduzido


क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम्।
प्रयागो वरणा पश्चादट्टहासो जयन्तिका॥८९॥

Kṣetrāṣṭakaṁ kṣetravido hṛdambhojadalāṣṭakam|
Prayāgo varaṇā paścādaṭṭahāso jayantikā||89||

Ainda não traduzido


वाराणसी च कालिङ्गं कुलूता लाहुला तथा।
उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम्॥९०॥

Vārāṇasī ca kāliṅgaṁ kulūtā lāhulā tathā|
Upakṣetrāṣṭakaṁ prāhurhṛtpadmāgradalāṣṭakam||90||

Ainda não traduzido

Ao início


 Estrofes 91 a 100

विरजैरुडिका हाला एला पूः क्षीरिका पुरी।
मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः॥९१॥

Virajairuḍikā hālā elā pūḥ kṣīrikā purī|
Māyākhyā marudeśaśca bāhyābhyantararūpataḥ||91||

Ainda não traduzido


हृत्पद्मदलसन्धीनामुपसन्दोहकाष्टता।
जालन्धरं च नैपालं कश्मीरा गर्गिका हरः॥९२॥

Hṛtpadmadalasandhīnāmupasandohakāṣṭatā|
Jālandharaṁ ca naipālaṁ kaśmīrā gargikā haraḥ||92||

Ainda não traduzido


म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम्।
द्विपथं द्वयसङ्घट्टात्त्रिपथं त्रयमेलकात्॥९३॥

Mlecchadigdvāravṛttiśca kurukṣetraṁ ca kheṭakam|
Dvipathaṁ dvayasaṅghaṭṭāttripathaṁ trayamelakāt||93||

Ainda não traduzido


चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते।
नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम्॥९४॥

Catuṣpathaṁ śaktimato layāttatraiva manvate|
Nāsāntatālurandhrāntametaddehe vyavasthitam||94||

Ainda não traduzido


भ्रूमध्यकण्ठहृत्सञ्ज्ञं मध्यमं तदुदाहृतम्।
नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम्॥९५॥

Bhrūmadhyakaṇṭhahṛtsañjñaṁ madhyamaṁ tadudāhṛtam|
Nābhikandamahānandadhāma tatkaulikaṁ trayam||95||

Ainda não traduzido


पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च।
किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः॥९६॥

Parvatāgraṁ nadītīramekaliṅgaṁ tadeva ca|
Kiṁ vātibahunā sarvaṁ saṁvittau prāṇagaṁ tataḥ||96||

Ainda não traduzido


ततो देहस्थितं तस्माद्देहायतनगो भवेत्।
बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः॥९७॥

Tato dehasthitaṁ tasmāddehāyatanago bhavet|
Bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ||97||

Ainda não traduzido


देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते।
यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः॥९८॥

Devyaḥ svabhāvājjāyante pīṭhaṁ tadvāhyamucyate|
Yathā svabhāvato mlecchā adharmapathavartinaḥ||98||

Ainda não traduzido


तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित्।
यथाचातन्मयोऽप्येति पापितां तैः समागमात्॥९९॥

Tatra deśe niyatyetthaṁ jñānayogau sthitau kvacit|
Yathācātanmayo'pyeti pāpitāṁ taiḥ samāgamāt||99||

Ainda não traduzido


तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम्।
मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः॥१००॥

Tathā pīṭhasthito'pyeti jñānayogādipātratām|
Mukhyatvena śarīre'ntaḥ prāṇe saṁvidi paśyataḥ||100||

Ainda não traduzido

Ao início


 Estrofes 101 a 110

विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः।
इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम्॥१०१॥

Viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ|
Ityevamantarbāhye ca tattaccakraphalārthinām||101||

Ainda não traduzido


स्थानभेदो विचित्रश्च स शास्त्रे सङ्ख्ययोज्झितः।
श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम्॥१०२॥

Sthānabhedo vicitraśca sa śāstre saṅkhyayojjhitaḥ|
Śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam||102||

Ainda não traduzido


सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च।
इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः॥१०३॥

Surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca|
Iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ||103||

Ainda não traduzido


तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः।
मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते॥१०४॥

Tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ|
Muktaye tanna yāgasya sthānabhedaḥ prakalpyate||104||

Ainda não traduzido


देशोपाया न सा यस्मात्सा हि भावप्रसादतः।
उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम्॥१०५॥

Deśopāyā na sā yasmātsā hi bhāvaprasādataḥ|
Uktaṁ ca śrīniśācāre siddhisādhanakāṅkṣiṇām||105||

Ainda não traduzido


स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम्।
मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम्॥१०६॥

Sthānaṁ mumukṣuṇā tyājyaṁ sarpakañcukavattvidam|
Muktirna sthānajanitā yadā śrotrapathaṁ gatam||106||

Ainda não traduzido


गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम्।
यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते॥१०७॥

Gurostattvaṁ tadā muktistaddārḍhyāya tu pūjanam|
Yatra yatra hṛdambhojaṁ vikāsaṁ pratipadyate||107||

Ainda não traduzido


तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति।
नान्यत्रगत्या मोक्षोऽस्ति सोऽज्ञानग्रन्थिकर्तनात्॥१०८॥

Tatraiva dhāmni bāhye'ntaryāgaśrīḥ pratitiṣṭhati|
Nānyatragatyā mokṣo'sti so'jñānagranthikartanāt||108||

Ainda não traduzido


तच्च संविद्विकासेन श्रीमद्वीरावलीपदे।
गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः॥१०९॥

Tacca saṁvidvikāsena śrīmadvīrāvalīpade|
Guravastu vimuktau vā siddhau vā vimalā matiḥ||109||

Ainda não traduzido


हेतुरित्युभयत्रापि यागौको यन्मनोरमम्।
नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि॥११०॥

Heturityubhayatrāpi yāgauko yanmanoramam|
Niyatiprāṇatāyogātsāmagrītastu yadyapi||110||

Ainda não traduzido

Ao início


 Estrofes 111 a 120

सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम्।
विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत्॥१११॥

Siddhayo bhāvavaimalyaṁ tathāpi nikhilottamam|
Vimalībhūtahṛdayo yattatra pratibimbayet||111||

Ainda não traduzido


साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते।
उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति॥११२॥

Sādhyaṁ tadasya dārḍhyena saphalatvāya kalpate|
Uktaṁ śrīsāraśāstre ca nirvikalpo hi sidhyati||112||

Ainda não traduzido


क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति।
तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः॥११३॥

Kliśyante savikalpāstu kalpokte'pi kṛte sati|
Tadākramya balaṁ mantrā ayamevodayaḥ sphuṭaḥ||113||

Ainda não traduzido


इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम्।
तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु॥११४॥

Ityādibhiḥ spandavākyairetadeva nirūpitam|
Tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu||114||

Ainda não traduzido


तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत्।
यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः॥११५॥

Tatsthānaṁ yatra viśrāntisundaraṁ hṛdayaṁ bhavet|
Yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ||115||

Ainda não traduzido


न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये।
मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात्॥११६॥

Nyāsaṁ sāmānyataḥ kuryādbahiryāgaprasiddhaye|
Mātṛkāṁ mālinīṁ vātha dvitayaṁ vā kramākramāt||116||

Ainda não traduzido


सृष्ट्यप्ययद्वयैः कुर्यादेकैकं सङ्घशो द्विशः।
ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे॥११७॥

Sṛṣṭyapyayadvayaiḥ kuryādekaikaṁ saṅghaśo dviśaḥ|
Lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage||117||

Ainda não traduzido


द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश।
दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ॥११८॥

Dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa|
Dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau||118||

Ainda não traduzido


वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत्।
पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव॥११९॥

Vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet|
Pavargaṁ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava||119||

Ainda não traduzido


त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान्।
इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते॥१२०॥

Tvagraktamāṁsasūtrāsthivasāśukrapurogamān|
Ityeṣa mātṛkānyāso mālinyāstu nirūpyate||120||

Ainda não traduzido

Ao início


 Estrofes 121 a 130

न शिखा ऋ ॠ ऌ ऌऌ च शिरोमाला थ मस्तकम्।
नेत्राणि चोर्ध्वे धोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती॥१२१॥

Na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam|
Netrāṇi cordhve dho'nye ī ghrāṇaṁ mudre ṇu ṇū śrutī||121||

Ainda não traduzido


बकवर्ग इ आ वक्त्रदन्तजिह्वागिरि क्रमात्।
वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ॥१२२॥

Bakavarga i ā vaktradantajihvāgiri kramāt|
Vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau||122||

Ainda não traduzido


ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके।
प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक्॥१२३॥

Ṭho hastayorjhañau śākhā jraṭau śūlakapālake|
Pa hṛcchalau stanau kṣīramā sa jīvo visargayuk||123||

Ainda não traduzido


प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ।
मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा॥१२४॥

Prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau|
Maśāntā kaṭiguhyoruyugmagā jānunī tathā||124||

Ainda não traduzido


एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ।
इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः॥१२५॥

Eaikārau tatparau tu jaṅghe caraṇagau daphau|
Ityeṣā mālinī devī śaktimatkṣobhitā yataḥ||125||

Ainda não traduzido


कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः।
अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात्॥१२६॥

Kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ|
Anyonyaṁ bījayonīnāṁ kṣobhādvaisargikodayāt||126||

Ainda não traduzido


कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत्।
योनिबीजार्णसाङ्कर्यं बहुधा यद्यपि स्थितम्॥१२७॥

Kāṁ kāṁ siddhiṁ na vitaretkiṁ vā nyūnaṁ na pūrayet|
Yonibījārṇasāṅkaryaṁ bahudhā yadyapi sthitam||127||

Ainda não traduzido


तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः।
फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम्॥१२८॥

Tathāpi nādiphānto'yaṁ kramo mukhyaḥ prakīrtitaḥ|
Phakārādisamuccārānnakārānte'dhvamaṇḍalam||128||

Ainda não traduzido


संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम्।
अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः॥१२९॥

Saṁhṛtya saṁvidyā pūrṇā sā śabdairvarṇyate katham|
Ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ||129||

Ainda não traduzido


भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी।
शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी॥१३०॥

Bhedairgītā hi mukhyeyaṁ nādiphānteti mālinī|
Śabdarāśerbhairavasya yānucchūnatayāntarī||130||

Ainda não traduzido

Ao início


 Estrofes 131 a 140

सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता।
मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः॥१३१॥

Sā māteva bhaviṣyattvāttenāsau mātṛkoditā|
Mālinī mālitā rudrairdhārikā siddhimokṣayoḥ||131||

Ainda não traduzido


फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी।
संहारदानादानादिशक्तियुक्ता यतो रलौ॥१३२॥

Phaleṣu puṣpitā pūjyā saṁhāradhvaniṣaṭpadī|
Saṁhāradānādānādiśaktiyuktā yato ralau||132||

Ainda não traduzido


एकत्वेन स्मरन्तीति शम्भुनाथो निरूचिवान्।
शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम्॥१३३॥

Ekatvena smarantīti śambhunātho nirūcivān|
Śabdarāśirmālinī ca śivaśaktyātmakaṁ tvidam||133||

Ainda não traduzido


एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता।
तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम्॥१३४॥

Ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā|
Tena bhraṣṭe vidhau vīrye svarūpe vānayā param||134||

Ainda não traduzido


मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः।
उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते॥१३५॥

Mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ|
Uktaṁ śrīpūrvatantre ca viśeṣavidhihīnite||135||

Ainda não traduzido


न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम्।
विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः॥१३६॥

Nyasyecchāktaśarīrārthaṁ bhinnayoni tu mālinīm|
Viśeṣaṇamidaṁ hetau hetvarthaśca nirūpitaḥ||136||

Ainda não traduzido


यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत।
साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम्॥१३७॥

Yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata|
Sāñjanā api ye mantrā gāruḍādyā na te param||137||

Ainda não traduzido


मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये।
तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम्॥१३८॥

Mālinyā pūritāḥ sidhdyai balādeva tu muktaye|
Tasmātphalepsurapyanya mantraṁ nyasyātra mālinīm||138||

Ainda não traduzido


न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये।
इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम्॥१३९॥

Nyasyejjaptvāpica japedayatnādapavṛktaye|
Ityevaṁ mātṛkāṁ nyasyenmālinīṁ vā kramāddvayam||139||

Ainda não traduzido


सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः।
अक्षह्रीं नफह्रीमेतौ पिण्डौ सङ्घाविहानयोः॥१४०॥

Siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ|
Akṣahrīṁ naphahrīmetau piṇḍau saṅghāvihānayoḥ||140||

Ainda não traduzido

Ao início


 Estrofes 141 a 150

वाचकौ न्यास एताभ्यां कृते न्यासेऽथवैककः।
एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः॥१४१॥

Vācakau nyāsa etābhyāṁ kṛte nyāse'thavaikakaḥ|
Eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ||141||

Ainda não traduzido


सामुदायिकविन्यासे पृथक्पिण्डाविमौ क्रमात्।
अक्रमादथवा न्यस्येदेकमेवाथ योजयेत्॥१४२॥

Sāmudāyikavinyāse pṛthakpiṇḍāvimau kramāt|
Akramādathavā nyasyedekamevātha yojayet||142||

Ainda não traduzido


क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत्।
अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा॥१४३॥

Kriyayā siddhikāmo yaḥ sa kriyāṁ bhūyasīṁ caret|
Anīpsurapi yastasmai bhūyase svaphalāya sā||143||

Ainda não traduzido


यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम्।
संस्कृत्यै स्वेच्छया कुर्यात्प्राङ्नयेनाथ भूयसीम्॥१४४॥

Yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṁ param|
Saṁskṛtyai svecchayā kuryātprāṅnayenātha bhūyasīm||144||

Ainda não traduzido


मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत्।
शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम्॥१४५॥

Mumukṣuratha tasmai vā yathābhīṣṭaṁ samācaret|
Śivatāpattirevārtho hyeṣāṁ nyāsādikarmaṇām||145||

Ainda não traduzido


एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत्।
उक्तनीत्यैव तत्पश्चात्पूजयेन्न्यस्तवाचकैः॥१४६॥

Evaṁ nyāsaṁ vidhāyārghapātre vidhimupācaret|
Uktanītyaiva tatpaścātpūjayennyastavācakaiḥ||146||

Ainda não traduzido


यतः समस्तभावानां शिवात्सिद्धिमयादथो।
पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया॥१४७॥

Yataḥ samastabhāvānāṁ śivātsiddhimayādatho|
Pūrṇādavyatirekitvaṁ kārakāṇāmihārcayā||147||

Ainda não traduzido


समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम्।
पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि॥१४८॥

Samastaṁ kārakavrātaṁ śivābhinnaṁ pradarśitam|
Pūjodāharaṇe sarvaṁ vyaśnute gamanādyapi||148||

Ainda não traduzido


यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः।
अश्वः सङ्ग्रामरूढोऽपि तां शिक्षां नातिवर्तते॥१४९॥

Yathāhi vāhakaṭakabhramasvātantryamāgataḥ|
Aśvaḥ saṅgrāmarūḍho'pi tāṁ śikṣāṁ nātivartate||149||

Ainda não traduzido


तथार्चनक्रियाभ्यासशिवीभावितकारकः।
गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति॥१५०॥

Tathārcanakriyābhyāsaśivībhāvitakārakaḥ|
Gacchaṁstiṣṭhannapi dvaitaṁ kārakāṇāṁ vyapojjhati||150||

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 14. 1-46 Top  Continuar lendo 15. 151-300

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.