Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Section 1 - Lesson 4

Skandha 1 - Adhyāya 4


 Introduction

This is the fourth Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 33 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥१॥

Vyāsa uvāca

Iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām|
Vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako'bravīt||1||

Untranslated yet

 


शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः॥२॥

Śaunaka uvāca

Sūta sūta mahābhāga vada no vadatāṁ vara|
Kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñchukaḥ||2||

Untranslated yet


कस्मिन्युगे प्रवृत्तेयं स्थाने वा केन हेतुना।
कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः॥३॥

Kasminyuge pravṛtteyaṁ sthāne vā kena hetunā|
Kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavānsaṁhitāṁ muniḥ||3||

Untranslated yet


तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते॥४॥

Tasya putro mahāyogī samadṛṅnirvikalpakaḥ|
Ekāntamatirunnidro gūḍho mūḍha iveyate||4||

Untranslated yet


दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥५॥

Dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṁ devyo hriyā paridadhurna sutasya citram|
Tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ||5||

Untranslated yet


कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्।
उन्मत्तमूकजडवद्विचरन्गजसाह्वये॥६॥

Kathamālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān|
Unmattamūkajaḍavadvicarangajasāhvaye||6||

Untranslated yet


कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः॥७॥

Kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha|
Saṁvādaḥ samabhūttāta yatraiṣā sātvatī śrutiḥ||7||

Untranslated yet


स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्॥८॥

Sa godohanamātraṁ hi gṛheṣu gṛhamedhinām|
Avekṣate mahābhāgastīrthīkurvaṁstadāśramam||8||

Untranslated yet


अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥९॥

Abhimanyusutaṁ sūta prāhurbhāgavatottamam|
Tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ||9||

Untranslated yet


स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्॥१०॥

Sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ|
Prāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭśriyam||10||

Untranslated yet

top


 Stanzas 11-20

नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः।
कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः॥११॥

Namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ|
Kathaṁ sa vīraḥ śriyamaṅga dustyajāṁ yuvaiṣatotsraṣṭumaho sahāsubhiḥ||11||

Untranslated yet


शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः।
जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्॥१२॥

Śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ|
Jīvanti nātmārthamasau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram||12||

Untranslated yet


तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥१३॥

Tatsarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana|
Manye tvāṁ viṣaye vācāṁ snātamanyatra chāndasāt||13||

Untranslated yet


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये।
जातः पराशराद्योगी वासव्यां कलया हरेः॥१४॥

Sūta uvāca

Dvāpare samanuprāpte tṛtīye yugaparyaye|
Jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ||14||

Untranslated yet


स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः।
विविक्त एक आसीन उदिते रविमण्डले॥१५॥

Sa kadācitsarasvatyā upaspṛśya jalaṁ śuciḥ|
Vivikta eka āsīna udite ravimaṇḍale||15||

Untranslated yet


परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥१६॥

Parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā|
Yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge||16||

Untranslated yet


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्।
अश्रद्दधानान्निःसत्त्वान्दुर्मेधान्ह्रसितायुषः॥१७॥

Bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam|
Aśraddadhānānniḥsattvāndurmedhānhrasitāyuṣaḥ||17||

Untranslated yet


दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्॥१८॥

Durbhagāṁśca janānvīkṣya munirdivyena cakṣuṣā|
Sarvavarṇāśramāṇāṁ yaddadhyau hitamamoghadṛk||18||

Untranslated yet


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥१९॥

Cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam|
Vyadadhādyajñasantatyai vedamekaṁ caturvidham||19||

Untranslated yet


ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहासपुराणं च पञ्चमो वेद उच्यते॥२०॥

Ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ|
Itihāsapurāṇaṁ ca pañcamo veda ucyate||20||

Untranslated yet

top


 Stanzas 21-33

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः।
वैशम्पायन एवैको निष्णातो यजुषामुत॥२१॥

Tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ|
Vaiśampāyana evaiko niṣṇāto yajuṣāmuta||21||

Untranslated yet


अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥२२॥

Atharvāṅgirasāmāsītsumanturdāruṇo muniḥ|
Itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ||22||

Untranslated yet


त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥२३॥

Ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyannanekadhā|
Śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino'bhavan||23||

Untranslated yet


त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं चकार भगवान्व्यासः कृपणवत्सलः॥२४॥

Ta eva vedā durmedhairdhāryante puruṣairyathā|
Evaṁ cakāra bhagavānvyāsaḥ kṛpaṇavatsalaḥ||24||

Untranslated yet


स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥२५॥

Strīśūdradvijabandhūnāṁ trayī na śrutigocarā|
Karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha|
Iti bhāratamākhyānaṁ kṛpayā muninā kṛtam||25||

Untranslated yet


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥२६॥

Evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ|
Sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ||26||

Untranslated yet


नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ।
वितर्कयन्विविक्तस्थ इदं चोवाच धर्मवित्॥२७॥

Nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau|
Vitarkayanviviktastha idaṁ covāca dharmavit||27||

Untranslated yet


धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥२८॥

Dhṛtavratena hi mayā chandāṁsi guravo'gnayaḥ|
Mānitā nirvyalīkena gṛhītaṁ cānuśāsanam||28||

Untranslated yet


भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत॥२९॥

Bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ|
Dṛśyate yatra dharmādi strīśūdrādibhirapyuta||29||

Untranslated yet


तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः।
असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः॥३०॥

Tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ|
Asampanna ivābhāti brahmavarcasyasattamaḥ||30||

Untranslated yet


किं वा भागवता धर्मा न प्रायेण निरूपिताः।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥३१॥

Kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ|
Priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ||31||

Untranslated yet


तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्॥३२॥

Tasyaivaṁ khilamātmānaṁ manyamānasya khidyataḥ|
Kṛṣṇasya nārado'bhyāgādāśramaṁ prāgudāhṛtam||32||

Untranslated yet


तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः।
पूजयामास विधिवन्नारदं सुरपूजितम्॥३३॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे चतुर्थोऽध्यायः॥४॥

Tamabhijñāya sahasā pratyutthāyāgataṁ muniḥ|
Pūjayāmāsa vidhivannāradaṁ surapūjitam||33||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe caturtho'dhyāyaḥ||4||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza I. 3. Fel  Folytatás I. 5.