Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 28 - estrofes 151 a 300 - Shaivismo não dual da Caxemira

Parvapavitrakādiprakāśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 66 - templeThis is the second set of stanzas (from the stanza 151 to the stanza 300) of the twenty-eighth chapter (called Parvapavitrakādiprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying additional information also added by me.

Ao início


 Estrofes 151 a 160

पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च।
चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम्॥१५१॥

Pāṭṭasūtraṁ tu kauśeyaṁ kārpāsaṁ kṣaumameva ca|
Cāturāśramikāṇāṁ tu subhruvā kartitokṣitam||151||

Ainda não traduzido


त्रिधा तु त्रिगुणीकृत्य मानसङ्ख्यां तु कारयेत्।
अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम्॥१५२॥

Tridhā tu triguṇīkṛtya mānasaṅkhyāṁ tu kārayet|
Aṣṭottaraṁ tantuśataṁ tadardhaṁ vā tadardhakam||152||

Ainda não traduzido


ह्रासस्तु पूर्वसङ्ख्याया दशभिर्दशभिः क्रमात्।
नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः॥१५३॥

Hrāsastu pūrvasaṅkhyāyā daśabhirdaśabhiḥ kramāt|
Navabhiḥ pañcabhiḥ saptaviṁśatyā vā śivāditaḥ||153||

Ainda não traduzido


यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः।
चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु॥१५४॥

Yādṛśastantuvinyāso granthīnkuryāttu tāvataḥ|
Catuḥsamaviliptāṁstānathavā kuṅkumena tu||154||

Ainda não traduzido


व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम्।
अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात्॥१५५॥

Vyakte jānutaṭāntaṁ syālliṅge pīṭhāvasānakam|
Arcāsu śobhanaṁ mūrghni tritattvaparikalpanāt||155||

Ainda não traduzido


द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि।
विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे॥१५६॥

Dvādaśagranthiśaktīnāṁ brahmavaktrārciṣāmapi|
Vidyāpīṭhe cale liṅge sthaṇḍile ca gurorgaṇe||156||

Ainda não traduzido


घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे।
स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते॥१५७॥

Ghaṇṭāyāṁ sruksruve śiṣyaliṅgiṣu dvāratoraṇe|
Svadehe vahnipīṭhe ca yathāśobhaṁ tadiṣyate||157||

Ainda não traduzido


प्रासादे यागगेहे च कारयेन्नवरङ्गिकम्।
विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम्॥१५८॥

Prāsāde yāgagehe ca kārayennavaraṅgikam|
Vidyāpīṭhe tu khaśarāḥ pratimāliṅgapīṭhagam||158||

Ainda não traduzido


वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे।
वेदाक्षि स्रुचि षट्त्रिंशत्प्रासादे मण्डपे रविः॥१५९॥

Vasuvedaṁ ca ghaṇṭāyāṁ śarākṣyaṣṭādaśa sruve|
Vedākṣi sruci ṣaṭtriṁśatprāsāde maṇḍape raviḥ||159||

Ainda não traduzido


रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे गुरौ।
सप्त साधकगाः पञ्च पुत्रके सप्त सामये॥१६०॥

Rasendu snānagehe'bdhinetre dhyānagṛhe gurau|
Sapta sādhakagāḥ pañca putrake sapta sāmaye||160||

Ainda não traduzido

Ao início


 Estrofes 161 a 170

चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते।
लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत्॥१६१॥

Catvāro'thānyaśāstrasthe śiṣye pañcakamucyate|
Liṅgināṁ kevalo granthistoraṇe daśa kalpayet||161||

Ainda não traduzido


द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम्।
पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः॥१६२॥

Dvāreṣvaṣṭau granthayaḥ syuḥ kṛtvetthaṁ tu pavitrakam|
Pūjayitvā mantrajālaṁ tatsthatvātmasthate tataḥ||162||

Ainda não traduzido


पवित्रकाणां सम्पाद्य कुर्यात्सम्पातसंस्क्रियाम्।
ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम्॥१६३॥

Pavitrakāṇāṁ sampādya kuryātsampātasaṁskriyām|
Tataḥ saṁvatsaraṁ dhyāyedbhairavaṁ chidrasākṣiṇam||163||

Ainda não traduzido


दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम्।
ॐ समस्तक्रियादोषपूरणेश व्रतं प्रति॥१६४॥

Dattvā pūrṇāhutiṁ devi praṇamenmantrabhairavam|
Oṁ samastakriyādoṣapūraṇeśa vrataṁ prati||164||

Ainda não traduzido


यत्किञ्चिदकृतं दुष्टं कृतं वा मातृनन्दन।
तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु॥१६५॥

Yatkiñcidakṛtaṁ duṣṭaṁ kṛtaṁ vā mātṛnandana|
Tatsarvaṁ mama deveśa tvatprasādātpraṇaśyatu||165||

Ainda não traduzido


सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे।
अनेन दद्याद्देवाय निमन्त्रणपवित्रकम्॥१६६॥

Sarvathā raśmicakreśa namastubhyaṁ prasīda me|
Anena dadyāddevāya nimantraṇapavitrakam||166||

Ainda não traduzido


योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः।
पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः॥१६७॥

Yoginīkṣetramātṝṇāṁ baliṁ dadyāttato guruḥ|
Pañcagavyaṁ caruṁ dantakāṣṭhaṁ śiṣyaiḥ samantataḥ||167||

Ainda não traduzido


आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम्।
ततो विधिं पूजयित्वा पवित्राणि समाहरेत्॥१६८॥

Ācārya nidrāṁ kurvīta prātarutthāya cāhnikam|
Tato vidhiṁ pūjayitvā pavitrāṇi samāharet||168||

Ainda não traduzido


दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना।
चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत्॥१६९॥

Dantakāṣṭhaṁ mṛcca dhātrī samṛddhātrī sahāmbunā|
Catuḥsamaṁ ca taiḥ sārdhaṁ bhasma pañcasu yojayet||169||

Ainda não traduzido


प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात्।
पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे॥१७०॥

Prāgdakṣapaścimordhvasthavāmavaktreṣu vai kramāt|
Pañcaitāni pavitrāṇi sthāpayecceśagocare||170||

Ainda não traduzido

Ao início


 Estrofes 171 a 180

कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत्।
वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः॥१७१॥

Kuśedhma pañcagavyaṁ ca śarvāgre viniyojayet|
Vāmāmṛtādisaṁyuktaṁ naivedyaṁ trividhaṁ tataḥ||171||

Ainda não traduzido


दद्यादसृक्तथा मद्यं पानानि विविधानि च।
ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो॥१७२॥

Dadyādasṛktathā madyaṁ pānāni vividhāni ca|
Tato homo mahākṣmājamāṁsaistilayutairatho||172||

Ainda não traduzido


तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः।
शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः॥१७३॥

Tilairghṛtayutairyadvā taṇḍulairatha dhānyakaiḥ|
Śarkarākhaṇḍasaṁyuktapañcāmṛtapariplutaiḥ||173||

Ainda não traduzido


मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम्।
अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत्॥१७४॥

Mūlaṁ sahasraṁ sāṣṭoktaṁ triśaktau brahmavaktrakam|
Arciṣāṁ tu śataṁ sāṣṭaṁ tataḥ pūrṇāhutiṁ kṣipet||174||

Ainda não traduzido


ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम्।
अकामादथवा कामाद्यन्मया न कृतं विभो॥१७५॥

Tato'ñjalau pavitraṁ tu gṛhītvā prapaṭhedidam|
Akāmādathavā kāmādyanmayā na kṛtaṁ vibho||175||

Ainda não traduzido


तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया।
मूलमन्त्रः पूरयेति क्रियानियममित्यथ॥१७६॥

Tadacchidraṁ mamāstvīśa pavitreṇa tavājñayā|
Mūlamantraḥ pūrayeti kriyāniyamamityatha||176||

Ainda não traduzido


वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम्।
नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम्॥१७७॥

Vauṣaḍantaṁ pavitraṁ ca dadyādbindvavasānakam|
Nādāntaṁ samanāntaṁ cāpyunmanāntaṁ kramāttrayam||177||

Ainda não traduzido


एवं चतुष्टयं दद्यादनुलोमेन भौतिकः।
नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम्॥१७८॥

Evaṁ catuṣṭayaṁ dadyādanulomena bhautikaḥ|
Naiṣṭhikastu vilomena pavitrakacatuṣṭayam||178||

Ainda não traduzido


यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम्।
तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम्॥१७९॥

Yatkiñcidvividhaṁ vastracchatrālaṅkaraṇādikam|
Tannivedyaṁ dīpamālāḥ suvarṇatilabhājanam||179||

Ainda não traduzido


वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः।
भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः॥१८०॥

Vastrayugmayutaṁ sarvasampūraṇanimittataḥ|
Bhojanīyāḥ pūjanīyāḥ śivabhaktāstu śaktitaḥ||180||

Ainda não traduzido

Ao início


 Estrofes 181 a 190

चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम्।
कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन॥१८१॥

Catustridvyekamāsādidinaikāntaṁ mahotsavam|
Kuryāttato na vrajeyuranyasthānaṁ kadācana||181||

Ainda não traduzido


ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम्।
दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम्॥१८२॥

Tatastu daiśikaḥ pūjyo gāmasmai kṣīriṇīṁ navām|
Dadyātsuvarṇaratnādirupyavastravibhūṣitām||182||

Ainda não traduzido


वदेद्गुरुश्च सम्पूर्णो विधिस्तव भवत्विति।
वक्तव्यं देवदेवस्य पुनरागमनाय च॥१८३॥

Vadedguruśca sampūrṇo vidhistava bhavatviti|
Vaktavyaṁ devadevasya punarāgamanāya ca||183||

Ainda não traduzido


ततो विसर्जनं कार्यं गुप्तमाभरणादिकम्।
नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत्॥१८४॥

Tato visarjanaṁ kāryaṁ guptamābharaṇādikam|
Naivedyaṁ gururādāya yāgārthe tanniyojayet||184||

Ainda não traduzido


चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम्।
नास्माद्व्रतं परं किञ्चित्का वास्य स्तुतिरुच्यते॥१८५॥

Caturṇāmapi sāmānyaṁ pavitrakamiti smṛtam|
Nāsmādvrataṁ paraṁ kiñcitkā vāsya stutirucyate||185||

Ainda não traduzido


शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम्।
अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया॥१८६॥

Śeṣaṁ tvagādhe vāryoghe kṣipenna sthāpayetsthiram|
Atha naimittikavidhiryaḥ purāsūtrito mayā||186||

Ainda não traduzido


स भण्यते तत्र कार्या देवस्यार्चा विशेषतः।
चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः॥१८७॥

Sa bhaṇyate tatra kāryā devasyārcā viśeṣataḥ|
Cakrayāgaśca kartavyaḥ pūrvoktavidhinā budhaiḥ||187||

Ainda não traduzido


तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम्।
पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम्॥१८८॥

Tatra yadyannijābhīṣṭabhogamokṣopakārakam|
Pāramparyeṇa sākṣādvā bhaveccidacidātmakam||188||

Ainda não traduzido


तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये।
तदुपायोऽपि सम्पूज्यो मूर्तिकालक्रियादिकः॥१८९॥

Tatpūjyaṁ tadupāyāśca pūjyāstanmayatāptaye|
Tadupāyo'pi sampūjyo mūrtikālakriyādikaḥ||189||

Ainda não traduzido


उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात्।
तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात्॥१९०॥

Upeyasūtisāmarthyamupāyatvaṁ tadarcanāt|
Tadrūpatanmayībhāvādupeyaṁ śīghramāpnuyāt||190||

Ainda não traduzido

Ao início


 Estrofes 191 a 200

यथा यथा च नैकट्यमुपायेषु तथा तथा।
अवश्यम्भावि कार्यत्वं विशेषाच्चार्चनादिके॥१९१॥

Yathā yathā ca naikaṭyamupāyeṣu tathā tathā|
Avaśyambhāvi kāryatvaṁ viśeṣāccārcanādike||191||

Ainda não traduzido


ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः।
यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः॥१९२॥

Jñānasya kasyacitprāptirbhogamokṣopakāriṇaḥ|
Yadā tanmukhyamevoktaṁ naimittikadinaṁ budhaiḥ||192||

Ainda não traduzido


तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः।
तद्विद्योऽपि गुरुभ्राता संवादाज्ज्ञानदायकः॥१९३॥

Tadupāyaḥ śāstramatra vaktāpyaupayiko guruḥ|
Tadvidyo'pi gurubhrātā saṁvādājjñānadāyakaḥ||193||

Ainda não traduzido


गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः।
न योनिसम्बन्धवशाद्विद्यासम्बन्धजस्तु सः॥१९४॥

Guroḥ patnī tathā bhrātā putra ityādiko gaṇaḥ|
Na yonisambandhavaśādvidyāsambandhajastu saḥ||194||

Ainda não traduzido


वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः।
देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः॥१९५॥

Vīryāruṇaparīṇāmadehāhantāpratiṣṭhitāḥ|
Dehopakārasantānā jñāteye pariniṣṭhitāḥ||195||

Ainda não traduzido


तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता।
युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः॥१९६॥

Tathāca smṛtiśāstreṣu santaterdāyahāritā|
Yuktaiva tāvānsa hyukto bhedāddūrāntikatvataḥ||196||

Ainda não traduzido


ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः।
बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः॥१९७॥

Ye tu tyaktaśarīrāsthā bodhāhambhāvabhāginaḥ|
Bodhopakārasantānadvayātte bandhutājuṣaḥ||197||

Ainda não traduzido


तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः।
देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः॥१९८॥

Tatretthaṁ prāgyadā paśyecchaktyunmīlitadṛkkriyaḥ|
Dehastāvadayaṁ pūrvapūrvopādānanirmitaḥ||198||

Ainda não traduzido


आत्मा विकाररहितः शाश्वतत्वादहेतुकः।
स्वातन्त्र्यात्पुनरात्मीयादयं छन्न इव स्थितः॥१९९॥

Ātmā vikārarahitaḥ śāśvatatvādahetukaḥ|
Svātantryātpunarātmīyādayaṁ channa iva sthitaḥ||199||

Ainda não traduzido


पुनश्च प्रकटीभूय भैरवीभावभाजनम्।
तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम्॥२००॥

Punaśca prakaṭībhūya bhairavībhāvabhājanam|
Tatrāsya prakaṭībhāve bhuktimuktyātmake bhṛśam||200||

Ainda não traduzido

Ao início


 Estrofes 201 a 210

य उपायः समुचितो ज्ञानसन्तान एष सः।
क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया॥२०१॥

Ya upāyaḥ samucito jñānasantāna eṣa saḥ|
Kramasphuṭībhavattādṛksadṛśajñānadhārayā||201||

Ainda não traduzido


गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते।
एवं चानादिसंसारोचितविज्ञानसन्ततेः॥२०२॥

Galadvijātīyatayā prāpyaṁ śīghraṁ hi labhyate|
Evaṁ cānādisaṁsārocitavijñānasantateḥ||202||

Ainda não traduzido


ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत्।
असंसारोचितोदारतथाविज्ञानसन्ततेः॥२०३॥

Dhvaṁse lokottaraṁ jñānaṁ santānāntaratāṁ śrayet|
Asaṁsārocitodāratathāvijñānasantateḥ||203||

Ainda não traduzido


कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम्।
अत्यन्तं स्वविशेषाणां तत्रार्पणवशात्स्फुटम्॥२०४॥

Kāraṇaṁ mukhyamādyaṁ tadguruvijñānamātmagam|
Atyantaṁ svaviśeṣāṇāṁ tatrārpaṇavaśātsphuṭam||204||

Ainda não traduzido


उपादानं हि तद्युक्तं देहभेदे हि सत्यपि।
देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः॥२०५॥

Upādānaṁ hi tadyuktaṁ dehabhede hi satyapi|
Dehasantatigau bhedābhedau vijñānasantateḥ||205||

Ainda não traduzido


न तथात्वाय योगीच्छाविष्टशावशरीरवत्।
योगिनः परदेहादिजीवत्तापादने निजम्॥२०६॥

Na tathātvāya yogīcchāviṣṭaśāvaśarīravat|
Yoginaḥ paradehādijīvattāpādane nijam||206||

Ainda não traduzido


देहमत्यजतो नानाज्ञानोपादानता न किम्।
तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः॥२०७॥

Dehamatyajato nānājñānopādānatā na kim|
Tena vijñānasantānaprādhānyādyaunasantateḥ||207||

Ainda não traduzido


अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः।
इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च॥२०८॥

Anyonyaṁ gurusantāno yaḥ śivajñānaniṣṭhitaḥ|
Itthaṁ sthite trayaṁ mukhyaṁ kāraṇaṁ sahakāri ca||208||

Ainda não traduzido


एककारणकार्यं च वस्त्वित्येष गुरोर्गणः।
गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी॥२०९॥

Ekakāraṇakāryaṁ ca vastvityeṣa gurorgaṇaḥ|
Guruḥ kāraṇamatroktaṁ tatpatnī sahakāriṇī||209||

Ainda não traduzido


यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत्।
अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम्॥२१०॥

Yato niḥśaktikasyāsya na yāge'dhikṛtirbhavet|
Antaḥsthodārasaṁvittiśakterbāhyāṁ vināpi tām||210||

Ainda não traduzido

Ao início


 Estrofes 211 a 220

सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम्।
एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोऽपि सः॥२११॥

Sāmarthyaṁ yogino yadvadvināpi sahakāriṇam|
Ekajanyā bhrātaraḥ syustatsadṛgyastu ko'pi saḥ||211||

Ainda não traduzido


पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते।
मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा॥२१२॥

Punaḥ paramparāyogādguruvargo'pi bhaṇyate|
Mukhya eṣa tu santānaḥ pūjyo mānyaśca sarvadā||212||

Ainda não traduzido


गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च।
यदहस्तद्धि विज्ञानोपायदेहादिकारणम्॥२१३॥

Gurvādīnāṁ ca sambhūtau dīkṣāyāṁ prāyaṇe'pi ca|
Yadahastaddhi vijñānopāyadehādikāraṇam||213||

Ainda não traduzido


एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते।
तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम्॥२१४॥

Evaṁ svajanmadivaso vijñānopāya ucyate|
Tādṛgbhogāpavargādihetordehasya kāraṇam||214||

Ainda não traduzido


दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत्।
भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः॥२१५॥

Dīkṣādikaśca saṁskāraḥ svātmano yatra cāhni tat|
Bhavejjanmadinaṁ mukhyaṁ jñānasantānajanmataḥ||215||

Ainda não traduzido


स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति।
नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत्॥२१६॥

Svakaṁ mṛtidinaṁ yattu tadanyeṣāṁ bhaviṣyati|
Naimittikaṁ mṛto yasmācchivābhinnastadā bhavet||216||

Ainda não traduzido


तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम्।
व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात्॥२१७॥

Tatra prasaṅgānmaraṇasvarūpaṁ brūmahe sphuṭam|
Vyāpako'pi śivaḥ svecchākḷptasaṅkocamudraṇāt||217||

Ainda não traduzido


विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक्।
शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः॥२१८॥

Vicitraphalakarmaughavaśāttattaccharīrabhāk|
Śarīrabhāktvaṁ caitāvadyattadgarbhasthadehagaḥ||218||

Ainda não traduzido


संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः।
गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः॥२१९॥

Saṁvitteḥ śūnyarūḍhāyāḥ prathamaḥ prāṇanodayaḥ|
Garbhasthadehanirmāṇe tasyaiveśvaratā punaḥ||219||

Ainda não traduzido


असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते।
स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना॥२२०॥

Asaṅkocasya tanvādikartā teneśa ucyate|
Sa vāyvātmā dṛḍhe tasmindehayantre cidātmanā||220||

Ainda não traduzido

Ao início


 Estrofes 221 a 230

प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत्।
अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते॥२२१॥

Preryamāṇo vicarati bhastrāyantragavāyuvat|
Ataḥ prāggāḍhasaṁsuptotthitavatsa prabuddhyate||221||

Ainda não traduzido


क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी।
तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम्॥२२२॥

Kramāddehena sākaṁ ca prāṇanā syādbalīyasī|
Tatrāpi karmaniyatibalātsā prāṇanākṣatām||222||

Ainda não traduzido


गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः।
एवं क्रमेण सम्पुष्टदेहप्राणबलो भृशम्॥२२३॥

Gṛhṇāti śūnyasuṣirasaṁvitsparśādhikatvataḥ|
Evaṁ krameṇa sampuṣṭadehaprāṇabalo bhṛśam||223||

Ainda não traduzido


भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः।
उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना॥२२४॥

Bhogānkarmakṛtānbhuṅkte yonyayonijadehagaḥ|
Uktaṁ ca gahvarābhikhye śāstre śītāṁśumaulinā||224||

Ainda não traduzido


यथा गृहं विनिष्पाद्य गृही समधितिष्ठति।
तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः॥२२५॥

Yathā gṛhaṁ viniṣpādya gṛhī samadhitiṣṭhati|
Tathā dehī tanuṁ kṛtvā kriyādiguṇavarjitaḥ||225||

Ainda não traduzido


किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते।
स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते॥२२६॥

Kiñcitsphuraṇamātraḥ prāgniṣkalaḥ so'pi śabdyate|
Sphuṭendriyāditattvastu sakalātmeti bhaṇyate||226||

Ainda não traduzido


इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु।
क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते॥२२७॥

Ityādi śrīgahvaroktaṁ tata eva paṭhedbahu|
Kṣaye tu karmaṇāṁ teṣāṁ dehayantre'nyathāgate||227||

Ainda não traduzido


प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः।
नाडीचक्रेषु सङ्कोचविकासौ विपरीततः॥२२८॥

Prāṇayantraṁ vighaṭate dehaḥ syātkuḍyavattataḥ|
Nāḍīcakreṣu saṅkocavikāsau viparītataḥ||228||

Ainda não traduzido


भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः।
इत्येवमादि यत्किञ्चित्प्राक्संस्थानोपमर्दकम्॥२२९॥

Bhaṅgaḥ śoṣaḥ klidirvātaśleṣmāgnyapacayoccayaiḥ|
Ityevamādi yatkiñcitprāksaṁsthānopamardakam||229||

Ainda não traduzido


देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः।
तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम्॥२३०॥

Dehayantre vighaṭanaṁ tadevoktaṁ manīṣibhiḥ|
Tasminvighaṭite yantre sā saṁvitprāṇanātmatām||230||

Ainda não traduzido

Ao início


 Estrofes 231 a 240

गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते।
स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा॥२३१॥

Gṛhṇāti yonije'nyatra vā dehe karmacitrite|
Sa dehaḥ pratibudhyeta prasuptotthitavattadā||231||

Ainda não traduzido


तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि।
विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः॥२३२॥

Tasyāpi bhogataddhānimṛtayaḥ prāgvadeva hi|
Visṛṣṭisthitisaṁhārā ete karmabalādyataḥ||232||

Ainda não traduzido


अतो नियतिकालादिवैचित्र्यानुविधायिनः।
अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे॥२३३॥

Ato niyatikālādivaicitryānuvidhāyinaḥ|
Anugrahastu yaḥ so'yaṁ svasvarūpe vikasvare||233||

Ainda não traduzido


ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते।
कर्मकालनियत्यादि यतः सङ्कोचजीवितम्॥२३४॥

Jñaptyātmeti kathaṁ karmaniyatyādi pratīkṣate|
Karmakālaniyatyādi yataḥ saṅkocajīvitam||234||

Ainda não traduzido


सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे।
अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते॥२३५॥

Saṅkocahānirūpe'sminkathaṁ heturanugrahe|
Anugrahaśca kramikastīvraśceti vibhidyate||235||

Ainda não traduzido


प्राक्चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः।
तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः॥२३६॥

Prākcaiṣa vistarātprokta iti kiṁ punaruktibhiḥ|
Tena dīkṣāśivajñānadagdhasaṅkocabandhanaḥ||236||

Ainda não traduzido


देहान्ते शिव एवेति नास्य देहान्तरस्थितिः।
येऽपि तत्त्वावतीर्णानां शङ्कराज्ञानुवर्तिनाम्॥२३७॥

Dehānte śiva eveti nāsya dehāntarasthitiḥ|
Ye'pi tattvāvatīrṇānāṁ śaṅkarājñānuvartinām||237||

Ainda não traduzido


स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे।
मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात्॥२३८॥

Svayambhūmunidevarṣimanujādibhuvāṁ gṛhe|
Mṛtāste tatpuraṁ prāpya pureśairdīkṣitāḥ kramāt||238||

Ainda não traduzido


मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः।
तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः॥२३९॥

Martye'vatīrya vā no vā śivaṁ yāntyapunarbhavāḥ|
Tatra svayambhuvo dvedhā ke'pyanugrahatatparāḥ||239||

Ainda não traduzido


केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः।
येऽनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः॥२४०॥

Ke'pi svakṛtyāyātāṁśasthānamātropasevinaḥ|
Ye'nugrahārthamājñaptāsteṣu yo mriyate naraḥ||240||

Ainda não traduzido

Ao início


 Estrofes 241 a 250

सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः।
यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत्॥२४१॥

So'nugrahaṁ sphuṭaṁ yāti vinā martyāvatārataḥ|
Yastu svakāryaṁ kurvāṇastatsthānaṁ nāṁśatastyajet||241||

Ainda não traduzido


यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता।
तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः॥२४२॥

Yathā gaurī tapasyantī kaśmīreṣu guhāgatā|
Tatraiva vā yathā dhyānoḍḍāre naraharirvibhuḥ||242||

Ainda não traduzido


वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः।
सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः॥२४३॥

Vitastāṁ nayato daityāṁstrāsayandṛpta utthitaḥ|
Sāligrāme yathā viṣṇuḥ śivo vā svopabhoginaḥ||243||

Ainda não traduzido


तपस्यन्तौ बदर्यां च नरनारायणौ तथा।
इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा॥२४४॥

Tapasyantau badaryāṁ ca naranārāyaṇau tathā|
Ityevamādayo devāḥ svakṛtyāṁśasthitāstathā||244||

Ainda não traduzido


आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम्।
स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते॥२४५॥

Ārādhitāḥ svocitaṁ tacchīghraṁ vidadhate phalam|
Svakṛtyāṁśasthitānāṁ ca dhāmni ye'ntaṁ vrajanti te||245||

Ainda não traduzido


तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि।
मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः॥२४६॥

Tatra bhogāṁstathā bhuktvā martyeṣvavatarantyapi|
Martyāvatīrṇāste tattadaṁśakāstanmayāḥ punaḥ||246||

Ainda não traduzido


तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम्।
स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः॥२४७॥

Taddīkṣājñānacaryādikramādyānti śivātmatām|
Sthāvarādyāstiryagantāḥ paśavo'smindvaye mṛtāḥ||247||

Ainda não traduzido


स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः।
पुंसां च पशुमात्राणां सालोक्यमविवेकतः॥२४८॥

Svakarmasaṁskriyāvedhāttalloke citratājuṣaḥ|
Puṁsāṁ ca paśumātrāṇāṁ sālokyamavivekataḥ||248||

Ainda não traduzido


अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा।
स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा॥२४९॥

Avivekastadviśeṣānunmeṣānmauḍhyatastathā|
Sthāvarādyāstathābhāvamuttarottaratāṁ ca vā||249||

Ainda não traduzido


प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः।
हंसकारण्डवाकीर्णे नानातरुकुलाकुले॥२५०॥

Prapadyante na te sākṣādrudratāṁ tāṁ kramātpunaḥ|
Haṁsakāraṇḍavākīrṇe nānātarukulākule||250||

Ainda não traduzido

Ao início


 Estrofes 251 a 260

इत्येतदागमेषूक्तं तत एव पुरे पुरे।
क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम्॥२५१॥

Ityetadāgameṣūktaṁ tata eva pure pure|
Kṣetramānaṁ bruve śrīmatsarvajñānādiṣūditam||251||

Ainda não traduzido


लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति।
स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते॥२५२॥

Liṅgāddhastaśataṁ kṣetramācāryasthāpite sati|
Svayambhūte sahasraṁ tu tadardhamṛṣiyojite||252||

Ainda não traduzido


तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम्।
अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा॥२५३॥

Tattvavitsthāpite liṅge svayambhūsadṛśaṁ phalam|
Atattvavidyadācāryo liṅgaṁ sthāpayate tadā||253||

Ainda não traduzido


पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः।
अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः॥२५४॥

Punarvidhirbhaveddoṣo hyanyathobhayadūṣakaḥ|
Ahamanyaḥ parātmānyaḥ śivo'nya iti cenmatiḥ||254||

Ainda não traduzido


न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः।
तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम्॥२५५॥

Na mocayenna muktaśca sarvamātmamayaṁ yataḥ|
Tasmāttattvavidā yadyatsthāpitaṁ liṅgamuttamam||255||

Ainda não traduzido


तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये।
उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम्॥२५६॥

Tadevāyatanatvena saṁśrayedbhuktimuktaye|
Uktaṁ śrīratnamālāyāṁ jñātvā kālamupasthitam||256||

Ainda não traduzido


मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः।
तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये॥२५७॥

Mokṣārthī na bhayaṁ gacchettyajeddehamaśaṅkitaḥ|
Tīrthāyatanapuṇyeṣu kālaṁ vā vañcayetpriye||257||

Ainda não traduzido


अयोगिनामयं पन्था योगी योगेन वञ्चयेत्।
वञ्चने त्वसमर्थः सन्क्षेत्रमायतनं व्रजेत्॥२५८॥

Ayogināmayaṁ panthā yogī yogena vañcayet|
Vañcane tvasamarthaḥ sankṣetramāyatanaṁ vrajet||258||

Ainda não traduzido


तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते।
अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः॥२५९॥

Tīrthe samāśrayāttasya vañcanaṁ tu vijāyate|
Anena ca dharādyeṣu tattveṣvabhyāsayogataḥ||259||

Ainda não traduzido


तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता।
सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते॥२६०॥

Tāvatsiddhijuṣo'pyuktā muktyai kṣetropayogitā|
Samyagjñānini vṛttāntaḥ purastāttūpadekṣyate||260||

Ainda não traduzido

Ao início


 Estrofes 261 a 270

पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः।
ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः॥२६१॥

Paśūnāmeṣa vṛttānto ye tu tattattvadīkṣitāḥ|
Te tadīśasamīpatvaṁ yānti svaucityayogataḥ||261||

Ainda não traduzido


योग्यतावशसञ्जाता यस्य यत्रैव वासना।
स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक्॥२६२॥

Yogyatāvaśasañjātā yasya yatraiva vāsanā|
Sa tatraiva niyoktavyaḥ pureśāccordhvaśuddhibhāk||262||

Ainda não traduzido


इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपिच।
यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः॥२६३॥

Iti śrīpūrvakathitaṁ śrīmatsvāyambhuve'pica|
Yo yatrābhilaṣedbhogānsa tatraiva niyojitaḥ||263||

Ainda não traduzido


सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम्।
ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः॥२६४॥

Siddhibhāṅmantrasāmarthyādityādyanyatra varṇitam|
Ye tu tattattvavijñānamantracaryādivartinaḥ||264||

Ainda não traduzido


मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः।
तेषां सयुक्त्वं यातानामपि संस्कारतो निजात्॥२६५॥

Mṛtāste tatra tadrudrasayuktvaṁ yānti kovidāḥ|
Teṣāṁ sayuktvaṁ yātānāmapi saṁskārato nijāt||265||

Ainda não traduzido


तथा तथा विचित्रः स्यादवतारस्तदंशतः।
सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु॥२६६॥

Tathā tathā vicitraḥ syādavatārastadaṁśataḥ|
Siddhāntādau purāṇeṣu tathāca śrūyate bahu||266||

Ainda não traduzido


तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः।
अनेकशक्तिखचितं यतो भावस्य यद्वपुः॥२६७॥

Tulye rudrāvatāratve citratvaṁ karmabhogayoḥ|
Anekaśaktikhacitaṁ yato bhāvasya yadvapuḥ||267||

Ainda não traduzido


शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत्।
तेन शक्तिसमूहाख्यात्तस्माद्रुद्राद्यदंशतः॥२६८॥

Śaktibhyo'rthāntaraṁ naiṣa tatsamūhādṛte bhavet|
Tena śaktisamūhākhyāttasmādrudrādyadaṁśataḥ||268||

Ainda não traduzido


कृत्यं तदुचितं सिद्ध्येत्सोंऽशोऽवतरति स्फुटम्।
ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे॥२६९॥

Kṛtyaṁ taducitaṁ siddhyetsoṁ'śo'vatarati sphuṭam|
Ye cādharaprāptadīkṣāstadāsthānujjhitāḥ pare||269||

Ainda não traduzido


तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः।
ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः॥२७०॥

Tattve mṛtāḥ kāṣṭhavatte'dhare'pyutkarṣabhāginaḥ|
Ye tūjjhitatadutkarṣāste taduttarabhāginaḥ||270||

Ainda não traduzido

Ao início


 Estrofes 271 a 280

येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः।
प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः॥२७१॥

Ye'pyūrdhvatattvadīkṣāste vinā tāvadvivekataḥ|
Prāptādharāntā api taddīkṣāphalasubhāginaḥ||271||

Ainda não traduzido


अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात्।
विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः॥२७२॥

Atyaktāsthā hi te tatra dīkṣāyāmapi śāstritāt|
Vinā vivekādāsthāṁ te śritā lokaprasiddhitaḥ||272||

Ainda não traduzido


पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु।
तत्परस्य तु सायुज्यमित्युक्तं परमेशिना॥२७३॥

Paśumātrasya sālokyaṁ sāmīpyaṁ dīkṣitasya tu|
Tatparasya tu sāyujyamityuktaṁ parameśinā||273||

Ainda não traduzido


यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः।
व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते॥२७४॥

Yastūrdhvaśāstragastatra tyaktāsthaḥ saṁśayena saḥ|
Vrajannāyatanaṁ naiva phalaṁ kiñcitsamaśnute||274||

Ainda não traduzido


उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा।
दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम्॥२७५॥

Uktaṁ tadviṣayaṁ caitaddevadevena yadvṛthā|
Dīkṣā jñānaṁ tathā tīrthaṁ tasyetyādi savistaram||275||

Ainda não traduzido


यस्तु तावदयोग्योऽपि तथास्ते स शिवालये।
पश्चादास्थानिबन्धेन तावदेव फलं भजेत्॥२७६॥

Yastu tāvadayogyo'pi tathāste sa śivālaye|
Paścādāsthānibandhena tāvadeva phalaṁ bhajet||276||

Ainda não traduzido


नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ।
उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता॥२७७॥

Nadīnagahradaprāyaṁ yacca puṇyaṁ na tanmṛtau|
Utkṛṣṭaṁ tanmṛtānāṁ tu svargabhogopabhogitā||277||

Ainda não traduzido


ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके।
अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः॥२७८॥

Ye punaḥ prāptavijñānavivekā maraṇāntike|
Adharāyataneṣvāsthāṁ śritāste'tra tirohitāḥ||278||

Ainda não traduzido


तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम्।
तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः॥२७९॥

Tajjñānadūṣaṇoktaṁ yatteṣāṁ syātkila pātakam|
Tattatpureśadīkṣādikramānnaśyediti sthitiḥ||279||

Ainda não traduzido


दीक्षायतनविज्ञानदूषिणो ये तु चेतसा।
आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः॥२८०॥

Dīkṣāyatanavijñānadūṣiṇo ye tu cetasā|
Ācaranti ca tatte'tra sarve nirayagāminaḥ||280||

Ainda não traduzido

Ao início


 Estrofes 281 a 290

ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः।
व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च॥२८१॥

Jñānāyatanadīkṣādāvāsthābandhaparicyutiḥ|
Vyāpāravyāhṛtairjñeyā tānyapi dvividhāni ca||281||

Ainda não traduzido


यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः।
अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम्॥२८२॥

Yāni jātucidapyeva svāsthye nodamiṣanpunaḥ|
Asvāsthye dhātudoṣotthānyeva tadbhogamātrakam||282||

Ainda não traduzido


धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः।
छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः॥२८३॥

Dhātudoṣācca saṁsārasaṁskārāste prabodhitāḥ|
Chidragā api bhūyiṣṭhajñānadagdhā na rohiṇaḥ||283||

Ainda não traduzido


ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा।
अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः॥२८४॥

Ye tu kaivalyabhāgīyāḥ svāsthye'nunmiṣitāḥ sadā|
Asvāsthye conmiṣantyete saṁskārāḥ śaktipātataḥ||284||

Ainda não traduzido


यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः।
इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः॥२८५॥

Yataḥ sāṁsārikāḥ pūrvagāḍhābhyāsopasaṁskṛtāḥ|
Ityūce bhujagādhīśastacchidreṣviti sūtrataḥ||285||

Ainda não traduzido


ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित्।
अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः॥२८६॥

Ye tu kaivalyabhāgīyāḥ pratyayāste na jātucit|
Abhyastāḥ saṁsṛterbhāvāttenaite śaktipātataḥ||286||

Ainda não traduzido


व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः।
अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः॥२८७॥

Vyāpāravyāhṛtaistena dhātudoṣaprakopitaiḥ|
Aprāptaniścayāmarśaiḥ suptamattopamānakaiḥ||287||

Ainda não traduzido


विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः।
तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः॥२८८॥

Viparītairapi jñānadīkṣāgurvādidūṣakaiḥ|
Tirobhāvo na vijñeyo hṛdaye rūḍhyabhāvataḥ||288||

Ainda não traduzido


अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः।
यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत्॥२८९॥

Ata eva prabuddho'pi karmotthānbhogarūpiṇaḥ|
Yamakiṅkarasarpādipratyayāndehago bhajet||289||

Ainda não traduzido


नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत्।
स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा॥२९०॥

Naitāvatā na mukto'sau mṛtirbhogo hi janmavat|
Sthitivacca tato duḥkhasukhābhyāṁ maraṇaṁ dvidhā||290||

Ainda não traduzido

Ao início


 Estrofes 291 a 300

अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः।
स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः॥२९१॥

Ato yathā prabuddhasya sukhaduḥkhavicitratāḥ|
Sthitau na ghnanti muktatvaṁ maraṇe'pi tathaiva tāḥ||291||

Ainda não traduzido


ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः।
चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः॥२९२॥

Ye punaryoginaste'pi yasmiṁstattve subhāvitāḥ|
Cittaṁ niveśayantyeva tattattvaṁ yāntyaśaṅkitāḥ||292||

Ainda não traduzido


श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः।
इत्यादि मालिनीशास्त्रे धारणानां तथा फलम्॥२९३॥

Śrīsvacchande tataḥ proktaṁ gandhadhāraṇayā mṛtāḥ|
Ityādi mālinīśāstre dhāraṇānāṁ tathā phalam||293||

Ainda não traduzido


एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम्।
धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत्॥२९४॥

Eteṣāṁ maraṇābhikhyo bhogo nāsti tu ye tanum|
Dhāraṇābhistyajantyāśu paradehapraveśavat||294||

Ainda não traduzido


एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा।
ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते॥२९५॥

Etāvānmṛtibhogo hi marmacchinmūḍhatākṣagā|
Dhvāntābilatvaṁ manasi taccaiteṣu na vidyate||295||

Ainda não traduzido


तथाहि मानसं यत्नं तावत्समधितिष्ठति।
अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसञ्चरः॥२९६॥

Tathāhi mānasaṁ yatnaṁ tāvatsamadhitiṣṭhati|
Ahaṁrūḍhyā pare dehe yāvatsyādbuddhisañcaraḥ||296||

Ainda não traduzido


प्राणचक्रं तदायत्तमपि सञ्चरते पथा।
तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम्॥२९७॥

Prāṇacakraṁ tadāyattamapi sañcarate pathā|
Tenaivātaḥ prabuddhyeta paradehe'kṣacakrakam||297||

Ainda não traduzido


मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः।
स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः॥२९८॥

Makṣikā makṣikārājaṁ yathotthitamanūtthitāḥ|
Sthitaṁ cānuviśantyevaṁ cittaṁ sarvākṣavṛttayaḥ||298||

Ainda não traduzido


अतोऽस्य परदेहादिसञ्चारे नास्ति मेलनम्।
अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः॥२९९॥

Ato'sya paradehādisañcāre nāsti melanam|
Akṣāṇāṁ madhyagaṁ sūkṣmaṁ syādetaddehavatpunaḥ||299||

Ainda não traduzido


एवं परशरीरादिचारिणामिव योगिनाम्।
तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता॥३००॥

Evaṁ paraśarīrādicāriṇāmiva yoginām|
Tattattattvaśarīrāntaścāriṇāṁ nāsti mūḍhatā||300||

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 28. 1-150 Top  Continuar lendo 28. 301-434

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.