Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Sección 1 - Lección 4

Skandha 1 - Adhyāya 4


 Introducción

Éste es el cuarto Adhyāya (Lección) perteneciente al primer Skandha (Sección). Consta de 33 estrofas.

No habrá ningún comentario formal, pero en las notas explicativas insertaré, cuando sea necesario, fragmentos del autorizado comentario de Śrīdhara Svāmī. Habrán traducciones alternativas también para así enriquecer los significados.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1-10

Adhyāya previo - Adhyāya siguiente

व्यास उवाच
इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥१॥

Vyāsa uvāca

Iti bruvāṇaṁ saṁstūya munīnāṁ dīrghasatriṇām|
Vṛddhaḥ kulapatiḥ sūtaṁ bahvṛcaḥ śaunako'bravīt||1||

Sin traducir todavía


शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः॥२॥

Śaunaka uvāca

Sūta sūta mahābhāga vada no vadatāṁ vara|
Kathāṁ bhāgavatīṁ puṇyāṁ yadāha bhagavāñchukaḥ||2||

Sin traducir todavía


कस्मिन्युगे प्रवृत्तेयं स्थाने वा केन हेतुना।
कुतः सञ्चोदितः कृष्णः कृतवान्संहितां मुनिः॥३॥

Kasminyuge pravṛtteyaṁ sthāne vā kena hetunā|
Kutaḥ sañcoditaḥ kṛṣṇaḥ kṛtavānsaṁhitāṁ muniḥ||3||

Sin traducir todavía


तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते॥४॥

Tasya putro mahāyogī samadṛṅnirvikalpakaḥ|
Ekāntamatirunnidro gūḍho mūḍha iveyate||4||

Sin traducir todavía


दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥५॥

Dṛṣṭvānuyāntamṛṣimātmajamapyanagnaṁ devyo hriyā paridadhurna sutasya citram|
Tadvīkṣya pṛcchati munau jagadustavāsti strīpumbhidā na tu sutasya viviktadṛṣṭeḥ||5||

Sin traducir todavía


कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्।
उन्मत्तमूकजडवद्विचरन्गजसाह्वये॥६॥

Kathamālakṣitaḥ pauraiḥ samprāptaḥ kurujāṅgalān|
Unmattamūkajaḍavadvicarangajasāhvaye||6||

Sin traducir todavía


कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः॥७॥

Kathaṁ vā pāṇḍaveyasya rājarṣermuninā saha|
Saṁvādaḥ samabhūttāta yatraiṣā sātvatī śrutiḥ||7||

Sin traducir todavía


स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्॥८॥

Sa godohanamātraṁ hi gṛheṣu gṛhamedhinām|
Avekṣate mahābhāgastīrthīkurvaṁstadāśramam||8||

Sin traducir todavía


अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥९॥

Abhimanyusutaṁ sūta prāhurbhāgavatottamam|
Tasya janma mahāścaryaṁ karmāṇi ca gṛṇīhi naḥ||9||

Sin traducir todavía


स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्॥१०॥

Sa samrāṭ kasya vā hetoḥ pāṇḍūnāṁ mānavardhanaḥ|
Prāyopaviṣṭo gaṅgāyāmanādṛtyādhirāṭśriyam||10||

Sin traducir todavía

al inicio


 Estrofas 11-20

नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः।
कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः॥११॥

Namanti yatpādaniketamātmanaḥ śivāya hānīya dhanāni śatravaḥ|
Kathaṁ sa vīraḥ śriyamaṅga dustyajāṁ yuvaiṣatotsraṣṭumaho sahāsubhiḥ||11||

Sin traducir todavía


शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः।
जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्॥१२॥

Śivāya lokasya bhavāya bhūtaye ya uttamaślokaparāyaṇā janāḥ|
Jīvanti nātmārthamasau parāśrayaṁ mumoca nirvidya kutaḥ kalevaram||12||

Sin traducir todavía


तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥१३॥

Tatsarvaṁ naḥ samācakṣva pṛṣṭo yadiha kiñcana|
Manye tvāṁ viṣaye vācāṁ snātamanyatra chāndasāt||13||

Sin traducir todavía


सूत उवाच
द्वापरे समनुप्राप्ते तृतीये युगपर्यये।
जातः पराशराद्योगी वासव्यां कलया हरेः॥१४॥

Sūta uvāca

Dvāpare samanuprāpte tṛtīye yugaparyaye|
Jātaḥ parāśarādyogī vāsavyāṁ kalayā hareḥ||14||

Sin traducir todavía


स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः।
विविक्त एक आसीन उदिते रविमण्डले॥१५॥

Sa kadācitsarasvatyā upaspṛśya jalaṁ śuciḥ|
Vivikta eka āsīna udite ravimaṇḍale||15||

Sin traducir todavía


परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥१६॥

Parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṁhasā|
Yugadharmavyatikaraṁ prāptaṁ bhuvi yuge yuge||16||

Sin traducir todavía


भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्।
अश्रद्दधानान्निःसत्त्वान्दुर्मेधान्ह्रसितायुषः॥१७॥

Bhautikānāṁ ca bhāvānāṁ śaktihrāsaṁ ca tatkṛtam|
Aśraddadhānānniḥsattvāndurmedhānhrasitāyuṣaḥ||17||

Sin traducir todavía


दुर्भगांश्च जनान्वीक्ष्य मुनिर्दिव्येन चक्षुषा।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्॥१८॥

Durbhagāṁśca janānvīkṣya munirdivyena cakṣuṣā|
Sarvavarṇāśramāṇāṁ yaddadhyau hitamamoghadṛk||18||

Sin traducir todavía


चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम्।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥१९॥

Cāturhotraṁ karma śuddhaṁ prajānāṁ vīkṣya vaidikam|
Vyadadhādyajñasantatyai vedamekaṁ caturvidham||19||

Sin traducir todavía


ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहासपुराणं च पञ्चमो वेद उच्यते॥२०॥

Ṛgyajuḥsāmātharvākhyā vedāścatvāra uddhṛtāḥ|
Itihāsapurāṇaṁ ca pañcamo veda ucyate||20||

Sin traducir todavía

al inicio


 Estrofas 21-33

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः।
वैशम्पायन एवैको निष्णातो यजुषामुत॥२१॥

Tatrargvedadharaḥ pailaḥ sāmago jaiminiḥ kaviḥ|
Vaiśampāyana evaiko niṣṇāto yajuṣāmuta||21||

Sin traducir todavía


अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥२२॥

Atharvāṅgirasāmāsītsumanturdāruṇo muniḥ|
Itihāsapurāṇānāṁ pitā me romaharṣaṇaḥ||22||

Sin traducir todavía


त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥२३॥

Ta eta ṛṣayo vedaṁ svaṁ svaṁ vyasyannanekadhā|
Śiṣyaiḥ praśiṣyaistacchiṣyairvedāste śākhino'bhavan||23||

Sin traducir todavía


त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं चकार भगवान्व्यासः कृपणवत्सलः॥२४॥

Ta eva vedā durmedhairdhāryante puruṣairyathā|
Evaṁ cakāra bhagavānvyāsaḥ kṛpaṇavatsalaḥ||24||

Sin traducir todavía


स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥२५॥

Strīśūdradvijabandhūnāṁ trayī na śrutigocarā|
Karmaśreyasi mūḍhānāṁ śreya evaṁ bhavediha|
Iti bhāratamākhyānaṁ kṛpayā muninā kṛtam||25||

Sin traducir todavía


एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥२६॥

Evaṁ pravṛttasya sadā bhūtānāṁ śreyasi dvijāḥ|
Sarvātmakenāpi yadā nātuṣyaddhṛdayaṁ tataḥ||26||

Sin traducir todavía


नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ।
वितर्कयन्विविक्तस्थ इदं चोवाच धर्मवित्॥२७॥

Nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau|
Vitarkayanviviktastha idaṁ covāca dharmavit||27||

Sin traducir todavía


धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥२८॥

Dhṛtavratena hi mayā chandāṁsi guravo'gnayaḥ|
Mānitā nirvyalīkena gṛhītaṁ cānuśāsanam||28||

Sin traducir todavía


भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत॥२९॥

Bhāratavyapadeśena hyāmnāyārthaśca darśitaḥ|
Dṛśyate yatra dharmādi strīśūdrādibhirapyuta||29||

Sin traducir todavía


तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः।
असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः॥३०॥

Tathāpi bata me daihyo hyātmā caivātmanā vibhuḥ|
Asampanna ivābhāti brahmavarcasyasattamaḥ||30||

Sin traducir todavía


किं वा भागवता धर्मा न प्रायेण निरूपिताः।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥३१॥

Kiṁ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ|
Priyāḥ paramahaṁsānāṁ ta eva hyacyutapriyāḥ||31||

Sin traducir todavía


तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्॥३२॥

Tasyaivaṁ khilamātmānaṁ manyamānasya khidyataḥ|
Kṛṣṇasya nārado'bhyāgādāśramaṁ prāgudāhṛtam||32||

Sin traducir todavía


तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः।
पूजयामास विधिवन्नारदं सुरपूजितम्॥३३॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे चतुर्थोऽध्यायः॥४॥

Tamabhijñāya sahasā pratyutthāyāgataṁ muniḥ|
Pūjayāmāsa vidhivannāradaṁ surapūjitam||33||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe caturtho'dhyāyaḥ||4||

Sin traducir todavía

Adhyāya previo - Adhyāya siguiente

al inicio


 Información adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a I. 3. Top  Sigue leyendo I. 5.