Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 तन्त्रालोक: अध्याय २८ - श्लोक १-१५० - कश्मीरी अद्वैत शैवदर्शन

पर्वपवित्रकादिप्रकाशन - सामान्य अनुवाद


 परिचयकरण

photo 65 - four candlesThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the twenty-eighth chapter (called पर्वपवित्रकादिप्रकाशन).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 श्लोक १-१०

अथ श्रीतन्त्रालोकेऽष्टाविंशमाह्निकम्।
Atha śrītantrāloke'ṣṭāviṁśamāhnikam|

Untranslated yet

इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते॥१॥
Iti nityavidhiḥ prokto naimittikamathocyate||1||

Untranslated yet


नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते।
मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः॥२॥

Niyataṁ bhāvi yannityaṁ tadityasminvidhau sthite|
Mukhyatvaṁ tanmayībhūtiḥ sarvaṁ naimittikaṁ tataḥ||2||

Untranslated yet


दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता।
दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा॥३॥

Dinādikalpanotthe tu naiyatye sarvanityatā|
Dinamāsarkṣavarṣādinaiyatyāducyate tadā||3||

Untranslated yet


अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम्।
प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः॥४॥

Aśaṅkitavyāvaśyantāsattākaṁ jātucidbhavam|
Pramātraniyataṁ prāhurnaimittikamidaṁ budhāḥ||4||

Untranslated yet


सन्ध्यादि पर्वसम्पूजा पवित्रकमिदं सदा।
नित्यं नियतरूपत्वात्सर्वस्मिन्शासनाश्रिते॥५॥

Sandhyādi parvasampūjā pavitrakamidaṁ sadā|
Nityaṁ niyatarūpatvātsarvasminśāsanāśrite||5||

Untranslated yet


ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा।
तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसङ्गतिः॥६॥

Jñānaśāstragurubhrātṛtadvargaprāptayastathā|
Tajjanmasaṁskriyābhedāḥ svajanmotsavasaṅgatiḥ||6||

Untranslated yet


श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम्।
योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम्॥७॥

Śrāddhaṁ vipatpratīkāraḥ pramodo'dbhutadarśanam|
Yoginīmelakaḥ svāṁśasantānādyaiśca melanam||7||

Untranslated yet


शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः।
देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः॥८॥

Śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ|
Devatādarśanaṁ svāpnamājñā samayaniṣkṛtiḥ||8||

Untranslated yet


इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम्।
त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम्॥९॥

Iti naimittikaṁ śrīmattantrasāre nirūpitam|
Trayoviṁśatibhedena viśeṣārcānibandhanam||9||

Untranslated yet


तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम्।
कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसञ्चरे॥१०॥

Tatra parvavidhiṁ brūmo dvidhā parva kulākulam|
Kulāṣṭakakṛtaṁ pūrvaṁ proktaṁ śrīyogasañcare||10||

Untranslated yet

top


 श्लोक ११-२०

अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः।
प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक्॥११॥

Abdhīndu munirityetanmāheśyā brahmasantateḥ|
Pratipatpañcadaśyau dve kaumāryā rasavahniyuk||11||

Untranslated yet


अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी।
वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम्॥१२॥

Abdhirakṣīndu vaiṣṇavyā aindryāstvastraṁ trayodaśī|
Vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam||12||

Untranslated yet


द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः।
तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता॥१३॥

Dve dve tithī tu sarvāsāṁ yogeśyā daśamī punaḥ|
Tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā||13||

Untranslated yet


अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम्।
कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले॥१४॥

Anyāścākulaparvāpi vaiparītyena lakṣitam|
Kulaparveti tadbrūmo yathoktaṁ bhairave kule||14||

Untranslated yet


हैडरे त्रिकसद्भावे त्रिककालीकुलादिके।
योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात्॥१५॥

Haiḍare trikasadbhāve trikakālīkulādike|
Yo'yaṁ prāṇāśritaḥ pūrvaṁ kālaḥ proktaḥ suvistarāt||15||

Untranslated yet


स चक्रभेदसञ्चारे काञ्चित्सूते स्वसंविदम्।
स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते॥१६॥

Sa cakrabhedasañcāre kāñcitsūte svasaṁvidam|
Svasaṁvitpūrṇatālābhasamayaḥ parva bhaṇyate||16||

Untranslated yet


पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः।
पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति॥१७॥

Parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ|
Parvaśabdo niruktaśca parva tatpūraṇāditi||17||

Untranslated yet


हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः।
तच्चक्रचारनिष्णाता ये केचित्पूर्णसंविदः॥१८॥

Haiḍare'tra ca śabdo'yaṁ dvidhā nāntetaraḥ śrutaḥ|
Taccakracāraniṣṇātā ye kecitpūrṇasaṁvidaḥ||18||

Untranslated yet


तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा।
योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात्॥१९॥

Tanmelakasamāyuktāste tatpūjāparāḥ sadā|
Yo'pyatanmaya eṣo'pi tatkāle svakramārcanāt||19||

Untranslated yet


तद्योगिनीसिद्धसङ्घमेलकात्तन्मयीभवेत्।
यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम्॥२०॥

Tadyoginīsiddhasaṅghamelakāttanmayībhavet|
Yathā prekṣaṇake tattaddraṣṭṛsaṁvidabheditām||20||

Untranslated yet

top


 श्लोक २१-३०

क्रमोदितां सद्य एव लभते तत्प्रवेशनात्।
योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम्॥२१॥

Kramoditāṁ sadya eva labhate tatpraveśanāt|
Yogābhyāsakramopāttāṁ tathā pūrṇāṁ svasaṁvidam||21||

Untranslated yet


लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात्।
तत्कालं चापि संवित्तेः पूर्णत्वात्कामदोग्धृता॥२२॥

Labhante sadya evaitatsaṁvidaikyapraveśanāt|
Tatkālaṁ cāpi saṁvitteḥ pūrṇatvātkāmadogdhṛtā||22||

Untranslated yet


तेन तत्तत्फलं तत्र काले सम्पूजयाचिरात्।
यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात्॥२३॥

Tena tattatphalaṁ tatra kāle sampūjayācirāt|
Yathā ciropāttadhanaḥ kurvannutsavamādarāt||23||

Untranslated yet


अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम्।
तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः॥२४॥

Atithiṁ so'nugṛhṇāti tatkālābhijñamāgatam|
Tathā suphalasaṁsiddhyai yoginīsiddhanāyakāḥ||24||

Untranslated yet


यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते।
उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम्॥२५॥

Yatnavanto'pi tatkālābhijñaṁ tamanugṛhṇate|
Uktaṁ ca tatra teneha kule sāmānyatetyalam||25||

Untranslated yet


यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया।
मन्त्रो योगः क्रमश्चैव पूजनात्सिद्धिदो भवेत्॥२६॥

Yasya yaddhṛdaye devi vartate daiśikājñayā|
Mantro yogaḥ kramaścaiva pūjanātsiddhido bhavet||26||

Untranslated yet


कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये।
ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः॥२७॥

Kulācāreṇa deveśi pūjyaṁ siddhivimuktaye|
Ye parvasveṣu deveśi tarpaṇaṁ tu viśeṣataḥ||27||

Untranslated yet


गुरूणां देवतानां च न कुर्वन्ति प्रमादतः।
दुराचारा हि ते दुष्टाः पशुतुल्या वरानने॥२८॥

Gurūṇāṁ devatānāṁ ca na kurvanti pramādataḥ|
Durācārā hi te duṣṭāḥ paśutulyā varānane||28||

Untranslated yet


अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत्।
अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम्॥२९॥

Abhāvānnityapūjāyā avaśyaṁ hyeṣu pūjayet|
Aṭanaṁ jñānaśaktyādilābhārthaṁ yatprakīrtitam||29||

Untranslated yet


शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम्।
तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति॥३०॥

Śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam|
Tatsarvaṁ parvadivaseṣvayatnenaiva siddhyati||30||

Untranslated yet

top


 श्लोक ३१-४०

तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम्।
मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते॥३१॥

Tatsāmānyaviśeṣābhyāṁ ṣoḍhā parva nirūpitam|
Māsasyādyaṁ pañcamaṁ ca śrīdinaṁ paribhāṣyate||31||

Untranslated yet


उत्कृष्टत्वात्पर्वदिनं श्रीपूर्वत्वेन भाष्यते।
समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत्॥३२॥

Utkṛṣṭatvātparvadinaṁ śrīpūrvatvena bhāṣyate|
Samayo hyeṣa yadguptaṁ tannānupapadaṁ vadet||32||

Untranslated yet


तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि।
पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम्॥३३॥

Turyāṣṭamānyabhuvanacaramāṇi dvayorapi|
Pakṣayoriha sāmānyasāmānyaṁ parva kīrtitam||33||

Untranslated yet


यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः।
उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता॥३४॥

Yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ|
Ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā||34||

Untranslated yet


सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता।
सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत्॥३५॥

Sā caikādaśadhaikasminnekasminvibhunoditā|
Sajātīyā tu sotkṛṣṭetyevaṁ śambhurnyarūpayat||35||

Untranslated yet


कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः।
अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात्॥३६॥

Kṛṣṇayugaṁ vahnisitaṁ śrutikṛṣṇaṁ vahnisitamiti pakṣāḥ|
Arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt||36||

Untranslated yet


परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः।
मूलप्राजापत्ये विशाखिका श्रवणसञ्ज्ञया भानि॥३७॥

Paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ|
Mūlaprājāpatye viśākhikā śravaṇasañjñayā bhāni||37||

Untranslated yet


रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम्।
प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम्॥३८॥

Randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam|
Prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam||38||

Untranslated yet


प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु।
कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती॥३९॥

Prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu|
Kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī||39||

Untranslated yet


व्याससमासात्क्रमशः पूज्याश्चक्रेऽनुयागाख्ये।
सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः॥४०॥

Vyāsasamāsātkramaśaḥ pūjyāścakre'nuyāgākhye|
Sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ||40||

Untranslated yet

top


 श्लोक ४१-५०

गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम्।
अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे॥४१॥

Guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam|
Anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge||41||

Untranslated yet


अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः।
भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम्॥४२॥

Anuyāgakālalābhe tasmātprayateta tatparamaḥ|
Bhagrahasamayaviśeṣo nāśvayuje ko'pi tena tadvarjam||42||

Untranslated yet


वेलाभग्रहकलना कथितैकादशसु मासेषु।
फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व॥४३॥

Velābhagrahakalanā kathitaikādaśasu māseṣu|
Phālgunamāse śuklaṁ yatproktaṁ dvādaśīdinaṁ parva||43||

Untranslated yet


अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र।
दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः॥४४॥

Agratithivedhayogo mukhyatamo'sau viśeṣo'tra|
Divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ||44||

Untranslated yet


पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः।
यदि सङ्घटेत वेला मुख्यतमा भग्रहौ तथा चक्रम्॥४५॥

Pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ|
Yadi saṅghaṭeta velā mukhyatamā bhagrahau tathā cakram||45||

Untranslated yet


तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत्।
दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम्॥४६॥

Tadyāga ādiyāgastatkāmyaṁ pūjayaiva parvasu siddhyet|
Dinavelābhagrahakalpanena tatrāpi saumyaraudratvam||46||

Untranslated yet


ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात्।
उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात्॥४७॥

Jñātvā sādhakamukhyastattatkāryaṁ tadā tadā kuryāt|
Ukto yo'rcākālastaṁ cedullaṅghya bhagrahatithiḥ syāt||47||

Untranslated yet


तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित्।
नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला॥४८॥

Tamanādṛtya viśeṣaṁ pradhānayetsāmayamiti kecit|
Neti tvasmadguravo viśeṣarūpā hi tithiriha na velā||48||

Untranslated yet


संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः।
यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति॥४९॥

Saṁvedyarūpaśaśadharabhāgaḥ saṁvedakārkakaranikaraiḥ|
Yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati||49||

Untranslated yet


तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन।
वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः॥५०॥

Tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena|
Velātra na pradhānaṁ yuktaṁ caitattathāhi parameśaḥ||50||

Untranslated yet

top


 श्लोक ५१-६०

श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु।
वेलायोगं कञ्चन तिथिभग्रहयोगतो ह्यन्यम्॥५१॥

Śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu|
Velāyogaṁ kañcana tithibhagrahayogato hyanyam||51||

Untranslated yet


तिथिस्तु पूज्या प्रधानरूपत्वात्।
श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति॥५२॥

Tithistu pūjyā pradhānarūpatvāt|
Śvetābhāve kṛṣṇacchāgālambhaṁ hi kathayanti||52||

Untranslated yet


यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम्।
मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने॥५३॥

Yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam|
Mukhyatayoddiśya vidhiṁ tathāca tatra pauṣaparvadine||53||

Untranslated yet


कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा।
आदेशः फलति तथा माघे चक्राद्वचः फलति॥५४॥

Kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā|
Ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati||54||

Untranslated yet


अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः।
चक्रस्थाने क्रोधात्पाषाणस्फोटनेन रिपुनाशः॥५५॥

Acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṁ ca melāpaḥ|
Cakrasthāne krodhātpāṣāṇasphoṭanena ripunāśaḥ||55||

Untranslated yet


सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना।
भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत॥५६॥

Siddhādeśaprāptirmārgāntaṁ kathyate vibhunā|
Bhagrahayogābhāve velāṁ tu titheravaśyamīkṣeta||56||

Untranslated yet


सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात्।
भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम्॥५७॥

Sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṁ dadyāt|
Bhagrahatithivelāṁśānuyāyi sarvāṅgasundaraṁ tu dinam||57||

Untranslated yet


यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत्।
नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः॥५८॥

Yadi labhyeta tadāsminviśeṣatamapūjanaṁ racayet|
Naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ||58||

Untranslated yet


समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च।
दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः॥५९॥

Samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca|
Duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ||59||

Untranslated yet


नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम्।
तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते॥६०॥

Naca kāmyasyākaraṇe syājjātu pratyavāyitvam|
Tatrānuyāgasiddhyarthaṁ cakrayāgo nirūpyate||60||

Untranslated yet

top


 श्लोक ६१-७०

मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते।
नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना॥६१॥

Mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate|
Nityaṁ naimittikaṁ karma yadatroktaṁ maheśinā||61||

Untranslated yet


सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः।
ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसञ्ज्ञके॥६२॥

Sarvatra cakrayāgo'tra mukhyaḥ kāmye viśeṣataḥ|
Jñānī yogī ca puruṣaḥ strī vāsminmūrtisañjñake||62||

Untranslated yet


योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम्।
तत्सम्पर्कात्पूर्णता स्यादिति त्रैशिरसादिषु॥६३॥

Yoge prayatnato yojyastaddhi pātramanuttaram|
Tatsamparkātpūrṇatā syāditi traiśirasādiṣu||63||

Untranslated yet


तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम्।
ज्ञानिने योगिने वापि यो ददाति करोति वा॥६४॥

Tena sarvaṁ hutaṁ ceṣṭaṁ trailokyaṁ sacarācaram|
Jñānine yogine vāpi yo dadāti karoti vā||64||

Untranslated yet


दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः।
भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत्॥६५॥

Dīkṣottare'pi ca proktamannaṁ brahmā raso hariḥ|
Bhoktā śiva iti jñānī śvapacānapyathoddhareat||65||

Untranslated yet


सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः।
तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता॥६६॥

Sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ|
Tena bhojitamātreṇa sakṛtkoṭistu bhojitā||66||

Untranslated yet


अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये।
परिसङ्ख्या न विद्येत तदाह भगवाञ्छिवः॥६७॥

Atha tattvavidetasminyadi bhuñjīta tat priye|
Parisaṅkhyā na vidyeta tadāha bhagavāñchivaḥ||67||

Untranslated yet


भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम्।
एवं यो वै विजानाति दैशिकस्तत्त्वपारगः॥६८॥

Bhojyaṁ māyātmakaṁ sarvaṁ śivo bhoktā sa cāpyaham|
Evaṁ yo vai vijānāti daiśikastattvapāragaḥ||68||

Untranslated yet


तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे।
निवृत्तमद्यैवास्माभिः संसारगहनार्णवात्॥६९॥

Taṁ dṛṣṭvā devamāyāntaṁ krīḍantyoṣadhayo gṛhe|
Nivṛttamadyaivāsmābhiḥ saṁsāragahanārṇavāt||69||

Untranslated yet


यदस्य वक्त्रं सम्प्राप्ता यास्यामः परमं पदम्।
अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः॥७०॥

Yadasya vaktraṁ samprāptā yāsyāmaḥ paramaṁ padam|
Anye'pānabhujo hyūrdhve prāṇo'pānastvadhomukhaḥ||70||

Untranslated yet

top


 श्लोक ७१-८०

तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि।
आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात्॥७१॥

Tasminbhoktari deveśi dātuḥ kulaśatānyapi|
Āśveva parimucyante narakādyātanārṇavāt||71||

Untranslated yet


श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि।
श्रोत्राभ्यन्तरसम्प्राप्ते गुरुवक्त्राद्विनिर्गते॥७२॥

Śrīmanniśāṭane'pyuktaṁ kathanānveṣaṇādapi|
Śrotrābhyantarasamprāpte guruvaktrādvinirgate||72||

Untranslated yet


मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम्।
सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः॥७३॥

Muktastadaiva kāle tu yantraṁ tiṣṭhati kevalam|
Surāpaḥ steyahārī ca brahmahā gurutalpagaḥ||73||

Untranslated yet


अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा।
पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः॥७४॥

Antyajo vā dvijo vātha bālo vṛddho yuvāpi vā|
Paryantavāsī yo jñānī deśasyāpi pavitrakaḥ||74||

Untranslated yet


तत्र सन्निहितो देवः सदेवीकः सकिङ्करः।
तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम्॥७५॥

Tatra sannihito devaḥ sadevīkaḥ sakiṅkaraḥ|
Tasmātprādhānyataḥ kṛtvā guruṁ jñānaviśāradam||75||

Untranslated yet


मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते।
पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम्॥७६॥

Mūrtiyāgaṁ carettasya vidhiryogīśvarīmate|
Pavitrārohaṇe śrāddhe tathā parvadineṣvalam||76||

Untranslated yet


सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु।
उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि॥७७॥

Sūryacandroparāgādau laukikeṣvapi parvasu|
Utsave ca vivāhādau viprāṇāṁ yajñakarmaṇi||77||

Untranslated yet


दीक्षायां च प्रतिष्ठायां समयानां विशोधने।
कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा॥७८॥

Dīkṣāyāṁ ca pratiṣṭhāyāṁ samayānāṁ viśodhane|
Kāmanārthaṁ ca kartavyo mūrtiyāgaḥ sa pañcadhā||78||

Untranslated yet


केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः।
केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः॥७९॥

Kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ|
Kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ||79||

Untranslated yet


साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः।
पत्नीयोगात्क्रयानीतवेश्यासंयोगतोऽथवा॥८०॥

Sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ|
Patnīyogātkrayānītaveśyāsaṁyogato'thavā||80||

Untranslated yet

top


 श्लोक ८१-९०

चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः।
तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः॥८१॥

Cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ|
Tatsaṁyogāccakrayukto yāgaḥ sarvaphalapradaḥ||81||

Untranslated yet


सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते।
मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः॥८२॥

Sarvaistu sahito yāgo vīrasaṅkara ucyate|
Madhye gururbhavetteṣāṁ guruvargastadāvṛtiḥ||82||

Untranslated yet


तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम्।
पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा॥८३॥

Tisra āvṛtayo bāhye samayyantā yathākramam|
Paṅktikrameṇa vā sarve madhye teṣāṁ guruḥ sadā||83||

Untranslated yet


तदा तद्गन्धधूपस्रक्समालम्भनवाससा।
पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति॥८४॥

Tadā tadgandhadhūpasraksamālambhanavāsasā|
Pūjyaṁ cakrānusāreṇa tattaccakramidaṁ tviti||84||

Untranslated yet


एकारके यथा चक्रे एकवीरविधिं स्मरेत्।
द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके॥८५॥

Ekārake yathā cakre ekavīravidhiṁ smaret|
Dvyare yāmalamanyatra trikamevaṁ ṣaḍasrake||85||

Untranslated yet


षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा।
अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि॥८६॥

Ṣaḍyoginīḥ saptakaṁ ca saptāre'ṣṭāṣṭake ca vā|
Anyadvā tādṛśaṁ tatra cakre tādṛksvarūpiṇi||86||

Untranslated yet


ततः पात्रेऽलिसम्पूर्णे पूर्वं चक्रं यजेत्सुधीः।
आधारयुक्ते नाधाररहितं तर्पणं क्वचित्॥८७॥

Tataḥ pātre'lisampūrṇe pūrvaṁ cakraṁ yajetsudhīḥ|
Ādhārayukte nādhārarahitaṁ tarpaṇaṁ kvacit||87||

Untranslated yet


आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः।
प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः॥८८॥

Ādhāreṇa vinā bhraṁśo naca tuṣyanti raśmayaḥ|
Pretarūpaṁ bhavetpātraṁ śāktāmṛtamathāsavaḥ||88||

Untranslated yet


भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः।
अणुशक्तिशिवात्मेत्थं ध्यात्वा सम्मिलितं त्रयम्॥८९॥

Bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ|
Aṇuśaktiśivātmetthaṁ dhyātvā sammilitaṁ trayam||89||

Untranslated yet


ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात्।
प्रतिसञ्चरयोगेन पुनरन्तः प्रवेशयेत्॥९०॥

Tatastu tarpaṇaṁ kāryamāvṛterāvṛteḥ kramāt|
Pratisañcarayogena punarantaḥ praveśayet||90||

Untranslated yet

top


 श्लोक ९१-१००

यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते।
तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः॥९१॥

Yāvadgurvantikaṁ taddhi pūrṇaṁ bhramaṇamucyate|
Tatrādau devatāstarpyāstato vīrā iti kramaḥ||91||

Untranslated yet


वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः।
ततोऽवदंशान्विविधान्मांसमत्स्यादिसंयुतान्॥९२॥

Vīraśca vīraśaktiścetyevamasmadgurukramaḥ|
Tato'vadaṁśānvividhānmāṁsamatsyādisaṁyutān||92||

Untranslated yet


अग्रे तत्र प्रविकिरेत्तृप्त्यन्तं साधकोत्तमः।
पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च॥९३॥

Agre tatra pravikirettṛptyantaṁ sādhakottamaḥ|
Pātrābhāve punarbhadraṁ vellitāśuktimeva ca||93||

Untranslated yet


पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः।
दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते॥९४॥

Pātre kurvīta matimāniti siddhāmate kramaḥ|
Dakṣahastena bhadraṁ syādvellitā śuktirucyate||94||

Untranslated yet


दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम्।
तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः॥९५॥

Dakṣahastasya kurvīta vāmopari kanīyasīm|
Tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ||95||

Untranslated yet


निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते।
ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम्॥९६॥

Niḥsandhibandhau dvāvitthaṁ vellitā śuktirucyate|
Ye tatra pānakāle tu bindavo yānti medinīm||96||

Untranslated yet


तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः।
धारया भैरवस्तुष्येत्करपानं परं ततः॥९७॥

Taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ|
Dhārayā bhairavastuṣyetkarapānaṁ paraṁ tataḥ||97||

Untranslated yet


प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित्।
प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत्॥९८॥

Praveśo'tra na dātavyaḥ pūrvameva hi kasyacit|
Pramādāttu praviṣṭasya vicāraṁ naiva carcayet||98||

Untranslated yet


एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम्।
समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः॥९९॥

Evaṁ kṛtvā kramādyāgamante dakṣiṇayā yutam|
Samālambhanatāmbūlavastrādyaṁ vitaredbudhaḥ||99||

Untranslated yet


रूपकार्धात्परं हीनां न दद्याद्दक्षिणां सुधीः।
समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत्॥१००॥

Rūpakārdhātparaṁ hīnāṁ na dadyāddakṣiṇāṁ sudhīḥ|
Samayibhyaḥ kramāddvidviguṇā gurvantakaṁ bhavet||100||

Untranslated yet

top


 श्लोक १०१-११०

एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः।
काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः॥१०१॥

Eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ|
Kāmye tu saṁvidhau saptakṛtvaḥ kāryastathāvidhaḥ||101||

Untranslated yet


जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम्।
बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः॥१०२॥

Jānanti prathamaṁ gehaṁ tatastasya samarthatām|
Balābalaṁ tataḥ paścādvismayante'tra mātaraḥ||102||

Untranslated yet


ततोऽपि सन्निधीयन्ते प्रीयन्ते वरदास्ततः।
देवीनामथ नाथस्य परिवारयुजोऽप्यलम्॥१०३॥

Tato'pi sannidhīyante prīyante varadāstataḥ|
Devīnāmatha nāthasya parivārayujo'pyalam||103||

Untranslated yet


वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता।
राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम्॥१०४॥

Vallabho mūrtiyāgo'yamataḥ kāryo vipaścitā|
Rāktau gupte gṛhe vīrāḥ śaktayo'nyonyamapyalam||104||

Untranslated yet


असङ्केतयुजो योज्या देवताशब्दकीर्तनात्।
अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत्॥१०५॥

Asaṅketayujo yojyā devatāśabdakīrtanāt|
Alābhe mūrticakrasya kumārīreva pūjayet||105||

Untranslated yet


काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा।
प्रतिपच्छ्रुतिसञ्ज्ञे च चतुर्थी चोत्तरात्रये॥१०६॥

Kāmyārthe tu na tāṁ vyaṅgāṁ stanapuṣpavatīṁ tathā|
Pratipacchrutisañjñe ca caturthī cottarātraye||106||

Untranslated yet


हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ।
सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा॥१०७॥

Haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau|
Saptamī tatparā pitrye rohiṇyāṁ navamī tathā||107||

Untranslated yet


मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा।
धनिष्ठायाममावस्या सोऽयमेकादशात्मकः॥१०८॥

Mūle tu dvādaśī brāhme bhūtāśvinyāṁ ca pūrṇimā|
Dhaniṣṭhāyāmamāvasyā so'yamekādaśātmakaḥ||108||

Untranslated yet


अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः।
योगपर्वेति विख्यातो रात्रौ वा दिन एव वा॥१०९॥

Arkāditrayaśukrānyatamayukto'pyahargaṇaḥ|
Yogaparveti vikhyāto rātrau vā dina eva vā||109||

Untranslated yet


योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा।
यः सर्वान्योगपर्वाख्यान्वासरान्पूजयेत्सुधीः॥११०॥

Yogaparvaṇi kartavyo mūrtiyāgastu sarvathā|
Yaḥ sarvānyogaparvākhyānvāsarānpūjayetsudhīḥ||110||

Untranslated yet

top


 श्लोक १११-१२०

मूर्तियागेन सोऽपि स्यात्समयी मण्डलं विना।
इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते॥१११॥

Mūrtiyāgena so'pi syātsamayī maṇḍalaṁ vinā|
Ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate||111||

Untranslated yet


अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः।
श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः॥११२॥

Athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ|
Śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ||112||

Untranslated yet


श्रीसिद्धाटनसद्भावमालिनीसारशासने।
तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते॥११३॥

Śrīsiddhāṭanasadbhāvamālinīsāraśāsane|
Tatra prādhānyataḥ śrīmanmālokto vidhirucyate||113||

Untranslated yet


क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः।
नागराजः स्वभुवने मेघकाले स्म नावसत्॥११४॥

Kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ|
Nāgarājaḥ svabhuvane meghakāle sma nāvasat||114||

Untranslated yet


केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम्।
दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत्॥११५॥

Kevalaṁ tu pavitro'yaṁ vāyubhakṣaḥ samāḥ śatam|
Divyaṁ daśaguṇaṁ nāthaṁ bhairavaṁ paryapūjayat||115||

Untranslated yet


व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे।
पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः॥११६॥

Vyajijñapacca taṁ tuṣṭaṁ nāthaṁ varṣāsvahaṁ nije|
Pātāle nāsituṁ śaktaḥ so'pyenaṁ parameśvaraḥ||116||

Untranslated yet


नागं निजजटाजूटपीठगं पर्यकल्पयत्।
ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि॥११७॥

Nāgaṁ nijajaṭājūṭapīṭhagaṁ paryakalpayat|
Tataḥ samastadevaughairdhārito'sau svamūrdhani||117||

Untranslated yet


महतां महितानां हि नाद्भुत विश्वपूज्यता।
तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः॥११८॥

Mahatāṁ mahitānāṁ hi nādbhuta viśvapūjyatā|
Tasmānmaheśiturmūrdhni devatānāṁ ca sarvaśaḥ||118||

Untranslated yet


आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम्।
दश कोट्यो न पूजानां पवित्रारोहणे समाः॥११९॥

Ātmanaśca pavitraṁ taṁ kuryādyāgapuraḥsaram|
Daśa koṭyo na pūjānāṁ pavitrārohaṇe samāḥ||119||

Untranslated yet


वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च।
विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया॥१२०॥

Vṛthā dīkṣā vṛthā jñānaṁ gurvārādhanameva ca|
Vinā pavitrādyenaitaddharennāgaḥ śivājñayā||120||

Untranslated yet

top


 श्लोक १२१-१३०

तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः।
आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः॥१२१॥

Tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ|
Āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ||121||

Untranslated yet


कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा।
तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम्॥१२२॥

Kartavyaḥ so'nirodhena yāvatsā tulapūrṇimā|
Tulopalakṣitasyāntyaṁ kārtikasya dinaṁ matam||122||

Untranslated yet


कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते।
नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम्॥१२३॥

Kulaśabdaṁ paṭhanto'nye vyākhyābhedaṁ prakurvate|
Nityātantravidaḥ kṛṣṇaṁ kārtikāccaramaṁ dinam||123||

Untranslated yet


कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम्।
माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम्॥१२४॥

Kulasya nityācakrasya pūrṇatvaṁ yatra tanmatam|
Māghaśuklāntyadivasaḥ kulaparveti tanmatam||124||

Untranslated yet


पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा।
दक्षिणोत्तरगः कालः कुलाकुलतयोदितः॥१२५॥

Pūrṇatvaṁ tatra candrasya sā tithiḥ kulapūrṇimā|
Dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ||125||

Untranslated yet


कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते।
दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ॥१२६॥

Kulasya tasya carame dine pūrṇatvamucyate|
Dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau||126||

Untranslated yet


पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः।
तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत्॥१२७॥

Pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ|
Tadetadbahuśāstroktaṁ rūpaṁ devo nyarūpayat||127||

Untranslated yet


एकेनैव पदेन श्रीरत्नमालाकुलागमे।
तदत्र समये सर्वविधिसम्पूरणात्मकः॥१२८॥

Ekenaiva padena śrīratnamālākulāgame|
Tadatra samaye sarvavidhisampūraṇātmakaḥ||128||

Untranslated yet


पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा।
पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम्॥१२९॥

Pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā|
Pūraṇaṁ śaktiyogena śaktyātma ca sitaṁ dalam||129||

Untranslated yet


दक्षिणायनसाजात्यात्तेन तद्विधिरुच्यते।
एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत्॥१३०॥

Dakṣiṇāyanasājātyāttena tadvidhirucyate|
Ekadvitricatuḥpañcaṣaḍlataikatamaṁ mahat||130||

Untranslated yet

top


 श्लोक १३१-१४०

हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम्।
सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ॥१३१॥

Hemaratnāṅkitagranthi kuryānmuktāpavitrakam|
Sauvarṇasūtraṁ triguṇaṁ saikagranthiśataṁ gurau||131||

Untranslated yet


परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि।
प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम्॥१३२॥

Pare gurau tu tryadhikamadhyabdhi parameṣṭhini|
Prāksiddhācāryayogeśa viṣaye tu rasādhikam||132||

Untranslated yet


अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम्।
विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत्पुनः॥१३३॥

Aṣṭādhikaṁ śivasyoktaṁ citraratnaprapūritam|
Vidyāpīṭhākṣasūtrādau guruvacchivavatpunaḥ||133||

Untranslated yet


वटुके कनकाभावे रौप्यं तु परिकल्पयेत्।
पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम्॥१३४॥

Vaṭuke kanakābhāve raupyaṁ tu parikalpayet|
Pāṭṭasūtramatha kṣaumaṁ kārpāsaṁ tritritānitam||134||

Untranslated yet


तस्मान्नवगुणात्सूत्रात्त्रिगुणादिक्रमात्कुरु।
चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा॥१३५॥

Tasmānnavaguṇātsūtrāttriguṇādikramātkuru|
Caṇḍāṁśuguṇaparyantaṁ tato'pi triguṇaṁ ca vā||135||

Untranslated yet


तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः।
अष्टोत्तरशतं तस्मात्त्रिगुणं तूत्तमं मतम्॥१३६॥

Tenāṣṭādaśatantūtthamadhamaṁ madhyamaṁ punaḥ|
Aṣṭottaraśataṁ tasmāttriguṇaṁ tūttamaṁ matam||136||

Untranslated yet


ग्रन्थयस्तत्त्वसङ्ख्याताः षडध्वकलनावशात्।
यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः॥१३७॥

Granthayastattvasaṅkhyātāḥ ṣaḍadhvakalanāvaśāt|
Yadvā vyāsasamāsābhyāṁ citrāḥ sadgandhapūritāḥ||137||

Untranslated yet


विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः।
पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात्॥१३८॥

Viśeṣavidhinā pūrvaṁ pūjayitvārpayettataḥ|
Pavitrakaṁ samastādhvaparipūrṇatvabhāvanāt||138||

Untranslated yet


गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा।
ततो महोत्सवः कार्यो गुरुपूजापुरःसरः॥१३९॥

Gurvātmanorjānunābhikaṇṭhamūrdhāntagaṁ ca vā|
Tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ||139||

Untranslated yet


तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः।
महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान्॥१४०॥

Tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ|
Mahotsavaḥ prakartavyo gītanṛttātmako mahān||140||

Untranslated yet

top


 श्लोक १४१-१५०

चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः।
तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत्॥१४१॥

Cāturmāsyaṁ saptadinaṁ tridinaṁ vāpyalābhataḥ|
Tadante kṣamayeddevaṁ maṇḍalādi visarjayet||141||

Untranslated yet


वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः।
मासे मासे चतुर्मासे वर्षे वापि पवित्रकम्॥१४२॥

Vahniṁ ca paścātkartavyaścakrayāgaḥ puroditaḥ|
Māse māse caturmāse varṣe vāpi pavitrakam||142||

Untranslated yet


सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम्।
वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः॥१४३॥

Sarvathaiva prakartavyaṁ yathāvibhavavistaram|
Vittābhāve punaḥ kāryaṁ kāśairapi kuśombhitaiḥ||143||

Untranslated yet


सति वित्ते पुनः शाठ्यं व्याधये नरकाय च।
नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात्॥१४४॥

Sati vitte punaḥ śāṭhyaṁ vyādhaye narakāya ca|
Nityapūjāsu pūrṇatvaṁ parvapūjāprapūraṇāt||144||

Untranslated yet


तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात्।
पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः॥१४५॥

Tatrāpi paripūrṇatvaṁ pavitrakasamarcanāt|
Pavitrakavilope tu prāyaścittaṁ japetsudhīḥ||145||

Untranslated yet


सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः।
अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः॥१४६॥

Suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ|
Atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ||146||

Untranslated yet


त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा।
दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते॥१४७॥

Triprameyasya śaivasya pañcapañcātmakasya vā|
Daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate||147||

Untranslated yet


ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः।
नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः॥१४८॥

Ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ|
Nityanaimittikādyanyaparvasandhivivarjitāḥ||148||

Untranslated yet


अकामात्कामतो वापि सूक्ष्मपापप्रवर्तिनः।
तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे॥१४९॥

Akāmātkāmato vāpi sūkṣmapāpapravartinaḥ|
Teṣāṁ praśamanārthāya pavitraṁ kriyate śive||149||

Untranslated yet


श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे।
नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु॥१५०॥

Śrāvaṇādau kārtikānte śuklapakṣe śubhaprade|
Natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu||150||

Untranslated yet

top


 अतिरिक्त सूचना

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 27. 1-59 Top  Continue to read 28. 151-300

अपनी टिप्पणी पोस्ट करें

टिप्पणी पोस्ट करने के लिए कृपया रजिस्टर, या लॉग इन करें.