Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Section 1 - Lesson 3

Skandha 1 - Adhyāya 3


 Introduction

This is the third Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 45 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

सूत उवाच।
जगृहे पौरुषं रूपं भगवान्महदादिभिः।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥१॥

Sūta uvāca|

Jagṛhe pauruṣaṁ rūpaṁ bhagavānmahadādibhiḥ|
Sambhūtaṁ ṣoḍaśakalamādau lokasisṛkṣayā||1||

Untranslated yet


यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः॥२॥

Yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ|
Nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ||2||

Untranslated yet


यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥३॥

Yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ|
Tadvai bhagavato rūpaṁ viśuddhaṁ sattvamūrjitam||3||

Untranslated yet


पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्॥४॥

Paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam|
Sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat||4||

Untranslated yet


एतन्नानावताराणां निधानं बीजमव्ययम्।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥५॥

Etannānāvatārāṇāṁ nidhānaṁ bījamavyayam|
Yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ||5||

Untranslated yet


स एव प्रथमं देवः कौमारं सर्गमास्थितः।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्॥६॥

Sa eva prathamaṁ devaḥ kaumāraṁ sargamāsthitaḥ|
Cacāra duścaraṁ brahmā brahmacaryamakhaṇḍitam||6||

Untranslated yet


द्वितीयं तु भवायास्य रसातलगतां महीम्।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥७॥

Dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm|
Uddhariṣyannupādatta yajñeśaḥ saukaraṁ vapuḥ||7||

Untranslated yet


तृतीयमृषिसर्गं च देवर्षित्वमुपेत्य सः।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥८॥

Tṛtīyamṛṣisargaṁ ca devarṣitvamupetya saḥ|
Tantraṁ sātvatamācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ||8||

Untranslated yet


तुर्ये धर्मकलासर्गे नरनारायणावृषी।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः॥९॥

Turye dharmakalāsarge naranārāyaṇāvṛṣī|
Bhūtvātmopaśamopetamakarodduścaraṁ tapaḥ||9||

Untranslated yet


पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्॥१०॥

Pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam|
Provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam||10||

Untranslated yet

top


 Stanzas 11-20

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्रादादिभ्य ऊचिवान्॥११॥

Ṣaṣṭhamatrerapatyatvaṁ vṛtaḥ prāpto'nasūyayā|
Ānvīkṣikīmalarkāya prahrādādibhya ūcivān||11||

Untranslated yet


ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम्॥१२॥

Tataḥ saptama ākūtyāṁ ruceryajño'bhyajāyata|
Sa yāmādyaiḥ suragaṇairapātsvāyambhuvāntaram||12||

Untranslated yet


अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः।
दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥१३॥

Aṣṭame merudevyāṁ tu nābherjāta urukramaḥ|
Darśayanvartma dhīrāṇāṁ sarvāśramanamaskṛtam||13||

Untranslated yet


ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः।
दुग्धेमामौषधीर्विप्रास्तेनायं स उशत्तमः॥१४॥

Ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ|
Dugdhemāmauṣadhīrviprāstenāyaṁ sa uśattamaḥ||14||

Untranslated yet


रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥१५॥

Rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave|
Nāvyāropya mahīmayyāmapādvaivasvataṁ manum||15||

Untranslated yet


सुरासुराणामुदधिं मथ्नतां मन्दराचलम्।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः॥१६॥

Surāsurāṇāmudadhiṁ mathnatāṁ mandarācalam|
Dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ||16||

Untranslated yet


धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपाययत्सुरानन्यान्मोहिन्या मोहयन्स्त्रिया॥१७॥

Dhānvantaraṁ dvādaśamaṁ trayodaśamameva ca|
Apāyayatsurānanyānmohinyā mohayanstriyā||17||

Untranslated yet


चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्।
ददार करजैर्वक्षस्येरकां कटकृद्यथा॥१८॥

Caturdaśaṁ nārasiṁhaṁ bibhraddaityendramūrjitam|
Dadāra karajairvakṣasyerakāṁ kaṭakṛdyathā||18||

Untranslated yet


पञ्चदशं वामनकं कृत्वागादध्वरं बलेः।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥१९॥

Pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ|
Padatrayaṁ yācamānaḥ pratyāditsustriviṣṭapam||19||

Untranslated yet


अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान्।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम्॥२०॥

Avatāre ṣoḍaśame paśyanbrahmadruho nṛpān|
Triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm||20||

Untranslated yet

top


 Stanzas 21-30

ततः सप्तदशे जातः सत्यवत्यां पराशरात्।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥२१॥

Tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt|
Cakre vedataroḥ śākhā dṛṣṭvā puṁso'lpamedhasaḥ||21||

Untranslated yet


नरदेवत्वमापन्नः सुरकार्यचिकीर्षया।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥२२॥

Naradevatvamāpannaḥ surakāryacikīrṣayā|
Samudranigrahādīni cakre vīryāṇyataḥ param||22||

Untranslated yet


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।
रामकृष्णाविति भुवो भगवानहरद्भरम्॥२३॥

Ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī|
Rāmakṛṣṇāviti bhuvo bhagavānaharadbharam||23||

Untranslated yet


ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति॥२४॥

Tataḥ kalau sampravṛtte sammohāya suradviṣām|
Buddho nāmnājanasutaḥ kīkaṭeṣu bhaviṣyati||24||

Untranslated yet


अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥२५॥

Athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu|
Janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ||25||

Untranslated yet


अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः॥२६॥

Avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ|
Yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ||26||

Untranslated yet


ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥२७॥

Ṛṣayo manavo devā manuputrā mahaujasaḥ|
Kalāḥ sarve harereva saprajāpatayastathā||27||

Untranslated yet


एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥२८॥

Ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavānsvayam|
Indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge||28||

Untranslated yet


जन्म गुह्यं भगवतो य एतत्प्रयतो नरः।
सायम्प्रातर्गृणन्भक्त्या दुःखग्रामाद्विमुच्यते॥२९॥

Janma guhyaṁ bhagavato ya etatprayato naraḥ|
Sāyamprātargṛṇanbhaktyā duḥkhagrāmādvimucyate||29||

Untranslated yet


एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः।
मायागुणैर्विरचितं महदादिभिरात्मनि॥३०॥

Etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ|
Māyāguṇairviracitaṁ mahadādibhirātmani||30||

Untranslated yet

top


 Stanzas 31-45

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥३१॥

Yathā nabhasi meghaugho reṇurvā pārthivo'nile|
Evaṁ draṣṭari dṛśyatvamāropitamabuddhibhiḥ||31||

Untranslated yet


अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः॥३२॥

Ataḥ paraṁ yadavyaktamavyūḍhaguṇavyūhitam|
Adṛṣṭāśrutavastutvātsa jīvo yatpunarbhavaḥ||32||

Untranslated yet


यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम्॥३३॥

Yatreme sadasadrūpe pratiṣiddhe svasaṁvidā|
Avidyayātmani kṛte iti tadbrahmadarśanam||33||

Untranslated yet


यद्येषोपरता देवी माया वैशारदी मतिः।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥३४॥

Yadyeṣoparatā devī māyā vaiśāradī matiḥ|
Sampanna eveti vidurmahimni sve mahīyate||34||

Untranslated yet


एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥३५॥

Evaṁ janmāni karmāṇi hyakarturajanasya ca|
Varṇayanti sma kavayo vedaguhyāni hṛtpateḥ||35||

Untranslated yet


स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥।३६॥

Sa vā idaṁ viśvamamoghalīlaḥ sṛjatyavatyatti na sajjate'smin|
Bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ|||36||

Untranslated yet


न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥३७॥

Na cāsya kaścinnipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥ|
Nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryāmivājñaḥ||37||

Untranslated yet


स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः।
योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥३८॥

Sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ|
Yo'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham||38||

Untranslated yet


अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः॥३९॥

Atheha dhanyā bhagavanta itthaṁ yadvāsudeve'khilalokanāthe|
Kurvanti sarvātmakamātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ||39||

Untranslated yet


इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
उत्तमश्लोकचरितं चकार भगवानृषिः॥४०॥

Idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam|
Uttamaślokacaritaṁ cakāra bhagavānṛṣiḥ||40||

Untranslated yet


निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्।
तदिदं ग्राहयामास सुतमात्मवतां वरम्॥४१॥

Niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat|
Tadidaṁ grāhayāmāsa sutamātmavatāṁ varam||41||

Untranslated yet


सर्ववेदेतिहासानां सारं सारं समुद्धृतम्।
स तु संश्रावयामास महाराजं परीक्षितम्॥४२॥

Sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam|
Sa tu saṁśrāvayāmāsa mahārājaṁ parīkṣitam||42||

Untranslated yet


प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥४३॥

Prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ|
Tatra kīrtayato viprā viprarṣerbhūritejasaḥ||43||

Untranslated yet


अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥४४॥

Ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt|
So'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati||44||

Untranslated yet


कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः॥४५॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे तृतीयोऽध्यायः॥३॥

Kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha|
Kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ||45||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe tṛtīyo'dhyāyaḥ||3||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to I. 2. Top  Continue to read I. 4.