Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Śrīmadbhāgavatapurāṇa: Section 1 - Lesson 6

Skandha 1 - Adhyāya 6

Tradução ao português brasileiro em progresso


 Introduction

This is the sixth Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 39 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

Apesar de todos os parágrafos terem sido incluídos, esta Adhyāya (Lição) ainda não foi completamente verificada. Portanto, pode haver algumas possíveis inconsistências e/ou erros de digitação. As inconsistências são, em maior parte, devidas às várias versões da escritura. Esta página será revisada em breve usando o autorizado comentário de Śrīdhara de modo a remover qualquer possível problema com o texto. Enquanto isso, use o material com cuidado!

E por que estou publicando uma página que não foi verificada completamente? Simples: Porque, devido a algumas razões técnicas, eu preciso subir ao servidor tanto de uma Skandha (Seção) completa a toda vez o quanto for possível. Já que uma verificação completa do texto em sânscrito consome muito tempo, sempre o farei pouco a pouco, após ter terminado de subir Skandha-s inteiros. Este aviso será removido quando esta página tiver sido finalmente verificada.

सूत उवाच
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च।
भूयः पप्रच्छ तं ब्रह्मन्व्यासः सत्यवतीसुतः॥१॥

Sūta uvāca

Evaṁ niśamya bhagavāndevarṣerjanma karma ca|
Bhūyaḥ papraccha taṁ brahmanvyāsaḥ satyavatīsutaḥ||1||

Untranslated yet


व्यास उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव।
वर्तमानो वयस्याद्ये ततः किमकरोद्भवान्॥२॥

Vyāsa uvāca

Bhikṣubhirvipravasite vijñānādeṣṭṛbhistava|
Vartamāno vayasyādye tataḥ kimakarodbhavān||2||

Untranslated yet


स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः।
कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम्॥३॥

Svāyambhuva kayā vṛttyā vartitaṁ te paraṁ vayaḥ|
Kathaṁ cedamudasrākṣīḥ kāle prāpte kalevaram||3||

Untranslated yet


प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम।
न ह्येष व्यवधात्काल एष सर्वनिराकृतिः॥४॥

Prākkalpaviṣayāmetāṁ smṛtiṁ te munisattama|
Na hyeṣa vyavadhātkāla eṣa sarvanirākṛtiḥ||4||

Untranslated yet


नारद उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम।
वर्तमानो वयस्याद्ये तत एतदकारषम्॥५॥

Nārada uvāca

Bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama|
Vartamāno vayasyādye tata etadakāraṣam||5||

Untranslated yet


एकात्मजा मे जननी योषिन्मूढा च किङ्करी।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम्॥६॥

Ekātmajā me jananī yoṣinmūḍhā ca kiṅkarī|
Mayyātmaje'nanyagatau cakre snehānubandhanam||6||

Untranslated yet


सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती।
ईशस्य हि वशे लोको योषा दारुमयी यथा॥७॥

Sāsvatantrā na kalpāsīdyogakṣemaṁ mamecchatī|
Īśasya hi vaśe loko yoṣā dārumayī yathā||7||

Untranslated yet


अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया।
दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः॥८॥

Ahaṁ ca tadbrahmakule ūṣivāṁstadupekṣayā|
Digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ||8||

Untranslated yet


एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि।
सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः॥९॥

Ekadā nirgatāṁ gehādduhantīṁ niśi gāṁ pathi|
Sarpo'daśatpadā spṛṣṭaḥ kṛpaṇāṁ kālacoditaḥ||9||

Untranslated yet


तदा तदहमीशस्य भक्तानां शमभीप्सतः।
अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम्॥१०॥

Tadā tadahamīśasya bhaktānāṁ śamabhīpsataḥ|
Anugrahaṁ manyamānaḥ prātiṣṭhaṁ diśamuttarām||10||

Untranslated yet

top


 Stanzas 11-20

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्।
खेटखर्वटवाटीश्च वनान्युपवनानि च॥११॥

Sphītāñjanapadāṁstatra puragrāmavrajākarān|
Kheṭakharvaṭavāṭīśca vanānyupavanāni ca||11||

Untranslated yet


चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्।
जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः॥१२॥

Citradhātuvicitrādrīnibhabhagnabhujadrumān|
Jalāśayāñchivajalānnalinīḥ surasevitāḥ||12||

Untranslated yet


चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः।
नलवेणुशरस्तन्ब कुशकीचकगह्वरम्॥१३॥

Citrasvanaiḥ patrarathairvibhramadbhramaraśriyaḥ|
Nalaveṇuśarastanba kuśakīcakagahvaram||13||

Untranslated yet


एक एवातियातोऽहमद्राक्षं विपिनं महत्।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्॥१४॥

Eka evātiyāto'hamadrākṣaṁ vipinaṁ mahat|
Ghoraṁ pratibhayākāraṁ vyālolūkaśivājiram||14||

Untranslated yet


परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः॥१५॥

Pariśrāntendriyātmāhaṁ tṛṭparīto bubhukṣitaḥ|
Snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ||15||

Untranslated yet


तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः।
आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम्॥१६॥

Tasminnirmanuje'raṇye pippalopastha āśritaḥ|
Ātmanātmānamātmasthaṁ yathāśrutamacintayam||16||

Untranslated yet


ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः॥१७॥

Dhyāyataścaraṇāmbhojaṁ bhāvanirjitacetasā|
Autkaṇṭhyāśrukalākṣasya hṛdyāsīnme śanairhariḥ||17||

Untranslated yet


प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने॥१८॥

Premātibharanirbhinna pulakāṅgo'tinirvṛtaḥ|
Ānandasamplave līno nāpaśyamubhayaṁ mune||18||

Untranslated yet


रूपं भगवतो यत्तन्मनःकान्तं शुचापहम्।
अपश्यन्सहसोत्तस्थे वैक्लव्याद्दुर्मना इव॥१९॥

Rūpaṁ bhagavato yattanmanaḥkāntaṁ śucāpaham|
Apaśyansahasottasthe vaiklavyāddurmanā iva||19||

Untranslated yet


दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः॥२०॥

Didṛkṣustadahaṁ bhūyaḥ praṇidhāya mano hṛdi|
Vīkṣamāṇo'pi nāpaśyamavitṛpta ivāturaḥ||20||

Untranslated yet

top


 Stanzas 21-30

एवं यतन्तं विजने मामाहागोचरो गिराम्।
गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव॥२१॥

Evaṁ yatantaṁ vijane māmāhāgocaro girām|
Gambhīraślakṣṇayā vācā śucaḥ praśamayanniva||21||

Untranslated yet


हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम्॥२२॥

Hantāsmiñjanmani bhavānmā māṁ draṣṭumihārhati|
Avipakvakaṣāyāṇāṁ durdarśo'haṁ kuyoginām||22||

Untranslated yet


सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ।
मत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छयान्॥२३॥

Sakṛdyaddarśitaṁ rūpametatkāmāya te'nagha|
Matkāmaḥ śanakaiḥ sādhu sarvānmuñcati hṛcchayān||23||

Untranslated yet


सत्सेवयादीर्घयापि जाता मयि दृढा मतिः।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि॥२४॥

Satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ|
Hitvāvadyamimaṁ lokaṁ gantā majjanatāmasi||24||

Untranslated yet


मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात्॥२५॥

Matirmayi nibaddheyaṁ na vipadyeta karhicit|
Prajāsarganirodhe'pi smṛtiśca madanugrahāt||25||

Untranslated yet


एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम्।
अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः॥२६॥

Etāvaduktvopararāma tanmahadbhūtaṁ nabholiṅgamaliṅgamīśvaram|
Ahaṁ ca tasmai mahatāṁ mahīyase śīrṣṇāvanāmaṁ vidadhe'nukampitaḥ||26||

Untranslated yet


नामान्यनन्तस्य हतत्रपः पठन्गुह्यानि भद्राणि कृतानि च स्मरन्।
गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन्विमदो विमत्सरः॥२७॥

Nāmānyanantasya hatatrapaḥ paṭhanguhyāni bhadrāṇi kṛtāni ca smaran|
Gāṁ paryaṭaṁstuṣṭamanā gataspṛhaḥ kālaṁ pratīkṣanvimado vimatsaraḥ||27||

Untranslated yet


एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः।
कालः प्रादुरभूत्काले तडित्सौदामनी यथा॥२८॥

Evaṁ kṛṣṇamaterbrahmannāsaktasyāmalātmanaḥ|
Kālaḥ prādurabhūtkāle taḍitsaudāmanī yathā||28||

Untranslated yet


प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम्।
आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः॥२९॥

Prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum|
Ārabdhakarmanirvāṇo nyapatatpāñcabhautikaḥ||29||

Untranslated yet


कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः।
शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः॥३०॥

Kalpānta idamādāya śayāne'mbhasyudanvataḥ|
Śiśayiṣoranuprāṇaṁ viviśe'ntarahaṁ vibhoḥ||30||

Untranslated yet

top


 Stanzas 31-39

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः।
मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे॥३१॥

Sahasrayugaparyante utthāyedaṁ sisṛkṣataḥ|
Marīcimiśrā ṛṣayaḥ prāṇebhyo'haṁ ca jajñire||31||

Untranslated yet


अन्तर्बहिश्च लोकांस्त्रीन्पर्येम्यस्कन्दितव्रतः।
अनुग्रहान्महाविष्णोरविघातगतिः क्वचित्॥३२॥

Antarbahiśca lokāṁstrīnparyemyaskanditavrataḥ|
Anugrahānmahāviṣṇoravighātagatiḥ kvacit||32||

Untranslated yet


देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम्॥३३॥

Devadattāmimāṁ vīṇāṁ svarabrahmavibhūṣitām|
Mūrcchayitvā harikathāṁ gāyamānaścarāmyaham||33||

Untranslated yet


प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि॥३४॥

Pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ|
Āhūta iva me śīghraṁ darśanaṁ yāti cetasi||34||

Untranslated yet


एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम्॥३५॥

Etaddhyāturacittānāṁ mātrāsparśecchayā muhuḥ|
Bhavasindhuplavo dṛṣṭo haricaryānuvarṇanam||35||

Untranslated yet


यमादिभिर्योगपथैः कामलोभहतो मुहुः।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति॥३६॥

Yamādibhiryogapathaiḥ kāmalobhahato muhuḥ|
Mukundasevayā yadvattathātmāddhā na śāmyati||36||

Untranslated yet


सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम्॥३७॥

Sarvaṁ tadidamākhyātaṁ yatpṛṣṭo'haṁ tvayānagha|
Janmakarmarahasyaṁ me bhavataścātmatoṣaṇam||37||

Untranslated yet


सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम्।
आमन्त्र्य वीणां रणयन्ययौ यादृच्छिको मुनिः॥३८॥

Sūta uvāca

Evaṁ sambhāṣya bhagavānnārado vāsavīsutam|
Āmantrya vīṇāṁ raṇayanyayau yādṛcchiko muniḥ||38||

Untranslated yet


अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः।
गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत्॥३९॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः॥६॥

Aho devarṣirdhanyo'yaṁ yatkīrtiṁ śārṅgadhanvanaḥ|
Gāyanmādyannidaṁ tantryā ramayatyāturaṁ jagat||39||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe vyāsanāradasaṁvāde ṣaṣṭho'dhyāyaḥ||6||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a I. 5. Top  Continuar lendo I. 7.