Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Śrīmadbhāgavatapurāṇa: Seção 1 - Lição 5

Skandha 1 - Adhyāya 5

Tradução ao português brasileiro em progresso


 Introduction

This is the fifth Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 40 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

Apesar de todos os parágrafos terem sido incluídos, esta Adhyāya (Lição) ainda não foi completamente verificada. Portanto, pode haver algumas possíveis inconsistências e/ou erros de digitação. As inconsistências são, em maior parte, devidas às várias versões da escritura. Esta página será revisada em breve usando o autorizado comentário de Śrīdhara de modo a remover qualquer possível problema com o texto. Enquanto isso, use o material com cuidado!

E por que estou publicando uma página que não foi verificada completamente? Simples: Porque, devido a algumas razões técnicas, eu preciso subir ao servidor tanto de uma Skandha (Seção) completa a toda vez o quanto for possível. Já que uma verificação completa do texto em sânscrito consome muito tempo, sempre o farei pouco a pouco, após ter terminado de subir Skandha-s inteiros. Este aviso será removido quando esta página tiver sido finalmente verificada.

सूत उवाच
अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः।
देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव॥१॥

Sūta uvāca

Atha taṁ sukhamāsīna upāsīnaṁ bṛhacchravāḥ|
Devarṣiḥ prāha viprarṣiṁ vīṇāpāṇiḥ smayanniva||1||

Untranslated yet


नारद उवाच
पाराशर्य महाभाग भवतः कच्चिदात्मना।
परितुष्यति शारीर आत्मा मानस एव वा॥२॥

Nārada uvāca

Pārāśarya mahābhāga bhavataḥ kaccidātmanā|
Parituṣyati śārīra ātmā mānasa eva vā||2||

Untranslated yet


जिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम्।
कृतवान्भारतं यस्त्वं सर्वार्थपरिबृंहितम्॥३॥

Jijñāsitaṁ susampannamapi te mahadadbhutam|
Kṛtavānbhārataṁ yastvaṁ sarvārthaparibṛṁhitam||3||

Untranslated yet


जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम्।
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो॥४॥

Jijñāsitamadhītaṁ ca brahma yattatsanātanam|
Tathāpi śocasyātmānamakṛtārtha iva prabho||4||

Untranslated yet


व्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे।
तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्॥५॥

Vyāsa uvāca

Astyeva me sarvamidaṁ tvayoktaṁ tathāpi nātmā parituṣyate me|
Tanmūlamavyaktamagādhabodhaṁ pṛcchāmahe tvātmabhavātmabhūtam||5||

Untranslated yet


स वै भवान्वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणः।
परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः॥६॥

Sa vai bhavānveda samastaguhyamupāsito yatpuruṣaḥ purāṇaḥ|
Parāvareśo manasaiva viśvaṁ sṛjatyavatyatti guṇairasaṅgaḥ||6||

Untranslated yet


त्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षी।
परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व॥७॥

Tvaṁ paryaṭannarka iva trilokīmantaścaro vāyurivātmasākṣī|
Parāvare brahmaṇi dharmato vrataiḥ snātasya me nyūnamalaṁ vicakṣva||7||

Untranslated yet


श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम्।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम्॥८॥

Śrīnārada uvāca

Bhavatānuditaprāyaṁ yaśo bhagavato'malam|
Yenaivāsau na tuṣyeta manye taddarśanaṁ khilam||8||

Untranslated yet


यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः॥९॥

Yathā dharmādayaścārthā munivaryānukīrtitāḥ|
Na tathā vāsudevasya mahimā hyanuvarṇitaḥ||9||

Untranslated yet


न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्।
तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः॥१०॥

Na yadvacaścitrapadaṁ hareryaśo jagatpavitraṁ pragṛṇīta karhicit|
Tadvāyasaṁ tīrthamuśanti mānasā na yatra haṁsā niramantyuśikkṣayāḥ||10||

Untranslated yet

top


 Stanzas 11-20

तद्वाग्विसर्गो जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि।
नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः॥११॥

Tadvāgvisargo janatāghaviplavo yasminpratiślokamabaddhavatyapi|
Nāmānyanantasya yaśo'ṅkitāni yacchṛṇvanti gāyanti gṛṇanti sādhavaḥ||11||

Untranslated yet


नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्।
कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्॥१२॥

Naiṣkarmyamapyacyutabhāvavarjitaṁ na śobhate jñānamalaṁ nirañjanam|
Kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṁ karma yadapyakāraṇam||12||

Untranslated yet


अथो महाभाग भवानमोघदृक्शुचिश्रवाः सत्यरतो धृतव्रतः।
उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम्॥१३॥

Atho mahābhāga bhavānamoghadṛkśuciśravāḥ satyarato dhṛtavrataḥ|
Urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam||13||

Untranslated yet


ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिः।
न कर्हिचित्क्वापि च दुःस्थिता मतिर्लभेत वाताहतनौरिवास्पदम्॥१४॥

Tato'nyathā kiñcana yadvivakṣataḥ pṛthagdṛśastatkṛtarūpanāmabhiḥ|
Na karhicitkvāpi ca duḥsthitā matirlabheta vātāhatanaurivāspadam||14||

Untranslated yet


जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान्व्यतिक्रमः।
यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः॥१५॥

Jugupsitaṁ dharmakṛte'nuśāsataḥ svabhāvaraktasya mahānvyatikramaḥ|
Yadvākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ||15||

Untranslated yet


विचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्।
प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान्दर्शय चेष्टितं विभोः॥१६॥

Vicakṣaṇo'syārhati vedituṁ vibhoranantapārasya nivṛttitaḥ sukham|
Pravartamānasya guṇairanātmanastato bhavāndarśaya ceṣṭitaṁ vibhoḥ||16||

Untranslated yet


त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदि।
यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतः॥१७॥

Tyaktvā svadharmaṁ caraṇāmbujaṁ harerbhajannapakvo'tha patettato yadi|
Yatra kva vābhadramabhūdamuṣya kiṁ ko vārtha āpto'bhajatāṁ svadharmataḥ||17||

Untranslated yet


तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधः।
तल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा॥१८॥

Tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatāmuparyadhaḥ|
Tallabhyate duḥkhavadanyataḥ sukhaṁ kālena sarvatra gabhīraraṁhasā||18||

Untranslated yet


न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्।
स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो जनः॥१९॥

Na vai jano jātu kathañcanāvrajenmukundasevyanyavadaṅga saṁsṛtim|
Smaranmukundāṅghryupagūhanaṁ punarvihātumicchenna rasagraho janaḥ||19||

Untranslated yet


इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः।
तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम्॥२०॥

Idaṁ hi viśvaṁ bhagavānivetaro yato jagatsthānanirodhasambhavāḥ|
Taddhi svayaṁ veda bhavāṁstathāpi te prādeśamātraṁ bhavataḥ pradarśitam||20||

Untranslated yet

top


 Stanzas 21-30

त्वमात्मनात्मानमवेह्यमोघदृक्परस्य पुंसः परमात्मनः कलाम्।
अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम्॥२१॥

Tvamātmanātmānamavehyamoghadṛkparasya puṁsaḥ paramātmanaḥ kalām|
Ajaṁ prajātaṁ jagataḥ śivāya tanmahānubhāvābhyudayo'dhigaṇyatām||21||

Untranslated yet


इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः।
अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम्॥२२॥

Idaṁ hi puṁsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ|
Avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam||22||

Untranslated yet


अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम्।
निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम्॥२३॥

Ahaṁ purātītabhave'bhavaṁ mune dāsyāstu kasyāścana vedavādinām|
Nirūpito bālaka eva yogināṁ śuśrūṣaṇe prāvṛṣi nirvivikṣatām||23||

Untranslated yet


ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि।
चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि॥२४॥

Te mayyapetākhilacāpale'rbhake dānte'dhṛtakrīḍanake'nuvartini|
Cakruḥ kṛpāṁ yadyapi tulyadarśanāḥ śuśrūṣamāṇe munayo'lpabhāṣiṇi||24||

Untranslated yet


उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः।
एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते॥२५॥

Ucchiṣṭalepānanumodito dvijaiḥ sakṛtsma bhuñje tadapāstakilbiṣaḥ|
Evaṁ pravṛttasya viśuddhacetasastaddharma evātmaruciḥ prajāyate||25||

Untranslated yet


तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः।
ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः॥२६॥

Tatrānvahaṁ kṛṣṇakathāḥ pragāyatāmanugraheṇāśṛṇavaṁ manoharāḥ|
Tāḥ śraddhayā me'nupadaṁ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ||26||

Untranslated yet


तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम।
ययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे॥२७॥

Tasmiṁstadā labdharucermahāmate priyaśravasyaskhalitā matirmama|
Yayāhametatsadasatsvamāyayā paśye mayi brahmaṇi kalpitaṁ pare||27||

Untranslated yet


इत्थं शरत्प्रावृषिकावृतू हरेर्विशृण्वतो मेऽनुसवं यशोऽमलम्।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्तात्मरजस्तमोपहा॥२८॥

Itthaṁ śaratprāvṛṣikāvṛtū harerviśṛṇvato me'nusavaṁ yaśo'malam|
Saṅkīrtyamānaṁ munibhirmahātmabhirbhaktiḥ pravṛttātmarajastamopahā||28||

Untranslated yet


तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसः।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च॥२९॥

Tasyaivaṁ me'nuraktasya praśritasya hatainasaḥ|
Śraddadhānasya bālasya dāntasyānucarasya ca||29||

Untranslated yet


ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम्।
अन्ववोचन्गमिष्यन्तः कृपया दीनवत्सलाः॥३०॥

Jñānaṁ guhyatamaṁ yattatsākṣādbhagavatoditam|
Anvavocangamiṣyantaḥ kṛpayā dīnavatsalāḥ||30||

Untranslated yet

top


 Stanzas 31-40

येनैवाहं भगवतो वासुदेवस्य वेधसः।
मायानुभावमविदं येन गच्छन्ति तत्पदम्॥३१॥

Yenaivāhaṁ bhagavato vāsudevasya vedhasaḥ|
Māyānubhāvamavidaṁ yena gacchanti tatpadam||31||

Untranslated yet


एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्॥३२॥

Etatsaṁsūcitaṁ brahmaṁstāpatrayacikitsitam|
Yadīśvare bhagavati karma brahmaṇi bhāvitam||32||

Untranslated yet


आमयो यश्च भूतानां जायते येन सुव्रत।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्॥३३॥

Āmayo yaśca bhūtānāṁ jāyate yena suvrata|
Tadeva hyāmayaṁ dravyaṁ na punāti cikitsitam||33||

Untranslated yet


एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः।
त एवात्मविनाशाय कल्पन्ते कल्पिताः परे॥३४॥

Evaṁ nṛṇāṁ kriyāyogāḥ sarve saṁsṛtihetavaḥ|
Ta evātmavināśāya kalpante kalpitāḥ pare||34||

Untranslated yet


यदत्र क्रियते कर्म भगवत्परितोषणम्।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्॥३५॥

Yadatra kriyate karma bhagavatparitoṣaṇam|
Jñānaṁ yattadadhīnaṁ hi bhaktiyogasamanvitam||35||

Untranslated yet


कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत्।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च॥३६॥

Kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt|
Gṛṇanti guṇanāmāni kṛṣṇasyānusmaranti ca||36||

Untranslated yet


नमो भगवते तुभ्यं वासुदेवाय धीमहि।
प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च॥३७॥

Namo bhagavate tubhyaṁ vāsudevāya dhīmahi|
Pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca||37||

Untranslated yet


इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्।
यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्॥३८॥

Iti mūrtyabhidhānena mantramūrtimamūrtikam|
Yajate yajñapuruṣaṁ sa samyagdarśanaḥ pumān||38||

Untranslated yet


इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन्भावं च केशवः॥३९॥

Imaṁ svanigamaṁ brahmannavetya madanuṣṭhitam|
Adānme jñānamaiśvaryaṁ svasminbhāvaṁ ca keśavaḥ||39||

Untranslated yet


त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्।
प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा॥४०॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे व्यासनारदसंवादे पञ्चमोऽध्यायः॥५॥

Tvamapyadabhraśruta viśrutaṁ vibhoḥ samāpyate yena vidāṁ bubhutsitam|
Prākhyāhi duḥkhairmuhurarditātmanāṁ saṅkleśanirvāṇamuśanti nānyathā||40||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe vyāsanāradasaṁvāde pañcamo'dhyāyaḥ||5||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a I. 4. Top  Continuar lendo I. 6.