Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Section 1 - Lesson 3

Skandha 1 - Adhyāya 3


 Introduction

This is the third Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 45 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

सूत उवाच।
जगृहे पौरुषं रूपं भगवान्महदादिभिः।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥१॥

Sūta uvāca|

Jagṛhe pauruṣaṁ rūpaṁ bhagavānmahadādibhiḥ|
Sambhūtaṁ ṣoḍaśakalamādau lokasisṛkṣayā||1||

Untranslated yet


यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः॥२॥

Yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ|
Nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ||2||

Untranslated yet


यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥३॥

Yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ|
Tadvai bhagavato rūpaṁ viśuddhaṁ sattvamūrjitam||3||

Untranslated yet


पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्॥४॥

Paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam|
Sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat||4||

Untranslated yet


एतन्नानावताराणां निधानं बीजमव्ययम्।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥५॥

Etannānāvatārāṇāṁ nidhānaṁ bījamavyayam|
Yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ||5||

Untranslated yet


स एव प्रथमं देवः कौमारं सर्गमास्थितः।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्॥६॥

Sa eva prathamaṁ devaḥ kaumāraṁ sargamāsthitaḥ|
Cacāra duścaraṁ brahmā brahmacaryamakhaṇḍitam||6||

Untranslated yet


द्वितीयं तु भवायास्य रसातलगतां महीम्।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥७॥

Dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm|
Uddhariṣyannupādatta yajñeśaḥ saukaraṁ vapuḥ||7||

Untranslated yet


तृतीयमृषिसर्गं च देवर्षित्वमुपेत्य सः।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥८॥

Tṛtīyamṛṣisargaṁ ca devarṣitvamupetya saḥ|
Tantraṁ sātvatamācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ||8||

Untranslated yet


तुर्ये धर्मकलासर्गे नरनारायणावृषी।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः॥९॥

Turye dharmakalāsarge naranārāyaṇāvṛṣī|
Bhūtvātmopaśamopetamakarodduścaraṁ tapaḥ||9||

Untranslated yet


पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्॥१०॥

Pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam|
Provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam||10||

Untranslated yet

top


 Stanzas 11-20

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्रादादिभ्य ऊचिवान्॥११॥

Ṣaṣṭhamatrerapatyatvaṁ vṛtaḥ prāpto'nasūyayā|
Ānvīkṣikīmalarkāya prahrādādibhya ūcivān||11||

Untranslated yet


ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम्॥१२॥

Tataḥ saptama ākūtyāṁ ruceryajño'bhyajāyata|
Sa yāmādyaiḥ suragaṇairapātsvāyambhuvāntaram||12||

Untranslated yet


अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः।
दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥१३॥

Aṣṭame merudevyāṁ tu nābherjāta urukramaḥ|
Darśayanvartma dhīrāṇāṁ sarvāśramanamaskṛtam||13||

Untranslated yet


ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः।
दुग्धेमामौषधीर्विप्रास्तेनायं स उशत्तमः॥१४॥

Ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ|
Dugdhemāmauṣadhīrviprāstenāyaṁ sa uśattamaḥ||14||

Untranslated yet


रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥१५॥

Rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave|
Nāvyāropya mahīmayyāmapādvaivasvataṁ manum||15||

Untranslated yet


सुरासुराणामुदधिं मथ्नतां मन्दराचलम्।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः॥१६॥

Surāsurāṇāmudadhiṁ mathnatāṁ mandarācalam|
Dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ||16||

Untranslated yet


धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपाययत्सुरानन्यान्मोहिन्या मोहयन्स्त्रिया॥१७॥

Dhānvantaraṁ dvādaśamaṁ trayodaśamameva ca|
Apāyayatsurānanyānmohinyā mohayanstriyā||17||

Untranslated yet


चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्।
ददार करजैर्वक्षस्येरकां कटकृद्यथा॥१८॥

Caturdaśaṁ nārasiṁhaṁ bibhraddaityendramūrjitam|
Dadāra karajairvakṣasyerakāṁ kaṭakṛdyathā||18||

Untranslated yet


पञ्चदशं वामनकं कृत्वागादध्वरं बलेः।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥१९॥

Pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ|
Padatrayaṁ yācamānaḥ pratyāditsustriviṣṭapam||19||

Untranslated yet


अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान्।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम्॥२०॥

Avatāre ṣoḍaśame paśyanbrahmadruho nṛpān|
Triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm||20||

Untranslated yet

top


 Stanzas 21-30

ततः सप्तदशे जातः सत्यवत्यां पराशरात्।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥२१॥

Tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt|
Cakre vedataroḥ śākhā dṛṣṭvā puṁso'lpamedhasaḥ||21||

Untranslated yet


नरदेवत्वमापन्नः सुरकार्यचिकीर्षया।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥२२॥

Naradevatvamāpannaḥ surakāryacikīrṣayā|
Samudranigrahādīni cakre vīryāṇyataḥ param||22||

Untranslated yet


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।
रामकृष्णाविति भुवो भगवानहरद्भरम्॥२३॥

Ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī|
Rāmakṛṣṇāviti bhuvo bhagavānaharadbharam||23||

Untranslated yet


ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति॥२४॥

Tataḥ kalau sampravṛtte sammohāya suradviṣām|
Buddho nāmnājanasutaḥ kīkaṭeṣu bhaviṣyati||24||

Untranslated yet


अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥२५॥

Athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu|
Janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ||25||

Untranslated yet


अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः॥२६॥

Avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ|
Yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ||26||

Untranslated yet


ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥२७॥

Ṛṣayo manavo devā manuputrā mahaujasaḥ|
Kalāḥ sarve harereva saprajāpatayastathā||27||

Untranslated yet


एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥२८॥

Ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavānsvayam|
Indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge||28||

Untranslated yet


जन्म गुह्यं भगवतो य एतत्प्रयतो नरः।
सायम्प्रातर्गृणन्भक्त्या दुःखग्रामाद्विमुच्यते॥२९॥

Janma guhyaṁ bhagavato ya etatprayato naraḥ|
Sāyamprātargṛṇanbhaktyā duḥkhagrāmādvimucyate||29||

Untranslated yet


एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः।
मायागुणैर्विरचितं महदादिभिरात्मनि॥३०॥

Etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ|
Māyāguṇairviracitaṁ mahadādibhirātmani||30||

Untranslated yet

top


 Stanzas 31-45

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥३१॥

Yathā nabhasi meghaugho reṇurvā pārthivo'nile|
Evaṁ draṣṭari dṛśyatvamāropitamabuddhibhiḥ||31||

Untranslated yet


अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः॥३२॥

Ataḥ paraṁ yadavyaktamavyūḍhaguṇavyūhitam|
Adṛṣṭāśrutavastutvātsa jīvo yatpunarbhavaḥ||32||

Untranslated yet


यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम्॥३३॥

Yatreme sadasadrūpe pratiṣiddhe svasaṁvidā|
Avidyayātmani kṛte iti tadbrahmadarśanam||33||

Untranslated yet


यद्येषोपरता देवी माया वैशारदी मतिः।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥३४॥

Yadyeṣoparatā devī māyā vaiśāradī matiḥ|
Sampanna eveti vidurmahimni sve mahīyate||34||

Untranslated yet


एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥३५॥

Evaṁ janmāni karmāṇi hyakarturajanasya ca|
Varṇayanti sma kavayo vedaguhyāni hṛtpateḥ||35||

Untranslated yet


स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥।३६॥

Sa vā idaṁ viśvamamoghalīlaḥ sṛjatyavatyatti na sajjate'smin|
Bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ|||36||

Untranslated yet


न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥३७॥

Na cāsya kaścinnipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥ|
Nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryāmivājñaḥ||37||

Untranslated yet


स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः।
योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥३८॥

Sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ|
Yo'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham||38||

Untranslated yet


अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः॥३९॥

Atheha dhanyā bhagavanta itthaṁ yadvāsudeve'khilalokanāthe|
Kurvanti sarvātmakamātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ||39||

Untranslated yet


इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
उत्तमश्लोकचरितं चकार भगवानृषिः॥४०॥

Idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam|
Uttamaślokacaritaṁ cakāra bhagavānṛṣiḥ||40||

Untranslated yet


निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्।
तदिदं ग्राहयामास सुतमात्मवतां वरम्॥४१॥

Niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat|
Tadidaṁ grāhayāmāsa sutamātmavatāṁ varam||41||

Untranslated yet


सर्ववेदेतिहासानां सारं सारं समुद्धृतम्।
स तु संश्रावयामास महाराजं परीक्षितम्॥४२॥

Sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam|
Sa tu saṁśrāvayāmāsa mahārājaṁ parīkṣitam||42||

Untranslated yet


प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥४३॥

Prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ|
Tatra kīrtayato viprā viprarṣerbhūritejasaḥ||43||

Untranslated yet


अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥४४॥

Ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt|
So'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati||44||

Untranslated yet


कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः॥४५॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे तृतीयोऽध्यायः॥३॥

Kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha|
Kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ||45||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe tṛtīyo'dhyāyaḥ||3||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza I. 2. Fel  Folytatás I. 4.