Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Śivamahimnaḥ stotram (Shiva Mahimna Stotram) (English) - IAST

Hymn paying homage to the greatness of Śiva - "IAST only" version


 Introduction

Gabriel Pradīpaka, once again. The author of this well-known scripture is Puṣpadanta, a renowned Gandharva (heavenly musician) who wrote this hymn in order to calm down Śiva's wrath. Why was Śiva angry? Because Puṣpadanta, while attempting to steal some flowers from a king's garden, happened to step on a particular "grass" sacred to Śiva. It is a long story really. However, the important thing in the present hymn is the detailed descriptions of a series of events associated with Śiva. It is also a hymn filled with devotion. That is why, it is highly recommended for Svādhyāya (Study and Recitation of Sacred Scriptures, according to Patañjali).

Note that there are, as it were, two types of Śiva: (1) Vedic Śiva, who appears in the Veda-s as Rudra. However, in the literature based upon Veda-s (i.e. Purāṇa-s, Itihāsa, etc.) the appellative "Śiva" arises. This Śiva is the god belonging to the celebrated trilogy (Brahmā --Creator--, Viṣṇu --Preserver--, Śiva --Destroyer--). He is a "personal" Śiva who is mostly a "mythological" one. (2) Trika's Śiva who is identified with one's own Self. Trika (Non-dual Shaivism of Kashmir) states that Śiva is the innermost Spirit living in everybody and everything. He is a "formless and impersonal" Śiva resulting from a long development that began in Vedic Śiva. If you do not understand what the difference is, you will never understand why I say that "You are Śiva" but not necessarily the "destroying god of the abovementioned trilogy", and so on. Vedic Śiva is personal, while Trika's Śiva is impersonal and universal.

As you can see, the concept of Śiva in Trika system is much more comprehensive and include all (Vedic Śiva included). I generally speak of the Trika's Śiva and not of the Vedic one. Got it?... well done. Of course, as a matter of fact there are not two Śiva-s but two concepts of Him, but you must understand the two in order not to make any mistake. In other words, when I am talking about Śiva as a yogī living in a cave, etc., I am speaking of "Vedic Śiva", but when I am speaking of Śiva as the eternal Witness living in everybody, etc., I am talking about "Trika's Śiva". Well, words are limited as you surely know, but I hope that you have understood the core of my explanation. And now, the hymn.

This is a "IAST only" version, i.e. the entire text appears transliterated in IAST scheme. There is neither translation nor signs (Devanāgarī).

top


 Transliterated scripture

Śivamahimnaḥ stotram

Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|
Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam||

Śrīpuṣpadanta uvāca
Mahimnaḥ pāraṁ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
Athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpyeṣaḥ stotre hara nirapavādaḥ parikaraḥ||1||

Atītaḥ panthānaṁ tava ca mahimā vāṅmānasayoratadvyāvṛttyā yaṁ cakitamabhidhatte śrutirapi|
Sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tvarvācīne patati na manaḥ kasya na vacaḥ||2||

Madhusphītā vācaḥ paramamamṛtaṁ nirmitavatastava brahmankiṁ vāgapi suragurorvismayapadam|
Mama tvenāṁ vāṇīṁ guṇakathanapuṇyena bhavataḥ punāmītyarthe'smin puramathana buddhirvyavasitā||3||

Tavaiśvaryaṁ yattajjagadudayarakṣāpralayakṛttrayīvastu vyastaṁ tisṛṣu guṇabhinnāsu tanuṣu|
Abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ vihantuṁ vyākrośīṁ vidadhata ihaike jaḍadhiyaḥ||4||

Kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ kimādhāro dhātā sṛjati kimupādāna iti ca|
Atarkyaiśvarye tvayyanavasaraduḥstho hatadhiyaḥ kutarko'yaṁ kāṁścinmukharayati mohāya jagataḥ||5||

Ajanmāno lokāḥ kimavayavavanto'pi jagatāmadhiṣṭhātāraṁ kiṁ bhavavidhiranādṛtya bhavati|
Anīśo vā kuryādbhuvanajanane kaḥ parikaro yato mandāstvāṁ pratyamaravara saṁśerata ime||6||

Trayī sāṅkhyaṁ yogaḥ paśupatimataṁ vaiṣṇavamiti prabhinne prasthāne paramidamadaḥ pathyamiti ca|
Rucīnāṁ vaicitryādṛjukuṭilanānāpathajuṣāṁ nṛṇāmeko gamyastvamasi payasāmarṇava iva||7||

top


 Stanzas 8 to 14

Mahokṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ kapālaṁ cetīyattava varada tantropakaraṇam|
Surāstāṁ tāmṛddhiṁ dadhati tu bhavadbhrapraṇihitāṁ na hi svātmārāmaṁ viṣayamṛgatṛṣṇā bhramayati||8||

Dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye|
Samaste'pyetasmin puramathana tairvismita iva stuvañjihremi tvāṁ na khalu nanu dhṛṣṭā mukharatā||9||

Tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ paricchetuṁ yātāvanalamanalaskandhavapuṣaḥ|
Tato bhaktiśraddhābharagurugṛṇadbhyāṁ girīśa yatsvayaṁ tasthe tābhyāṁ tava kimanuvṛttirna phalati||10||

Ayatnādāpādya tribhuvanamavairavyatikaraṁ daśāsyo yadbāhūnabhṛta raṇakaṇḍūparavaśān|
Śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyāstvadbhaktestripurahara visphūrjitamidam||11||

Amuṣya tvatsevāsamadhigatasāraṁ bhujavanaṁ balātkailāse'pi tvadadhivasatau vikramayataḥ|
Alabhyā pātāle'pyalasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayyāsīddhruvamupacito muhyati khalaḥ||12||

Yadṛddhiṁ sutrāmṇo varada paramoccairapi satīmadhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ|
Na taccitraṁ tasminvarivasitari tvaccaraṇayorna kasyā unnatyai bhavati śirasastvayyavanatiḥ||13||

Akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīdyastrinayana viṣaṁ saṁhṛtavataḥ|
Sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho vikāro'pi ślāghyo bhuvanabhayabhaṅgavyasaninaḥ||14||

top


 Stanzas 15 to 21

Asiddhārthā naiva kvacidapi sadevāsuranare nivartante nityaṁ jagati jayino yasya viśikhāḥ|
Sa paśyannīśa tvāmitarasurasādhāraṇamabhūtsmaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||

Mahī pādāghātādvrajati sahasā saṁśayapadaṁ padaṁ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam|
Muhurdyaurdausthyaṁ yātyanibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā||16||

Viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṁ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te|
Jagaddvīpākāraṁ jaladhivalayaṁ tena kṛtamityanenaivonneyaṁ dhṛtamahima divyaṁ tava vapuḥ||17||

Rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti|
Didhakṣoste ko'yaṁ tripuratṛṇamāḍambaravidhirvidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ||18||

Hariste sāhasraṁ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam|
Gato bhaktyudrekaḥ pariṇatimasau cakravapuṣā trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām||19||

Kratau supte jāgrattvamasi phalayoge kratumatāṁ kva karma pradhvastaṁ phalati puruṣārādhanamṛte|
Atastvāṁ samprekṣya kratuṣu phaladānapratibhuvaṁ śrutau śraddhāṁ baddhvā dṛḍhaparikaraḥ karmasu janaḥ||20||

Kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāmṛṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ|
Kratubhraṁśastvattaḥ kratuphalavidhānavyasanino dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ||21||

top


 Stanzas 22 to 28

Prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ gataṁ rohidbhūtāṁ riramayiṣumṛṣyasya vapuṣā|
Dhanuṣpāṇeryātaṁ divamapi sapatrākṛtamamuṁ trasantaṁ te'dyāpi tyajati na mṛgavyādharabhasaḥ||22||

Svalāvaṇyāśaṁsā dhṛtadhanuṣamahnāya tṛṇavatpuraḥ pluṣṭaṁ dṛṣṭvā puramathana puṣpāyudhamapi|
Yadi straiṇaṁ devī yamanirata dehārdhaghaṭanādavaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||

Śmaśāneṣvākrīḍā smarahara pīśācāḥ sahacarāścitābhasmālepaḥ sragapi nṛkaroṭīparikaraḥ|
Amāṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ tathāpi smartṝṇāṁ varada paramaṁ maṅgalamasi||24||

Manaḥ pratyakcitte savidhamavadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ|
Yadālokyāhlādaṁ hrada iva nimajjyāmṛtamaye dadhatyantastattvaṁ kimapi yaminastat kila bhavān||25||

Tvamarkastvaṁ somastvamasi pavanastvaṁ hutavahastvamāpastvaṁ vyoma tvamu dharaṇirātmā tvamiti ca|
Paricchinnāmevaṁ tvayi pariṇatā bibhratu giraṁ na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi||26||

Trayīṁ tisro vṛttīstribhuvanamatho trīnapi surānakārādyairvarṇaistribhirabhidadhattīrṇavikṛti|
Turīyaṁ te dhāma dhvanibhiravarundhānamaṇubhiḥ samastaṁ vyastaṁ tvāṁ śaraṇada gṛṇātyomiti padam||27||

Bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahāṁstathā bhīmeśānāviti yadabhidhānāṣṭakamidam|
Amuṣminpratyekaṁ pravicarati deva śrutirapi priyāyāsmai dhāmne pravihitanamasyo'smi bhavate||28||

top


 Stanzas 29 to 35

Namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
Namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tadidamitisarvāya ca namaḥ||29||

Bahalarajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṁhāre harāya namo namaḥ|
Janasukhakṛte sattvodriktau mṛḍāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ||30||

Kṛśapariṇati cetaḥ kleśavaśyaṁ kva cedaṁ kva ca tava guṇasīmollaṅghinī śaśvadṛddhiḥ|
Iti cakitamamandīkṛtya māṁ bhaktirādhādvarada caraṇayoste vākyapuṣpopahāram||31||

Asitagirisamaṁ syātkajjalaṁ sindhupātre surataruvaraśākhā lekhanī patramurvī|
Likhati yadi gṛhītvā śāradā sarvakālaṁ tadapi tava guṇānāmīśa pāraṁ na yāti||32||

Asurasuramunīndrairarcitasyendumaulergrathitaguṇamahimno nirguṇasyeśvarasya|
Sakalagaṇavariṣṭhaḥ puṣpadantābhidhāno ruciramalaghuvṛttaiḥ stotrametaccakāra||33||

Aharaharanavadyaṁ dhūrjaṭeḥ stotrametatpaṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
Sa bhavati śivaloke rudratulyastathā'tra pracurataradhanāyuḥputravānkīrtimāṁśca||34||

Dīkṣā dānaṁ tapastīrthaṁ yogayāgādikāḥ kriyāḥ|
Mahimnaḥ stavapāṭhasya kalāṁ nārhanti ṣoḍaśīm||35||

top


 Stanzas 36 to 42

Āsamāptamidaṁ stotraṁ puṇyaṁ gandharvabhāṣitam|
Anaupamyaṁ manohāri śivamīśvaravarṇanam||36||

Maheśānnāparo devo mahimno nāparā stutiḥ|
Aghorānnāparo mantro nāsti tattvaṁ guroḥ param||37||

Kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamaulerdevadevasya dāsaḥ|
Sa khalu nijamahimno bhraṣṭa evāsya roṣātstavanamidamakārṣīddivyadivyaṁ mahimnaḥ||38||

Suravaramunipūjyaṁ svargamokṣaikahetuṁ paṭhati yadi manuṣyaḥ prāñjalirnānyacetāḥ|
Vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ stavanamidamamoghaṁ puṣpadantapraṇītam||39||

Śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa|
Kaṇṭhasthitena paṭhitena samāhitena suprīṇito bhavati bhūtapatirmaheśaḥ||40||

Ityeṣā vāṅmayī pūjā śrīmacchaṅkarapādayoḥ|
Arpitā tena deveśaḥ prīyatāṁ me sadāśivaḥ||41||

Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|
Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara||42||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.