Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 Bhagavadgītā (Bhagavad Gita): Chapter VIII (Tārakabrahmayoga)

Yoga of the Absolute as the Savior


 Introduction

Arjuna is now taught by Lord Kṛṣṇa about the Eternal Brahma. Listen to His words...

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me. In addition, note that I will use quotation marks to delimit text only when the person speaking is not Sañjaya himself (the narrator). Therefore, the words spoken by Sañjaya will not be delimited by quotation marks.

top


 Chapter 8: Tārakabrahmayoga (Yoga of the Absolute as the Savior)

अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥१॥

Arjuna uvāca
Kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama|
Adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate||1|||

Arjuna (arjunaḥ) said (uvāca):

"Oh the best of men (puruṣa-uttama)! What (kim) (is) that Brahma --or also "the Brahma"-- (tad brahma), what (kim) (is) Adhyātma (adhyātmam), what (kim) (is) Karma (karma), and (ca) what (kim) is said to be (proktam) Adhibhūta (adhibhūtam)? (Finally,) what (kim) is said to be (ucyate) Adhidaiva (adhidaivam)?"||1||


अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥२

Adhiyajñaḥ kathaṁ ko'tra dehe'sminmadhusūdana|
Prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ||2||

"Oh destroyer of the demon Madhu (madhusūdana)! Who (kaḥ) (is) here (atra) Adhiyajña (adhiyajñaḥ) (and) how (katham) (does He exist) in this body (dehe asmin), and (ca) how (katham) are You (asi) known (jñeyaḥ) by the self-controlled ones (niyata-ātmabhiḥ) at the time of (their) death (prayāṇa-kāle)?"||2||


श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥३॥

Śrībhagavānuvāca
Akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate|
Bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ||3||

Untranslated


अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥४॥

Adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam|
Adhiyajño'hamevātra dehe dehabhṛtāṁ vara||4||

Untranslated


अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥५॥

Antakāle ca māmeva smaranmuktvā kalevaram|
Yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ||5||

Untranslated


यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥६॥

Yaṁ yaṁ vā'pi smaranbhāvaṁ tyajatyante kalevaram|
Taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ||6||

Untranslated


तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥७॥

Tasmātsarveṣu kāleṣu māmanusmara yudhya ca|
Mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ||7|||

Untranslated


अभ्यासयोगयुक्तेन चेतसा नान्यगामिना।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥८॥

Abhyāsayogayuktena cetasā nānyagāminā|
Paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan||8||

Untranslated


 कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्॥९॥

Kaviṁ purāṇamanuśāsitāramaṇoraṇīyaṁsamanusmaredyaḥ|
Sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt||9||

Untranslated


प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥१०॥

Prayāṇakāle manasā'calena bhaktyā yukto yogabalena caiva|
Bhruvormadhye prāṇamāveśya samyak sa taṁ paraṁ puruṣamupaiti divyam||10||

Untranslated


यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये॥११॥

Yadakṣaraṁ vedavido vadanti viśanti yadyatayo vītarāgāḥ|
Yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa pravakṣye||11||

Untranslated


सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मूर्ध्न्यार्धायात्मनः प्राणमास्थितो योगधारणाम्॥१२॥

Sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca|
Mūrdhnyārdhāyātmanaḥ prāṇamāsthito yogadhāraṇām||12||

Untranslated


ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्॥१३॥

Omityekākṣaraṁ brahma vyāharanmāmanusmaran|
Yaḥ prayāti tyajandehaṁ sa yāti paramāṁ gatim||13||

Untranslated


अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥१४॥

Ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ|
Tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ||14||

Untranslated


मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥१५॥

Māmupetya punarjanma duḥkhālayamaśāśvatam|
Nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ||15||

Untranslated


आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६॥

Ābrahmabhuvanāllokāḥ punarāvartino'rjuna|
Māmupetya tu kaunteya punarjanma na vidyate||16||

Untranslated


 सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥१७

Sahasrayugaparyantamaharyadbrahmaṇo viduḥ|
Rātriṁ yugasahasrāntāṁ te'horātravido janāḥ||17||

Untranslated


अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥१८॥

Avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame|
Rātryāgame pralīyante tatraivāvyaktasaṁjñake||18||

Untranslated


भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥१९॥

Bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate|
Rātryāgame'vaśaḥ pārtha prabhavatyaharāgame||19||

Untranslated


परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२०॥

Parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ|
Yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati||20||

Untranslated


अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥२१॥

Avyakto'kṣara ityuktastamāhuḥ paramāṁ gatim|
Yaṁ prāpya na nivartante taddhāma paramaṁ mama||21||

Untranslated


पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥२२॥

Puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā|
Yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam||22||

Untranslated


यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥२३॥

Yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ|
Prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha||23||

Untranslated


 अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥२४॥

Agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam|
Tatra prayātā gacchanti brahma brahmavido janāḥ||24||

Untranslated


धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥२५॥

Dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam|
Tatra cāndramasaṁ jyotiryogī prāpya nivartate||25||

Untranslated


शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते।
एकया यात्यनावृत्तिमन्ययावर्तते पुनः॥२६॥

Śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate|
Ekayā yātyanāvṛttimanyayāvartate punaḥ||26||

Untranslated


नैते सृती पार्थ जानन्योगी मुह्यति कश्चन।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥२७॥

Naite sṛtī pārtha jānanyogī muhyati kaścana|
Tasmātsarveṣu kāleṣu yogayukto bhavārjuna||27||

Untranslated


वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥२८॥

Vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṁ pradiṣṭam|
Atyeti tatsarvamidaṁ viditvā yogī paraṁ sthānamupaiti cādyam||28||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to VII. Vijñānayoga Top