Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 तन्त्रालोक: अध्याय ३१ - श्लोक १-१६३ - कश्मीरी अद्वैत शैवदर्शन

मण्डलप्रकाशन - सामान्य अनुवाद


 परिचयकरण

photo 71 - painting on a wallThis is the only set of stanzas (from the stanza 1 to the stanza 163) of the thirty-first chapter (called मण्डलप्रकाशन).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 श्लोक १-१०

अथ श्रीतन्त्रालोक एकत्रिंशमाह्निकम्।
Atha śrītantrāloka ekatriṁśamāhnikam|

Untranslated yet

अथ मण्डलसद्भावः सङ्क्षेपेणाभिधीयते।
साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम्॥१॥

Atha maṇḍalasadbhāvaḥ saṅkṣepeṇābhidhīyate|
Sādhayitvā diśaṁ pūrvāṁ sūtramāsphālayetsamam||1||

Untranslated yet


तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः।
ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ॥२॥

Tadardhayitvā madhyaprākpratīcīṣvaṅkayetpunaḥ|
Tato'pyardhatadardhārdhamānataḥ pūrvapaścimau||2||

Untranslated yet


अङ्कयेत्तावता दद्यात्सूत्रेण भ्रमयुग्मकम्।
मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत्॥३॥

Aṅkayettāvatā dadyātsūtreṇa bhramayugmakam|
Matsyasandhidvayaṁ tvevaṁ dakṣiṇottarayorbhavet||3||

Untranslated yet


तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये।
यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे॥४॥

Tanmadhye pātayetsūtraṁ dakṣiṇottarasiddhaye|
Yadi vā prākparāktulyasūtreṇottaradakṣiṇe||4||

Untranslated yet


अङ्कयेदपरादङ्कात्पूर्वादपि तथैव ते।
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे॥५॥

Aṅkayedaparādaṅkātpūrvādapi tathaiva te|
Matsyamadhye kṣipetsūtramāyataṁ dakṣiṇottare||5||

Untranslated yet


मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः।
सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः॥६॥

Matakṣetrārdhamānena madhyāddikṣvaṅkayettataḥ|
Sūtrābhyāṁ digdvayotthābhyāṁ matsyaḥ syātpratikoṇagaḥ||6||

Untranslated yet


मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम्।
एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः॥७॥

Matsyeṣu vedāḥ sūtrāṇītyevaṁ syāccaturasrakam|
Ekasmātprabhṛti proktaṁ śatāntaṁ maṇḍalaṁ yataḥ||7||

Untranslated yet


सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते।
यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम्॥८॥

Siddhātantre maṇḍalānāṁ śataṁ tatpīṭha ucyate|
Yattanmadhyagataṁ mukhyaṁ maṇḍalānāṁ trayaṁ smṛtam||8||

Untranslated yet


मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम्।
तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः॥९॥

Madhyaśūlaṁ tritriśūlaṁ navaśūlamiti sphuṭam|
Tatra śūlavidhānaṁ yaduktaṁ bhedairanantakaiḥ||9||

Untranslated yet


तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम्।
वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत्॥१०॥

Tadyoni maṇḍalaṁ brūmaḥ sadbhāvakramadarśitam|
Vedāśrite caturhaste tribhāgaṁ sarvatastyajet||10||

Untranslated yet

top


 श्लोक ११-२०

भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत्।
ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम्॥११॥

Bhāgaiḥ ṣoḍaśabhiḥ sarvaṁ tattatkṣetraṁ vibhājayet|
Brahmasūtradvayasyātha madhyaṁ brahmapadaṁ sphuṭam||11||

Untranslated yet


कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः।
ततस्तिर्यग्व्रजेत्सूत्रं चतुर्थं तदनन्तरे॥१२॥

Kṛtvāvadhiṁ tato lakṣyaṁ caturthaṁ sūtramāditaḥ|
Tatastiryagvrajetsūtraṁ caturthaṁ tadanantare||12||

Untranslated yet


कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः।
तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम्॥१३॥

Koṣṭhe cendudvayaṁ kuryādbahirbhāgārdhabhāgataḥ|
Tayorlagnaṁ brahmasūtrāttṛtīye marmaṇi sthitam||13||

Untranslated yet


कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत्।
ब्रह्मसूत्राद्द्वितीयस्मिन्हस्ते मर्मणि निश्चलम्॥१४॥

Koṣṭhakārdhe'paraṁ ceti yugmamantarmukhaṁ bhavet|
Brahmasūtrāddvitīyasminhaste marmaṇi niścalam||14||

Untranslated yet


कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः।
ब्रह्मसूत्रगतात्षष्ठात्तिर्यग्भागात्तृतीयके॥१५॥

Kṛtvā pūrṇenduyugalaṁ vartayeta vicakṣaṇaḥ|
Brahmasūtragatātṣaṣṭhāttiryagbhāgāttṛtīyake||15||

Untranslated yet


कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम्।
भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम्॥१६॥

Kṛtvārdhakoṣṭhake sūtraṁ pūrṇacandrāgralambitam|
Bhramayedunmukhaṁ khaṇḍacandrayugvahnibhāgagam||16||

Untranslated yet


तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः।
कोणं यावत्तथा स्याच्च कुर्यात्खण्डं भ्रमद्वयम्॥१७॥

Tiryagbhāgadvayaṁ tyaktvā khaṇḍendoḥ paścimāttataḥ|
Koṇaṁ yāvattathā syācca kuryātkhaṇḍaṁ bhramadvayam||17||

Untranslated yet


सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते।
द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः॥१८॥

Sutīkṣṇakuṭilāgraṁ tadekaṁ śṛṅgaṁ prajāyate|
Dvitīyasminnapi proktaḥ śṛṅga eṣa vidhiḥ sphuṭaḥ||18||

Untranslated yet


मध्यशृङ्गेऽथ कर्तव्ये तृतीय ऊर्ध्वकोष्ठके।
चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत्॥१९॥

Madhyaśṛṅge'tha kartavye tṛtīya ūrdhvakoṣṭhake|
Caturthārdhe ca candrārdhadvayamantarmukhaṁ bhavet||19||

Untranslated yet


तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा।
अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते॥२०॥

Tacca pūrṇendumekaṁ prāgvartitaṁ prāpnuyādyathā|
Anyonyagranthiyogena baddhāratvaṁ prajāyate||20||

Untranslated yet

top


 श्लोक २१-३०

एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात्।
मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत्॥२१॥

Evaṁ dvitīyapārśve'sya khaṇḍendudvayavartanāt|
Madhyābhyāṁ gaṇḍikā śliṣṭā parābhyāmagrato nayet||21||

Untranslated yet


सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम्।
पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम्॥२२॥

Sūtraṁ pārśvadvaye yena tīkṣṇaṁ syānmadhyaśṛṅgagam|
Pārśvadvayādhare paścādbrahmasūtraṁ dvitīyakam||22||

Untranslated yet


अवधानेन सङ्ग्राह्यमाचार्येणोहवेदिना।
भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके॥२३॥

Avadhānena saṅgrāhyamācāryeṇohavedinā|
Bhavetpaścānmukho mantrī tasmiṁśca brahmasūtrake||23||

Untranslated yet


मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः।
ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम्॥२४॥

Madhyaśṛṅgaṁ varjayitvā sarvaḥ pūrvodito vidhiḥ|
Tato yadunmukhaṁ khaṇḍacandrayugmaṁ puroditam||24||

Untranslated yet


ततो द्वयेन कर्तव्या गण्डिकान्तःसुसङ्गता।
द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत्॥२५॥

Tato dvayena kartavyā gaṇḍikāntaḥsusaṅgatā|
Dvayenāgragasūtrābhyāṁ madhyaśṛṅgadvayaṁ bhavet||25||

Untranslated yet


अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम्।
ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत्॥२६॥

Adho bhāgavivṛddhyāsya padmaṁ vṛttacatuṣṭayam|
Tataścakraṁ ṣoḍaśāraṁ dvādaśāraṁ dvidhātha tat||26||

Untranslated yet


मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा।
पद्मं वाथ षडरं वा वियद्द्वादशकं च वा॥२७॥

Madhye kuleśvarīsthānaṁ vyoma vā tilakaṁ ca vā|
Padmaṁ vātha ṣaḍaraṁ vā viyaddvādaśakaṁ ca vā||27||

Untranslated yet


त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत्॥२८॥

Tritriśūle'tra saptāre śliṣṭamātreṇa madhyataḥ|
Padmānāmatha cakrāṇāṁ vyomnāṁ vā saptakaṁ bhavet||28||

Untranslated yet


मिश्रितं वाथ सङ्कीर्णं समासव्यासभेदतः।
ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत्॥२९॥

Miśritaṁ vātha saṅkīrṇaṁ samāsavyāsabhedataḥ|
Tataḥ kṣetrārdhamānena kṣetraṁ tatrādhikaṁ kṣipet||29||

Untranslated yet


तत्र दण्डः स्मृतो भागः षडरामलसारकः।
सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः॥३०॥

Tatra daṇḍaḥ smṛto bhāgaḥ ṣaḍarāmalasārakaḥ|
Sutīkṣṇāgraḥ suraktābhaḥ kṣaṇādāveśakārakaḥ||30||

Untranslated yet

top


 श्लोक ३१-४०

या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी।
सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका॥३१॥

Yā sā kuṇḍalinī devī taraṅgākhyā mahormiṇī|
Sā ṣaḍaśreṇa kandākhye sthitā ṣaḍdevatātmikā||31||

Untranslated yet


अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः।
ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात्॥३२॥

Aṣṭabhāgaiśca vistīrṇo dīrghaścāpi tadardhataḥ|
Tato dvārāṇi kāryāṇi citravartanayā kramāt||32||

Untranslated yet


वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः।
स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः॥३३॥

Vedāśrāyatarūpāṇi yadivā vṛttamātrataḥ|
Spaṣṭaśṛṅgamatho kuryādyadivā vaiparītyataḥ||33||

Untranslated yet


उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम्।
कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः॥३४॥

Unmukhaṁ candrayugmaṁ vā bhaṅktvā kuryāccatuṣṭayam|
Kuṭilo madhyataḥ spaṣṭo'dhomukhaḥ pārśvagaḥ sthitaḥ||34||

Untranslated yet


उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा।
चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी॥३५॥

Uttāno'rdho'samaḥ pūrṇaḥ śliṣṭo granthigatastathā|
Candrasyetthaṁ dvādaśadhā vartanā bhramabhedinī||35||

Untranslated yet


अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता।
तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः॥३६॥

Antarbahirmukhatvena sā punardvividhā matā|
Tadbhedānmaṇḍalānāṁ syādasaṅkhyo bhedavistaraḥ||36||

Untranslated yet


पीठवीथीबहिर्भूमिकण्ठकर्णकपोलतः।
शोभोपशोभासम्भेदाद्गुणरेखाविकल्पतः॥३७॥

Pīṭhavīthībahirbhūmikaṇṭhakarṇakapolataḥ|
Śobhopaśobhāsambhedādguṇarekhāvikalpataḥ||37||

Untranslated yet


स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः।
भावाभावविकल्पेन मण्डलानामनन्तता॥३८॥

Svastikadvitayādyaṣṭatayāparyantabhedataḥ|
Bhāvābhāvavikalpena maṇḍalānāmanantatā||38||

Untranslated yet


ततो रजांसि देयानि यथाशोभानुसारतः।
सिन्दूरं राजवर्तं च खटिका च सितोत्तमा॥३९॥

Tato rajāṁsi deyāni yathāśobhānusārataḥ|
Sindūraṁ rājavartaṁ ca khaṭikā ca sitottamā||39||

Untranslated yet


उत्तमानि रजांसीह देवतात्रययोगतः।
परा चन्द्रसमप्रख्या रक्ता देवी परापरा॥४०॥

Uttamāni rajāṁsīha devatātrayayogataḥ|
Parā candrasamaprakhyā raktā devī parāparā||40||

Untranslated yet

top


 श्लोक ४१-५०

अपरा सा परा काली भीषणा चण्डयोगिनी।
दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा॥४१॥

Aparā sā parā kālī bhīṣaṇā caṇḍayoginī|
Dṛṣṭvaitanmaṇḍalaṁ devyaḥ sarvā nṛtyanti sarvadā||41||

Untranslated yet


अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः।
किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः॥४२॥

Anarcite'pyadīkṣeṇa dṛṣṭe dīkṣyeta mātṛbhiḥ|
Kiṁvātibahunoktena tritriśūlārasaptakāḥ||42||

Untranslated yet


शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम्।
या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता॥४३॥

Śūlayāgāḥ ṣaṭ sahasrāṇyevaṁ sārdhaśatadvayam|
Yā sā devī parā śaktiḥ prāṇavāhā vyavasthitā||43||

Untranslated yet


विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता।
तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम्॥४४॥

Viśvāntaḥ kuṇḍalākārā sā sākṣādatra vartitā|
Tattvāni tattvadevyaśca viśvamasminpratiṣṭhitam||44||

Untranslated yet


अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः।
आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः॥४५॥

Atrordhve tantumātreṇa tisraḥ śūlāragāḥ sthitāḥ|
Āsanatvena cecchādyā bhogamokṣaprasādhikāḥ||45||

Untranslated yet


तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः।
तस्मादेनं महायागं महाविभवविस्तरैः॥४६॥

Tāstu mokṣaikakāmasya śūlārāviddhamadhyakāḥ|
Tasmādenaṁ mahāyāgaṁ mahāvibhavavistaraiḥ||46||

Untranslated yet


पूजयेद्भूतिकामो वा मोक्षकामोऽपिवा बुधः।
अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः॥४७॥

Pūjayedbhūtikāmo vā mokṣakāmo'pivā budhaḥ|
Asya darśanamātreṇa bhūtavetālaguhyakāḥ||47||

Untranslated yet


पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति।
मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात्॥४८॥

Palāyante daśa diśaḥ śivaḥ sākṣātprasīdati|
Mandaśaktibalāviddho'pyetanmaṇḍalapūjanāt||48||

Untranslated yet


सततं मासषट्केन त्रिकज्ञानं समश्नुते।
यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः॥४९॥

Satataṁ māsaṣaṭkena trikajñānaṁ samaśnute|
Yatprāpya heyopādeyaṁ svayameva vicārya saḥ||49||

Untranslated yet


देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति।
मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च॥५०॥

Dehānte syādbhairavātmā siddhikāmo'tha siddhyati|
Maṇḍalasyāsya yo vyāptiṁ devatānyāsameva ca||50||

Untranslated yet

top


 श्लोक ५१-६०

वर्तनां च विजानाति स गुरुस्त्रिकशासने।
तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना॥५१॥

Vartanāṁ ca vijānāti sa gurustrikaśāsane|
Tasya pādarajo mūrdhni dhāryaṁ śivasamīhinā||51||

Untranslated yet


अत्र सृष्टिस्थितिध्वंसान्क्रमात्त्रीनपि पूजयेत्।
तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम्॥५२॥

Atra sṛṣṭisthitidhvaṁsānkramāttrīnapi pūjayet|
Turyaṁ tu madhyato yadvā sarveṣu paripūrakam||52||

Untranslated yet


चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत्।
तत्र तत् पूजयेत्सम्यक्स्फुटं क्रमचतुष्टयम्॥५३॥

Catustriśūlaṁ vā guptadaṇḍaṁ yāgaṁ samācaret|
Tatra tat pūjayetsamyaksphuṭaṁ kramacatuṣṭayam||53||

Untranslated yet


इत्येतत्कथितं गुप्ते षडर्धहृदये परे।
षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते॥५४॥

Ityetatkathitaṁ gupte ṣaḍardhahṛdaye pare|
Ṣaṭke proktaṁ sūcitaṁ śrīsiddhayogīśvarīmate||54||

Untranslated yet


अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम्।
महाशूलसमोपेतं पद्मचक्रादिभूषितम्॥५५॥

Agrataḥ sūtrayitvā tu maṇḍalaṁ sarvakāmadam|
Mahāśūlasamopetaṁ padmacakrādibhūṣitam||55||

Untranslated yet


द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम्।
कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम्॥५६॥

Dvāre dvāre likhecchūlaṁ varjayitvā tu paścimam|
Koṇeṣvapica vā kāryaṁ mahāśūlaṁ drumānvitam||56||

Untranslated yet


अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम्।
शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापिवा॥५७॥

Amṛtāmbhobhavārīṇāṁ śūlāgre tu trikaṁ trikam|
Śūla itthaṁ prakartavyamaṣṭadhā tat tridhāpivā||57||

Untranslated yet


एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति।
स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने॥५८॥

Evaṁ saṁsūcitaṁ divyaṁ khecarīṇāṁ puraṁ tviti|
Sthānāntare'pi kathitaṁ śrīsiddhātantraśāsane||58||

Untranslated yet


कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु।
शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे॥५९॥

Kajaṁ madhye tadardhena śūlaśṛṅgāṇi tāni tu|
Śūlāṅkaṁ maṇḍalaṁ kalpyaṁ kamalāṅkaṁ ca pūraṇe||59||

Untranslated yet


अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते।
सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः॥६०॥

Atha śūlābjavinyāsaḥ śrīpūrve triśiromate|
Siddhātantre trikakule devyāyāmalamālayoḥ||60||

Untranslated yet

top


 श्लोक ६१-७०

यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः।
तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः॥६१॥

Yathoktaḥ sāraśāstre ca tantrasadbhāvaguhyayoḥ|
Tathā pradarśyate spaṣṭaṁ yadyapyuktakramādgataḥ||61||

Untranslated yet


वेदाश्रिते त्रिहस्ते प्राक्पूर्वमर्ध विभाजयेत्।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम्॥६२॥

Vedāśrite trihaste prākpūrvamardha vibhājayet|
Hastārdhaṁ sarvatastyaktvā pūrvodagyāmyadiggatam||62||

Untranslated yet


त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक्चाष्टद्विधात्मकैः।
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ॥६३॥

Tryaṅgulaiḥ koṣṭhakairūrdhvaistiryakcāṣṭadvidhātmakaiḥ|
Dvau dvau bhāgau parityajya punardakṣiṇasaumyagau||63||

Untranslated yet


ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात्पूर्वतस्तथा।
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम्॥६४॥

Brahmaṇaḥ pārśvayorjīvāccaturthātpūrvatastathā|
Bhāgārdhabhāgamānaṁ tu khaṇḍacandradvayaṁ dvayam||64||

Untranslated yet


तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः।
जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः॥६५॥

Tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ|
Jīve khaṇḍenduyugalaṁ kuryādantarbhramādbudhaḥ||65||

Untranslated yet


तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम्।
बहिर्मुखं भ्रमं कुर्यात्खण्डचन्द्रद्वयं द्वयम्॥६६॥

Tayoraparamarmasthaṁ khaṇḍendudvayakoṭigam|
Bahirmukhaṁ bhramaṁ kuryātkhaṇḍacandradvayaṁ dvayam||66||

Untranslated yet


तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसम्मितम्।
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः॥६७॥

Tadvadbrahmaṇi kurvīta bhāgabhāgārdhasammitam|
Tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ||67||

Untranslated yet


द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः।
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम्॥६८॥

Dve rekhe pūrvage neye bhāgatryaṁśaśame budhaiḥ|
Ekārdhendūrdhvakoṭisthaṁ brahmasūtrāgrasaṅgatam||68||

Untranslated yet


सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये।
तदग्रपार्श्वयोर्जीवात्सूत्रमेकान्तरे धृतम्॥६९॥

Sūtradvayaṁ prakurvīta madhyaśṛṅgaprasiddhaye|
Tadagrapārśvayorjīvātsūtramekāntare dhṛtam||69||

Untranslated yet


आदिद्वितीयखण्डेन्दुकोणात्कोणान्तमानयेत्।
तयोरेवापराज्जीवात्प्रथमार्धेन्दुकोणतः॥७०॥

Ādidvitīyakhaṇḍendukoṇātkoṇāntamānayet|
Tayorevāparājjīvātprathamārdhendukoṇataḥ||70||

Untranslated yet

top


 श्लोक ७१-८०

तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये।
क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः॥७१॥

Tadvadeva nayetsūtraṁ śṛṅgadvitayasiddhaye|
Kṣetrārdhe cāpare daṇḍo dvikaraśchannapañcakaḥ||71||

Untranslated yet


षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम्।
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते॥७२॥

Ṣaḍvistṛtaṁ caturdīrghaṁ tadadho'malasārakam|
Vedāṅgulaṁ ca tadadho mūlaṁ tīkṣṇāgramiṣyate||72||

Untranslated yet


आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम्।
हस्तायामं तदर्धं वा विस्तारादपि तत्समम्॥७३॥

Ādikṣetrasya kurvīta dikṣu dvāracatuṣṭayam|
Hastāyāmaṁ tadardhaṁ vā vistārādapi tatsamam||73||

Untranslated yet


द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु।
एकैकभागमानानि कुर्याद्वृत्तानि वेदवत्॥७४॥

Dviguṇaṁ bāhyataḥ kuryāttataḥ padmaṁ yathā śṛṇu|
Ekaikabhāgamānāni kuryādvṛttāni vedavat||74||

Untranslated yet


दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश।
द्वयोर्द्वयोः पुनर्मध्ये तत्सङ्ख्यातानि पातयेत्॥७५॥

Dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa|
Dvayordvayoḥ punarmadhye tatsaṅkhyātāni pātayet||75||

Untranslated yet


एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम्।
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत्॥७६॥

Eṣāṁ tṛtīyavṛttasthaṁ pārśvajīvasamaṁ bhramam|
Etadantaṁ prakurvīta tato jīvāgramānayet||76||

Untranslated yet


यत्रैव कुत्रचित्सङ्गस्तत्सम्बन्धे स्थिरीकृते।
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये॥७७॥

Yatraiva kutracitsaṅgastatsambandhe sthirīkṛte|
Tatra kṛtvā nayenmantrī patrāgrāṇāṁ prasiddhaye||77||

Untranslated yet


एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम्।
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम्॥७८॥

Ekaikasmindale kuryātkesarāṇāṁ trayaṁ trayam|
Dviguṇāṣṭāṅgulaṁ kāryaṁ tadvacchṛṅgakajatrayam||78||

Untranslated yet


कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः।
सितं रक्तं तथा पीतं कार्यं केसरजालकम्॥७९॥

Karṇikā pītavarṇena mūlamadhyāgrabhedataḥ|
Sitaṁ raktaṁ tathā pītaṁ kāryaṁ kesarajālakam||79||

Untranslated yet


दलानि शुक्लवर्णानि प्रतिवारणया सह।
पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः॥८०॥

Dalāni śuklavarṇāni prativāraṇayā saha|
Pīṭhaṁ tadvaccatuṣkoṇaṁ karṇikārdhasamaṁ bahiḥ||80||

Untranslated yet

top


 श्लोक ८१-९०

सितरक्तपीतकृष्णैस्तत्पादान्वह्नितः क्रमात्।
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते॥८१॥

Sitaraktapītakṛṣṇaistatpādānvahnitaḥ kramāt|
Caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate||81||

Untranslated yet


दण्डः स्यान्नीलरक्तेन पीतमामलसारकम्।
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम्॥८२॥

Daṇḍaḥ syānnīlaraktena pītamāmalasārakam|
Raktaṁ śūlaṁ prakurvīta yattatpūrvaṁ prakalpitam||82||

Untranslated yet


पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम्।
द्वारं वेदाश्रि वृत्तं वा सङ्कीर्णं वा विचित्रितम्॥८३॥

Paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam|
Dvāraṁ vedāśri vṛttaṁ vā saṅkīrṇaṁ vā vicitritam||83||

Untranslated yet


एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम्।
कपोलकण्ठशोभोपशोभादिबहुचित्रितम्॥८४॥

Ekadvitripuraṁ tulyaṁ sāmudgamathavobhayam|
Kapolakaṇṭhaśobhopaśobhādibahucitritam||84||

Untranslated yet


विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम्।
श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति॥८५॥

Vicitrākārasaṁsthānaṁ vallīsūkṣmagṛhānvitam|
Śrīdevyāyāmale tūktaṁ kṣetre vedāśrite sati||85||

Untranslated yet


अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम्।
भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत्॥८६॥

Ardhaṁ dvādaśadhā kṛtvā tiryagūrdhvaṁ ca tiryajam|
Bhāgamekaṁ svapārśvordhvaṁ guruḥ samavatārayet||86||

Untranslated yet


मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ।
भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः॥८७॥

Madhyasthaṁ taṁ tribhāgaṁ ca tadante bhramayedubhau|
Bhāgamekaṁ parityajya tanmadhye bhramayetpunaḥ||87||

Untranslated yet


तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः।
चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः॥८८॥

Tṛtīyāṁśordhvato bhrāmyamūrdhvāṁśaṁ yāvadantataḥ|
Caturthāṁśāttadūrdhvaṁ tu ūrdhvādho yojayetpunaḥ||88||

Untranslated yet


तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत्।
ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात्॥८९॥

Tanmānādūrdhvamābhrāmya caturthena niyojayet|
Ūrdhvādyojayate sūtraṁ brahmasūtrāvadhi kramāt||89||

Untranslated yet


क्रमाद्वैपुल्यतः कृत्वांशं वै ह्रासयेत्पुनः।
अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते॥९०॥

Kramādvaipulyataḥ kṛtvāṁśaṁ vai hrāsayetpunaḥ|
Ardhabhāgapramāṇastu daṇḍo dviguṇa iṣyate||90||

Untranslated yet

top


 श्लोक ९१-१००

भागं भागं गृहीत्वा तु उभयोरथ गोचरात्।
भ्राम्यं पिप्पलवत्पत्रं वर्तनैषा त्वधो भवेत्॥९१॥

Bhāgaṁ bhāgaṁ gṛhītvā tu ubhayoratha gocarāt|
Bhrāmyaṁ pippalavatpatraṁ vartanaiṣā tvadho bhavet||91||

Untranslated yet


षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात्।
तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत्॥९२॥

Ṣoḍaśāṁśe likhetpadmaṁ dvādaśāṅgulalopanāt|
Tadūrdhvaṁ madhyabhāge tu vārijanma samālikhet||92||

Untranslated yet


मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः।
सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत्॥९३॥

Madhyaśṛṅgāvasāne tu tṛtīyaṁ vilikhettataḥ|
Savyāsavye tathaiveha kaṭisthābje samālikhet||93||

Untranslated yet


कर्णिका पीतला रक्तपीतशुक्लं च केसरम्।
दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी॥९४॥

Karṇikā pītalā raktapītaśuklaṁ ca kesaram|
Dalāni padmabāhyasthā śuklā ca prativāraṇī||94||

Untranslated yet


शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः।
शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः॥९५॥

Śūlaṁ kṛṣṇena rajasā brahmarekhā sitā punaḥ|
Śūlāgraṁ jvālayā yuktaṁ śūladaṇḍastu pītalaḥ||95||

Untranslated yet


शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा।
अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः॥९६॥

Śūlamadhye ca yatpadmaṁ tatreśaṁ pūjayetsadā|
Asyordhve tu parāṁ dakṣe'nyāṁ vāme cāparāṁ budhaḥ||96||

Untranslated yet


या सा कालान्तका देवी परातीता व्यवस्थिता।
ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा॥९७॥

Yā sā kālāntakā devī parātītā vyavasthitā|
Grasate śūlacakraṁ sā tvicchāmātreṇa sarvadā||97||

Untranslated yet


शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत्।
अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा॥९८॥

Śāntirūpā kalā hyeṣā vidyārūpā parā bhavet|
Aparā tu pratiṣṭhā syānnivṛttistu parāparā||98||

Untranslated yet


भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम्।
चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा॥९९॥

Bhairavaṁ daṇḍa ūrdhvasthaṁ rūpaṁ sādāśivātmakam|
Catasraḥ śaktayastvasya sthūlāḥ sūkṣmāstvanekadhā||99||

Untranslated yet


एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः।
अथ त्रैशिरसे शूलाब्जविधिर्दृष्टोऽभिलिख्यते॥१००॥

Eṣa yāgaḥ samākhyāto ḍāmarākhyastriśaktikaḥ|
Atha traiśirase śūlābjavidhirdṛṣṭo'bhilikhyate||100||

Untranslated yet

top


 श्लोक १०१-११०

वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः।
भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत्॥१०१॥

Vāmāmṛtādibhirmukhyaiḥ pavitraiḥ sumanoramaiḥ|
Bhūmiṁ rajāṁsi karaṇīṁ khaṭikāṁ mūlato'rcayet||101||

Untranslated yet


चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम्।
चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ॥१०२॥

Caturaśre caturhaste madhye śūlaṁ karatrayam|
Caṇḍo dvihasta ūrdhvādhaḥpīṭhayugvipulastvasau||102||

Untranslated yet


वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः।
द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका॥१०३॥

Vasvaṅgulaḥ prakartavyaḥ sūtratrayasamanvitaḥ|
Dvādaśāṅgulamānena daṇḍamūle tu pīṭhikā||103||

Untranslated yet


दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः।
ऊर्ध्वेऽप्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला॥१०४॥

Dairghyāttūcchrāyāccordhve ca caturaṅgulamānataḥ|
Ūrdhve'pyucchrāyato vedāṅgulā dairghyāddaśāṅgulā||104||

Untranslated yet


शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम्।
कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः॥१०५॥

Śūlamūlagataṁ pīṭhīmadhyaṁ khābdhisamāṅgulam|
Kṛtvā daṇḍaṁ triśūlaṁ tu tribhirbhāgaiḥ samantataḥ||105||

Untranslated yet


अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः।
शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत्॥१०६॥

Aṣṭāṅgulapramāṇaiḥ syāddhastamātraṁ samantataḥ|
Śūlāgraṁ śūlamadhyaṁ tacchūlamūlaṁ tu tadbhavet||106||

Untranslated yet


वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम्।
द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा॥१०७॥

Vedī madhye prakartavyā ubhayośca ṣaḍaṅgulam|
Dvādaśāṅguladīrghā tu ubhayoḥ pārśvayostathā||107||

Untranslated yet


चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत्।
उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा॥१०८॥

Caturaṅgulamucchrāyānmūle vedīṁ prakalpayet|
Ubhayoḥ pārśvayoścaivamardhacandrākṛtiṁ tathā||108||

Untranslated yet


भ्रामयेत्खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम्।
वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः॥१०९॥

Bhrāmayetkhaṭikāsūtraṁ kaṭiṁ kuryāddviraṅgulām|
Vaipulyāddairghyato devi caturaṅgulamānataḥ||109||

Untranslated yet


यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत्।
मध्ये शूलाग्रवैपुल्यादङ्गुलश्चाधोर्ध्वतः॥११०॥

Yādṛśaṁ dakṣiṇe bhāge vāme tadvatprakalpayet|
Madhye śūlāgravaipulyādaṅgulaścādhordhvataḥ||110||

Untranslated yet

top


 श्लोक १११-१२०

चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला।
उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः॥१११॥

Caturaṅgulamānena vaipulyāttu ṣaḍaṅgulā|
Ucchrāyāttu tataḥ kāryā gaṇḍikā tu svarūpataḥ||111||

Untranslated yet


पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते।
शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम्॥११२॥

Pīṭhordhve tu prakartavyaṁ śūlamūlaṁ tu suvrate|
Śūlāgramaṅgulaṁ kāryaṁ sutīkṣṇaṁ tu ṣaḍaṅgulam||112||

Untranslated yet


अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम्।
चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत्॥११३॥

Arāmadhyaṁ prakartavyamarādhastu ṣaḍaṅgulam|
Caturaṅgulanimnaṁ tu madhyaṁ tu parikalpayet||113||

Untranslated yet


पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः।
कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च॥११४॥

Pūrvāparaṁ tadeveha madhye śūlaṁ tu tadbahiḥ|
Kārayeta tribhiḥ sūtrairekaikaṁ vartayeta ca||114||

Untranslated yet


कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम्।
क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम्॥११५॥

Kajatrayaṁ tu śūlāgraṁ vedāṁśairdvādaśāṅgulam|
Kramāddakṣānyamadhyeṣu tryaṣṭadvādaśapatrakam||115||

Untranslated yet


चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम्।
विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत्॥११६॥

Cakratrayaṁ vātapuraṁ padmamaṣṭāṅgulārakam|
Vidyābhikhyaṁ śūlamūle rajaḥ paścātprapātayet||116||

Untranslated yet


त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत्।
सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत्॥११७॥

Triśūlaṁ daṇḍaparyantaṁ rājavartena pūrayet|
Sūtratrayasya pṛṣṭhe tu śuklaṁ cārātrayaṁ bhavet||117||

Untranslated yet


शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत्।
रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम्॥११८॥

Śuklena rajasā śūlamūle vidyāmbujaṁ bhavet|
Raktaṁ raktāsitaṁ śuklaṁ kramādūrdhvāmbujatrayam||118||

Untranslated yet


शुक्लेन व्योमरेखा स्यात्सा स्थौल्यादङ्गुलं बहिः।
तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः॥११९॥

Śuklena vyomarekhā syātsā sthaulyādaṅgulaṁ bahiḥ|
Tāṁ tyaktvā vedikā kāryā hastamātraṁ pramāṇātaḥ||119||

Untranslated yet


वैपुल्यत्रिगुणं दैर्घ्यात्प्राकारं चतुरश्रकम्।
समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः॥१२०॥

Vaipulyatriguṇaṁ dairghyātprākāraṁ caturaśrakam|
Samantato'tha dikṣu syurdvārāṇi karamātrataḥ||120||

Untranslated yet

top


 श्लोक १२१-१३०

त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः।
कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः॥१२१॥

Tridhā vibhajya kramaśo dvādaśāṅgulamānataḥ|
Kaṇṭhaṁ kapolaṁ śobhāṁ tu upaśobhāṁ tadantataḥ||121||

Untranslated yet


प्राकारं चतुरश्रं तु सभूरेखासमन्वितम्।
सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः॥१२२॥

Prākāraṁ caturaśraṁ tu sabhūrekhāsamanvitam|
Sitaraktapītakṛṣṇai rajobhiḥ kārayettataḥ||122||

Untranslated yet


रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत्।
अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत्॥१२३॥

Raktai rajobhirmadhyaṁ tu yathāśobhaṁ tu pūrayet|
Asyā vyāptau purā coktaṁ tatraivānusarecca tat||123||

Untranslated yet


अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः।
अनाहतपदव्याप्तिः कुण्डल्या उदयः परः॥१२४॥

Arātrayavibhāgastu praveśo nirgamo bhramaḥ|
Anāhatapadavyāptiḥ kuṇḍalyā udayaḥ paraḥ||124||

Untranslated yet


हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे।
नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम्॥१२५॥

Hṛdi sthāne gatā devyastriśūlasya sumadhyame|
Nābhisthaḥ śūladaṇḍastu śūlamūlaṁ hṛdi sthitam||125||

Untranslated yet


शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत्।
उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः॥१२६॥

Śaktisthānagataṁ prāntaṁ prānte cakratrayaṁ smaret|
Utkṣipyotkṣipya kalayā dehamadhyasvarūpataḥ||126||

Untranslated yet


शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम्।
प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि॥१२७॥

Śūladaṇḍāntamadhyasthaśūlamadhyāntagocaram|
Praviśenmūlamadhyāntaṁ prāntānte śaktiveśmani||127||

Untranslated yet


अस्पन्दकरणं कृत्वैकदा एकदा स्पन्दवर्तनम्।
मूलमानन्दमापीड्य शक्तित्रयपदं विशेत्॥१२८॥

Aspandakaraṇaṁ kṛtvaikadā spandavartanam|
Mūlamānandamāpīḍya śaktitrayapadaṁ viśet||128||

Untranslated yet


तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः।
समस्ताध्वसमायोगात्षोढाध्वव्याप्तिभावतः॥१२९॥

Tatra pūjyaṁ prayatnena jāyante sarvasiddhayaḥ|
Samastādhvasamāyogātṣoḍhādhvavyāptibhāvataḥ||129||

Untranslated yet


समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः।
षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत्॥१३०॥

Samastamantracakrādyairevamādiprayatnataḥ|
Ṣaṭtriṁśattattvaracitaṁ triśūlaṁ paribhāvayet||130||

Untranslated yet

top


 श्लोक १३१-१४०

विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे।
कार्योऽस्मिन्पूजिते यत्र सर्वेश्वरपदं भजेत्॥१३१॥

Viṣuvatsthena vinyāso mantrāṇāṁ maṇḍalottame|
Kāryo'sminpūjite yatra sarveśvarapadaṁ bhajet||131||

Untranslated yet


स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः।
नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः॥१३२॥

Svastikenātha kartavyaṁ yuktaṁ tasyocyate vidhiḥ|
Nāḍikāḥ sthāpayetpūrvaṁ muhūrtaṁ parimāṇataḥ||132||

Untranslated yet


शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा।
एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा॥१३३॥

Śakravāruṇadiksthāśca yāmyasaumyagatāstathā|
Ekonatriṁśadvaṁśāḥ syurṛjutiryaggatāstathā||133||

Untranslated yet


अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते।
वंशैर्विषयसङ्ख्यैश्च पद्मं युग्मेन्दुमण्डलम्॥१३४॥

Aṣṭau marmaśatānyekacatvāriṁśacca jāyate|
Vaṁśairviṣayasaṅkhyaiśca padmaṁ yugmendumaṇḍalam||134||

Untranslated yet


रससङ्ख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम्।
वसुसङ्ख्यैर्द्वारवीथावेवं भागपरिक्रमः॥१३५॥

Rasasaṅkhyairbhavetpīṭhaṁ svastikaṁ sarvakāmadam|
Vasusaṅkhyairdvāravīthāvevaṁ bhāgaparikramaḥ||135||

Untranslated yet


रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात्।
मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि॥१३६॥

Randhravipraśarāgnīṁśca lupyedbāhyāntaraṁ kramāt|
Marmāṇi ca caturdikṣu madhyāddvāreṣu sundari||136||

Untranslated yet


वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च।
लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान्॥१३७॥

Vahnibhūtamunivyomabāhyagarbhe purīṣu ca|
Lopayeccaiva marmāṇi antarnāḍivivarjitān||137||

Untranslated yet


द्वारप्राकारकोणेषु नेत्रानलशरानृतून्।
नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः॥१३८॥

Dvāraprākārakoṇeṣu netrānalaśarānṛtūn|
Nāḍayo brahmavaṁśasya lopyā netrādrasasthitāḥ||138||

Untranslated yet


वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात्।
नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात्॥१३९॥

Vahnernetrānalau lopyau vedānnetrayugaṁ rasāt|
Netraṁ saumyagataṁ lopyaṁ pūrvādvedānalau rasāt||139||

Untranslated yet


लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात्।
शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात्॥१४०॥

Lokasthā nāḍikā hitvā netrādvedāgnayaḥ kramāt|
Śarairvahnigataṁ caiva yugaṁ netrāgnayo rasāt||140||

Untranslated yet

top


 श्लोक १४१-१५०

नेत्रात्पूर्वगताच्चैव सुमेरुर्द्वारसञ्ज्ञितः।
स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ॥१४१॥

Netrātpūrvagatāccaiva sumerurdvārasañjñitaḥ|
Svastikā ca purī ramyā caturdikṣu sthitāvubhau||141||

Untranslated yet


मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः।
नेत्रादिकांश्च सम्मार्ज्य मार्गमध्यात्सुशोभने॥१४२॥

Marmaṇāṁ ca śate dve ca ṛṣibhirguṇitā diśaḥ|
Netrādikāṁśca sammārjya mārgamadhyātsuśobhane||142||

Untranslated yet


ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत्।
नेत्रीकृतान्वसून्पत्रं नेत्रं सकृद्विभाजितम्॥१४३॥

Ṛṣitrayakṛte madhye viṣayaiḥ karṇikā bhavet|
Netrīkṛtānvasūnpatraṁ netraṁ sakṛdvibhājitam||143||

Untranslated yet


वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत्।
वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि॥१४४॥

Vahniṁ vasugataṁ kṛtvā śaśāṅkasthāṁśca lopayet|
Vahnīṣuṛṣimadhyācca lopyaṁ pīṭhendukāvadhi||144||

Untranslated yet


ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत्।
सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः॥१४५॥

Brahmaṇo netraviṣayānnetrādvedānalau haret|
Sāgare netrakaṁ lopyaṁ nāḍayaḥ pūrvadiggatāḥ||145||

Untranslated yet


भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात्।
सौम्यगात्पीठकोणेषु लोपयेत चतुर्ष्वपि॥१४६॥

Bhūtanetragatānmūrdhnā netrāddvivahnidṛktrikāt|
Saumyagātpīṭhakoṇeṣu lopayeta caturṣvapi||146||

Untranslated yet


दलानि कार्याणि सितैः केसरं रक्तपीतलैः।
कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः॥१४७॥

Dalāni kāryāṇi sitaiḥ kesaraṁ raktapītalaiḥ|
Karṇikā kanakaprakhyā pallavāntāśca lohitāḥ||147||

Untranslated yet


व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः।
पीठं रेखात्रयोपेतं सितलोहितपीतलम्॥१४८॥

Vyomarekhā tu susitā vartulābjāntanīlabhāḥ|
Pīṭhaṁ rekhātrayopetaṁ sitalohitapītalam||148||

Untranslated yet


स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः।
वीथी विद्रुमसङ्काशा स्वदिक्ष्वस्त्राणि बाह्यतः॥१४९॥

Svastikāśca caturvarṇā agnerīśānagocarāḥ|
Vīthī vidrumasaṅkāśā svadikṣvastrāṇi bāhyataḥ||149||

Untranslated yet


इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम्।
दण्डं हाटकसङ्काशं वक्त्रं तस्यातिलोहितम्॥१५०॥

Indranīlanibhaṁ vajraṁ śaktiṁ padmamaṇiprabhām|
Daṇḍaṁ hāṭakasaṅkāśaṁ vaktraṁ tasyātilohitam||150||

Untranslated yet

top


 श्लोक १५१-१६०

नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम्।
ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम्॥१५१॥

Nīladyutisamaṁ khaḍgaṁ pāśaṁ vatsakasaprabham|
Dhvajaṁ puṣpaphalopetaṁ pañcaraṅgaiśca śobhitam||151||

Untranslated yet


गदा हेमनिभात्युग्रा नानारत्नविभूषिता।
शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम्॥१५२॥

Gadā hemanibhātyugrā nānāratnavibhūṣitā|
Śūlaṁ nīlāmbujasamaṁ jvaladvahnyugraśekharam||152||

Untranslated yet


तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम्।
चक्रं हेमनिभं दीप्तमरा वैडूर्यसन्निभाः॥१५३॥

Tasyopari sitaṁ padmamīṣatpītāruṇaprabham|
Cakraṁ hemanibhaṁ dīptamarā vaiḍūryasannibhāḥ||153||

Untranslated yet


अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत्।
मन्दिरं देवदेवस्य सर्वकामफलप्रदम्॥१५४॥

Arāmadhyaṁ supītaṁ ca bāhyaṁ jvālāruṇaṁ bhavet|
Mandiraṁ devadevasya sarvakāmaphalapradam||154||

Untranslated yet


श्रीसिद्धायां शूलविधिः प्राक्क्षेत्रे चतुरश्रिते।
हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत्॥१५५॥

Śrīsiddhāyāṁ śūlavidhiḥ prākkṣetre caturaśrite|
Hastamātraṁ tridhā sūryānnavakhaṇḍaṁ yathā bhavet||155||

Untranslated yet


मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत्।
नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते॥१५६॥

Madhye śūlaṁ ca tatretthaṁ madhyabhāgaṁ tridhā bhajet|
Navabhiḥ koṣṭhakairyuktaṁ tato'yaṁ vidhirucyate||156||

Untranslated yet


मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु।
अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति॥१५७॥

Madhyabhāgatrayaṁ tyaktvā madhye bhāgadvayasya tu|
Adhastādbhrāmayetsūtraṁ śaśāṅkaśakalākṛti||157||

Untranslated yet


उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत्।
कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम्॥१५८॥

Ubhayato bhrāmayettatra yathāgre hākṛtirbhavet|
Koṭyāṁ tatra kṛtaṁ sūtraṁ nayedrekhāṁ tu pūrvikām||158||

Untranslated yet


अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम्।
रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत्॥१५९॥

Aparadvārapūrveṇa tyaktvāṅgulacatuṣṭayam|
Rekhāṁ vināśayetprājño yathā śūlākṛtirbhavet||159||

Untranslated yet


शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत्।
अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम्॥१६०॥

Śūlāgre tvardhahastena tyaktvā padmāni kārayet|
Adhaḥ śṛṅgatrayaṁ hastamadhye padmaṁ sakarṇikam||160||

Untranslated yet

top


 श्लोक १६१-१६३

मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत्।
मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम्॥१६१॥

Mukhāgre dhārayetsūtraṁ tribhirhastaistu pātayet|
Madhye cordhvaṁ tataḥ kuryādadhastādaṅguladvayam||161||

Untranslated yet


रेखाद्वयं पातयेत यथा शूलं भवत्यपि।
अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते॥१६२॥

Rekhādvayaṁ pātayeta yathā śūlaṁ bhavatyapi|
Adhobhāgādibhiścordhvaṁ tatra rekhā prapadyate||162||

Untranslated yet


समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु।
मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि॥१६३॥

Samīkṛtya tataḥ sūtre ūrdhve dve evameva tu|
Madhyaṁ padmaṁ pratiṣṭhāpyaṁ śūlādhastādyaśasvini||163||

Untranslated yet

इत्येष मण्डलविधिः कथितः सङ्क्षेपयोगतो महागुरुभिः।
Ityeṣa maṇḍalavidhiḥ kathitaḥ saṅkṣepayogato mahāgurubhiḥ|

Untranslated yet

top


 अतिरिक्त सूचना

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 30. 1-123 Top  Continue to read 32. 1-67

अपनी टिप्पणी पोस्ट करें

टिप्पणी पोस्ट करने के लिए कृपया रजिस्टर, या लॉग इन करें.