Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 Svātantryasūtram (Svatantryasutram) IAST - Non-dual Shaivism of Rosario

The aphorisms on Absolute Freedom - "IAST only" version


 Introduction to Svātantryasūtram

Hi, Gabriel Pradīpaka once more. This is the first scripture I compose in Sanskrit. I am making this great effort for two reasons:

  1. To reconnect spiritual aspirants with their own Self.
  2. To make Sanskrit literature up to date and fully alive.

At this time of extreme technology I cannot say any more "Before I put pen to paper...", but "before I started to type in front of my monitor" the very first aphorism, I had to vanquish waves after waves of inner demons, hehe, telling me that the mission was impossible and only intended for great sages. If I am going to wait for Gabriel Pradīpaka to become a great sage, this scripture would never have been written, let alone published. After about two weeks fighting against all those hosts appearing as multiple thoughts full of fear, I could finally develop momentum enough as to begin composing my first scripture in Sanskrit. The task looked absolutely immense, not only because Sanskrit grammar can cause one thousand lions to flee in a trice, but also because I had to explain, by brief statements, three complex subjects: Highest Reality, spiritual ignorance and Self-recognition (also known as Self-realization).

Fortunately to me (and to everybody), ego is never the real doer and the aphorisms just came up spontaneously. My work was mainly to eavesdrop attentively on the instructions the inner Guru whispered and then write all that down into Sanskrit. This is always so, but till the moment one starts one cannot understand it. Practically nothing was planned beforehand. Everything just flowed naturally from inside. Unlike most people (including myself before writing this scripture) might believe, the aphorisms were not passed onto me in regular succession. No, they just appeared and I had to put them in order, as if they were bricks forming a wall. Once the wall was complete, I could not add more aphorisms and that was it. Strangely, I could polish every aphorism (brick) but I could not change it drastically or insert it somewhere else because the structure of the wall did not allow me to do that. A very interesting experience I wanted to share with the reader. The feeling that one is never a real doer is pretty obvious while composing a scripture in Sanskrit.

Every aphorism has been succinctly explained by me in order to make the meaning even clearer and stop all possible tergiversation of the original purport. In order to throw more light on this subject, I am in the process of composing an entire and big commentary also in Sanskrit on the present scripture. Obviously, I am always mainly following the teachings of Trika (Non-dual Shaivism of Kashmir) because it is my specialty, but I added my own personal experiences too, all of which constitutes what I am now calling: Rosario's Trika or Non-dual Shaivism of Rosario.

All corrections are welcome, since I feel like a rookie in Sanskrit always as I can easily forget, in spite of so many years studying it, one or the entire set of thousands of rules and respective exceptions. People will be able to say that I am a bad writer perhaps or that my knowledge about Sanskrit grammar is poor, but they will never be able to say that I did not try to help spiritual aspirants to the best of my capacity, even crossing the line of my own limitations. In the end, all this is nothing but a drop of His Ocean of Compassion. So, read the Svātantryasūtram and be extremely Happy and Free like the Self.

This is a "IAST only" version, i.e. the entire text appears transliterated in IAST scheme. There is neither translation nor signs (Devanāgarī).

top


 Transliterated scripture

Svātantryasūtram

Prathamo'dhyāyaḥ
Paramārthapradīpakaḥ

Yāvacintyāvātmāsya śaktiścaitau paramārtho bhavataḥ||1||

Tayorubhayoḥ svarūpaṁ svātantryānandātmakaikaghanatvenāpi tatsantatādhyayanāya vacoviṣaya eva dvidhākṛtam||2||

Ātmā prakāśātmakaśuddhabodho'pi so'hamiti vacoviṣaye smṛtaḥ||3||

Yā prathamaspandātmikāsya śaktiḥ sāhaṁvimarśa eva||4||

Tasmādahaṁvimarśarūpātprathamaspandātparamasya śaktistrividhā bhavati||5||

Trividhā bhūtvā sā viśvamutpādayati||6||

Viśvamidamasya śaktyā janyate na tu pratyakṣamātmanaiva||7||

Sā śaktirahaṁvimarśabhāvena tatsphārātmakaviśvarūpeṇa vā tiṣṭhati||8||

Ātmā sadā viviktaṁ tiṣṭhati||9||

Paramārtho svācchandyānandasvabhāvaghano nābhāvatvaṁ sampūrṇaśūnyatā kadācidasti||10||

Nāsya paramārthasyābhāvo jātucitsādhituṁ śakyate||11||

Paramārthaḥ paramaṁ padaṁ kṛtsnasya viśvasya bhittibhūtastadabhāvasya tathā||12||

Yattvekarasaṁ sarveṣāṁ bhūtānāmetat paramaṁ padam||13||

Eṣā paramā daśā sarvadārodhyā||14||

Paramārtho ghana ityucyate svasarvavyāpakatvāt||15||

Na paramārthātpṛthak kiñcidapyasti||16||

 Dvitīyo'dhyāyaḥ
Ajñānapradīpakaḥ

Ātmā svatantro viśvasya sattāṁ naiva jānāti||1||

Viśvamasya śakteḥ sphāramātram||2||

Tatsatyānupalabdhirajñānameva||3||

Ajñānamihāṇavamalam||4||

Ajñānādeva sarvā anyāḥ parimitatā utthitāḥ||5||

Aṇurātmā khalvajñānena tu baddhaḥ||6||

Ayaṁ bandho'sya śakteḥ krīḍā kevalam||7||

Aṇavo'jñānamūlakā asyā divyāyāḥ krīḍāyāḥ phalam||8||

Ajñānaṁ paścādbandhaścātmanaḥ svācchandyaṁ darśayataḥ||9||

 Tṛitīyo'dhyāyaḥ
Svātmapratyabhijñāpradīpakaḥ

Ātmana eṣā paramā daśā yadyapi sarveṣu bhūteṣu vartate tathāpi naiva sarvaistaiḥ pratyabhijñāyate||1||

Sarvamidaṁ svasvātantryamapi darśayati||2||

Yasmādātmā svecchayaivājñānenāṇavamalena baddhastasmātsvācchandyenāpyajñānena muktaḥ||3||

Tasya hetoraṇoḥ prayatno'jñānaṁ nāśayituṁ na śaknoti||4||

Anupāya ātmānugrahamātreṇa tātkālikaṁ svasvarūpaprakāśanam||5||

Anubhavapuṇyarāśīkaraṇārthamanye traya upāyāḥ||6||

Śāmbhavopāya icchopāya ātmana udyama unmajjane'vahitatā||7||

Śāktopāye jñānopāye'haṁvimarśe'vadhānam||8||

Āṇavopāye kriyopāye kasmiṁścidanyasminnapyavadhānaṁ dattam||9||

Mokṣo nānyaḥ svasvabhāvapratyabhijñāyāḥ||10||

Ātmani prasanne mokṣo bhavati||11||

Śāmbhavaśāktāṇavopāyeṣvabhyasteṣvicchājñānakriyāśaktaya utthitāḥ||12||

Mokṣātpūrvaṁ ca tāstisraḥ śaktaya ānandaśaktitāṁ yānti||13||

Yāvatparamānandonmajjanaṁ camatkāraprakarṣādvismayamudrā vartate||14||

Ihāsyācintyaśakterahaṁvimarśasya sāraṁ jñāyate||15||

Paramānandasya conmajjanamahantārasaśāli na cāsti mokṣaḥ svasvātantryaśaktyabhāvāt||16||

Asmin pade sahasaiva śikhāgre sahasrāra unmanābhūmiranubhūtā||17||

Unmanāyāmuditāyāṁ cittaṁ saṁhriyate||18||

Iha svatantratābhāvena svātmaprakāśanamasti||19||

Tadātmā hyātmānaṁ pratyabhijānātyeva||20||

Mokṣaḥ samyagāsaktyabhāvalakṣaṇaḥ||21||

Etatparamaṁ padamucyate yato'smātparataraṁ nānyatkiñcidasti||22||

Ātmaivājñānena svaśaktivijṛmbhitena baddhaḥ svānugraheṇa vā muktaḥ sa svātantryabharitaḥ sarvadā||23||

Kṛtiḥ śrīmuktānandaparamahaṁsopajīvinaḥ paramaśivadattopadeśasya gabrielpradīpakanāmno yoginaḥ| Śrīmadabhinavaguptasya mahāśiṣyāya śrīkṣemarājāya namo'stu| Iti śivam||

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.