Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


Gurugītā (Гуругита) - Короткая версия - IAST

Песнь о Гуру - Только IAST


 Śrīgurupādukāpañcakam

Śrīgurupādukāpañcakam

Om̐ namo gurubhyo gurupādukābhyo namaḥ parebhyaḥ parapādukābhyaḥ|
Ācāryasiddheśvarapādukābhyo namo namaḥ śrīgurupādukābhyaḥ||1||

Aim̐kārahrīm̐kārarahasyayuktaśrīm̐kāragūḍhārthamahāvibhūtyā|
Om̐kāramarmapratipādinībhyāṁ namo namaḥ śrīgurupādukābhyām||2||

Hotrāgnihautrāgnihaviṣyahotṛhomādisarvākṛtibhāsamānam|
Yadbrahma tadbodhavitāriṇībhyāṁ namo namaḥ śrīgurupādukābhyām||3||

Kāmādisarpavrajagāruḍābhyāṁ vivekavairāgyanidhipradābhyām|
Bodhapradābhyāṁ drutamokṣadābhyāṁ namo namaḥ śrīgurupādukābhyām||4||

Anantasaṁsārasamudratāranaukāyitābhyāṁ sthirabhaktidābhyām|
Jāḍyābdhisaṁśoṣaṇavāḍavābhyāṁ namo namaḥ śrīgurupādukābhyām||5||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

top


 Introductory text

Śrīgurugītā

Atha śrīgurugītā prārambhaḥ|
Śrīgaṇeśāya namaḥ| Śrīsarasvatyai namaḥ| Śrīgurubhyo namaḥ|

Om̐ asya śrīgurugītāstotramantrasya bhagavān sadāśiva ṛsiḥ| Nānāvidhāni chandāṁsi| Śrīguruparamātmā devatā| Haṁ bījam| Saḥ śaktiḥ| Kroṁ kīlakam|
Śrīguruprasādasiddhyarthe jape viniyogaḥ||

Atha dhyānam|

Haṁsābhyāṁ parivṛttapatrakamalairdivyairjagatkāraṇairviśvotkīrṇamanekadehanilayaiḥ
svacchandamātmecchayā|
Tadyotaṁ padaśāmbhavaṁ tu caraṇaṁ dīpāṅkuragrāhiṇaṁ pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyedvibhuṁ śāśvatam||

Mama caturvidhapuruṣārthasiddhyarthe jape viniyogaḥ|

Atha śrīgurugītā|

top


 Stanzas 1-30

Sūta uvāca

Kailāsaśikhare ramye bhaktisandhānanāyakam|
Praṇamya pārvatī bhaktyā śaṅkaraṁ paryapṛcchata||1||

Śrīdevyuvāca

Om̐ namo devadeveśa parātpara jagadguro|
Sadāśiva mahādeva gurudīkṣāṁ pradehi me||2||

Kena mārgeṇa bho svāmin dehī brahmamayo bhavet|
Tvaṁ kṛpāṁ kuru me svāmin namāmi caraṇau tava||3||

Īśvara uvāca

Mama rūpāsi devi tvaṁ tvatprītyarthaṁ vadāmyaham|
Lokopakārakaḥ praśno na kenāpi kṛtaḥ purā||4||

Durlabhaṁ triṣu lokeṣu tacchṛṇuṣva vadāmyaham|
Guruṁ vinā brahma nānyat satyaṁ satyaṁ varānane||5||

Vedaśāstrapurāṇāni itihāsādikāni ca|
Mantrayantrādividyāśca smṛtiruccāṭanādikam||6||

Śaivaśāktāgamādīni anyāni vividhāni ca|
Apabhraṁśakarāṇīha jīvānāṁ bhrāntacetasām||7||

Yajño vrataṁ tapo dānaṁ japastīrthaṁ tathaiva ca|
Gurutattvamavijñāya mūḍhāste caranto janāḥ||8||

Gururbuddhyātmano nānyat satyaṁ satyaṁ na saṁśayaḥ|
Tallābhārthaṁ prayatnastu kartavyo hi manīṣibhiḥ||9||

Gūḍhavidyā jaganmāyā dehe cājñānasambhavā|
Udayaḥ svaprakāśena guruśabdena kathyate||10||

Sarvapāpaviśuddhātmā śrīguroḥ pādasevanāt|
Dehī brahma bhavedyasmāt tvatkṛpārthaṁ vadāmi te||11||

Gurupādāmbujaṁ smṛtvā jalaṁ śirasi dhārayet|
Sarvatīrthāvagāhasya samprāpnoti phalaṁ naraḥ||12||

Śoṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatejasām|
Gurupādodakaṁ samyak saṁsārārṇavatārakam||13||

Ajñānamūlaharaṇaṁ janmakarmanivāraṇam|
Jñānavairāgyasiddhyarthaṁ gurupādodakaṁ pibet||14||

Guroḥ pādodakaṁ pītvā gurorucchiṣṭabhojanam|
Gurumūrteḥ sadā dhyānaṁ gurumantraṁ sadā japet||15||

Kāśīkṣetraṁ tannivāso jāhnavī caraṇodakam|
Gururviśveśvaraḥ sākṣāt tārakaṁ brahma niścitam||16||

Guroḥ pādodakaṁ yattu gayā'sau so'kṣayo vaṭaḥ|
Tīrtharājaḥ prayāgaśca gurumūrtyai namo namaḥ||17||

Gurumūrtiṁ smarennityaṁ gurunāma sadā japet|
Gurorājñāṁ prakurvīta guroranyanna bhāvayet||18||

Guruvaktrasthitaṁ brahma prāpyate tatprasādataḥ|
Gurordhyānaṁ sadā kuryāt kulastrī svapateryathā||19||

Svāśramaṁ ca svajātiṁ ca svakīrtipuṣṭivardhanam|
Etatsarvaṁ parityajya guroranyanna bhāvayet||20||

Ananyāścintayanto māṁ sulabhaṁ paramaṁ padam|
Tasmātsarvaprayatnena gurorārādhanaṁ kuru||21||

Trailokye sphuṭavaktāro devādyasurapannagāḥ|
Guruvaktrasthitā vidyā gurubhaktyā tu labhyate||22||

Gukārastvandhakāraśca rukārasteja ucyate|
Ajñānagrāsakaṁ brahma gurureva na saṁśayaḥ||23||

Gukāraḥ prathamo varṇo māyādiguṇabhāsakaḥ|
Rukāraḥ dvitīyo brahma māyābhrāntivināśanam||24||

Evaṁ gurupadaṁ śreṣṭhaṁ devānāmapi durlabham|
Hāhāhūhūgaṇaiścaiva gandharvaiśca prapūjyate||25||

Dhruvaṁ teṣāṁ ca sarveṣāṁ nāsti tattvaṁ guroḥ param|
Āsanaṁ śayanaṁ vastraṁ bhūṣaṇaṁ vāhanādikam||26||

Sādhakena pradātavyaṁ gurusantoṣakārakam|
Gurorārādhanaṁ kāryaṁ svajīvitvaṁ nivedayet||27||

Karmaṇā manasā vācā nityamārādhayedgurum|
Dīrghadaṇḍaṁ namaskṛtya nirlajjo gurusannidhau||28||

Śarīramindriyaṁ prāṇaṁ sadgurubhyo nivedayet|
Ātmadārādikaṁ sarvaṁ sadgurubhyo nivedayet||29||

Kṛmikīṭabhasmaviṣṭhādurgandhimalamūtrakam|
Śleṣmaraktaṁ tvacā māṁsaṁ vañcayenna varānane||30||

top


 Stanzas 31-60

Saṁsāravṛkṣamārūḍhāḥ patanto narakārṇave|
Yena caivoddhṛtāḥ sarve tasmai śrīgurave namaḥ||31||

Gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
Gurureva parabrahma tasmai śrīgurave namaḥ||32||

Hetave jagatāmeva saṁsārārṇavasetave|
Prabhave sarvavidyānāṁ śambhave gurave namaḥ||33||

Ajñānatimirāndhasya jñānāñjanaśalākayā|
Cakṣurunmīlitam yena tasmai śrīgurave namaḥ||34||

Tvaṁ pitā tvaṁ ca me mātā tvaṁ bandhustvaṁ ca devatā|
Saṁsārapratibodhārthaṁ tasmai śrīgurave namaḥ||35||

Yatsatyena jagatsatyam yatprakāśena bhāti tat|
Yadānandena nandanti tasmai śrīgurave namaḥ||36||

Yasya sthityā satyamidaṁ yadbhāti bhānurūpataḥ|
Priyaṁ putrādi yatprītyā tasmai śrīgurave namaḥ||37||

Yena cetayate hīdaṁ cittaṁ cetayate na yam|
Jāgratsvapnasuṣuptyādi tasmai śrīgurave namaḥ||38||

Yasya jñānādidaṁ viśvaṁ na dṛśyaṁ bhinnabhedataḥ|
Sadekarūparūpāya tasmai śrīgurave namaḥ||39||

Yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ|
Ananyabhāvabhāvāya tasmai śrīgurave namaḥ||40||

Yasya kāraṇarūpasya kāryarūpeṇa bhāti yat|
Kāryakāraṇarūpāya tasmai śrīgurave namaḥ||41||

Nānārūpamidaṁ sarvaṁ na kenāpyasti bhinnatā|
Kāryakāraṇatā caiva tasmai śrīgurave namaḥ||42||

Yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam|
Tārakaṁ sarvadāpadbhyaḥ śrīguruṁ praṇamāmyaham||43||

Śive kruddhe gurustrātā gurau kruddhe śivo na hi|
Tasmātsarvaprayatnena śrīguruṁ śaraṇaṁ vrajet||44||

Vande gurupadadvandvaṁ vāṅmanaścittagocaram|
Śvetaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param||45||

Gukāraṁ ca guṇātītaṁ rukāraṁ rūpavarjitam|
Guṇātītasvarūpaṁ ca yo dadyātsa guruḥ smṛtaḥ||46||

Atrinetraḥ sarvasākṣī acaturbāhuracyutaḥ|
Acaturvadano brahmā śrīguruḥ kathitaḥ priye||47||

Ayaṁ mayāñjalirbaddho dayāsāgaravṛddhaye|
Yadanugrahato jantuścitrasaṁsāramuktibhāk||48||

Śrīguroḥ paramaṁ rūpaṁ vivekacakṣuṣo'mṛtam|
Mandabhāgyā na paśyanti andhāḥ sūryodayaṁ yathā||49||

Śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājate|
Tasyai diśe namaskuryādbhaktyā pratidinaṁ priye||50||

Tasyai diśe satatamañjalireṣa ārye prakṣipyate mukharito madhupairbuddhaiśca|
Jāgarti yatra bhagavān gurucakravartī viśvodayapralayanāṭakanityasākṣī||51||

Śrīnāthādigurutrayaṁ gaṇapatiṁ pīṭhatrayaṁ bhairavaṁ
siddhaughaṁ baṭukatrayaṁ padayugaṁ dūtītrayaṁ śāmbhavam|
Vīreśāṣṭhacatuṣkaṣaṣṭinavakaṁ vīrāvalīpañcakaṁ
śrīmanmālinīmantrarājasahitaṁ vande gurormaṇḍalam||52||

Abhyastaiḥ sakalaiḥ sudīrghamanilairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanekakaraṇairduḥkhātmakairdurjayaiḥ|
Yasminnabhyudite vinaśyati balī vāyuḥ svayaṁ tatkṣaṇāt
prāptuṁ tatsahajaṁ svabhāvamaniśaṁ sevadhvamekaṁ gurum||53||

Svadeśikasyaiva śarīracintanaṁ bhavedanantasya śivasya cintanam|
Svadeśikasyaiva ca nāmakīrtanaṁ bhavedanantasya śivasya kīrtanam||54||

Yatpādareṇukaṇikā kāpi saṁsāravāridheḥ|
Setubandhāyate nāthaṁ deśikaṁ tamupāsmahe||55||

Yasmādanugrahaṁ labdhvā mahadajñānamutsṛjet|
Tasmai śrīdeśikendrāya namaścābhīṣṭasiddhaye||56||

Pādābjaṁ sarvasaṁsāradāvānalavināśakam|
Brahmarandhre sitāmbhojamadhyasthaṁ candramaṇḍale||57||

Akathāditrirekhābje sahasradalamaṇḍale|
Haṁsapārśvatrikoṇe ca smarettanmadhyagaṁ gurum||58||

Sakalabhuvanasṛṣṭiḥ kalpitāśeṣapuṣṭirnikhilanigamadṛṣṭiḥ sampadāṁ vyarthadṛṣṭiḥ|
Avaguṇaparimārṣṭistatpadārthaikadṛṣṭirbhavaguṇaparameṣṭhirmokṣamārgaikadṛṣṭiḥ||59||

Sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ|
Sakalasamayasṛṣṭiḥ saccidānandadṛṣṭirnivasatu mayi nityaṁ śrīgurordivyadṛṣṭiḥ||60||

top


 Stanzas 61-90

Agniśuddhasamaṁ tāta jvālāparicakādhiyā|
Mantrarājamimaṁ manye'harniśaṁ pātu mṛtyutaḥ||61||

Tadejati tannaijati taddūre tatsamīpake|
Tadantarasya sarvasya tadu sarvasya bāhyataḥ||62||

Ajo'hamajaro'haṁ cānādinidhanaḥ svayam|
Avikāraścidānandā aṇīyānmahato mahān||63||

Apūrvāṇāṁ paraṁ nityaṁ svayañjyotirnirāmayam|
Virajaṁ paramākāśaṁ dhruvamānandamavyayam||64||

Śrutiḥ pratyakṣamaitihyamanumānaścatuṣṭayam|
Yasya cātmatapo veda deśikaṁ ca sadā smaran||65||

Mananaṁ yadbhavaṁ kāryaṁ tadvadāmi mahāmate|
Sādhutvaṁ ca mayā dṛṣṭvā tvayi tiṣṭhati sāmpratam||66||

Akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram|
Tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ||67||

Sarvaśrutiśiroratnavirājitapadāmbujaḥ|
Vedāntāmbujasūryo yastasmai śrīgurave namaḥ||68||

Yasya smaraṇamātreṇa jñānamutpadyate svayam|
Ya eva sarvasamprāptistasmai śrīgurave namaḥ||69||

Caitanyaṁ śāśvataṁ śāntaṁ vyomātītaṁ nirañjanam|
Nādabindukalātītaṁ tasmai śrīgurave namaḥ||70||

Sthāvaraṁ jaṅgamaṁ caiva tathā caiva carācaram|
Vyāptaṁ yena jagatsarvaṁ tasmai śrīgurave namaḥ||71||

Jñānaśaktisamārūḍhastattvamālāvibhūṣitaḥ|
Bhuktimuktipradātā yastasmai śrīgurave namaḥ||72||

Anekajanmasamprāptasarvakarmavidāhine|
Svātmajñānaprabhāveṇa tasmai śrīgurave namaḥ||73||

Na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ|
Tattvaṁ jñānātparaṁ nāsti tasmai śrīgurave namaḥ||74||

Mannāthaḥ śrījagannātho madgurustrijagadguruḥ|
Mamātmā sarvabhūtātmā tasmai śrīgurave namaḥ||75||

Dhyānamūlaṁ gurormūrtiḥ pūjāmūlaṁ guroḥ padam|
Mantramūlaṁ gurorvākyaṁ mokṣamūlaṁ guroḥ kṛpā||76||

Gururādiranādiśca guruḥ paramadaivatam|
Guroḥ parataraṁ nāsti tasmai śrīgurave namaḥ||77||

Saptasāgaraparyantatīrthasnānādikaṁ phalam|
Guroraṅghripayobindusahasrāṁśe na durlabham||78||

Harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana|
Tasmātsarvaprayatnena śrīguruṁ śaraṇaṁ vrajet||79||

Gurureva jagatsarvaṁ brahmaviṣṇuśivātmakam|
Guroḥ parataraṁ nāsti tasmātsampūjayedgurum||80||

Jñānaṁ vijñānasahitaṁ labhyate gurubhaktitaḥ|
Guroḥ parataraṁ nāsti dhyeyo'sau gurumārgibhiḥ||81||

Yasmātparataraṁ nāsti neti netīti vai śrutiḥ|
Manasā vacasā caiva nityamārādhayedgurum||82||

Guroḥ kṛpāprasādena brahmaviṣṇusadāśivāḥ|
Samarthāḥ prabhavādau ca kevalaṁ gurusevayā||83||

Devakinnaragandharvāḥ pitaro yakṣacāraṇāḥ|
Munayo'api na jānanti guruśuśrūṣaṇe vidhim||84||

Mahāhaṅkāragarveṇa tapovidyābalānvitāḥ|
Saṁsārakuharāvarte ghaṭayantre yathā ghaṭāḥ||85||

Na muktā devagandharvāḥ pitaro yakṣakinnarāḥ|
Ṛṣayaḥ sarvasiddhāśca gurusevāparāṅmukhāḥ||86||

Dhyānaṁ śṛṇu mahādevi sarvānandapradāyakam|
Sarvasaukhyakaraṁ nityaṁ bhuktimuktividhāyakam||87||

Śrīmatparabrahma guruṁ smarāmi śrimatparabrahma guruṁ vadāmi|
Śrīmatparabrahma guruṁ namāmi śrīmatparabrahma guruṁ bhajāmi||88||

Brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtiṁ
dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam|
Ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi||89||

Nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam|
Nityabodhaṁ cidānandaṁ guruṁ brahma namāmyaham||90||

top


 Stanzas 91-120

Hṛdambuje karṇikamadhyasaṁsthe siṁhāsane saṁsthitadivyamūrtim|
Dhyāyedguruṁ candrakalāprakāśaṁ citpustakābhīṣṭavaraṁ dadhānam||91||

Śvetāmbaraṁ śvetavilepapuṣpaṁ muktāvibhūṣaṁ muditaṁ dvinetram|
Vāmāṅkapīṭhasthitadivyaśaktiṁ mandasmitaṁ sāndrakṛpānidhānam||92||

Ānandamānandakaraṁ prasannaṁ jñānasvarūpaṁ nijabodhayuktam|
Yogīndramīḍyaṁ bhavarogavaidyaṁ śrīmadguruṁ nityamahaṁ namāmi||93||

Yasminsṛṣṭisthitidhvaṁsanigrahānugrahātmakam|
Kṛtyaṁ pañcavidhaṁ śaśvadbhāsate taṁ namāmyaham||94||

Prātaḥ śirasi śuklābje dvinetraṁ dvibhujaṁ gurum|
Varābhayayutaṁ śāntaṁ smarettaṁ nāmapūrvakam||95||

Na guroradhikaṁ na guroradhikaṁ na guroradhikaṁ na guroradhikam|
Śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ||96||

Idameva śivaṁ tvidameva śivaṁ tvidameva śivaṁ tvidameva śivam|
Mama śāsanato mama śāsanato mama śāsanato mama śāsanataḥ||97||

Evaṁvidhaṁ guruṁ dhyātvā jñānamutpadyate svayam|
Tatsadguruprasādena mukto'hamiti bhāvayet||98||

Gurudarśitamārgeṇa manaḥśuddhiṁ tu kārayet|
Anityaṁ khaṇḍayetsarvaṁ yatkiñcidātmagocaram||99||

Jñeyaṁ sarvasvarūpaṁ ca jñānaṁ ca mana ucyate|
Jñānaṁ jñeyasamaṁ kuryānnānyaḥ panthā dvitīyakaḥ||100||

Evaṁ śrutvā mahādevi gurunindāṁ karoti yaḥ|
Sa yāti narakaṁ ghoraṁ yāvaccandradivākarau||101||

Yāvatkalpāntako dehastāvadeva guruṁ smaret|
Gurulopo na kartavyaḥ svacchando yadi vā bhavet||102||

Huṁkāreṇa na vaktavyaṁ prājñaiḥ śiṣyaiḥ kathañcana|
Guroragre na vaktavyamasatyaṁ ca kadācana||103||

Guruṁ tvaṁkṛtya guruṁ nirjitya vādataḥ|
Araṇye nirjale deśe sa bhavedbrahmarākṣasaḥ||104||

Munibhiḥ pannagairvāpi surairvā śāpito yadi|
Kālamṛtyubhayādvāpi gurū rakṣati pārvati||105||

Aśaktā hi surādyāścāśaktā munayastathā|
Guruśāpena te śrīghraṁ kṣayaṁ yānti na saṁśayaḥ||106||

Mantrarājamidaṁ devi gururityakṣaradvayam|
Smṛtivedārthavākyena guruḥ sākṣātparaṁ padam||107||

Śrutismṛtī avijñāya kevalaṁ gurusevakāḥ|
Te vai sannyāsinaḥ proktā itare veṣadhāriṇaḥ||108||

Nityaṁ brahma nirākāraṁ nirguṇaṁ bodhayetparam|
Sarvaṁ brahma nirābhāsaṁ dīpo dīpāntaraṁ yathā||109||

Guroḥ kṛpāprasādenātmārāmaṁ nirīkṣayet|
Anena gurumārgeṇa svātmajñānaṁ pravartate||110||

Ābrahmastambaparyantaṁ paramātmasvarūpakam|
Sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam||111||

Vande'haṁ saccidānandaṁ bhedātītaṁ sadā gurum|
Nityaṁ pūrṇaṁ nirākāraṁ nirguṇaṁ svātmasaṁsthitam||112||

Parātparataraṁ dhyeyaṁ nityamānandakārakam|
Hṛdayākāśamadhyasthaṁ śuddhasphaṭikasannibham||113||

Sphaṭikapratimārūpaṁ dṛśyate darpaṇe yathā|
Tathātmani cidākāramānandaṁ so'hamityuta||114||

Aṅguṣṭhamātrapuruṣaṁ dhyāyataścinmayaṁ hṛdi|
Tatra sphurati bhavo yaḥ śṛṇu taṁ kathayāmyaham||115||

Agocaraṁ tathāgamyaṁ nāmarūpavivarjitam|
Niḥśabdaṁ tadvijānīyātsvabhāvaṁ brahma pārvati||116||

Yathā gandhaḥ svabhāvena karpūrakusumādiṣu|
Śītoṣṇādisvabhāvena tathā brahma ca śāśvatam||117||

Svayaṁ tathāvidho bhūtvā sthātavyaṁ yatrakutracit|
Kīṭabhramaravattatra dhyānaṁ bhavati tādṛśam||118||

Gurudhyānaṁ tathā kṛtvā svayaṁ brahmamayo bhavet|
Piṇḍe pade tathā rūpe mukto'asau nātra saṁśayaḥ||119||

Śrīpārvatyuvāca

Piṇḍaṁ kiṁ tu mahādeva padaṁ kiṁ samudāhṛtam|
Rūpātītaṁ ca rūpaṁ kimetadākhyāhi śaṅkara||120||

top


 Stanzas 121-150

Śrīmahādeva uvāca

Piṇḍaṁ kuṇḍalinīśaktiḥ padaṁ haṁsamudāhṛtam|
Rūpaṁ binduriti jñeyaṁ rūpātītaṁ nirañjanam||121||

Piṇḍe muktāḥ pade muktā rūpe muktā varānane|
Rūpātīte tu ye muktāste muktā nātra saṁśayaḥ||122||

Svayaṁ sarvamayo bhūtvā paraṁ tattvaṁ vilokayet|
Parātparataraṁ nānyat sarvametannirālayam||123||

Tasyāvalokanaṁ prāpya sarvasaṅgavivarjitam|
Ekākī niḥspṛhaḥ śāntastiṣṭhāsettatprasādataḥ||124||

Labdhaṁ vātha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā|
Niṣkāmenaiva bhoktavyaṁ sadā santuṣṭacetasā||125||

Sarvajñapadamityāhurdehī sarvamayo budhāḥ|
Sadānandaḥ sadā śānto ramate yatrakutracit||126||

Yatraiva tiṣṭhate so'pi sa deśaḥ puṇyabhājanam|
Muktasya lakṣaṇaṁ devi tavāgre kathitaṁ mayā||127||

Upadeśastathā devi gurumārgeṇa muktidaḥ|
Gurubhaktistathā dhyānaṁ sakalaṁ tava kīrtitam||128||

Anena yadbhavetkāryaṁ tadvadāmi mahāmate|
Lokopakārakaṁ devi laukikaṁ tu na bhāvayet||129||

Laukikātkarmaṇo yānti jñānahīnā bhavārṇavam|
Jñānī tu bhāvayetsarvaṁ karma niṣkarma yatkṛtam||130||

Idaṁ tu bhaktibhāvena paṭhate śṛṇute yadi|
Likhitvā tatpradātavyaṁ tatsarvaṁ saphalaṁ bhavet||131||

Gurugītātmakaṁ devi śuddhatattvaṁ mayoditam|
Bhavavyādhivināśārthaṁ svayameva japetsadā||132||

Gurugītākṣaraikaṁ tu mantrarājamimaṁ japet|
Anye ca vividhā mantrāḥ kalāṁ nārhanti ṣoḍaśīm||133||

Anantaphalamāpnoti gurugītājapena tu|
Sarvapāpapraśamanaṁ sarvadāridryanāśanam||134||

Kālamṛtyubhayaharaṁ sarvasaṅkaṭanāśanam|
Yakṣarākṣasabhūtānāṁ coravyāghrabhayāpaham||135||

Mahāvyādhiharaṁ sarvaṁ vibhūtisiddhidaṁ bhavet|
Athavā mohanaṁ vaśyaṁ svayameva japetsadā||136||

Vastrāsane ca dāridryaṁ pāṣāṇe rogasambhavaḥ|
Medinyāṁ duḥkhamāpnoti kāṣṭhe bhavati niṣphalam||137||

Kṛṣṇājine jñānasiddhirmokṣaśrīrvyāghracarmaṇi|
Kuśāsane jñānasiddhiḥ sarvasiddhistu kambale||138||

Kuśairvā dūrvayā devi āsane śubhrakambale|
Upaviśya tato devi japedekāgramānasaḥ||139||

Dhyeyaṁ śuklaṁ ca śāntyarthaṁ vaśye raktāsanaṁ priye|
Abhicāre kṛṣṇavarṇaṁ pītavarṇaṁ dhanāgame||140||

Uttare śāntikāmastu vaśye pūrvamukho japet|
Dakṣiṇe māraṇaṁ proktaṁ paścime ca dhanāgamaḥ||141||

Mohanaṁ sarvabhūtānāṁ bandhamokṣakaraṁ bhavet|
Devarājapriyakaraṁ sarvalokavaśaṁ bhavet||142||

Sarveṣāṁ stambhanakaraṁ guṇānāṁ ca vivardhanam|
Duṣkarmanāśanaṁ caiva sukarmasiddhidaṁ bhavet||143||

Asiddhaṁ sādhayetkāryaṁ navagrahabhayāpaham|
Duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam||144||

Sarvaśāntikaraṁ nityaṁ tathā vandhyāsuputradam|
Avaidhavyakaraṁ strīṇāṁ saubhāgyadāyakaṁ sadā||145||

Āyurārogyamaiśvaryaputrapautrapravardhanam|
Akāmataḥ strī vidhavā japānmokṣamavāpnuyāt||146||

Avaidhavyaṁ sakāmā tu labhate cānyajanmani|
Sarvaduḥkhabhayaṁ vighnaṁ nāśayecchāpahārakam||147||

Sarvabādhāpraśamanaṁ dharmārthakāmamokṣadam|
Yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niścitam||148||

Kāmitasya kāmadhenuḥ kalpanākalpapādapaḥ|
Cintāmaṇiścintitasya sarvamaṅgalakārakam||149||

Mokṣaheturjapennityaṁ mokṣaśriyamavāpnuyāt|
Bhogakāmo japedyo vai tasya kāmaphalapradam||150||

top


 Stanzas 151-182

Japecchāktaśca sauraśca gāṇapatyaśca vaiṣṇavaḥ|
Śaivaśca siddhidaṁ devi satyaṁ satyaṁ na saṁśayaḥ||151||

Atha kāmyajape sthānaṁ kathayāmi varānane|
Sāgare vā sarittīre'thavā hariharālaye||152||

Śaktidevālaye goṣṭhe sarvadevālaye śubhe|
Vaṭe ca dhātrīmūle vā maṭhe vṛndāvane tathā||153||

Pavitre nirmale sthāne nityānuṣṭhānato'pi vā|
Nirvedanena maunena japametaṁ samācaret||154||

Śmaśāne bhayabhūmau tu vaṭamūlāntike tathā|
Sidhyanti dhattūre mūle cūtavṛkṣasya sannidhau||155||

Guruputro varaṁ mūrkhastasya sidhyanti nānyathā|
Śubhakarmāṇi sarvāṇi dīkṣāvratatapāṁsi ca||156||

Saṁsāramalanāśārthaṁ bhavapāśanivṛttaye|
Gurugītāmbhasi snānaṁ tattvajñaḥ kurute sadā||157||

Sa eva ca guruḥ sākṣāt sadā sadbrahmavittamaḥ|
Tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ||158||

Sarvaśuddhaḥ pavitro'asau svabhāvādyatra tiṣṭhati|
Tatra devagaṇāḥ sarve kṣetre pīṭhe vasanti hi||159||

Āsanasthaḥ śayāno vā gaccham̐stiṣṭhan vadannapi|
Aśvārūḍho gajārūḍhaḥ supto vā jāgṛto'pi vā||160||

Śuciṣmāṁśca sadā jñānī gurugītājapena tu|
Tasya darśanamātreṇa punarjanma na vidyate||161||

Samudre ca yathā toyaṁ kṣīre kṣiraṁ ghṛte ghṛtam|
Bhinne kumbhe yathākāśastathātmā paramātmani||162||

Tathaiva jñānī jīvātmā paramātmani līyate|
Aikyena ramate jñānī yatra tatra divāniśam||163||

Evaṁvidho mahāmuktaḥ sarvadā vartate budhaḥ|
Tasya sarvaprayatnena bhāvabhaktiṁ karoti yaḥ||164||

Sarvasandeharahito mukto bhavati pārvati|
Bhuktimuktidvayaṁ tasya jihvāgre ca sarasvatī||165||

Anena prāṇinaḥ sarve gurugītājapena tu|
Sarvasiddhiṁ prāpnuvanti bhaktiṁ muktiṁ na saṁśayaḥ||166||

Satyaṁ satyaṁ punaḥ satyaṁ dharmyaṁ sāṅkhyaṁ mayoditam|
Gurugītāsamaṁ nāsti satyaṁ satyaṁ varānane||167||

Eko deva ekadharma ekaniṣṭhā paraṁ tapaḥ|
Guroḥ parataraṁ nānyannāsti tattvaṁ guroḥ param||168||

Mātā dhanyā pitā dhanyo dhanyo vaṁśaḥ kulaṁ tathā|
Dhanyā ca vasudhā devi gurubhaktiḥ sudurlabhā||169||

Śarīramindriyaṁ prāṇaścārthaḥ svajanabāndhavāḥ|
Mātā pitā kulaṁ devi gurureva na saṁśayaḥ||170||

Ākalpajanmanā koṭyā japavratatapaḥkriyāḥ|
Tatsarvaṁ saphalaṁ devi gurusantoṣamātrataḥ||171||

Vidyātapobalenaiva mandabhāgyāśca ye narāḥ|
Gurusevāṁ na kurvanti satyaṁ satyaṁ varānane||172||

Brahmaviṣṇumaheśāśca devarṣipitṛkinnarāḥ|
Siddhacāraṇayakṣāśca anye'pi munayo janāḥ||173||

Gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam|
Sarvatīrthāśrayaṁ devi pādāṅguṣṭhaṁ ca vartate||174||

Japena jayamāpnoti cānantaphalamāpnuyāt|
Hīnakarma tyajansarvaṁ sthānāni cādhamāni ca||175||

Japaṁ hīnāsanaṁ kurvan hīnakarmaphalapradam|
Gurugītāṁ prayāṇe vā saṅgrāme ripusaṅkaṭe||176||

Japanjayamavāpnoti maraṇe muktidāyakam|
Sarvakarma ca sarvatra guruputrasya sidhyati||177||

Idaṁ rahasyaṁ no vācyaṁ tavāgre kathitaṁ mayā|
Sugopyaṁ ca prayatnena mama tvaṁ ca priyā tviti||178||

Svāmimukhyagaṇeśādiviṣṇvādīnāṁ ca pārvati|
Manasāpi na vaktavyaṁ satyaṁ satyaṁ vadāmyaham||179||

Atīvapakvacittāya śraddhābhaktiyutāya ca|
Pravaktavyamidaṁ devi mamātmā'si sadā priye||180||

Abhakte vañcake dhūrte pāṣaṇḍe nāstike nare|
Manasāpi na vaktavyā gurugītā kadācana||181||

Saṁsārasāgarasamuddharaṇaikamantraṁ brahmādidevamunipūjitasiddhamantram|
Dāridryaduḥkhabhavarogavināśamantraṁ vande mahābhayaharaṁ gururājamantram||182||

top


 Final text

Iti śrīskandapurāṇa uttarakhaṇḍa īśvarapārvatīsaṁvāde gurugītā samāptā|
Śrīgurudevacaraṇārpaṇamastu||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

top


 Further Information

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.