Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Aṣṭādhyāyī

1. Fejezet


 Introduction

This is the first chapter out of eight chapters Aṣṭādhyāyī consists of.

This work was written by the greatest Sanskrit grammarian of all time: Pāṇini, who lived about 500BCE in India.

This Aṣṭādhyāyī contains the entire set of rules controlling Sanskrit grammar. It is required reading for all Sanskrit scholars and also for those who want to go deep at Sanskrit grammar.

Now read Aṣṭādhyāyī and experience Supreme Delight.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Subchapter 1

१.१.१ वृद्धिरादैच्।

1.1.1 Vṛddhirādaic|

(The vowels) ā, ai and au (āt-aic) (are) Vṛddhi --protracted gradation-- (vṛddhiḥ).


१.१.२ अदेङ् गुणः।

1.1.2 Adeṅ guṇaḥ|

(The vowels) a, e and o (at-eṅ) (are) Guṇa --strengthened gradation-- (guṇaḥ).


१.१.३ इको गुणवृद्धी।

1.1.3 Iko guṇavṛddhī|

(There is) Guṇa and Vṛddhi (guṇa-vṛddhī) of (the "ik" vowels, i.e.) i, ī, u, ū, , , and (ikaḥ).


१.१.४ न धातुलोप आर्धधातुके।

1.1.4 Na dhātulopa ārdhadhātuke|

(Guṇa and Vṛddhi) does not (take place) (na) when a non-conjugational affix (ārdhadhātuke) produces elision of (a portion of) a verbal root (dhātu-lope).


१.१.५ ग्किङति च। or १.१.५ क्ङितिच।

1.1.5 Gkiṅati ca| or 1.1.5 Kṅitica|

And (ca) affixes having the indicatory letters k, g or (gkiṅati, i.e. git-kit-ṅit) (do not bring about Guṇa and Vṛddhi either).

or

Affixes having the indicatory letters k, g or (kṅitica, i.e. git-kit-ṅit-ca) (do not bring about Guṇa and Vṛddhi either).


१.१.६ दीधीवेवीटाम्।

1.1.6 Dīdhīvevīṭām|

The roots dīdhī --to shine, be bright-- and vevī --to go, pervade, conceive, etc.--, as well as the augment iṭ (dīdhī-vevī-ṭām) (never experience Guṇa or Vṛddhi).


१.१.७ हलोऽनन्तराः संयोगः।

1.1.7 Halo'nantarāḥ saṁyogaḥ|

Continuous (anantarāḥ) consonants (halaḥ) --i.e. consonants without any vowel in between-- (form) a conjunct (saṁyogaḥ).


१.१.८ मुखनासिकावचनोऽनुनासिकः।

1.1.8 Mukhanāsikāvacano'nunāsikaḥ|

Anunāsika --viz. -- (anunāsikaḥ) (is) that (sound) which is pronounced by the mouth and the nose (mukha-nāsikā-vacanaḥ).


१.१.९ तुल्यास्यप्रयत्नं सवर्णम्।

1.1.9 Tulyāsyaprayatnaṁ savarṇam|

A homogeneous letter --i.e. a letter belonging to the same class, i.e. guttural, palatal, etc.-- (savarṇam) (is) one whose effort and place of pronunciation --lit. the mouth-- are equal (tulya-āsya-prayatnam).


१.१.१० नाज्झलौ।

1.1.10 Nājjhalau|

There is no (na) (homogeneity) between vowels and consonants (ac-halau).


१.१.११ ईदूदेद्द्विवचनं प्रगृह्यम्।

1.1.11 Īdūdeddvivacanaṁ pragṛhyam|

Endings ī, ū and e of the dual number (īd-ūd-ed-dvi-vacanam) are not subject to the rules of sandhi or combination (pragṛhyam).


१.१.१२ अदसो मात्।

1.1.12 Adaso māt|

(Endings ī, ū and e of any number --singular, dual or plural-- coming) after m (māt) of (two declensions --i.e. amī and amū-- of the pronoun) adas --lit. that-- (adasaḥ) (are not subject to the rules of sandhi or combination).


१.१.१३ शे।

1.1.13 Śe|

(The affix) śe --in Vedic Sanskrit (e.g. in yuṣme), the affix śe is really e (ś being merely indicatory)-- (śe) (is not subject to the rules of sandhi or combination).


१.१.१४ निपात एकाजनाङ्।

1.1.14 Nipāta ekājanāṅ|

A particle --e.g. i, u, etc.-- (nipātaḥ) containing a single vowel (eka-ac), except āṅ (an-āṅ), (is not subject to the rules of sandhi or combination).


१.१.१५ ओत्।

1.1.15 Ot|

(Particles ending in) o --e.g. aho-- (ot) (are not subject to the rules of sandhi or combination).


१.१.१६ सम्बुद्धौ शाकल्यस्येतावनार्षे।

1.1.16 Sambuddhau śākalyasyetāvanārṣe|

According to Śākalya -- a certain Ṛṣi or Seer-- (śākalyasya), in (singular) Vocative case (sambuddhau) —and in non-Vedic literature (anārṣe)—, (the final o) before (the particle) iti (itau) (is "optionally" not subject to the rules of sandhi or combination) --e.g. Guro iti (it is optionally not combined); while in Vedic literature, sandhi or combination does happen: Guraviti--.


१.१.१७ उञः।

1.1.17 Uñaḥ|

(In non-Vedic literature again, according to Śākalya, the particle) (uñaḥ) (before the particle iti is "optionally" not subject to the rules of sandhi or combination).


१.१.१८ ऊम्ँ।

1.1.18 Ūm̐|

(In non-Vedic literature again, according to Śākalya, the particle) ūm̐ (ūm̐) (before the particle iti is "optionally" not subject to the rules of sandhi or combination).


१.१.१९ ईदूतौ च सप्तम्यर्थे।

1.1.19 Īdūtau ca saptamyarthe|

And (ca) (final) ī and ū (īd-ūtau) in the sense of Locative case (saptamī-arthe) (are not subject to the rules of sandhi or combination).


१.१.२० दाधा घ्वदाप्।

1.1.20 Dādhā ghvadāp|

Ghu (ghu) (are called the roots which include) --to give-- and dhā --to place-- (dā-dhā) but not dāp --to cut-- and daip --to clean-- (a-dāp).


१.१.२१ आद्यन्तवदेकस्मिन्।

1.1.21 Ādyantavadekasmin|

(Kārya or operation is) on a single (letter) (ekasmin) like on an initial or on a final (ādi-anta-vat).


१.१.२२ तरप्तमपौ घः।

1.1.22 Taraptamapau ghaḥ|

Gha (ghaḥ) (are called the affixes) tarap and tamap (tarap-tamapau).


१.१.२३ बहुगणवतुडति सङ्ख्या।

1.1.23 Bahugaṇavatuḍati saṅkhyā|

Bahu --many--, gaṇa --class, group-- (along with) the affixes vatu and ḍati (bahu-gaṇa-vatu-ḍati) (are) numeral(s) (saṅkhyā).


१.१.२४ ष्णान्ता षट्।

1.1.24 Ṣṇāntā ṣaṭ|

(A numeral) ending in or n (ṣ-ṇa-antā) (is known as) Ṣaṭ (ṣaṭ).


१.१.२५ डति च।

1.1.25 Ḍati ca|

(A numeral ending in the affix) ḍati (ḍati) (is Ṣaṭ) as well (ca).


१.१.२६ क्तक्तवतू निष्ठा।

1.1.26 Ktaktavatū niṣṭhā|

(The affixes) kta and ktavatu (kta-ktavatū) (are known as) Niṣṭhā (niṣṭhā).


१.१.२७ सर्वादीनि सर्वनामानि।

1.1.27 Sarvādīni sarvanāmāni|

Sarva --all--, etc. (sarva-ādīni) (are known as) pronouns (sarvanāmāni) --to be technically accurate, "sarvanāmāni" includes real pronouns and a series of pronominal adjectives such as ubhaya, ekatara, viśva, etc.--.


१.१.२८ विभाषा दिक्समासे बहुव्रीहौ।

1.1.28 Vibhāṣā diksamāse bahuvrīhau|

(Regarding the aforesaid words --sarva, etc.--, there is) optionality --i.e. they are optionally pronouns-- (vibhāṣā) in an attributive compound indicating direction (dik-samāse bahuvrīhau).


१.१.२९ न बहुव्रीहौ।

1.1.29 Na bahuvrīhau|

(However, as a general rule, the aforesaid words --sarva, etc.--) are not (pronouns) (na) in an attributive compound (bahuvrīhau).


१.१.३० तृतीयासमासे।

1.1.30 Tṛtīyāsamāse|

In an determinative compound --Tatpuruṣa-- of the type "instrumental inflectional" (tṛtīyā-samāse), (the aforesaid words --sarva, etc.-- are not pronouns either).


१.१.३१ द्वन्द्वे च।

1.1.31 Dvandve ca|

And (ca) in a copulative compound (dvande), (as a general rule, the aforesaid words --sarva, etc.-- are not pronouns either).


१.१.३२ विभाषा जसि।

1.1.32 Vibhāṣā jasi|

(Regarding the aforesaid words --sarva, etc.--, there is) optionality --i.e. they are optionally pronouns-- (vibhāṣā) (in a copulative compound) when the ending jas --Nominative plural-- occurs (jasi) --i.e. they can take the affix śī optionally--.


१.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च।

1.1.33 Prathamacaramatayālpārdhakatipayanemāśca|

Also (ca), (when the ending jas --Nominative plural-- occurs, the terms) prathama --first-- and carama --last-- (along with words ending in the affix) taya, (plus) alpa --few--, ardha --half--, katipaya --some-- and nema --half-- (prathama-carama-taya-alpa-ardha-katipaya-nemāḥ) (are optionally pronouns, i.e. they can take the affix śī optionally) --I cannot be explaining every rule in detail in this translation, but I will do it now "exceptionally", out of compassion: Jas affix really is "as --or aḥ--" (with j being merely indicatory) and śī affix really is ī (with ś being merely indicatory). So, for example, you take prathama (first). Prathama can take as (like a normal noun) or ī (like a pronoun) when you are declining it in Nominative plural, like this: Prathama + as(ḥ) = prathamās(ḥ) = the first (in plural). Or else, you can treat prathama like a pronoun and add the affix ī, like this: Prathama + ī = prathame = the first ones. Now it is clear.


१.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम्।

1.1.34 Pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasañjñāyām|

(Before the affix jas --Nominative plural--,) the words pūrva --previous--, para --after--, avara --posterior--, dakṣiṇa --south, southern--, uttara --north--, apara --other, another-- and adhara --lower, inferior-- (pūrva-para-avara-dakṣiṇa-uttara-apar-adharāṇi) (are optionally pronouns) when there is a fixed relation of time or place (vyavasthāyām) (but) not when they are names or appellatives (a-sañjñāyām).


१.१.३५ स्वमज्ञातिधनाख्यायाम्।

1.1.35 Svamajñātidhanākhyāyām|

(Before the affix jas --Nominative plural--,) the term sva --own-- (svam) (is optionally a pronoun) when it does not communicate (the meaning of) kinsman or money --i.e. wealth, property, etc.-- (a-jñāti-dhana-ākhyāyām).


१.१.३६ अन्तरं बहिर्योगोपसंव्यानयोः।

1.1.36 Antaraṁ bahiryogopasaṁvyānayoḥ|

Untranslated yet.


१.१.३७ स्वरादिनिपातमव्ययम्।

1.1.37 Svarādinipātamavyayam|

Untranslated yet.


१.१.३८ तद्धितश्चासर्वविभक्तिः।

1.1.38 Taddhitaścāsarvavibhaktiḥ|

Untranslated yet.


१.१.३९ कृन्मेजन्तः।

1.1.39 Kṛnmejantaḥ|

Untranslated yet.


१.१.४० क्त्वातोसुन्कसुनः।

1.1.40 Ktvātosunkasunaḥ|

Untranslated yet.


१.१.४१ अव्ययीभावश्च।

1.1.41 Avyayībhāvaśca|

Untranslated yet.


१.१.४२ शि सर्वनामस्थानम्।

1.1.42 Śi sarvanāmasthānam|

Untranslated yet.


१.१.४३ सुडनपुंसकस्य।

1.1.43 Suḍanapuṁsakasya|

Untranslated yet.


१.१.४४ न वेति विभाषा।

1.1.44 Na veti vibhāṣā|

Untranslated yet.


१.१.४५ इग्यणः सम्प्रसारणम्।

1.1.45 Igyaṇaḥ samprasāraṇam|

Untranslated yet.


१.१.४६ आद्यन्तौ टकितौ।

1.1.46 Ādyantau ṭakitau|

Untranslated yet.


१.१.४७ मिदचोऽन्त्यात्परः।

1.1.47 Midaco'ntyātparaḥ|

Untranslated yet.


१.१.४८ एच इग्घ्रस्वादेशे।

1.1.48 Eca igghrasvādeśe|

Untranslated yet.


१.१.४९ षष्ठी स्थानेयोगा।

1.1.49 Ṣaṣṭhī sthāneyogā|

Untranslated yet.


१.१.५० स्थानेऽन्तरतमः।

1.1.50 Sthāne'ntaratamaḥ|

Untranslated yet.


१.१.५१ उरण् रपरः।

1.1.51 Uraṇ raparaḥ|

Untranslated yet.


१.१.५२ अलोऽन्त्यस्य।

1.1.52 Alo'ntyasya|

Untranslated yet.


१.१.५३ ङिच्च।

1.1.53 Ṅicca|

Untranslated yet.


१.१.५४ आदेः परस्य।

1.1.54 Ādeḥ parasya|

Untranslated yet.


१.१.५५ अनेकाल्शित्सर्वस्य।

1.1.55 Anekālśitsarvasya|

Untranslated yet.


१.१.५६ स्थानिवदादेशोऽनल्विधौ।

1.1.56 Sthānivadādeśo'nalvidhau|

Untranslated yet.


१.१.५७ अचः परस्मिन् पूर्वविधौ।

1.1.57 Acaḥ parasmin pūrvavidhau|

Untranslated yet.


१.१.५८ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु।

1.1.58 Na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu|

Untranslated yet.


१.१.५९ द्विर्वचनेऽचि।

1.1.59 Dvirvacane'ci|

Untranslated yet.


१.१.६० अदर्शनं लोपः।

1.1.60 Adarśanaṁ lopaḥ|

Untranslated yet.


१.१.६१ प्रत्ययस्य लुक्श्लुलुपः।

1.1.61 Pratyayasya lukślulupaḥ|

Untranslated yet.


१.१.६२ प्रत्ययलोपे प्रत्ययलक्षणम्।

1.1.62 Pratyayalope pratyayalakṣaṇam|

Untranslated yet.


१.१.६३ न लुमताऽङ्गस्य।

1.1.63 Na lumatā'ṅgasya|

Untranslated yet.


१.१.६४ अचोऽन्त्यादि टि।

1.1.64 Aco'ntyādi ṭi|

Untranslated yet.


१.१.६५ अलोऽन्त्यात् पूर्व उपधा।

1.1.65 Alo'ntyāt pūrva upadhā|

Untranslated yet.


१.१.६६ तस्मिन्निति निर्दिष्टे पूर्वस्य।

1.1.66 Tasminniti nirdiṣṭe pūrvasya|

Untranslated yet.


१.१.६७ तस्मादित्युत्तरस्य।

1.1.67 Tasmādityuttarasya|

Untranslated yet.


१.१.६८ स्वं रूपं शब्दस्याशब्दसञ्ज्ञा।

1.1.68 Svaṁ rūpaṁ śabdasyāśabdasañjñā|

Untranslated yet.


१.१.६९ अणुदित् सवर्णस्य चाप्रत्ययः।

1.1.69 Aṇudit savarṇasya cāpratyayaḥ|

Untranslated yet.


१.१.७० तपरस्तत्कालस्य।

1.1.70 Taparastatkālasya|

Untranslated yet.


१.१.७१ आदिरन्त्येन सहेता।

1.1.71 Ādirantyena sahetā|

Untranslated yet.


१.१.७२ येन विधिस्तदन्तस्य।

1.1.72 Yena vidhistadantasya|

Untranslated yet.


१.१.७३ वृद्धिर्यस्याचामादिस्तद् वृद्धम्।

1.1.73 Vṛddhiryasyācāmādistad vṛddham|

Untranslated yet.


१.१.७४ त्यदादीनि च।

1.1.74 Tyadādīni ca|

Untranslated yet.


१.१.७५ एङ् प्राचां देशे।

1.1.75 Eṅ prācāṁ deśe|

Untranslated yet.

top


 Subchapter 2

१.२.१ गाङ्कुटादिभ्योऽञ्णिन्ङ् इत्।

1.2.1 Gāṅkuṭādibhyo'ñṇinṅ it|

Untranslated yet.


१.२.२ विज इट्।

1.2.2 Vija iṭ|

Untranslated yet.


१.२.३ विभाषोर्णोः।

1.2.3 Vibhāṣorṇoḥ|

Untranslated yet.


१.२.४ सार्वधातुकमपित्।

1.2.4 Sārvadhātukamapit|

Untranslated yet.


१.२.५ असंयोगाल्लिट् कित्।

1.2.5 Asaṁyogālliṭ kit|

Untranslated yet.


१.२.६ इन्धिभवतिभ्यां च।

1.2.6 Indhibhavatibhyāṁ ca|

Untranslated yet.


१.२.७ मृडमृदगुधकुषक्लिशवदवसः क्त्वा।

1.2.7 Mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā|

Untranslated yet.


१.२.८ रुदविदमुषग्रहिस्वपिप्रच्छः सम्ँश्च।

1.2.8 Rudavidamuṣagrahisvapipracchaḥ sam̐śca|

Untranslated yet.


१.२.९ इको झल्।

1.2.9 Iko jhal|

Untranslated yet.


१.२.१० हलन्ताच्च।

1.2.10 Halantācca|

Untranslated yet.


१.२.११ लिङ्सिचावात्मनेपदेषु।

1.2.11 Liṅsicāvātmanepadeṣu|

Untranslated yet.


१.२.१२ उश्च।

1.2.12 Uśca|

Untranslated yet.


१.२.१३ वा गमः।

1.2.13 Vā gamaḥ|

Untranslated yet.


१.२.१४ हनः सिच्।

1.2.14 Hanaḥ sic|

Untranslated yet.


१.२.१५ यमो गन्धने।

1.2.15 Yamo gandhane|

Untranslated yet.


१.२.१६ विभाषोपयमने।

1.2.16 Vibhāṣopayamane|

Untranslated yet.


१.२.१७ स्थाघ्वोरिच्च।

1.2.17 Sthāghvoricca|

Untranslated yet.


१.२.१८ न क्त्वा सेट्।

1.2.18 Na ktvā seṭ|

Untranslated yet.


१.२.१९ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः।

1.2.19 Niṣṭhā śīṅsvidimidikṣvididhṛṣaḥ|

Untranslated yet.


१.२.२० मृषस्तितिक्षायाम्।

1.2.20 Mṛṣastitikṣāyām|

Untranslated yet.


१.२.२१ उदुपधाद्भावादिकर्मणोरन्यतरस्याम्।

1.2.21 Udupadhādbhāvādikarmaṇoranyatarasyām|

Untranslated yet.


१.२.२२ पूङः क्त्वा च।

1.2.22 Pūṅaḥ ktvā ca|

Untranslated yet.


१.२.२३ नोपधात्थफान्ताद्वा।

1.2.23 Nopadhātthaphāntādvā|

Untranslated yet.


१.२.२४ वञ्चिलुञ्च्यृतश्च।

1.2.24 Vañciluñcyṛtaśca|

Untranslated yet.


१.२.२५ तृषिमृषिकृशेः काश्यपस्य।

1.2.25 Tṛṣimṛṣikṛśeḥ kāśyapasya|

Untranslated yet.


१.२.२६ रलो व्युपधाद्धलादेः संश्च।

1.2.26 Ralo vyupadhāddhalādeḥ saṁśca|

Untranslated yet.


१.२.२७ ऊकालोऽज्झ्रस्वदीर्घप्लुतः।

1.2.27 Ūkālo'jjhrasvadīrghaplutaḥ|

Untranslated yet.


१.२.२८ अचश्च।

1.2.28 Acaśca|

Untranslated yet.


१.२.२९ उच्चैरुदात्तः।

1.2.29 Uccairudāttaḥ|

Untranslated yet.


१.२.३० नीचैरनुदात्तः।

1.2.30 Nīcairanudāttaḥ|

Untranslated yet.


१.२.३१ समाहारः स्वरितः।

1.2.31 Samāhāraḥ svaritaḥ|

Untranslated yet.


१.२.३२ तस्यादित उदात्तमर्धह्रस्वम्।

1.2.32 Tasyādita udāttamardhahrasvam|

Untranslated yet.


१.२.३३ एकश्रुति दूरात् सम्बुद्धौ।

1.2.33 Ekaśruti dūrāt sambuddhau|

Untranslated yet.


१.२.३४ यज्ञकर्मण्यजपन्यूङ्खसामसु।

1.2.34 Yajñakarmaṇyajapanyūṅkhasāmasu|

Untranslated yet.


१.२.३५ उच्चैस्तरां वा वषट्कारः।

1.2.35 Uccaistarāṁ vā vaṣaṭkāraḥ|

Untranslated yet.


१.२.३६ विभाषा छन्दसि।

1.2.36 Vibhāṣā chandasi|

Untranslated yet.


१.२.३७ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः।

1.2.37 Na subrahmaṇyāyāṁ svaritasya tūdāttaḥ|

Untranslated yet.


१.२.३८ देवब्रह्मणोरनुदात्तः।

1.2.38 Devabrahmaṇoranudāttaḥ|

Untranslated yet.


१.२.३९ स्वरितात् संहितायामनुदात्तानाम्।

1.2.39 Svaritāt saṁhitāyāmanudāttānām|

Untranslated yet.


१.२.४० उदात्तस्वरितपरस्य सन्नतरः।

1.2.40 Udāttasvaritaparasya sannataraḥ|

Untranslated yet.


१.२.४१ अपृक्त एकाल् प्रत्ययः।

1.2.41 Apṛkta ekāl pratyayaḥ|

Untranslated yet.


१.२.४२ तत्पुरुषः समानाधिकरणः कर्मधारयः।

1.2.42 Tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ|

Untranslated yet.


१.२.४३ प्रथमानिर्दिष्टं समास उपसर्जनम्।

1.2.43 Prathamānirdiṣṭaṁ samāsa upasarjanam|

Untranslated yet.


१.२.४४ एकविभक्ति चापूर्वनिपाते।

1.2.44 Ekavibhakti cāpūrvanipāte|

Untranslated yet.


१.२.४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्।

1.2.45 Arthavadadhāturapratyayaḥ prātipadikam|

Untranslated yet.


१.२.४६ कृत्तद्धितसमासाश्च।

1.2.46 Kṛttaddhitasamāsāśca|

Untranslated yet.


१.२.४७ ह्रस्वो नपुंसके प्रातिपदिकस्य।

1.2.47 Hrasvo napuṁsake prātipadikasya|

Untranslated yet.


१.२.४८ गोस्त्रियोरुपसर्जनस्य।

1.2.48 Gostriyorupasarjanasya|

Untranslated yet.


१.२.४९ लुक् तद्धितलुकि।

1.2.49 Luk taddhitaluki|

Untranslated yet.


१.२.५० इद्गोण्याः।

1.2.50 Idgoṇyāḥ|

Untranslated yet.


१.२.५१ लुपि युक्तवद्व्यक्तिवचने।

1.2.51 Lupi yuktavadvyaktivacane|

Untranslated yet.


१.२.५२ विशेषणानां चाजातेः।

1.2.52 Viśeṣaṇānāṁ cājāteḥ|

Untranslated yet.


१.२.५३ तदशिष्यं सञ्ज्ञाप्रमाणत्वात्।

1.2.53 Tadaśiṣyaṁ sañjñāpramāṇatvāt|

Untranslated yet.


१.२.५४ लुब्योगाप्रख्यानात्।

1.2.54 Lubyogāprakhyānāt|

Untranslated yet.


१.२.५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात्।

1.2.55 Yogapramāṇe ca tadabhāve'darśanaṁ syāt|

Untranslated yet.


१.२.५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्।

1.2.56 Pradhānapratyayārthavacanamarthasyānyapramāṇatvāt|

Untranslated yet.


१.२.५७ कालोपसर्जने च तुल्यम्।

1.2.57 Kālopasarjane ca tulyam|

Untranslated yet.


१.२.५८ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्।

1.2.58 Jātyākhyāyāmekasmin bahuvacanamanyatarasyām|

Untranslated yet.


१.२.५९ अस्मदो द्वयोश्च।

1.2.59 Asmado dvayośca|

Untranslated yet.


१.२.६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे।

1.2.60 Phalgunīproṣṭhapadānāṁ ca nakṣatre|

Untranslated yet.


१.२.६१ छन्दसि पुनर्वस्वोरेकवचनम्।

1.2.61 Chandasi punarvasvorekavacanam|

Untranslated yet.


१.२.६२ विशाखयोश्च।

1.2.62 Viśākhayośca|

Untranslated yet.


१.२.६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्।

1.2.63 Tiṣyapunarvasvornakṣatradvandve bahuvacanasya dvivacanaṁ nityam|

Untranslated yet.


१.२.६४ सरूपाणामेकशेष एकविभक्तौ।

1.2.64 Sarūpāṇāmekaśeṣa ekavibhaktau|

Untranslated yet.


१.२.६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः।

1.2.65 Vṛddho yūnā tallakṣaṇaścedeva viśeṣaḥ|

Untranslated yet.


१.२.६६ स्त्री पुंवच्च।

1.2.66 Strī puṁvacca|

Untranslated yet.


१.२.६७ पुमान् स्त्रिया।

1.2.67 Pumān striyā|

Untranslated yet.


१.२.६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्।

1.2.68 Bhrātṛputrau svasṛduhitṛbhyām|

Untranslated yet.


१.२.६९ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्।

1.2.69 Napuṁsakamanapuṁsakenaikavaccāsyānyatarasyām|

Untranslated yet.


१.२.७० पिता मात्रा।

1.2.70 Pitā mātrā|

Untranslated yet.


१.२.७१ श्वशुरः श्वश्र्वा।

1.2.71 Śvaśuraḥ śvaśrvā|

Untranslated yet.


१.२.७२ त्यदादीनि सर्वैर्नित्यम्।

1.2.72 Tyadādīni sarvairnityam|

Untranslated yet.


१.२.७३ ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री।

1.2.73 Grāmyapaśusaṅgheṣvataruṇeṣu strī|

Untranslated yet.

top


 Subchapter 3

१.३.१ भूवादयो धातवः।

1.3.1 Bhūvādayo dhātavaḥ|

Untranslated yet.


१.३.२ उपदेशेऽजनुनासिक इत्।

1.3.2 Upadeśe'janunāsika it|

Untranslated yet.


१.३.३ हलन्त्यम्।

1.3.3 Halantyam|

Untranslated yet.


१.३.४ न विभक्तौ तुस्माः।

1.3.4 Na vibhaktau tusmāḥ|

Untranslated yet.


१.३.५ आदिर्ञिटुडवः।

1.3.5 Ādirñiṭuḍavaḥ|

Untranslated yet.


१.३.६ षः प्रत्ययस्य।

1.3.6 Ṣaḥ pratyayasya|

Untranslated yet.


१.३.७ चुटू।

1.3.7 Cuṭū|

Untranslated yet.


१.३.८ लशक्वतद्धिते।

1.3.8 Laśakvataddhite|

Untranslated yet.


१.३.९ तस्य लोपः।

1.3.9 Tasya lopaḥ|

Untranslated yet.


१.३.१० यथासङ्ख्यम् अनुदेशः समानाम्।

1.3.10 Yathāsaṅkhyam anudeśaḥ samānām|

Untranslated yet.


१.३.११ स्वरितेनाधिकारः।

1.3.11 Svaritenādhikāraḥ|

Untranslated yet.


१.३.१२ अनुदात्तङित आत्मनेपदम्।

1.3.12 Anudāttaṅita ātmanepadam|

Untranslated yet.


१.३.१३ भावकर्मणोः।

1.3.13 Bhāvakarmaṇoḥ|

Untranslated yet.


१.३.१४ कर्तरि कर्मव्यतिहारे।

1.3.14 Kartari karmavyatihāre|

Untranslated yet.


१.३.१५ न गतिहिंसार्थेभ्यः।

1.3.15 Na gatihiṁsārthebhyaḥ|

Untranslated yet.


१.३.१६ इतरेतरान्योन्योपपदाच्च।

1.3.16 Itaretarānyonyopapadācca|

Untranslated yet.


१.३.१७ नेर्विशः।

1.3.17 Nerviśaḥ|

Untranslated yet.


१.३.१८ परिव्यवेभ्यः क्रियः।

1.3.18 Parivyavebhyaḥ kriyaḥ|

Untranslated yet.


१.३.१९ विपराभ्यां जेः।

1.3.19 Viparābhyāṁ jeḥ|

Untranslated yet.


१.३.२० आङो दोऽनास्यविहरणे।

1.3.20 Āṅo do'nāsyaviharaṇe|

Untranslated yet.


१.३.२१ क्रीडोऽनुसम्परिभ्यश्च।

1.3.21 Krīḍo'nusamparibhyaśca|

Untranslated yet.


१.३.२२ समवप्रविभ्यः स्थः।

1.3.22 Samavapravibhyaḥ sthaḥ|

Untranslated yet.


१.३.२३ प्रकाशनस्थेयाख्ययोश्च।

1.3.23 Prakāśanastheyākhyayośca|

Untranslated yet.


१.३.२४ उदोऽनूर्द्ध्वकर्मणि।

1.3.24 Udo'nūrddhvakarmaṇi|

Untranslated yet.


१.३.२५ उपान्मन्त्रकरणे।

1.3.25 Upānmantrakaraṇe|

Untranslated yet.


१.३.२६ अकर्मकाच्च।

1.3.26 Akarmakācca|

Untranslated yet.


१.३.२७ उद्विभ्यां तपः।

1.3.27 Udvibhyāṁ tapaḥ|

Untranslated yet.


१.३.२८ आङो यमहनः।

1.3.28 Āṅo yamahanaḥ|

Untranslated yet.


१.३.२९ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः।

1.3.29 Samo gamyṛcchipracchisvaratyartiśruvidibhyaḥ|

Untranslated yet.


१.३.३० निसमुपविभ्यो ह्वः।

1.3.30 Nisamupavibhyo hvaḥ|

Untranslated yet.


१.३.३१ स्पर्द्धायामाङः।

1.3.31 Sparddhāyāmāṅaḥ|

Untranslated yet.


१.३.३२ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः।

1.3.32 Gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ|

Untranslated yet.


१.३.३३ अधेः प्रसहने।

1.3.33 Adheḥ prasahane|

Untranslated yet.


१.३.३४ वेः शब्दकर्मणः।

1.3.34 Veḥ śabdakarmaṇaḥ|

Untranslated yet.


१.३.३५ अकर्मकाच्च।

1.3.35 Akarmakācca|

Untranslated yet.


१.३.३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः।

1.3.36 Sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ|

Untranslated yet.


१.३.३७ कर्तृस्थे चाशरीरे कर्मणि।

1.3.37 Kartṛsthe cāśarīre karmaṇi|

Untranslated yet.


१.३.३८ वृत्तिसर्गतायनेषु क्रमः।

1.3.38 Vṛttisargatāyaneṣu kramaḥ|

Untranslated yet.


१.३.३९ उपपराभ्याम्।

1.3.39 Upaparābhyām|

Untranslated yet.


१.३.४० आङ उद्गमने।

1.3.40 Āṅa udgamane|

Untranslated yet.


१.३.४१ वेः पादविहरणे।

1.3.41 Veḥ pādaviharaṇe|

Untranslated yet.


१.३.४२ प्रोपाभ्यां समर्थाभ्याम्।

1.3.42 Propābhyāṁ samarthābhyām|

Untranslated yet.


१.३.४३ अनुपसर्गाद्वा।

1.3.43 Anupasargādvā|

Untranslated yet.


१.३.४४ अपह्नवे ज्ञः।

1.3.44 Apahnave jñaḥ|

Untranslated yet.


१.३.४५ अकर्मकाच्च।

1.3.45 Akarmakācca|

Untranslated yet.


१.३.४६ सम्प्रतिभ्यामनाध्याने।

1.3.46 Sampratibhyāmanādhyāne|

Untranslated yet.


१.३.४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः।

1.3.47 Bhāsanopasambhāṣājñānayatnavimatyupamantraṇeṣu vadaḥ|

Untranslated yet.


१.३.४८ व्यक्तवाचां समुच्चारणे।

1.3.48 Vyaktavācāṁ samuccāraṇe|

Untranslated yet.


१.३.४९ अनोरकर्मकात्।

1.3.49 Anorakarmakāt|

Untranslated yet.


१.३.५० विभाषा विप्रलापे।

1.3.50 Vibhāṣā vipralāpe|

Untranslated yet.


१.३.५१ अवाद्ग्रः।

1.3.51 Avādgraḥ|

Untranslated yet.


१.३.५२ समः प्रतिज्ञाने।

1.3.52 Samaḥ pratijñāne|

Untranslated yet.


१.३.५३ उदश्चरः सकर्मकात्।

1.3.53 Udaścaraḥ sakarmakāt|

Untranslated yet.


१.३.५४ समस्तृतीयायुक्तात्।

1.3.54 Samastṛtīyāyuktāt|

Untranslated yet.


१.३.५५ दाणश्च सा चेच्चतुर्थ्यर्थे।

1.3.55 Dāṇaśca sā ceccaturthyarthe|

Untranslated yet.


१.३.५६ उपाद्यमः स्वकरणे।

1.3.56 Upādyamaḥ svakaraṇe|

Untranslated yet.


१.३.५७ ज्ञाश्रुस्मृदृशां सनः।

1.3.57 Jñāśrusmṛdṛśāṁ sanaḥ|

Untranslated yet.


१.३.५८ नानोर्ज्ञः।

1.3.58 Nānorjñaḥ|

Untranslated yet.


१.३.५९ प्रत्याङ्भ्यां श्रुवः।

1.3.59 Pratyāṅbhyāṁ śruvaḥ|

Untranslated yet.


१.३.६० शदेः शितः।

1.3.60 Śadeḥ śitaḥ|

Untranslated yet.


१.३.६१ म्रियतेर्लुङ्लिङोश्च।

1.3.61 Mriyaterluṅliṅośca|

Untranslated yet.


१.३.६२ पूर्ववत् सनः।

1.3.62 Pūrvavat sanaḥ|

Untranslated yet.


१.३.६३ आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य।

1.3.63 Āmpratyayavat kṛño'nuprayogasya|

Untranslated yet.


१.३.६४ प्रोपाभ्यां युजेरयज्ञपात्रेषु।

1.3.64 Propābhyāṁ yujerayajñapātreṣu|

Untranslated yet.


१.३.६५ समः क्ष्णुवः।

1.3.65 Samaḥ kṣṇuvaḥ|

Untranslated yet.


१.३.६६ भुजोऽनवने।

1.3.66 Bhujo'navane|

Untranslated yet.


१.३.६७ णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने।

1.3.67 Ṇeraṇau yat karma ṇau cet sa kartā'nādhyāne|

Untranslated yet.


१.३.६८ भीस्म्योर्हेतुभये।

1.3.68 Bhīsmyorhetubhaye|

Untranslated yet.


१.३.६९ गृधिवञ्च्योः प्रलम्भने।

1.3.69 Gṛdhivañcyoḥ pralambhane|

Untranslated yet.


१.३.७० लियः सम्माननशालिनीकरणयोश्च।

1.3.70 Liyaḥ sammānanaśālinīkaraṇayośca|

Untranslated yet.


१.३.७१ मिथ्योपपदात् कृञोऽभ्यासे।

1.3.71 Mithyopapadāt kṛño'bhyāse|

Untranslated yet.


१.३.७२ स्वरितञितः कर्त्रभिप्राये क्रियाफले।

1.3.72 Svaritañitaḥ kartrabhiprāye kriyāphale|

Untranslated yet.


१.३.७३ अपाद्वदः।

1.3.73 Apādvadaḥ|

Untranslated yet.


१.३.७४ णिचश्च।

1.3.74 Ṇicaśca|

Untranslated yet.


१.३.७५ समुदाङ्भ्यो यमोऽग्रन्थे।

1.3.75 Samudāṅbhyo yamo'granthe|

Untranslated yet.


१.३.७६ अनुपसर्गाज्ज्ञः।

1.3.76 Anupasargājjñaḥ|

Untranslated yet.


१.३.७७ विभाषोपपदेन प्रतीयमाने।

1.3.77 Vibhāṣopapadena pratīyamāne|

Untranslated yet.


१.३.७८ शेषात् कर्तरि परस्मैपदम्।

1.3.78 Śeṣāt kartari parasmaipadam|

Untranslated yet.


१.३.७९ अनुपराभ्यां कृञः।

1.3.79 Anuparābhyāṁ kṛñaḥ|

Untranslated yet.


१.३.८० अभिप्रत्यतिभ्यः क्षिपः।

1.3.80 Abhipratyatibhyaḥ kṣipaḥ|

Untranslated yet.


१.३.८१ प्राद्वहः।

1.3.81 Prādvahaḥ|

Untranslated yet.


१.३.८२ परेर्मृषः।

1.3.82 Parermṛṣaḥ|

Untranslated yet.


१.३.८३ व्याङ्परिभ्यो रमः।

1.3.83 Vyāṅparibhyo ramaḥ|

Untranslated yet.


१.३.८४ उपाच्च।

1.3.84 Upācca|

Untranslated yet.


१.३.८५ विभाषाऽकर्मकात्।

1.3.85 Vibhāṣā'karmakāt|

Untranslated yet.


१.३.८६ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः।

1.3.86 Budhayudhanaśajaneṅprudrusrubhyo ṇeḥ|

Untranslated yet.


१.३.८७ निगरणचलनार्थेभ्यः।

1.3.87 Nigaraṇacalanārthebhyaḥ|

Untranslated yet.


१.३.८८ अणावकर्मकाच्चित्तवत्कर्तृकात्।

1.3.88 Aṇāvakarmakāccittavatkartṛkāt|

Untranslated yet.


१.३.८९ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः।

1.3.89 Na pādamyāṅyamāṅyasaparimuharucinṛtivadavasaḥ|

Untranslated yet.


१.३.९० वा क्यषः।

1.3.90 Vā kyaṣaḥ|

Untranslated yet.


१.३.९१ द्युद्भ्यो लुङि।

1.3.91 Dyudbhyo luṅi|

Untranslated yet.


१.३.९२ वृद्भ्यः स्यसनोः।

1.3.92 Vṛdbhyaḥ syasanoḥ|

Untranslated yet.


१.३.९३ लुटि च कॢपः।

1.3.93 Luṭi ca kḷpaḥ|

Untranslated yet.

top


 Subchapter 4

१.४.१ आ कडारादेका सञ्ज्ञा।

1.4.1 Ā kaḍārādekā sañjñā|

Untranslated yet.


१.४.२ विप्रतिषेधे परं कार्यम्।

1.4.2 Vipratiṣedhe paraṁ kāryam|

Untranslated yet.


१.४.३ यू स्त्र्याख्यौ नदी।

1.4.3 Yū stryākhyau nadī|

Untranslated yet.


१.४.४ नेयङुवङ्स्थानावस्त्री।

1.4.4 Neyaṅuvaṅsthānāvastrī|

Untranslated yet.


१.४.५ वाऽऽमि।

1.4.5 Vā''mi|

Untranslated yet.


१.४.६ ङिति ह्रस्वश्च।

1.4.6 Ṅiti hrasvaśca|

Untranslated yet.


१.४.७ शेषो घ्यसखि।

1.4.7 Śeṣo ghyasakhi|

Untranslated yet.


१.४.८ पतिः समास एव।

1.4.8 Patiḥ samāsa eva|

Untranslated yet.


१.४.९ षष्ठीयुक्तश्छन्दसि वा।

1.4.9 Ṣaṣṭhīyuktaśchandasi vā|

Untranslated yet.


१.४.१० ह्रस्वं लघु।

1.4.10 Hrasvaṁ laghu|

Untranslated yet.


१.४.११ संयोगे गुरु।

1.4.11 Saṁyoge guru|

Untranslated yet.


१.४.१२ दीर्घं च।

1.4.12 Dīrghaṁ ca|

Untranslated yet.


१.४.१३ यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्।

1.4.13 Yasmāt pratyayavidhistadādi pratyaye'ṅgam|

Untranslated yet.


१.४.१४ सुप्तिङन्तं पदम्।

1.4.14 Suptiṅantaṁ padam|

Untranslated yet.


१.४.१५ नः क्ये।

1.4.15 Naḥ kye|

Untranslated yet.


१.४.१६ सिति च।

1.4.16 Siti ca|

Untranslated yet.


१.४.१७ स्वादिष्वसर्वनमस्थाने।

1.4.17 Svādiṣvasarvanamasthāne|

Untranslated yet.


१.४.१८ यचि भम्।

1.4.18 Yaci bham|

Untranslated yet.


१.४.१९ तसौ मत्वर्थे।

1.4.19 Tasau matvarthe|

Untranslated yet.


१.४.२० अयस्मयादीनि च्छन्दसि।

1.4.20 Ayasmayādīni cchandasi|

Untranslated yet.


१.४.२१ बहुषु बहुवचनम्।

1.4.21 Bahuṣu bahuvacanam|

Untranslated yet.


१.४.२२ द्व्येकयोर्द्विवचनैकवचने।

1.4.22 Dvyekayordvivacanaikavacane|

Untranslated yet.


१.४.२३ कारके।

1.4.23 Kārake|

Untranslated yet.


१.४.२४ ध्रुवमपायेऽपादानम्।

1.4.24 Dhruvamapāye'pādānam|

Untranslated yet.


१.४.२५ भीत्रार्थानां भयहेतुः।

1.4.25 Bhītrārthānāṁ bhayahetuḥ|

Untranslated yet.


१.४.२६ पराजेरसोढः।

1.4.26 Parājerasoḍhaḥ|

Untranslated yet.


१.४.२७ वारणार्थानां ईप्सितः।

1.4.27 Vāraṇārthānāṁ īpsitaḥ|

Untranslated yet.


१.४.२८ अन्तर्द्धौ येनादर्शनमिच्छति।

1.4.28 Antarddhau yenādarśanamicchati|

Untranslated yet.


१.४.२९ आख्यातोपयोगे।

1.4.29 Ākhyātopayoge|

Untranslated yet.


१.४.३० जनिकर्तुः प्रकृतिः।

1.4.30 Janikartuḥ prakṛtiḥ|

Untranslated yet.


१.४.३१ भुवः प्रभवः।

1.4.31 Bhuvaḥ prabhavaḥ|

Untranslated yet.


१.४.३२ कर्मणा यमभिप्रैति स सम्प्रदानम्।

1.4.32 Karmaṇā yamabhipraiti sa sampradānam|

Untranslated yet.


१.४.३३ रुच्यर्थानां प्रीयमाणः।

1.4.33 Rucyarthānāṁ prīyamāṇaḥ|

Untranslated yet.


१.४.३४ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः।

1.4.34 Ślāghahnuṅsthāśapāṁ jñīpsyamānaḥ|

Untranslated yet.


१.४.३५ धारेरुत्तमर्णः।

1.4.35 Dhāreruttamarṇaḥ|

Untranslated yet.


१.४.३६ स्पृहेरीप्सितः।

1.4.36 Spṛherīpsitaḥ|

Untranslated yet.


१.४.३७ क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः।

1.4.37 Krudhadruherṣyā'sūyārthānāṁ yaṁ prati kopaḥ|

Untranslated yet.


१.४.३८ क्रुधद्रुहोरुपसृष्टयोः कर्म।

1.4.38 Krudhadruhorupasṛṣṭayoḥ karma|

Untranslated yet.


१.४.३९ राधीक्ष्योर्यस्य विप्रश्नः।

1.4.39 Rādhīkṣyoryasya vipraśnaḥ|

Untranslated yet.


१.४.४० प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता।

1.4.40 Pratyāṅbhyāṁ śruvaḥ pūrvasya kartā|

Untranslated yet.


१.४.४१ अनुप्रतिगृणश्च।

1.4.41 Anupratigṛṇaśca|

Untranslated yet.


१.४.४२ साधकतमं करणम्।

1.4.42 Sādhakatamaṁ karaṇam|

Untranslated yet.


१.४.४३ दिवः कर्म च।

1.4.43 Divaḥ karma ca|

Untranslated yet.


१.४.४४ परिक्रयणे सम्प्रदानमन्यतरस्याम्।

1.4.44 Parikrayaṇe sampradānamanyatarasyām|

Untranslated yet.


१.४.४५ आधारोऽधिकरणम्।

1.4.45 Ādhāro'dhikaraṇam|

Untranslated yet.


१.४.४६ अधिशीङ्स्थाऽऽसां कर्म।

1.4.46 Adhiśīṅsthā''sāṁ karma|

Untranslated yet.


१.४.४७ अभिनिविशश्च।

1.4.47 Abhiniviśaśca|

Untranslated yet.


१.४.४८ उपान्वध्याङ्वसः।

1.4.48 Upānvadhyāṅvasaḥ|

Untranslated yet.


१.४.४९ कर्तुरीप्सिततमं कर्म।

1.4.49 Karturīpsitatamaṁ karma|

Untranslated yet.


१.४.५० तथायुक्तं चानिप्सीतम्।

1.4.50 Tathāyuktaṁ cānipsītam|

Untranslated yet.


१.४.५१ अकथितं च।

1.4.51 Akathitaṁ ca|

Untranslated yet.


१.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ।

1.4.52 Gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā sa ṇau|

Untranslated yet.


१.४.५३ हृक्रोरन्यतरस्याम्।

1.4.53 Hṛkroranyatarasyām|

Untranslated yet.


१.४.५४ स्वतन्त्रः कर्ता।

1.4.54 Svatantraḥ kartā|

Untranslated yet.


१.४.५५ तत्प्रयोजको हेतुश्च।

1.4.55 Tatprayojako hetuśca|

Untranslated yet.


१.४.५६ प्राग्रीश्वरान्निपातः।

1.4.56 Prāgrīśvarānnipātaḥ|

Untranslated yet.


१.४.५७ चादयोऽसत्त्वे।

1.4.57 Cādayo'sattve|

Untranslated yet.


१.४.५८ प्रादयः।

1.4.58 Prādayaḥ|

Untranslated yet.


१.४.५९ उपसर्गाः क्रियायोगे।

1.4.59 Upasargāḥ kriyāyoge|

Untranslated yet.


१.४.६० गतिश्च।

1.4.60 Gatiśca|

Untranslated yet.


१.४.६१ ऊर्यादिच्विडाचश्च।

1.4.61 Ūryādicviḍācaśca|

Untranslated yet.


१.४.६२ अनुकरणं चानितिपरम्।

1.4.62 Anukaraṇaṁ cānitiparam|

Untranslated yet.


१.४.६३ आदरानादरयोः सदसती।

1.4.63 Ādarānādarayoḥ sadasatī|

Untranslated yet.


१.४.६४ भूषणेऽलम्।

1.4.64 Bhūṣaṇe'lam|

Untranslated yet.


१.४.६५ अन्तरपरिग्रहे।

1.4.65 Antaraparigrahe|

Untranslated yet.


१.४.६६ कणेमनसी श्रद्धाप्रतीघाते।

1.4.66 Kaṇemanasī śraddhāpratīghāte|

Untranslated yet.


१.४.६७ पुरोऽव्ययम्।

1.4.67 Puro'vyayam|

Untranslated yet.


१.४.६८ अस्तं च।

1.4.68 Astaṁ ca|

Untranslated yet.


१.४.६९ अच्छ गत्यर्थवदेषु।

1.4.69 Accha gatyarthavadeṣu|

Untranslated yet.


१.४.७० अदोऽनुपदेशे।

1.4.70 Ado'nupadeśe|

Untranslated yet.


१.४.७१ तिरोऽन्तर्धौ।

1.4.71 Tiro'ntardhau|

Untranslated yet.


१.४.७२ विभाषा कृञि।

1.4.72 Vibhāṣā kṛñi|

Untranslated yet.


१.४.७३ उपाजेऽन्वाजे।

1.4.73 Upāje'nvāje|

Untranslated yet.


१.४.७४ साक्षात्प्रभृतीनि च।

1.4.74 Sākṣātprabhṛtīni ca|

Untranslated yet.


१.४.७५ अनत्याधान उरसिमनसी।

1.4.75 Anatyādhāna urasimanasī|

Untranslated yet.


१.४.७६ मध्येपदेनिवचने च।

1.4.76 Madhyepadenivacane ca|

Untranslated yet.


१.४.७७ नित्यं हस्ते पाणावुपयमने।

1.4.77 Nityaṁ haste pāṇāvupayamane|

Untranslated yet.


१.४.७८ प्राध्वं बन्धने।

1.4.78 Prādhvaṁ bandhane|

Untranslated yet.


१.४.७९ जीविकोपनिषदावौपम्ये।

1.4.79 Jīvikopaniṣadāvaupamye|

Untranslated yet.


१.४.८० ते प्राग्धातोः।

1.4.80 Te prāgdhātoḥ|

Untranslated yet.


१.४.८१ छन्दसि परेऽपि।

1.4.81 Chandasi pare'pi|

Untranslated yet.


१.४.८२ व्यवहिताश्च।

1.4.82 Vyavahitāśca|

Untranslated yet.


१.४.८३ कर्मप्रवचनीयाः।

1.4.83 Karmapravacanīyāḥ|

Untranslated yet.


१.४.८४ अनुर्लक्षणे।

1.4.84 Anurlakṣaṇe|

Untranslated yet.


१.४.८५ तृतीयाऽर्थे।

1.4.85 Tṛtīyā'rthe|

Untranslated yet.


१.४.८६ हीने।

1.4.86 Hīne|

Untranslated yet.


१.४.८७ उपोऽधिके च।

1.4.87 Upo'dhike ca|

Untranslated yet.


१.४.८८ अपपरी वर्जने।

1.4.88 Apaparī varjane|

Untranslated yet.


१.४.८९ आङ् मर्यादावचने।

1.4.89 Āṅ maryādāvacane|

Untranslated yet.


१.४.९० लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः।

1.4.90 Lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ|

Untranslated yet.


१.४.९१ अभिरभागे।

1.4.91 Abhirabhāge|

Untranslated yet.


१.४.९२ प्रतिः प्रतिनिधिप्रतिदानयोः।

1.4.92 Pratiḥ pratinidhipratidānayoḥ|

Untranslated yet.


१.४.९३ अधिपरी अनर्थकौ।

1.4.93 Adhiparī anarthakau|

Untranslated yet.


१.४.९४ सुः पूजायाम्।

1.4.94 Suḥ pūjāyām|

Untranslated yet.


१.४.९५ अतिरतिक्रमणे च।

1.4.95 Atiratikramaṇe ca|

Untranslated yet.


१.४.९६ अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु।

1.4.96 Apiḥ padārthasambhāvanānvavasargagarhāsamuccayeṣu|

Untranslated yet.


१.४.९७ अधिरीश्वरे।

1.4.97 Adhirīśvare|

Untranslated yet.


१.४.९८ विभाषा कृञि।

1.4.98 Vibhāṣā kṛñi|

Untranslated yet.


१.४.९९ लः परस्मैपदम्।

1.4.99 Laḥ parasmaipadam|

Untranslated yet.


१.४.१०० तङानावात्मनेपदम्।

1.4.100 Taṅānāvātmanepadam|

Untranslated yet.


१.४.१०१ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः।

1.4.101 Tiṅastrīṇi trīṇi prathamamadhyamottamāḥ|

Untranslated yet.


१.४.१०२ तान्येकवचनद्विवचनबहुवचनान्येकशः।

1.4.102 Tānyekavacanadvivacanabahuvacanānyekaśaḥ|

Untranslated yet.


१.४.१०३ सुपः।

1.4.103 Supaḥ|

Untranslated yet.


१.४.१०४ विभक्तिश्च।

1.4.104 Vibhaktiśca|

Untranslated yet.


१.४.१०५ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।

1.4.105 Yuṣmadyupapade samānādhikaraṇe sthāninyapi madhyamaḥ|

Untranslated yet.


१.४.१०६ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च।

1.4.106 Prahāse ca manyopapade manyateruttama ekavacca|

Untranslated yet.


१.४.१०७ अस्मद्युत्तमः।

1.4.107 Asmadyuttamaḥ|

Untranslated yet.


१.४.१०८ शेषे प्रथमः।

1.4.108 Śeṣe prathamaḥ|

Untranslated yet.


१.४.१०९ परः सन्निकर्षः संहिता।

1.4.109 Paraḥ sannikarṣaḥ saṁhitā|

Untranslated yet.


१.४.११० विरामोऽवसानम्।

1.4.110 Virāmo'vasānam|

Untranslated yet.


TRANSLATION IS IN PROGRESS WITH NO POLISHING YET

top


 Further Information

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza Bevezetés Fel  Folytatás 2. Fejezet