Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 9 - estrofes 1 a 150 - Shaivismo não dual da Caxemira

Tattvaprakāśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 38 - candleThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the ninth chapter (called Tattvaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

Ao início


 Estrofes 1 a 10

श्रीतन्त्रालोकस्य नवममाह्निकम्।
Śrītantrālokasya navamamāhnikam|

Ainda não traduzido

अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः॥१॥
Atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ||1||

Ainda não traduzido


यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः।
तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने॥२॥

Yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṁ rūpaṁ bhāti paraṁ prakāśaniviḍaṁ devaḥ sa ekaḥ śivaḥ|
Tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṁ yadrūpaṁ bahudhānugāmi tadidaṁ tattvaṁ vibhoḥ śāsane||2||

Ainda não traduzido


तथाहि कालसदनाद्वीरभद्रपुरान्तगम्।
धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता॥३॥

Tathāhi kālasadanādvīrabhadrapurāntagam|
Dhṛtikāṭhinyagarimādyavabhāsāddharātmatā||3||

Ainda não traduzido


एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे।
स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे॥४॥

Evaṁ jalāditattveṣu vācyaṁ yāvatsadāśive|
Svasminkārye'tha dharmaughe yadvāpi svasadṛgguṇe||4||

Ainda não traduzido


आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः।
तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः॥५॥

Āste sāmānyakalpena tananādvyāptṛbhāvataḥ|
Tattattvaṁ kramaśaḥ pṛthvīpradhānaṁ puṁśivādayaḥ||5||

Ainda não traduzido


देहानां भुवनानां च न प्रसङ्गस्ततो भवेत्।
श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना॥६॥

Dehānāṁ bhuvanānāṁ ca na prasaṅgastato bhavet|
Śrīmanmataṅgaśāstrādau taduktaṁ parameśinā||6||

Ainda não traduzido


तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते।
कार्यकारणभावो यः शिवेच्छापरिकल्पितः॥७॥

Tatraiṣāṁ darśyate dṛṣṭaḥ siddhayogīśvarīmate|
Kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ||7||

Ainda não traduzido


वस्तुतः सर्वभावानां कर्तेशानः परः शिवः।
अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते॥८॥

Vastutaḥ sarvabhāvānāṁ karteśānaḥ paraḥ śivaḥ|
Asvatantrasya kartṛtvaṁ nahi jātūpapadyate||8||

Ainda não traduzido


स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः।
स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते॥९॥

Svatantratā ca cinmātravapuṣaḥ parameśituḥ|
Svatantraṁ ca jaḍaṁ ceti tadanyonyaṁ virudhyate||9||

Ainda não traduzido


जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति।
न कर्तृत्वादृते चान्यत् कारणत्वं हि लभ्यते॥१०॥

Jāḍyaṁ pramātṛtantratvaṁ svātmasiddhimapi prati|
Na kartṛtvādṛte cānyat kāraṇatvaṁ hi labhyate||10||

Ainda não traduzido

Ao início


 Estrofes 11 a 20

तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम्।
निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम्॥११॥

Tasminsati hi tadbhāva ityapekṣaikajīvitam|
Nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham||11||

Ainda não traduzido


स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ।
स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते॥१२॥

Sa pūrvamatha paścātsa iti cetpūrvapaścimau|
Svabhāve'natiriktau cetsama ityavaśiṣyate||12||

Ainda não traduzido


बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः।
घटः पटश्चेति भवेत् कार्यकारणता न किम्॥१३॥

Bījamaṅkura ityasmin satattve hetutadvatoḥ|
Ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim||13||

Ainda não traduzido


बीजमङ्कुरपत्रादितया परिणमेत चेत्।
अतत्स्वभाववपुषः स स्वभावो न युज्यते॥१४॥

Bījamaṅkurapatrāditayā pariṇameta cet|
Atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate||14||

Ainda não traduzido


स तत्स्वभाव इति चेत् तर्हि बीजाङ्कुरा निजे।
तावत्येव न विश्रान्तौ तदन्यात्यन्तसम्भवात्॥१५॥

Sa tatsvabhāva iti cet tarhi bījāṅkurā nije|
Tāvatyeva na viśrāntau tadanyātyantasambhavāt||15||

Ainda não traduzido


ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते।
अस्तु चेत् न जडेऽन्योन्यविरुद्धाकारसम्भवः॥१६॥

Tataśca citrākāro'sau tāvānkaścitprasajyate|
Astu cet na jaḍe'nyonyaviruddhākārasambhavaḥ||16||

Ainda não traduzido


क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते।
क्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत्॥१७॥

Krameṇa citrākāro'stu jaḍaḥ kiṁ nu viruddhyate|
Kramo'kramo vā bhāvasya na svarūpādhiko bhavet||17||

Ainda não traduzido


तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा।
उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि॥१८॥

Tathopalambhamātraṁ tau upalambhaśca kiṁ tathā|
Upalabdhāpi vijñānasvabhāvo yo'sya so'pi hi||18||

Ainda não traduzido


क्रमोपलम्भरूपत्वात् क्रमेणोपलभेत चेत्।
तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः॥१९॥

Kramopalambharūpatvāt krameṇopalabheta cet|
Tasya tarhi kramaḥ ko'sau tadanyānupalambhataḥ||19||

Ainda não traduzido


स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत्।
स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः॥२०॥

Svabhāva iti cennāsau svarūpādadhiko bhavet|
Svarūpānadhikasyāpi kramasya svasvabhāvataḥ||20||

Ainda não traduzido

Ao início


 Estrofes 21 a 30

स्वातन्त्र्याद्भासनं स्याच्चेत् किमन्यद्ब्रूमहे वयम्।
इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते॥२१॥

Svātantryādbhāsanaṁ syāccet kimanyadbrūmahe vayam|
Itthaṁ śrīśiva evaikaḥ karteti paribhāṣyate||21||

Ainda não traduzido


कर्तृत्वं चैतदेतस्य तथामात्रावभासनम्।
तथावभासनं चास्ति कार्यकारणभावगम्॥२२॥

Kartṛtvaṁ caitadetasya tathāmātrāvabhāsanam|
Tathāvabhāsanaṁ cāsti kāryakāraṇabhāvagam||22||

Ainda não traduzido


यथा हि घटसाहित्यं पटस्याप्यवभासते।
तथा घटानन्तरता किं तु सा नियमोज्झिता॥२३॥

Yathā hi ghaṭasāhityaṁ paṭasyāpyavabhāsate|
Tathā ghaṭānantaratā kiṁ tu sā niyamojjhitā||23||

Ainda não traduzido


अतो यन्नियमेनैव यस्मादाभात्यनन्तरम्।
तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके॥२४॥

Ato yanniyamenaiva yasmādābhātyanantaram|
Tattasya kāraṇaṁ brūmaḥ sati rūpānvaye'dhike||24||

Ainda não traduzido


नियमश्च तथारूपभासनामात्रसारकः।
बीजादङ्कुर इत्येवं भासनं नहि सर्वदा॥२५॥

Niyamaśca tathārūpabhāsanāmātrasārakaḥ|
Bījādaṅkura ityevaṁ bhāsanaṁ nahi sarvadā||25||

Ainda não traduzido


योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः।
इष्टे तथाविधाकारे नियमो भासते यतः॥२६॥

Yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ|
Iṣṭe tathāvidhākāre niyamo bhāsate yataḥ||26||

Ainda não traduzido


स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता।
भासते नियमेनैव बाधाशून्येन तावति॥२७॥

Svapne ghaṭapaṭādīnāṁ hetutadvatsvabhāvatā|
Bhāsate niyamenaiva bādhāśūnyena tāvati||27||

Ainda não traduzido


ततो यावति याद्रूप्यान्नियमो बाधवर्जितः।
भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता॥२८॥

Tato yāvati yādrūpyānniyamo bādhavarjitaḥ|
Bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā||28||

Ainda não traduzido


तथाभूते च नियमे हेतुतद्वत्त्वकारिणि।
वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम्॥२९॥

Tathābhūte ca niyame hetutadvattvakāriṇi|
Vastutaścinmayasyaiva hetutā taddhi sarvagam||29||

Ainda não traduzido


अत एव घटोद्भूतौ सामग्री हेतुरुच्यते।
सामग्री च समग्राणां यद्येकं नेष्यते वपुः॥३०॥

Ata eva ghaṭodbhūtau sāmagrī heturucyate|
Sāmagrī ca samagrāṇāṁ yadyekaṁ neṣyate vapuḥ||30||

Ainda não traduzido

Ao início


 Estrofes 31 a 40

हेतुभेदान्न भेदः स्यात् फले तच्चासमञ्जसम्।
यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम्॥३१॥

Hetubhedānna bhedaḥ syāt phale taccāsamañjasam|
Yadyasyānuvidhatte tāmanvayavyatirekitām||31||

Ainda não traduzido


तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को न नः प्रियः।
समग्राश्च यथा दण्डसूत्रचक्रकरादयः॥३२॥

Tattasya hetu cetso'yaṁ kuṇṭhatarko na naḥ priyaḥ|
Samagrāśca yathā daṇḍasūtracakrakarādayaḥ||32||

Ainda não traduzido


दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे।
यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन॥३३॥

Dūrāśca bhāvinaścetthaṁ hetutveneti manmahe|
Yadi tatra bhavenmerurbhaviṣyanvāpi kaścana||33||

Ainda não traduzido


न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः।
यथा च चक्रं नियते देशे काले च हेतुताम्॥३४॥

Na jāyeta ghaṭo nūnaṁ tatpratyūhavyapohitaḥ|
Yathā ca cakraṁ niyate deśe kāle ca hetutām||34||

Ainda não traduzido


याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः।
तथा च तेषां हेतुनां संयोजनवियोजने॥३५॥

Yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ|
Tathā ca teṣāṁ hetunāṁ saṁyojanaviyojane||35||

Ainda não traduzido


नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात्।
कुम्भकारस्य या संवित् चक्रदण्डादियोजने॥३६॥

Niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt|
Kumbhakārasya yā saṁvit cakradaṇḍādiyojane||36||

Ainda não traduzido


शिव एव हि सा यस्मात् संविदः का विशिष्टता।
कौम्भकारी तु संवित्तिरवच्छेदावभासनात्॥३७॥

Śiva eva hi sā yasmāt saṁvidaḥ kā viśiṣṭatā|
Kaumbhakārī tu saṁvittiravacchedāvabhāsanāt||37||

Ainda não traduzido


भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः।
तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः॥३८॥

Bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ|
Tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ||38||

Ainda não traduzido


कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः।
अत एव तथाभानपरमार्थतया स्थितेः॥३९॥

Karteti puṁsaḥ kartṛtvābhimāno'pi vibhoḥ kṛtiḥ|
Ata eva tathābhānaparamārthatayā sthiteḥ||39||

Ainda não traduzido


कार्यकारणभावस्य लोके शास्त्रे च चित्रता।
मायातोऽव्यक्तकलयोरिति रौरवसङ्ग्रहे॥४०॥

Kāryakāraṇabhāvasya loke śāstre ca citratā|
Māyāto'vyaktakalayoriti rauravasaṅgrahe||40||

Ainda não traduzido

Ao início


 Estrofes 41 a 50

श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते।
तत एव निशाख्यानात्कलीभूतादलिङ्गकम्॥४१॥

Śrīpūrve tu kalātattvādavyaktamiti kathyate|
Tata eva niśākhyānātkalībhūtādaliṅgakam||41||

Ainda não traduzido


इति व्याख्यास्मदुक्तेऽस्मिन्सति न्यायेऽतिनिष्फला।
लोके च गोमयात्कीटात् सङ्कल्पात्स्वप्नतः स्मृतेः॥४२॥

Iti vyākhyāsmadukte'sminsati nyāye'tiniṣphalā|
Loke ca gomayātkīṭāt saṅkalpātsvapnataḥ smṛteḥ||42||

Ainda não traduzido


योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः।
अन्य एव स चेत् कामं कुतश्चित्स्वविशेषतः॥४३॥

Yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ|
Anya eva sa cet kāmaṁ kutaścitsvaviśeṣataḥ||43||

Ainda não traduzido


स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु।
तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः॥४४॥

Sa tu sarvatra tulyastatparāmarśaikyamasti tu|
Tata eva svarūpe'pi krame'pyanyādṛśī sthitiḥ||44||

Ainda não traduzido


शास्त्रेषु युज्यते चित्रात् तथाभावस्वभावतः।
पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात्॥४५॥

Śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ|
Puṁrāgavitkalākālamāyā jñānottare kramāt||45||

Ainda não traduzido


नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता।
पुंरागवित्त्रयादूर्ध्वं कलानियतिसम्पुटम्॥४६॥

Niyatirnāsti vairiñce kalordhve niyatiḥ śratā|
Puṁrāgavittrayādūrdhvaṁ kalāniyatisampuṭam||46||

Ainda não traduzido


कालो मायेति कथितः क्रमः किरणशास्त्रगः।
पुमान्नियत्या कालश्च रागविद्याकलान्वितः॥४७॥

Kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ|
Pumānniyatyā kālaśca rāgavidyākalānvitaḥ||47||

Ainda não traduzido


इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे।
कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते॥४८॥

Ityeṣa krama uddiṣṭo mātaṅge pārameśvare|
Kāryakāraṇabhāvīye tattve itthaṁ vyavasthite||48||

Ainda não traduzido


श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम्।
शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः॥४९॥

Śrīpūrvaśāstre kathitāṁ vacmaḥ kāraṇakalpanām|
Śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ||49||

Ainda não traduzido


स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते।
चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः॥५०॥

Svātantryabhāsitabhidā pañcadhā pravibhajyate|
Cidānandeṣaṇājñānakriyāṇāṁ susphuṭatvataḥ||50||

Ainda não traduzido

Ao início


 Estrofes 51 a 60

शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम्।
एकैकत्रापि तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे॥५१॥

Śivaśaktisadeśānavidyākhyaṁ tattvapañcakam|
Ekaikatrāpi tattve'smin sarvaśaktisunirbhare||51||

Ainda não traduzido


तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते।
तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः॥५२॥

Tattatprādhānyayogena sa sa bhedo nirūpyate|
Tathāhi svasvatantratvaparipūrṇatayā vibhuḥ||52||

Ainda não traduzido


निःसङ्ख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात्।
शाम्भवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह्॥५३॥

Niḥsaṅkhyairbahubhī rūpairbhātyavacchedavarjanāt|
Śāmbhavāḥ śaktijā mantramaheśā mantranāyakāh||53||

Ainda não traduzido


मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात्।
स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि॥५४॥

Mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt|
Svasminsvasmin gaṇe bhāti yadyadrūpaṁ samanvayi||54||

Ainda não traduzido


तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत्।
तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः॥५५॥

Tadeṣu tattvamityuktaṁ kālāgnyāderdharādivat|
Tena yatprāhurākhyānasādṛśyena viḍambitāḥ||55||

Ainda não traduzido


गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः।
ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते॥५६॥

Gurūpāsāṁ vinaivāttapustakābhīṣṭadṛṣṭayaḥ|
Brahmā nivṛttyadhipatiḥ pṛthaktattvaṁ na gaṇyate||56||

Ainda não traduzido


सदाशिवाद्यास्तु पृथग् गण्यन्त इति को नयः।
ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि॥५७॥

Sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ|
Brahmaviṣṇuhareśānasuśivānāśritātmani||57||

Ainda não traduzido


षट्के कारणसञ्ज्ञेऽर्धजरतीयमियं कुतः।
इति तन्मूलतो ध्वस्तं गणितं नहि कारणम्॥५८॥

Ṣaṭke kāraṇasañjñe'rdhajaratīyamiyaṁ kutaḥ|
Iti tanmūlato dhvastaṁ gaṇitaṁ nahi kāraṇam||58||

Ainda não traduzido


यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि।
तथा तत्तत्कलेशानः पृथक् तत्त्वान्तरं कथम्॥५९॥

Yathā pṛthivyadhipatirnṛpastattvāntaraṁ nahi|
Tathā tattatkaleśānaḥ pṛthak tattvāntaraṁ katham||59||

Ainda não traduzido


तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते।
तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका॥६०॥

Tadevaṁ pañcakamidaṁ śuddho'dhvā paribhāṣyate|
Tatra sākṣācchivecchaiva kartryābhāsitabhedikā||60||

Ainda não traduzido

Ao início


 Estrofes 61 a 70

ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान्।
संविभक्तुमघोरेशः सृजतीह सितेतरम्॥६१॥

Īśvarecchāvaśakṣubdhabhogalolikacidgaṇān|
Saṁvibhaktumaghoreśaḥ sṛjatīha sitetaram||61||

Ainda não traduzido


अणूनां लोलिका नाम निष्कर्मा याभिलाषिता।
अपूर्णम्मन्यताज्ञानं मलं सावच्छिदोज्झिता॥६२॥

Aṇūnāṁ lolikā nāma niṣkarmā yābhilāṣitā|
Apūrṇammanyatājñānaṁ malaṁ sāvacchidojjhitā||62||

Ainda não traduzido


योग्यतामात्रमेवैतद्भाव्यवच्छेदसङ्ग्रहे।
मलस्तेनास्य न पृथक्तत्त्वभावोऽस्ति रागवत्॥६३॥

Yogyatāmātramevaitadbhāvyavacchedasaṅgrahe|
Malastenāsya na pṛthaktattvabhāvo'sti rāgavat||63||

Ainda não traduzido


निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा।
रागः पुंसि धियो धर्मः कर्मभेदविचित्रता॥६४॥

Niravacchedakarmāṁśamātrāvacchedatastu sā|
Rāgaḥ puṁsi dhiyo dharmaḥ karmabhedavicitratā||64||

Ainda não traduzido


अपूर्णमन्यता चेयं तथारूपावभासनम्।
स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः॥६५॥

Apūrṇamanyatā ceyaṁ tathārūpāvabhāsanam|
Svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ||65||

Ainda não traduzido


स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः।
यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता॥६६॥

Svātmapracchādanecchaiva vastubhūtastathā malaḥ|
Yathaivāvyatiriktasya dharāderbhāvitātmatā||66||

Ainda não traduzido


तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः।
व्यतिरिक्तः स्वतन्त्रस्तु न कोऽपि शकटादिवत्॥६७॥

Tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ|
Vyatiriktaḥ svatantrastu na ko'pi śakaṭādivat||67||

Ainda não traduzido


तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम्।
मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा॥६८॥

Tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim|
Malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā||68||

Ainda não traduzido


इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः।
रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते॥६९॥

Iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ|
Roddhrī śaktirjaḍasyāsau svayaṁ naiva pravartate||69||

Ainda não traduzido


स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा।
मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत्॥७०॥

Svayaṁ pravṛttau viśvaṁ syāttathā ceśanikā pramā|
Malasya roddhrīṁ tāṁ śaktimīśaścetsaṁyunakti tat||70||

Ainda não traduzido

Ao início


 Estrofes 71 a 80

कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः।
मलश्चावरणं तच्च नावार्यस्य विशेषकम्॥७१॥

Kīdṛśaṁ pratyaṇumiti praśne nāstyuttaraṁ vacaḥ|
Malaścāvaraṇaṁ tacca nāvāryasya viśeṣakam||71||

Ainda não traduzido


उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः।
मलेनावृतरूपाणामणूनां यत्सतत्त्वकम्॥७२॥

Upalambhaṁ vihantyetadghaṭasyeva paṭāvṛtiḥ|
Malenāvṛtarūpāṇāmaṇūnāṁ yatsatattvakam||72||

Ainda não traduzido


शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत्।
विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च॥७३॥

Śiva eva ca tatpaśyettasyaivāsau malo bhavet|
Vibhorjñānakriyāmātrasārasyāṇugaṇasya ca||73||

Ainda não traduzido


तदभावो मलो रूपध्वंसायैव प्रकल्पते।
धर्माद्धर्मिणि यो भेदः समवायेन चैकता॥७४॥

Tadabhāvo malo rūpadhvaṁsāyaiva prakalpate|
Dharmāddharmiṇi yo bhedaḥ samavāyena caikatā||74||

Ainda não traduzido


न तद्भवद्भिरुदितं कणभोजनशिष्यवत्।
नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते॥७५॥

Na tadbhavadbhiruditaṁ kaṇabhojanaśiṣyavat|
Nāmūrtena na mūrtena prāvarītuṁ ca śakyate||75||

Ainda não traduzido


ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि।
स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते॥७६॥

Jñānaṁ cākṣuṣaraśmīnāṁ tathābhāve saratyapi|
Sa eva ca malo mūrtaḥ kiṁ jñānena na vedyate||76||

Ainda não traduzido


सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत्।
यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः॥७७॥

Sarvageṇa tataḥ sarvaḥ sarvajñatvaṁ na kiṁ bhajet|
Yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ||77||

Ainda não traduzido


मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम्।
न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः॥७८॥

Mūrtānāṁ pratighastejo'ṇūnāṁ nāmūrta īdṛśam|
Na ca cetanamātmānamasvatantro malaḥ kṣamaḥ||78||

Ainda não traduzido


आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम्।
उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम्॥७९॥

Āvarītuṁ na cācyaṁ ca madyāvṛtinidarśanam|
Uktaṁ bhavadbhirevetthaṁ jaḍaḥ kartā nahi svayam||79||

Ainda não traduzido


स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल।
अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम्॥८०॥

Svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila|
Ataḥ karmavipākajñaprabhuśaktibaleritam||80||

Ainda não traduzido

Ao início


 Estrofes 81 a 90

मद्यं सूते मदं दुःखसुखमोहफलात्मकम्।
न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः॥८१॥

Madyaṁ sūte madaṁ duḥkhasukhamohaphalātmakam|
Na ceśapreritaḥ puṁso mala āvṛṇuyādyataḥ||81||

Ainda não traduzido


निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम्।
तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम्॥८२॥

Nirmale puṁsi neśasya prerakatvaṁ tathocitam|
Tulye nirmalabhāve ca prerayeyurna te katham||82||

Ainda não traduzido


तमीशं प्रति युक्तं यद् भूयसां स्यात्सधर्मता।
तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्॥८३॥

Tamīśaṁ prati yuktaṁ yad bhūyasāṁ syātsadharmatā|
Tena svarūpasvātantryamātraṁ malavijṛmbhitam||83||

Ainda não traduzido


निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः।
मलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा॥८४॥

Nirṇītaṁ vitataṁ caitanmayānyatretyalaṁ punaḥ|
Malo'bhilāṣaścājñānamavidyā lolikāprathā||84||

Ainda não traduzido


भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता।
अहम्ममात्मतातङ्को मायाशक्तिरथावृतिः॥८५॥

Bhavadoṣo'nuplavaśca glāniḥ śoṣo vimūḍhatā|
Ahammamātmatātaṅko māyāśaktirathāvṛtiḥ||85||

Ainda não traduzido


दोषबीजं पशुत्वं च संसाराङ्कुरकारणम्।
इत्याद्यन्वर्थसञ्ज्ञाभिस्तत्र तत्रैष भण्यते॥८६॥

Doṣabījaṁ paśutvaṁ ca saṁsārāṅkurakāraṇam|
Ityādyanvarthasañjñābhistatra tatraiṣa bhaṇyate||86||

Ainda não traduzido


अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः।
मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन॥८७॥

Asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ|
Mañcavadasmin duḥkhasroto'ṇūn vahati yatplavastena||87||

Ainda não traduzido


शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम्।
संसारकारणं कर्म संसाराङ्कुर उच्यते॥८८॥

Śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam|
Saṁsārakāraṇaṁ karma saṁsārāṅkura ucyate||88||

Ainda não traduzido


चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः।
अत एव साङ्ख्ययोगपाञ्चरात्रादिशासने॥८९॥

Caturdaśavidhaṁ bhūtavaiciatryaṁ karmajaṁ yataḥ|
Ata eva sāṅkhyayogapāñcarātrādiśāsane||89||

Ainda não traduzido


अहम्ममेति सन्त्यागो नैष्कर्म्यायोपदिश्यते।
निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि॥९०॥

Ahammameti santyāgo naiṣkarmyāyopadiśyate|
Niṣkarmā hi sthite mūlamale'pyajñānanāmani||90||

Ainda não traduzido

Ao início


 Estrofes 91 a 100

वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः।
केवलं पारिमित्येन शिवाभेदमसंस्पृशन्॥९१॥

Vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ|
Kevalaṁ pārimityena śivābhedamasaṁspṛśan||91||

Ainda não traduzido


विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः।
स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन्॥९२॥

Vijñānakevalī proktaḥ śuddhacinmātrasaṁsthitaḥ|
Sa punaḥ śāmbhavecchātaḥ śivābhedaṁ parāmṛśan||92||

Ainda não traduzido


क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम्।
ननु कारणमेतस्य कर्मणश्चेन्मलः कथम्॥९३॥

Kramānmantreśatannetṛrūpo yāti śivātmatām|
Nanu kāraṇametasya karmaṇaścenmalaḥ katham||93||

Ainda não traduzido


स विज्ञानाकलस्यापि न सूते कर्मसन्ततिम्।
मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम्॥९४॥

Sa vijñānākalasyāpi na sūte karmasantatim|
Maivaṁ sa hi malo jñānākale didhvaṁsiṣuḥ katham||94||

Ainda não traduzido


हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत्।
दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ॥९५॥

Hetuḥ syāddhvaṁsamānatvaṁ svātantryādeva codbhavet|
Didhvaṁsiṣudhvaṁsamānadhvastākhyāsu tisṛṣvatha||95||

Ainda não traduzido


दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः।
विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना॥९६॥

Daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ|
Vijñānākalamantreśatadīśāditvakalpanā||96||

Ainda não traduzido


ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता।
अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः॥९७॥

Tataśca supte turye ca vakṣyate bahubhedatā|
Ataḥ pradhvaṁsanaunmukhyakhilībhūtasvaśaktikaḥ||97||

Ainda não traduzido


कर्मणो हेतुतामेतु मलः कथमिवोच्यताम्।
किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम्॥९८॥

Karmaṇo hetutāmetu malaḥ kathamivocyatām|
Kiṁ ca karmāpi na malādyataḥ karma kriyātmakam||98||

Ainda não traduzido


क्रिया च कर्तृतारूपात् स्वातन्त्र्यान्न पुनर्मलात्।
या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता॥९९॥

Kriyā ca kartṛtārūpāt svātantryānna punarmalāt|
Yā tvasya karmaṇaścitraphaladatvena karmatā||99||

Ainda não traduzido


प्रसिद्धा सा न सङ्कोचं विनात्मनि मलश्च सः।
विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते॥१००॥

Prasiddhā sā na saṅkocaṁ vinātmani malaśca saḥ|
Vicitraṁ hi phalaṁ bhinnaṁ bhogyatvenābhimanyate||100||

Ainda não traduzido

Ao início


 Estrofes 101 a 110

भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः।
इति स्वकार्यप्रसवे सहकारित्वमाश्रयन्॥१०१॥

Bhoktaryātmani teneyaṁ bhedarūpā vyavasthitiḥ|
Iti svakāryaprasave sahakāritvamāśrayan||101||

Ainda não traduzido


सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः।
नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम्॥१०२॥

Sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṁ malaḥ|
Nanvevaṁ karmasadbhāvānmalasyāpi sthiteḥ katham||102||

Ainda não traduzido


विज्ञानाकलता तस्य सङ्कोचो ह्यस्ति तादृशः।
मैवमध्वस्तसङ्कोचोऽप्यसौ भावनया दृढम्॥१०३॥

Vijñānākalatā tasya saṅkoco hyasti tādṛśaḥ|
Maivamadhvastasaṅkoco'pyasau bhāvanayā dṛḍham||103||

Ainda não traduzido


नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति।
फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि॥१०४॥

Nāhaṁ karteti manvānaḥ karmasaṁskāramujjhati|
Phaliṣyatīdaṁ karmeti yā dṛḍhā vṛttirātmani||104||

Ainda não traduzido


स संस्कारः फलायेह न तु स्मरणकारणम्।
अप्रध्वस्तेऽपि सङ्कोचे नाहं कर्तेति भावनात्॥१०५॥

Sa saṁskāraḥ phalāyeha na tu smaraṇakāraṇam|
Apradhvaste'pi saṅkoce nāhaṁ karteti bhāvanāt||105||

Ainda não traduzido


न फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते।
यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम्॥१०६॥

Na phalaṁ kṣīvamūḍhādeḥ prāyaścitte'tha vā kṛte|
Yanmayādya tapastaptaṁ tadasmai syāditi sphuṭam||106||

Ainda não traduzido


अभिसन्धिमतः कर्म न फलेदभिसन्धितः।
तथाभिसन्धानाख्यां तु मानसे कर्म संस्क्रियाम्॥१०७॥

Abhisandhimataḥ karma na phaledabhisandhitaḥ|
Tathābhisandhānākhyāṁ tu mānase karma saṁskriyām||107||

Ainda não traduzido


फलोपरक्तां विदधत्कल्पते फलसम्पदे।
यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति॥१०८॥

Phaloparaktāṁ vidadhatkalpate phalasampade|
Yastu tatrāpi dārḍhyena phalasaṁskāramujjhati||108||

Ainda não traduzido


स तत्फलत्यागकृतं विशिष्टं फलमश्नुते।
अनया परिपाट्या यः समस्तां कर्मसन्ततिम्॥१०९॥

Sa tatphalatyāgakṛtaṁ viśiṣṭaṁ phalamaśnute|
Anayā paripāṭyā yaḥ samastāṁ karmasantatim||109||

Ainda não traduzido


अनहंयुतया प्रोज्झेत् ससङ्कोचोऽपि सोऽकलः।
नन्वित्थं दुष्कृतं किञ्चिदात्मीयमभिसन्धितः॥११०॥

Anahaṁyutayā projjhet sasaṅkoco'pi so'kalaḥ|
Nanvitthaṁ duṣkṛtaṁ kiñcidātmīyamabhisandhitaḥ||110||

Ainda não traduzido

Ao início


 Estrofes 111 a 120

परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः।
तस्य भोक्तुस्तथा चेत्स्यादभिसन्धिर्यथात्मनि॥१११॥

Parasmai syānna vijñātaṁ bhavatā tāttvikaṁ vacaḥ|
Tasya bhoktustathā cetsyādabhisandhiryathātmani||111||

Ainda não traduzido


तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत्।
पराभिसन्धिसंवित्तौ स्वाभिसन्धिर्दृढीभवेत्॥११२॥

Tadavaśyaṁ parasyāpi satastadduṣkṛtaṁ bhavet|
Parābhisandhisaṁvittau svābhisandhirdṛḍhībhavet||112||

Ainda não traduzido


अभिसन्धानविरहे त्वस्य नो फलयोगिता।
न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा॥११३॥

Abhisandhānavirahe tvasya no phalayogitā|
Na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā||113||

Ainda não traduzido


पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ।
द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः॥११४॥

Parābhisandhivicchede svātmanānabhisaṁhitau|
Dvayorapi phalaṁ na syānnāśahetuvyavasthiteḥ||114||

Ainda não traduzido


सुखहेतौ सुखे चास्य सामान्यादभिसन्धितः।
निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता॥११५॥

Sukhahetau sukhe cāsya sāmānyādabhisandhitaḥ|
Nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā||115||

Ainda não traduzido


दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु।
सामान्योऽप्यभिसन्धिः स्यात्तदधर्मस्य नागमः॥११६॥

Duḥkhaṁ me duḥkhaheturvā stādityeṣa punarna tu|
Sāmānyo'pyabhisandhiḥ syāttadadharmasya nāgamaḥ||116||

Ainda não traduzido


प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत्।
अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः॥११७॥

Prakṛtaṁ brūmahe jñānākalasyoktacarasya yat|
Anahaṁyutayā sarvā vilīnāḥ karmasaṁskriyāḥ||117||

Ainda não traduzido


तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम्।
मलः करोतु तेनायं ध्वंसमानत्वमश्नुते॥११८॥

Tasmādasya na karmāsti kasyāpi sahakāritām|
Malaḥ karotu tenāyaṁ dhvaṁsamānatvamaśnute||118||

Ainda não traduzido


अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः।
अहम्भावपरोऽप्येति न कर्माधीनवृत्तिताम्॥११९॥

Apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ|
Ahambhāvaparo'pyeti na karmādhīnavṛttitām||119||

Ainda não traduzido


उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना।
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्॥१२०॥

Uktaṁ śrīpūrvaśāstre ca tadetatparameśinā|
Malamajñānamicchanti saṁsārāṅkurakāraṇam||120||

Ainda não traduzido

Ao início


 Estrofes 121 a 130

धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम्।
लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः॥१२१॥

Dharmādharmātmakaṁ karma sukhaduḥkhādilakṣaṇam|
Lakṣayetsukhaduḥkhādi svaṁ kārya hetubhāvataḥ||121||

Ainda não traduzido


नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित्।
हेतुता योग्यतैवासौ फलानन्तर्यभाविता॥१२२॥

Nahi hetuḥ kadāpyāste vinā kārya nijaṁ kvacit|
Hetutā yogyataivāsau phalānantaryabhāvitā||122||

Ainda não traduzido


पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत्।
लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे॥१२३॥

Pūrvakasya tu hetutvaṁ pāramparyeṇa kiṁ ca tat|
Lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe||123||

Ainda não traduzido


चित्रैर्हेत्वन्तरं किञ्चित्तच्च कर्मेह दर्शनात्।
स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा॥१२४॥

Citrairhetvantaraṁ kiñcittacca karmeha darśanāt|
Svāṅge prasādaraukṣyādi jāyamānaṁ svakarmaṇā||124||

Ainda não traduzido


दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते।
इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः॥१२५॥

Dṛṣṭamityanyadehasthaṁ kāraṇaṁ karma kalpyāte|
Ihāpyanyānyadehasthe sphuṭaṁ karmaphale yataḥ||125||

Ainda não traduzido


कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः।
अनुसन्धातुरेकस्य सम्भवस्तु यतस्ततः॥१२६॥

Kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ|
Anusandhāturekasya sambhavastu yatastataḥ||126||

Ainda não traduzido


तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम्।
क्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम्॥१२७॥

Tasyaiva tatphalaṁ citraṁ karma yasya purātanam|
Kṣīvo'pi rājā sūdaṁ cedādiśetprātarīdṛśam||127||

Ainda não traduzido


भोजयेत्यनुसन्धानाद्विना प्राप्नोति तत्फलम्।
इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसन्धिना॥१२८॥

Bhojayetyanusandhānādvinā prāpnoti tatphalam|
Itthaṁ janmāntaropāttakarmāpyadyānusandhinā||128||

Ainda não traduzido


विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता।
अत एव कृतं कर्म कर्मणा तपसापि वा॥१२९॥

Vinā bhuṅkte phalaṁ hetustatra prācyā hyakampatā|
Ata eva kṛtaṁ karma karmaṇā tapasāpi vā||129||

Ainda não traduzido


ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम्।
आरब्धकार्यं देहेऽस्मिन् यत्पुनः कर्म तत्कथम्॥१३०॥

Jñānena vā nirudhyeta phalapākeṣvanunmukham|
Ārabdhakāryaṁ dehe'smin yatpunaḥ karma tatkatham||130||

Ainda não traduzido

Ao início


 Estrofes 131 a 140

उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते।
तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम्॥१३१॥

Ucchidyatāmantyadaśaṁ niroddhuṁ nahi śakyate|
Tatraiva dehe yattvanyadadyagaṁ vā purātanam||131||

Ainda não traduzido


कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते।
तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः॥१३२॥

Karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṁ prasahyate|
Tathā saṁskāradārḍhya hi phalāya dṛḍhatā punaḥ||132||

Ainda não traduzido


यदा यदा विनश्येत कर्मध्वस्तं तदा तदा।
अतो मोहपराधीनो यद्यप्यकृत किञ्चन॥१३३॥

Yadā yadā vinaśyeta karmadhvastaṁ tadā tadā|
Ato mohaparādhīno yadyapyakṛta kiñcana||133||

Ainda não traduzido


तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते।
उक्तं च श्रीपरेऽहानादानः सर्वदृगुल्वणः॥१३४॥

Tathāpi jñānakāle tatsarvameva pradahyate|
Uktaṁ ca śrīpare'hānādānaḥ sarvadṛgulvaṇaḥ||134||

Ainda não traduzido


मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम्।
देहस्थमिति देहेन सह तादात्म्यमाश्रिता॥१३५॥

Muhūrtānnirdahetsarva dehasthamakṛtaṁ kṛtam|
Dehasthamiti dehena saha tādātmyamāśritā||135||

Ainda não traduzido


स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते।
देहैक्यवासनात्यागात् स च विश्वात्मतास्थितेः॥१३६॥

Svācchandyātsaṁvidevoktā tatrasthaṁ karma dahyate|
Dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ||136||

Ainda não traduzido


अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया।
सङ्कोच एव सानेन सोऽपि देहैकतामयः॥१३७॥

Akālakalite vyāpinyabhinne yā hi saṁskriyā|
Saṅkoca eva sānena so'pi dehaikatāmayaḥ||137||

Ainda não traduzido


एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः।
स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः॥१३८॥

Etatkārmamalaṁ proktaṁ yena sākaṁ layākalāḥ|
Syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ||138||

Ainda não traduzido


ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः।
ब्रह्मादिस्थावरान्तेऽस्मिन् संस्रन्ति पुनः पुनः॥१३९॥

Tataḥ prabuddhasaṁskārāste yathocitabhāginaḥ|
Brahmādisthāvarānte'smin saṁsranti punaḥ punaḥ||139||

Ainda não traduzido


ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः।
भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः॥१४०॥

Ye punaḥ karmasaṁskārahānyai prārabdhabhāvanāḥ|
Bhāvanāpariniṣpattimaprāpya pralayaṁ gatāḥ||140||

Ainda não traduzido

Ao início


 Estrofes 141 a 150

महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात्।
मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः॥१४१॥

Mahāntaṁ te tathāntaḥsthabhāvanāpākasauṣṭhavāt|
Mantratvaṁ pratipadyante citrāccitraṁ ca karmataḥ||141||

Ainda não traduzido


अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः।
प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः॥१४२॥

Asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ|
Pradhānaṁ kāraṇaṁ proktamajñānātmāṇavo malaḥ||142||

Ainda não traduzido


क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम्।
तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत्॥१४३॥

Kṣobho'sya lolikākhyasya sahakāritayā sphuṭam|
Tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat||143||

Ainda não traduzido


न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः।
अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः॥१४४॥

Na jaḍaścidadhiṣṭhānaṁ vinā kvāpi kṣamo yataḥ|
Aṇavo nāma naivānyatprakāśātmā maheśvaraḥ||144||

Ainda não traduzido


चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः।
चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः॥१४५॥

Cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ|
Cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ||145||

Ainda não traduzido


योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते।
अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ॥१४६॥

Yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate|
Acittvādajñatā bhedo bhogyādbhoktrantarādatha||146||

Ainda não traduzido


तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम्।
प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि॥१४७॥

Teṣāmaṇūnāṁ sa mala īśvarecchāvaśādbhṛśam|
Prabudhyate tathā coktaṁ śāstre śrīpūrvanāmani||147||

Ainda não traduzido


ईश्वरेच्छावशादस्य भोगेच्छा सम्प्रजायते।
भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः॥१४८॥

Īśvarecchāvaśādasya bhogecchā samprajāyate|
Bhogecchorupakārārthamādyo mantramaheśvaraḥ||148||

Ainda não traduzido


मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम्।
माया च नाम देवस्य शक्तिरव्यतिरेकिणी॥१४९॥

Māyāṁ vikṣobhya saṁsāraṁ nirmimīte vicitrakam|
Māyā ca nāma devasya śaktiravyatirekiṇī||149||

Ainda não traduzido


भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः।
आद्यो भेदावभासो यो विभागमनुपेयिवान्॥१५०॥

Bhedāvabhāsasvātantryaṁ tathāhi sa tayā kṛtaḥ|
Ādyo bhedāvabhāso yo vibhāgamanupeyivān||150||

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 8. 301-452 Top  Continuar lendo 9. 151-314

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.