Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Section 1 - Lesson 4

Skandha 1 - Adhyāya 4


 Introduction

This is the fourth Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 33 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥१॥

Vyāsa uvāca

Iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām|
Vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako'bravīt||1||

Untranslated yet

 


शौनक उवाच
सूत सूत महाभाग वद नो वदतां वर।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः॥२॥

Śaunaka uvāca

Sūta sūta mahābhāga vada no vadatāṁ vara|
Kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñchukaḥ||2||

Untranslated yet


कस्मिन्युगे प्रवृत्तेयं स्थाने वा केन हेतुना।
कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः॥३॥

Kasminyuge pravṛtteyaṁ sthāne vā kena hetunā|
Kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavānsaṁhitāṁ muniḥ||3||

Untranslated yet


तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते॥४॥

Tasya putro mahāyogī samadṛṅnirvikalpakaḥ|
Ekāntamatirunnidro gūḍho mūḍha iveyate||4||

Untranslated yet


दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥५॥

Dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṁ devyo hriyā paridadhurna sutasya citram|
Tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ||5||

Untranslated yet


कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्।
उन्मत्तमूकजडवद्विचरन्गजसाह्वये॥६॥

Kathamālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān|
Unmattamūkajaḍavadvicarangajasāhvaye||6||

Untranslated yet


कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः॥७॥

Kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha|
Saṁvādaḥ samabhūttāta yatraiṣā sātvatī śrutiḥ||7||

Untranslated yet


स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्॥८॥

Sa godohanamātraṁ hi gṛheṣu gṛhamedhinām|
Avekṣate mahābhāgastīrthīkurvaṁstadāśramam||8||

Untranslated yet


अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥९॥

Abhimanyusutaṁ sūta prāhurbhāgavatottamam|
Tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ||9||

Untranslated yet


स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्॥१०॥

Sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ|
Prāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭśriyam||10||

Untranslated yet

top


 Stanzas 11-20

नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः।
कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः॥११॥

Namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ|
Kathaṁ sa vīraḥ śriyamaṅga dustyajāṁ yuvaiṣatotsraṣṭumaho sahāsubhiḥ||11||

Untranslated yet


शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः।
जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्॥१२॥

Śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ|
Jīvanti nātmārthamasau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram||12||

Untranslated yet


तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥१३॥

Tatsarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana|
Manye tvāṁ viṣaye vācāṁ snātamanyatra chāndasāt||13||

Untranslated yet


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये।
जातः पराशराद्योगी वासव्यां कलया हरेः॥१४॥

Sūta uvāca

Dvāpare samanuprāpte tṛtīye yugaparyaye|
Jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ||14||

Untranslated yet


स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः।
विविक्त एक आसीन उदिते रविमण्डले॥१५॥

Sa kadācitsarasvatyā upaspṛśya jalaṁ śuciḥ|
Vivikta eka āsīna udite ravimaṇḍale||15||

Untranslated yet


परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥१६॥

Parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā|
Yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge||16||

Untranslated yet


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्।
अश्रद्दधानान्निःसत्त्वान्दुर्मेधान्ह्रसितायुषः॥१७॥

Bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam|
Aśraddadhānānniḥsattvāndurmedhānhrasitāyuṣaḥ||17||

Untranslated yet


दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्॥१८॥

Durbhagāṁśca janānvīkṣya munirdivyena cakṣuṣā|
Sarvavarṇāśramāṇāṁ yaddadhyau hitamamoghadṛk||18||

Untranslated yet


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥१९॥

Cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam|
Vyadadhādyajñasantatyai vedamekaṁ caturvidham||19||

Untranslated yet


ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहासपुराणं च पञ्चमो वेद उच्यते॥२०॥

Ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ|
Itihāsapurāṇaṁ ca pañcamo veda ucyate||20||

Untranslated yet

top


 Stanzas 21-33

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः।
वैशम्पायन एवैको निष्णातो यजुषामुत॥२१॥

Tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ|
Vaiśampāyana evaiko niṣṇāto yajuṣāmuta||21||

Untranslated yet


अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥२२॥

Atharvāṅgirasāmāsītsumanturdāruṇo muniḥ|
Itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ||22||

Untranslated yet


त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥२३॥

Ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyannanekadhā|
Śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino'bhavan||23||

Untranslated yet


त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं चकार भगवान्व्यासः कृपणवत्सलः॥२४॥

Ta eva vedā durmedhairdhāryante puruṣairyathā|
Evaṁ cakāra bhagavānvyāsaḥ kṛpaṇavatsalaḥ||24||

Untranslated yet


स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥२५॥

Strīśūdradvijabandhūnāṁ trayī na śrutigocarā|
Karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha|
Iti bhāratamākhyānaṁ kṛpayā muninā kṛtam||25||

Untranslated yet


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥२६॥

Evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ|
Sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ||26||

Untranslated yet


नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ।
वितर्कयन्विविक्तस्थ इदं चोवाच धर्मवित्॥२७॥

Nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau|
Vitarkayanviviktastha idaṁ covāca dharmavit||27||

Untranslated yet


धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥२८॥

Dhṛtavratena hi mayā chandāṁsi guravo'gnayaḥ|
Mānitā nirvyalīkena gṛhītaṁ cānuśāsanam||28||

Untranslated yet


भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत॥२९॥

Bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ|
Dṛśyate yatra dharmādi strīśūdrādibhirapyuta||29||

Untranslated yet


तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः।
असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः॥३०॥

Tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ|
Asampanna ivābhāti brahmavarcasyasattamaḥ||30||

Untranslated yet


किं वा भागवता धर्मा न प्रायेण निरूपिताः।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥३१॥

Kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ|
Priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ||31||

Untranslated yet


तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्॥३२॥

Tasyaivaṁ khilamātmānaṁ manyamānasya khidyataḥ|
Kṛṣṇasya nārado'bhyāgādāśramaṁ prāgudāhṛtam||32||

Untranslated yet


तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः।
पूजयामास विधिवन्नारदं सुरपूजितम्॥३३॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे चतुर्थोऽध्यायः॥४॥

Tamabhijñāya sahasā pratyutthāyāgataṁ muniḥ|
Pūjayāmāsa vidhivannāradaṁ surapūjitam||33||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe caturtho'dhyāyaḥ||4||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to I. 3. Top  Continue to read I. 5.