Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Śrīmadbhāgavatapurāṇa: Seção 1 - Lição 7

Skandha 1 - Adhyāya 7

Tradução ao português brasileiro em progresso


 Introduction

This is the seventh Adhyāya (Lesson) belonging to the first Skandha (Section). It consists of 58 stanzas.

There will be no formal commentary, but into the explanatory notes I will insert, when necessary, fragments of the authoritative commentary of Śrīdhara Svāmī. There will be alternative translations too in order to enrich the meanings.

Important: All that is in parentheses and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1-10

Previous Adhyāya - Next Adhyāya

Apesar de todos os parágrafos terem sido incluídos, esta Adhyāya (Lição) ainda não foi completamente verificada. Portanto, pode haver algumas possíveis inconsistências e/ou erros de digitação. As inconsistências são, em maior parte, devidas às várias versões da escritura. Esta página será revisada em breve usando o autorizado comentário de Śrīdhara de modo a remover qualquer possível problema com o texto. Enquanto isso, use o material com cuidado!

E por que estou publicando uma página que não foi verificada completamente? Simples: Porque, devido a algumas razões técnicas, eu preciso subir ao servidor tanto de uma Skandha (Seção) completa a toda vez o quanto for possível. Já que uma verificação completa do texto em sânscrito consome muito tempo, sempre o farei pouco a pouco, após ter terminado de subir Skandha-s inteiros. Este aviso será removido quando esta página tiver sido finalmente verificada.

शौनक उवाच
निर्गते नारदे सूत भगवान्बादरायणः।
श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः॥१॥

Śaunaka uvāca

Nirgate nārade sūta bhagavānbādarāyaṇaḥ|
Śrutavāṁstadabhipretaṁ tataḥ kimakarodvibhuḥ||1||

Untranslated yet


सूत उवाच
ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः॥२॥

Sūta uvāca

Brahmanadyāṁ sarasvatyāmāśramaḥ paścime taṭe|
Śamyāprāsa iti prokta ṛṣīṇāṁ satravardhanaḥ||2||

Untranslated yet


तस्मिन्स्व आश्रमे व्यासो बदरीषण्डमण्डिते।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम्॥३॥

Tasminsva āśrame vyāso badarīṣaṇḍamaṇḍite|
Āsīno'pa upaspṛśya praṇidadhyau manaḥ svayam||3||

Untranslated yet


भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले।
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम्॥४॥

Bhaktiyogena manasi samyakpraṇihite'male|
Apaśyatpuruṣaṁ pūrṇaṁ māyāṁ ca tadapāśrayam||4||

Untranslated yet


यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम्।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते॥५॥

Yayā sammohito jīva ātmānaṁ triguṇātmakam|
Paro'pi manute'narthaṁ tatkṛtaṁ cābhipadyate||5||

Untranslated yet


अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम्॥६॥

Anarthopaśamaṁ sākṣādbhaktiyogamadhokṣaje|
Lokasyājānato vidvāṁścakre sātvatasaṁhitām||6||

Untranslated yet


यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे।
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा॥७॥

Yasyāṁ vai śrūyamāṇāyāṁ kṛṣṇe paramapūruṣe|
Bhaktirutpadyate puṁsaḥ śokamohabhayāpahā||7||

Untranslated yet


स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम्।
शुकमध्यापयामास निवृत्तिनिरतं मुनिः॥८॥

Sa saṁhitāṁ bhāgavatīṁ kṛtvānukramya cātmajam|
Śukamadhyāpayāmāsa nivṛttinirataṁ muniḥ||8||

Untranslated yet


शौनक उवाच
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः।
कस्य वा बृहतीमेतामात्मारामः समभ्यसत्॥९॥

Śaunaka uvāca

Sa vai nivṛttinirataḥ sarvatropekṣako muniḥ|
Kasya vā bṛhatīmetāmātmārāmaḥ samabhyasat||9||

Untranslated yet


सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥१०॥

Sūta uvāca

Ātmārāmāśca munayo nirgranthā apyurukrame|
Kurvantyahaitukīṁ bhaktimitthambhūtaguṇo hariḥ||10||

Untranslated yet

top


 Stanzas 11-20

हरेर्गुणाक्षिप्तमतिर्भगवान्बादरायणिः।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः॥११॥

Harerguṇākṣiptamatirbhagavānbādarāyaṇiḥ|
Adhyagānmahadākhyānaṁ nityaṁ viṣṇujanapriyaḥ||11||

Untranslated yet


परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम्।
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्॥१२॥

Parīkṣito'tha rājarṣerjanmakarmavilāpanam|
Saṁsthāṁ ca pāṇḍuputrāṇāṁ vakṣye kṛṣṇakathodayam||12||

Untranslated yet


यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु।
वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे॥१३॥

Yadā mṛdhe kauravasṛñjayānāṁ vīreṣvatho vīragatiṁ gateṣu|
Vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre||13||

Untranslated yet


भर्तुः प्रियं द्रौणिरिति स्म पश्यन्कृष्णासुतानां स्वपतां शिरांसि।
उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति॥१४॥

Bhartuḥ priyaṁ drauṇiriti sma paśyankṛṣṇāsutānāṁ svapatāṁ śirāṁsi|
Upāharadvipriyameva tasya jugupsitaṁ karma vigarhayanti||14||

Untranslated yet


माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना।
तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्नाह किरीटमाली॥१५॥

Mātā śiśūnāṁ nidhanaṁ sutānāṁ niśamya ghoraṁ paritapyamānā|
Tadārudadvāṣpakalākulākṣī tāṁ sāntvayannāha kirīṭamālī||15||

Untranslated yet


तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः।
गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा॥१६॥

Tadā śucaste pramṛjāmi bhadre yadbrahmabandhoḥ śira ātatāyinaḥ|
Gāṇḍīvamuktairviśikhairupāhare tvākramya yatsnāsyasi dagdhaputrā||16||

Untranslated yet


इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः।
अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन॥१७॥

Iti priyāṁ valguvicitrajalpaiḥ sa sāntvayitvācyutamitrasūtaḥ|
Anvādravaddaṁśita ugradhanvā kapidhvajo guruputraṁ rathena||17||

Untranslated yet


तमापतन्तं स विलक्ष्य दूरात्कुमारहोद्विग्नमना रथेन।
पराद्रवत्प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः॥१८॥

Tamāpatantaṁ sa vilakṣya dūrātkumārahodvignamanā rathena|
Parādravatprāṇaparīpsururvyāṁ yāvadgamaṁ rudrabhayādyathā kaḥ||18||

Untranslated yet


यदाशरणमात्मानमैक्षत श्रान्तवाजिनम्।
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः॥१९॥

Yadāśaraṇamātmānamaikṣata śrāntavājinam|
Astraṁ brahmaśiro mene ātmatrāṇaṁ dvijātmajaḥ||19||

Untranslated yet


अथोपस्पृश्य सलिलं सन्दधे तत्समाहितः।
अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते॥२०॥

Athopaspṛśya salilaṁ sandadhe tatsamāhitaḥ|
Ajānannapi saṁhāraṁ prāṇakṛcchra upasthite||20||

Untranslated yet

top


 Stanzas 21-30

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम्।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह॥२१॥

Tataḥ prāduṣkṛtaṁ tejaḥ pracaṇḍaṁ sarvato diśam|
Prāṇāpadamabhiprekṣya viṣṇuṁ jiṣṇuruvāca ha||21||

Untranslated yet


अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर।
त्वमेको दह्यमानानामपवर्गोऽसि संसृतेः॥२२॥

Arjuna uvāca

Kṛṣṇa kṛṣṇa mahābāho bhaktānāmabhayaṅkara|
Tvameko dahyamānānāmapavargo'si saṁsṛteḥ||22||

Untranslated yet


त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि॥२३॥

Tvamādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ|
Māyāṁ vyudasya cicchaktyā kaivalye sthita ātmani||23||

Untranslated yet


स एव जीवलोकस्य मायामोहितचेतसः।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम्॥२४॥

Sa eva jīvalokasya māyāmohitacetasaḥ|
Vidhatse svena vīryeṇa śreyo dharmādilakṣaṇam||24||

Untranslated yet


तथायं चावतारस्ते भुवो भारजिहीर्षया।
स्वानां चानन्यभावानामनुध्यानाय चासकृत्॥२५॥

Tathāyaṁ cāvatāraste bhuvo bhārajihīrṣayā|
Svānāṁ cānanyabhāvānāmanudhyānāya cāsakṛt||25||

Untranslated yet


किमिदं स्वित्कुतो वेति देवदेव न वेद्म्यहम्।
सर्वतो मुखमायाति तेजः परमदारुणम्॥२६॥

Kimidaṁ svitkuto veti devadeva na vedmyaham|
Sarvato mukhamāyāti tejaḥ paramadāruṇam||26||

Untranslated yet


श्रीभगवानुवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम्।
नैवासौ वेद संहारं प्राणबाध उपस्थिते॥२७॥

Śrībhagavānuvāca

Vetthedaṁ droṇaputrasya brāhmamastraṁ pradarśitam|
Naivāsau veda saṁhāraṁ prāṇabādha upasthite||27||

Untranslated yet


न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम्।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा॥२८॥

Na hyasyānyatamaṁ kiñcidastraṁ pratyavakarśanam|
Jahyastrateja unnaddhamastrajño hyastratejasā||28||

Untranslated yet


सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा।
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे॥२९॥

Sūta uvāca

Śrutvā bhagavatā proktaṁ phālgunaḥ paravīrahā|
Spṛṣṭvāpastaṁ parikramya brāhmaṁ brāhmāstraṁ sandadhe||29||

Untranslated yet


संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत्॥३०॥

Saṁhatyānyonyamubhayostejasī śarasaṁvṛte|
Āvṛtya rodasī khaṁ ca vavṛdhāte'rkavahnivat||30||

Untranslated yet

top


 Stanzas 31-40

दृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान्प्रदहन्महत्।
दह्यमानाः प्रजाः सर्वाः सांवर्तकममंसत॥३१॥

Dṛṣṭvāstratejastu tayostrīllokānpradahanmahat|
Dahyamānāḥ prajāḥ sarvāḥ sāṁvartakamamaṁsata||31||

Untranslated yet


प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम्।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम्॥३२॥

Prajopadravamālakṣya lokavyatikaraṁ ca tam|
Mataṁ ca vāsudevasya sañjahārārjuno dvayam||32||

Untranslated yet


तत आसाद्य तरसा दारुणं गौतमीसुतम्।
बबन्धामर्षताम्राक्षः पशुं रशनया यथा॥३३॥

Tata āsādya tarasā dāruṇaṁ gautamīsutam|
Babandhāmarṣatāmrākṣaḥ paśuṁ raśanayā yathā||33||

Untranslated yet


शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात्।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षणः॥३४॥

Śibirāya ninīṣantaṁ rajjvā baddhvā ripuṁ balāt|
Prāhārjunaṁ prakupito bhagavānambujekṣaṇaḥ||34||

Untranslated yet


मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि।
योऽसावनागसः सुप्तानवधीन्निशि बालकान्॥३५॥

Mainaṁ pārthārhasi trātuṁ brahmabandhumimaṁ jahi|
Yo'sāvanāgasaḥ suptānavadhīnniśi bālakān||35||

Untranslated yet


मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम्।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित्॥३६॥

Mattaṁ pramattamunmattaṁ suptaṁ bālaṁ striyaṁ jaḍam|
Prapannaṁ virathaṁ bhītaṁ na ripuṁ hanti dharmavit||36||

Untranslated yet


स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः खलः।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥३७॥

Svaprāṇānyaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ|
Tadvadhastasya hi śreyo yaddoṣādyātyadhaḥ pumān||37||

Untranslated yet


प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा॥३८॥

Pratiśrutaṁ ca bhavatā pāñcālyai śṛṇvato mama|
Āhariṣye śirastasya yaste mānini putrahā||38||

Untranslated yet


तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा।
भर्तुश्च विप्रियं वीर कृतवान्कुलपांसनः॥३९॥

Tadasau vadhyatāṁ pāpa ātatāyyātmabandhuhā|
Bhartuśca vipriyaṁ vīra kṛtavānkulapāṁsanaḥ||39||

Untranslated yet


सूत उवाच
एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान्॥४०॥

Sūta uvāca

Evaṁ parīkṣatā dharmaṁ pārthaḥ kṛṣṇena coditaḥ|
Naicchaddhantuṁ gurusutaṁ yadyapyātmahanaṁ mahān||40||

Untranslated yet

top


 Stanzas 41-50

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान्हतान्॥४१॥

Athopetya svaśibiraṁ govindapriyasārathiḥ|
Nyavedayattaṁ priyāyai śocantyā ātmajānhatān||41||

Untranslated yet


तथाहृतं पशुवत्पाशबद्धमवाङ्मुखं कर्मजुगुप्सितेन।
निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च॥४२॥

Tathāhṛtaṁ paśuvatpāśabaddhamavāṅmukhaṁ karmajugupsitena|
Nirīkṣya kṛṣṇāpakṛtaṁ guroḥ sutaṁ vāmasvabhāvā kṛpayā nanāma ca||42||

Untranslated yet


उवाच चासहन्त्यस्य बन्धनानयनं सती।
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः॥४३॥

Uvāca cāsahantyasya bandhanānayanaṁ satī|
Mucyatāṁ mucyatāmeṣa brāhmaṇo nitarāṁ guruḥ||43||

Untranslated yet


सरहस्यो धनुर्वेदः सविसर्गोपसंयमः।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात्॥४४॥

Sarahasyo dhanurvedaḥ savisargopasaṁyamaḥ|
Astragrāmaśca bhavatā śikṣito yadanugrahāt||44||

Untranslated yet


स एष भगवान्द्रोणः प्रजारूपेण वर्तते।
तस्यात्मनोऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी॥४५॥

Sa eṣa bhagavāndroṇaḥ prajārūpeṇa vartate|
Tasyātmano'rdhaṁ patnyāste nānvagādvīrasūḥ kṛpī||45||

Untranslated yet


तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम्।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः॥४६॥

Taddharmajña mahābhāga bhavadbhirgauravaṁ kulam|
Vṛjinaṁ nārhati prāptuṁ pūjyaṁ vandyamabhīkṣṇaśaḥ||46||

Untranslated yet


मा रोदीदस्य जननी गौतमी पतिदेवता।
यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः॥४७॥

Mā rodīdasya jananī gautamī patidevatā|
Yathāhaṁ mṛtavatsārtā rodimyaśrumukhī muhuḥ||47||

Untranslated yet


यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः।
तत्कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम्॥४८॥

Yaiḥ kopitaṁ brahmakulaṁ rājanyairajitātmabhiḥ|
Tatkulaṁ pradahatyāśu sānubandhaṁ śucārpitam||48||

Untranslated yet


सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत्।
राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः॥४९॥

Sūta uvāca

Dharmyaṁ nyāyyaṁ sakaruṇaṁ nirvyalīkaṁ samaṁ mahat|
Rājā dharmasuto rājñyāḥpratyanandadvaco dvijāḥ||49||

Untranslated yet


नकुलः सहदेवश्च युयुधानो धनञ्जयः।
भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः॥५०॥

Nakulaḥ sahadevaśca yuyudhāno dhanañjayaḥ|
Bhagavāndevakīputro ye cānye yāśca yoṣitaḥ||50||

Untranslated yet

top


 Stanzas 51-58

तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः।
न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्तान्शिशून्वृथा॥५१॥

Tatrāhāmarṣito bhīmastasya śreyānvadhaḥ smṛtaḥ|
Na bharturnātmanaścārthe yo'hansuptānśiśūnvṛthā||51||

Untranslated yet


निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः।
आलोक्य वदनं सख्युरिदमाह हसन्निव॥५२॥

Niśamya bhīmagaditaṁ draupadyāśca caturbhujaḥ|
Ālokya vadanaṁ sakhyuridamāha hasanniva||52||

Untranslated yet


श्रीभगवानुवाच
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः।
मयैवोभयमाम्नातं परिपाह्यनुशासनम्॥५३॥

Śrībhagavānuvāca

Brahmabandhurna hantavya ātatāyī vadhārhaṇaḥ|
Mayaivobhayamāmnātaṁ paripāhyanuśāsanam||53||

Untranslated yet


कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम्।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च॥५४॥

Kuru pratiśrutaṁ satyaṁ yattatsāntvayatā priyām|
Priyaṁ ca bhīmasenasya pāñcālyā mahyameva ca||54||

Untranslated yet


सूत उवाच
अर्जुनः सहसाज्ञाय हरेर्हार्दमथासिना।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम्॥५५॥

Sūta uvāca

Arjunaḥ sahasājñāya harerhārdamathāsinā|
Maṇiṁ jahāra mūrdhanyaṁ dvijasya sahamūrdhajam||55||

Untranslated yet


विमुच्य रशनाबद्धं बालहत्याहतप्रभम्।
तेजसा मणिना हीनं शिबिरान्निरयापयत्॥५६॥

Vimucya raśanābaddhaṁ bālahatyāhataprabham|
Tejasā maṇinā hīnaṁ śibirānnirayāpayat||56||

Untranslated yet


वपनं द्रविणादानं स्थानान्निर्यापणं तथा।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः॥५७॥

Vapanaṁ draviṇādānaṁ sthānānniryāpaṇaṁ tathā|
Eṣa hi brahmabandhūnāṁ vadho nānyo'sti daihikaḥ||57||

Untranslated yet


पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया।
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम्॥५८॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः॥७॥

Putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā|
Svānāṁ mṛtānāṁ yatkṛtyaṁ cakrurnirharaṇādikam||58||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe drauṇinigraho nāma saptamo'dhyāyaḥ||7||

Untranslated yet

Previous Adhyāya - Next Adhyāya

top


 Further Information

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a I. 6. Top