Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 19 - estrofes 1 a 56 - Shaivismo não dual da Caxemira

Sadyautkrāntiprakāśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 56 - candlesThis is the only set of stanzas (from the stanza 1 to the stanza 56) of the nineteenth chapter (called Sadyautkrāntiprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying additional information also added by me.

Ao início


 Estrofes 1 a 10

अथ श्रीतन्त्रालोक एकान्नविंशमाह्निकम्।
Atha śrītantrāloka ekānnaviṁśamāhnikam|

Ainda não traduzido

अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते।
तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत्।
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना॥१॥

Atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate|
Tatkṣaṇāccopabhogādvā dehapāte śivaṁ vrajet|
Ityuktyā mālinīśāstre sūcitāsau maheśinā||1||

Ainda não traduzido


देहपाते समीपस्थे शक्तिपातस्फुटत्वतः।
आसाद्य शाङ्करीं दीक्षां तस्माद्दीक्षाक्षणात्परम्॥२॥

Dehapāte samīpasthe śaktipātasphuṭatvataḥ|
Āsādya śāṅkarīṁ dīkṣāṁ tasmāddīkṣākṣaṇātparam||2||

Ainda não traduzido


शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात्।
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना॥३॥

Śivaṁ vrajedityartho'tra pūrvāparavivecanāt|
Vyākhyātaḥ śrīmatāsmākaṁ guruṇā śambhumūrtinā||3||

Ainda não traduzido


यदा ह्यासन्नमरणे शक्तिपातः प्रजायते।
तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत्॥४॥

Yadā hyāsannamaraṇe śaktipātaḥ prajāyate|
Tatra mande'tha gurvādisevayāyuḥ kṣayaṁ vrajet||4||

Ainda não traduzido


अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत्।
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान्॥५॥

Athavā bandhumitrādidvārā sāsya vibhoḥ patet|
Pūrvaṁ vā samayī naiva parāṁ dīkṣāmavāptavān||5||

Ainda não traduzido


आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम्।
अन्त्यान्गुरुस्तदा कुर्यात्सद्य उत्क्रान्तिदीक्षणम्॥६॥

Āptadīkṣo'pi vā prāṇāñjihāsuḥ kleśavarjitam|
Antyāngurustadā kuryātsadya utkrāntidīkṣaṇam||6||

Ainda não traduzido


नत्वपक्वमले नापि शेषकार्मिकविग्रहे।
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम्॥७॥

Natvapakvamale nāpi śeṣakārmikavigrahe|
Kuryādutkramaṇaṁ śrīmadgahvare ca nirūpitam||7||

Ainda não traduzido


दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम्।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत्॥८॥

Dṛṣṭvā śiṣyaṁ jarāgrastaṁ vyādhinā paripīḍitam|
Utkramayya tatastvenaṁ paratattve niyojayet||8||

Ainda não traduzido


विशेषणविशेष्यत्वे कामचारविधानतः।
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम्॥९॥

Viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ|
Pūrvoktamarthajātaṁ śrīśambhunātra nirūpitam||9||

Ainda não traduzido


विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः।
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम्॥१०॥

Vidhiṁ pūrvoditaṁ sarvaṁ kṛtvā samayaśuddhitaḥ|
Kṣurikāmasya vinyasyejjvalantīṁ marmakartarīm||10||

Ainda não traduzido

Ao início


 Estrofes 11 a 20

कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम्।
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु॥११॥

Kṛtvā pūrvoditaṁ nyāsaṁ kālānalasamaprabham|
Saṁhṛtikramataḥ sārdhaṁ sṛkchindiyugalena tu||11||

Ainda não traduzido


आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम्।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम्॥१२॥

Āgneyīṁ dhāraṇāṁ kṛtvā sarvamarmapratāpanīm|
Pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam||12||

Ainda não traduzido


तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया।
कृन्तेन्मर्माणि रन्ध्रान्तात्कालरात्र्या विसर्जयेत्॥१३॥

Tamutkṛṣya tato'ṅguṣṭhādūrdhvāntaṁ vakṣyamāṇayā|
Kṛntenmarmāṇi randhrāntātkālarātryā visarjayet||13||

Ainda não traduzido


अनेन क्रमयोगेन योजितो हुतिवर्जितः।
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते॥१४॥

Anena kramayogena yojito hutivarjitaḥ|
Samayyapyeti tāṁ dīkṣāmiti śrīmālinīmate||14||

Ainda não traduzido


षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात्।
क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत्॥१५॥

Ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt|
Kvacidanyataratrātha prāguktapaśukarmavat||15||

Ainda não traduzido


प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात्।
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत्॥१६॥

Praviśya mūlaṁ kandādeśchindannaikyavibhāvanāt|
Pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet||16||

Ainda não traduzido


ज्ञानत्रिशूलं सन्दीप्तं दीप्तचक्रत्रयोज्ज्वलम्।
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम्॥१७॥

Jñānatriśūlaṁ sandīptaṁ dīptacakratrayojjvalam|
Cintayitvāmunā tasya vedanaṁ bodhanaṁ bhramam||17||

Ainda não traduzido


दीपनं ताडनं तोदं चलनं च पुनः पुनः।
कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे॥१८॥

Dīpanaṁ tāḍanaṁ todaṁ calanaṁ ca punaḥ punaḥ|
Kandādicakragaṁ kuryādviśeṣeṇa hṛdambuje||18||

Ainda não traduzido


द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत्।
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः॥१९॥

Dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet|
Nirlakṣye vā pare dhāmni saṁyuktaḥ parameśvaraḥ||19||

Ainda não traduzido


न तस्य कुर्यात्संस्कारं कञ्चिदित्याह गह्वरे।
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः॥२०॥

Na tasya kuryātsaṁskāraṁ kañcidityāha gahvare|
Devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ||20||

Ainda não traduzido

Ao início


 Estrofes 21 a 30

श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः।
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः॥२१॥

Śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ|
Haṁsaḥ pumānadhastasya rudrabindusamanvitaḥ||21||

Ainda não traduzido


शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत्।
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत्॥२२॥

Śiṣyadehe niyojyaitadanudvagnaḥ śataṁ japet|
Utkramyordhvanimeṣeṇa śiṣya itthaṁ paraṁ vrajet||22||

Ainda não traduzido


एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते।
इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः॥२३॥

Eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate|
Iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ||23||

Ainda não traduzido


अनभ्यस्तप्राणचारः कथमेनां करिष्यति।
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम्॥२४॥

Anabhyastaprāṇacāraḥ kathamenāṁ kariṣyati|
Vakṣyamāṇāṁ brahmavidyāṁ sakalāṁ niṣkalombhitām||24||

Ainda não traduzido


कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत्।
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः॥२५॥

Karṇe'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet|
Svayaṁ ca karma kurvīta tattvaśuddhyādikaṁ guruḥ||25||

Ainda não traduzido


मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे।
योगाभ्यासमकृत्वापि सद्य उत्क्रान्तिदां गुरुः॥२६॥

Mantrakriyābalātpūrṇāhutyetthaṁ yojayetpare|
Yogābhyāsamakṛtvāpi sadya utkrāntidāṁ guruḥ||26||

Ainda não traduzido


ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः।
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम्॥२७॥

Jñānamantrakriyādhyānabalātkartuṁ bhavetprabhuḥ|
Anayotkramyate śiṣyo balādevaikakaṁ kṣaṇam||27||

Ainda não traduzido


कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः।
सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा॥२८॥

Kālasyollaṅghya bhogo hi kṣaṇiko'syāstu kiṁ tataḥ|
Sadya utkrāntidā cānyā yasyāṁ pūrṇāhutiṁ tadā||28||

Ainda não traduzido


दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः।
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः॥२९॥

Dadyādyadāsya prāṇāḥ syurdhruvaṁ niṣkramaṇecchavaḥ|
Vināpi kriyayā bhāvibrahmavidyābalādguruḥ||29||

Ainda não traduzido


कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः।
निःसारयन्यथाभीष्टे सकले निष्कले द्वये॥३०॥

Karṇajāpaprayogeṇa tattvakañcukajālataḥ|
Niḥsārayanyathābhīṣṭe sakale niṣkale dvaye||30||

Ainda não traduzido

Ao início


 Estrofes 31 a 40

तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात्।
समयी पुत्रको वापि पठेद्विद्यामिमां तथा॥३१॥

Tattve vā yatra kutrāpi yojayetpudgalaṁ kramāt|
Samayī putrako vāpi paṭhedvidyāmimāṁ tathā||31||

Ainda não traduzido


तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते।
एतौ जपे चाध्ययने यस्मादधिकृतावुभौ॥३२॥

Tatpāṭhāttu samayyuktāṁ rudrāṁśāpattimaśnute|
Etau jape cādhyayane yasmādadhikṛtāvubhau||32||

Ainda não traduzido


नाध्यापनोपदेशे वा स एषोऽध्ययनादृते।
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः॥३३॥

Nādhyāpanopadeśe vā sa eṣo'dhyayanādṛte|
Paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ||33||

Ainda não traduzido


यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम्।
आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात्॥३४॥

Yathā niṣiddhabhūtādikarmā mantraṁ smaransvayam|
Āviṣṭe'pi kvacinnaiti lopaṁ kartṛtvavarjanāt||34||

Ainda não traduzido


यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि।
न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः॥३५॥

Yathā ca vācayañśāstraṁ samayī śūnyaveśmani|
Na lupyate tadantaḥsthaprāṇivargopakārataḥ||35||

Ainda não traduzido


तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः।
तस्मिन्मुक्ते न लुप्येत यतो किञ्चित्करोऽत्र सः॥३६॥

Tathā svayaṁ paṭhanneṣa vidyāṁ vastusvabhāvataḥ|
Tasminmukte na lupyeta yato kiñcitkaro'tra saḥ||36||

Ainda não traduzido


ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम्॥३७॥
Nanu cādīkṣitāgre sa noccarecchāstrapaddhatim||37||

Ainda não traduzido


हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते।
पर्युदासेन यः श्रोतुमवधारयितुं क्षमः॥३८॥

Hanta kuḍyāgrato'pyasya niṣedhastvatha kathyate|
Paryudāsena yaḥ śrotumavadhārayituṁ kṣamaḥ||38||

Ainda não traduzido


स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः।
तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः॥३९॥

Sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ|
Tarhi pāṣāṇatulyo'sau vilīnendriyavṛttikaḥ||39||

Ainda não traduzido


तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम्।
स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते॥४०॥

Tasyāgre paṭhatastasya niṣedhollaṅghanā katham|
Sa tu vastusvabhāvena galitākṣo'pi budhyate||40||

Ainda não traduzido

Ao início


 Estrofes 41 a 50

अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया।
प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान्॥४१॥

Akṣānapekṣayaivāntaścicchaktyā svaprakāśayā|
Prāgdehaṁ kila tityakṣurnottaraṁ cādhitaṣṭhivān||41||

Ainda não traduzido


मध्ये प्रबोधकबलात्प्रतिबुध्येत्पुद्गलः।
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम्॥४२॥

Madhye prabodhakabalātpratibudhyetpudgalaḥ|
Mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam||42||

Ainda não traduzido


अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः।
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम्॥४३॥

Arthātmanā cāvabhāntastadarthapratibodhakāḥ|
Tenāsya galitākṣasya prabodho jāyate svayam||43||

Ainda não traduzido


स्वचित्समानजातीयमन्त्रामर्शनसन्निधेः।
यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः॥४४॥

Svacitsamānajātīyamantrāmarśanasannidheḥ|
Yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ||44||

Ainda não traduzido


जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते।
प्रबुद्धः स च सञ्जातो न चादीक्षित उच्यते॥४५॥

Javī tathātmā saṁsuptāmarśo'pyevaṁ prabudhyate|
Prabuddhaḥ sa ca sañjāto na cādīkṣita ucyate||45||

Ainda não traduzido


दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि।
अत एव निजं शास्त्रं पठति क्वापि सामये॥४६॥

Dīkṣā hi nāma saṁskāro na tvanyatso'sti cāsya hi|
Ata eva nijaṁ śāstraṁ paṭhati kvāpi sāmaye||46||

Ainda não traduzido


तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः।
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम्॥४७॥

Tacchrutvā ko'pi dhanyaścenmucyate nāsya sā kṣatiḥ|
Śāstranindāṁ maiṣa kārṣīddvayoḥ pātityadāyinīm||47||

Ainda não traduzido


इत्येवम्परमेतन्नादीक्षिताग्रे पठेदिति।
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम्॥४८॥

Ityevamparametannādīkṣitāgre paṭhediti|
Yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām||48||

Ainda não traduzido


कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि।
यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा॥४९॥

Kurvaṁstasmiṁścalatyeti na lopaṁ tadvadatra hi|
Yato'sya pratyayaprāptiprepsoḥ samayinastathā||49||

Ainda não traduzido


प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः।
साधकस्तु सदा साध्ये फले नियतियन्त्रणात्॥५०॥

Pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ|
Sādhakastu sadā sādhye phale niyatiyantraṇāt||50||

Ainda não traduzido

Ao início


 Estrofes 51 a 56

मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत्।
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः॥५१॥

Makṣikāśrutamantro'pi prāyaścittaucitīṁ caret|
Itthaṁ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ||51||

Ainda não traduzido


समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये।
स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः॥५२॥

Samayyādirapi proktakāle proktārthasiddhaye|
Svayaṁ kuryātsamabhyastaprāṇacāragamāgamaḥ||52||

Ainda não traduzido


अकृताधिकृतिर्वापि गुरुः समयशुद्धये।
अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः॥५३॥

Akṛtādhikṛtirvāpi guruḥ samayaśuddhaye|
Adhastanapadāvastho natu jñāneddhacetanaḥ||53||

Ainda não traduzido


इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते।
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना॥५४॥

Itīyaṁ sadya utkrāntiḥ sūcitā mālinīmate|
Svayaṁ vā guruṇā vātha kāryatvena maheśinā||54||

Ainda não traduzido


सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि।
तदा तेन क्रमेणाशु योजितः समयी शिवः॥५५॥

Sarvaṁ bhogaṁ virūpaṁ tu matvā dehaṁ tyajedyadi|
Tadā tena krameṇāśu yojitaḥ samayī śivaḥ||55||

Ainda não traduzido


उक्तेयं सद्य उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः॥५६॥
Ukteyaṁ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ||56||

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 18. 1-11 Top  Continuar lendo 20. 1-15

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.