Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Tantrāloka (Tantraloka): Fejezet 30 - stanzák 1-123 - Nem duális kashmiri Shaivizmus

Mantrādiprakāśana - Normál fordítás


 Bevezetés

photo 70 - statue of an elephant in a templeThis is the only set of stanzas (from the stanza 1 to the stanza 123) of the thirtieth chapter (called Mantrādiprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

fel


 Stanzák 1 - 10

अथ श्रीतन्त्रालोके त्रिंशमाह्निकम्।
Atha śrītantrāloke triṁśamāhnikam|

Még nem fordított

अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते।
तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात्॥१॥

Atha yathocitamantrakadambakaṁ trikakulakramayogi nirūpyate|
Tāvadvimarśānārūḍhadhiyāṁ tātsiddhaye kramāt||1||

Még nem fordított


प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः।
स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात्कर्तृतामयाः॥२॥

Pratibuddhā hi te mantrā vimarśaikasvabhāvakāḥ|
Svatantrasyaiva ciddhāmnaḥ svātantryātkartṛtāmayāḥ||2||

Még nem fordított


यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः।
स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम्॥३॥

Yamāviśanti cācāryaṁ taṁ tādātmyanirūḍhitaḥ|
Svatantrīkurvate yānti karaṇānyapi kartṛtām||3||

Még nem fordított


आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये।
क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम्॥४॥

Ādhāraśaktau hrīṁ pṛthvīprabhṛtau tu catuṣṭaye|
Kṣlāṁ kṣvīṁ vaṁ kṣamiti prāhuḥ kramādvarṇacatuṣṭayam||4||

Még nem fordított


हं नाले यं तथा रं लं वं धर्मादिचतुष्टये।
ऋं ॠं ऌं ॡं चतुष्के च विपरीतक्रमाद्भवेत्॥५॥

Haṁ nāle yaṁ tathā raṁ laṁ vaṁ dharmādicatuṣṭaye|
Ṛṁ ṝṁ ḷṁ ḹṁ catuṣke ca viparītakramādbhavet||5||

Még nem fordított


ॐ औं हस्त्रयमित्येतद्विद्यामायाकलात्रये।
अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः॥६॥

Oṁ auṁ hastrayamityetadvidyāmāyākalātraye|
Anusvāravisargau ca vidyeśeśvaratattvayoḥ||6||

Még nem fordított


कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः।
सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम्॥७॥

Kādibhāntāḥ kesareṣu prāṇo'ṣṭasvarasaṁyutaḥ|
Sabinduko daleṣvaṣṭasvatha svaṁ nāma dīpitam||7||

Még nem fordított


शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये।
सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत्॥८॥

Śaktīnāṁ navakasya syācchaṣasā maṇḍalatraye|
Sabindukāḥ kṣmaṁ prete jraṁ śūlaśṛṅgeṣu kalpayet||8||

Még nem fordított


पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः।
सङ्क्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम्॥९॥

Pṛthagāsanapūjāyāṁ kramānmantrā ime smṛtāḥ|
Saṅkṣepapūjane tu prāgādyamantyaṁ ca bījakam||9||

Még nem fordított


आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत्।
अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम्॥१०॥

Ādāyādhāraśaktyādiśūlaśṛṅgāntamarcayet|
Agnimārutapṛthvyambusaṣaṣṭhasvarabindukam||10||

Még nem fordított

fel


 Stanzák 11 - 20

रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः।
अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः॥११॥

Ratiśekharamantro'sya vaktrāṅgaṁ hrasvadīrghakaiḥ|
Agniprāṇāgnisaṁhārakālendrāmbusamīraṇāḥ||11||

Még nem fordított


सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः।
बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते॥१२॥

Saṣaṣṭhasvarabirndvadhacandrādyāḥ syurnavātmanaḥ|
Bindunādādikā vyāptiḥ śrīmattraiśirase mate||12||

Még nem fordított


क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ।
तत्संवित्तिस्तदापत्तिरिति सञ्ज्ञाभिशब्दिता॥१३॥

Kṣepākrānticidudbodhadīpanasthāpanānyatha|
Tatsaṁvittistadāpattiriti sañjñābhiśabditā||13||

Még nem fordított


एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता।
परिणामस्तल्लयश्च नमस्कारः स उच्यते॥१४॥

Etāvatī mahāvyāptirmūrtitvenātra kīrtitā|
Pariṇāmastallayaśca namaskāraḥ sa ucyate||14||

Még nem fordított


एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः।
षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत्॥१५॥

Eṣa tryarṇojjhito'dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ|
Ṣaḍaṅgāni hṛdādīni vaktrāṇyasya ca kalpayet||15||

Még nem fordított


क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः।
झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः॥१६॥

Kṣayaravalabījaistu dīptairbinduvibhūṣitaiḥ|
Jhakārasaṁhṛtiprāṇāḥ saṣaṣṭhasvarabindukāḥ||16||

Még nem fordított


एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः।
मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ॥१७॥

Eṣa bhairavasadmāvaścandrārdhādivibhūṣitaḥ|
Mātṛkāmālinīmantrau prāgeva samudāhṛtau||17||

Még nem fordított


ओङ्कारोऽथ चतुर्थ्यन्ता सञ्ज्ञा नतिरिति क्रमात्।
गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम्॥१८॥

Oṅkāro'tha caturthyantā sañjñā natiriti kramāt|
Gaṇeśādiṣu mantraḥ syādbījaṁ yeṣu na coditam||18||

Még nem fordított


नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम्।
सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक्॥१९॥

Nāmādyakṣaramākārabinducandrādidīpitam|
Sarveṣāmeva bījānāṁ taccaturdaśaṣaṣṭhayuk||19||

Még nem fordított


आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः।
बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान्॥२०॥

Āmantritānyaghoryāditritayasya kramoditaiḥ|
Bījairvisargiṇī māyā huṁ hakāro visargavān||20||

Még nem fordított

fel


 Stanzák 21 - 30

पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम्।
द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः॥२१॥

Punardevītrayasyāpi kramādāmantraṇatrayam|
Dvitīyasminpade'kāra ekārasyeha ca smṛtaḥ||21||

Még nem fordított


ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम्।
हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक्॥२२॥

Tataḥ śaktidvayāmantro luptaṁ tatrāntyamakṣaram|
He'gnivarṇāvubhau pañcasvarayuktau parau pṛthak||22||

Még nem fordított


अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः।
तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका॥२३॥

Akārayuktāvastraṁ huṁ ha visargī punaḥ śaraḥ|
Tāreṇa saha vasvagnivarṇārdhārṇadvayādhikā||23||

Még nem fordított


एषा परापरादेव्या विद्या श्रीत्रिकशासने।
पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम्॥२४॥

Eṣā parāparādevyā vidyā śrītrikaśāsane|
Pañcaṣaṭpañcavedākṣivahninetrākṣaraṁ padam||24||

Még nem fordított


अघोर्यादौ सप्तके स्यात्पिवन्याः परिशिष्टकम्।
प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते॥२५॥

Aghoryādau saptake syātpivanyāḥ pariśiṣṭakam|
Pratyekavarṇago'pyuktaḥ siddhayogīśvarīmate||25||

Még nem fordított


देवताचक्रविन्यासः स बहुत्वान्न लिप्यते।
माया विसर्गिणी हुं फट् चेति मन्त्रोऽपरात्मकः॥२६॥

Devatācakravinyāsaḥ sa bahutvānna lipyate|
Māyā visargiṇī huṁ phaṭ ceti mantro'parātmakaḥ||26||

Még nem fordított


परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः।
सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना॥२७॥

Parāyāstūktasadvyāptirjīvaḥ sahacaturdaśaḥ|
Sānekabhedā triśiraḥśāstre proktā maheśinā||27||

Még nem fordított


स्वरूपतो विभिन्नापि रचनानेकसङ्कुला।
जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः॥२८॥

Svarūpato vibhinnāpi racanānekasaṅkulā|
Jīvaḥ prāṇastha evātra prāṇo vā jīvasaṁsthitaḥ||28||

Még nem fordított


आधाराधेयभावेनाविनाभावयोगतः।
हंसं चामृतमध्यस्थं कालरुद्रविभेदितम्॥२९॥

Ādhārādheyabhāvenāvinābhāvayogataḥ|
Haṁsaṁ cāmṛtamadhyasthaṁ kālarudravibheditam||29||

Még nem fordított


भुवनेशशिरोयुक्तमनङ्गद्वययोजितम्।
दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम्॥३०॥

Bhuvaneśaśiroyuktamanaṅgadvayayojitam|
Dīptāddīptataraṁ jñeyaṁ ṣaṭcakrakramayojitam||30||

Még nem fordított

fel


 Stanzák 31 - 40

प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम्।
परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः॥३१॥

Prāṇaṁ daṇḍāsanasthaṁ tu guhyaśaktīcchayā yutam|
Pareyaṁ vācikoddiṣṭā mahājñānasvarūpataḥ||31||

Még nem fordított


स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम्।
अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम्॥३२॥

Sphuṭaṁ bhairavahṛjjñānamidaṁ tvekākṣaraṁ param|
Amṛtaṁ kevalaṁ khasthaṁ yadvā sāvitrikāyutam||32||

Még nem fordított


शून्यद्वयसमोपेतं पराया हृदयं परम्।
युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः॥३३॥

Śūnyadvayasamopetaṁ parāyā hṛdayaṁ param|
Yugmayāge prasiddhaṁ tu kartavyaṁ tattvavedibhiḥ||33||

Még nem fordított


अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः।
गुप्ता गुप्ततरास्ते तु अङ्गाभिजनवर्जिताः॥३४॥

Anye'pyekākṣarā ye tu ekavīravidhānataḥ|
Guptā guptatarāste tu aṅgābhijanavarjitāḥ||34||

Még nem fordított


यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः।
कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः॥३५॥

Yaṣṭavyāḥ sādhakendraistu kulasthāḥ siddhidāyakāḥ|
Kulakramavidhānena sūkṣmavijñānayogataḥ||35||

Még nem fordított


अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा।
सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु॥३६॥

Anuṣṭheyāḥ sadā devi striyā vā puruṣeṇa vā|
Sakāro dīrghaṣaṭkena yukto'ṅgānyānanāni tu||36||

Még nem fordított


स्यात्स एव परं ह्रस्वपञ्चस्वरखसंयुतः।
ओङ्कारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत्॥३७॥

Syātsa eva paraṁ hrasvapañcasvarakhasaṁyutaḥ|
Oṅkāraiḥ pañcabhirmantro vidyāṅgahṛdayaṁ bhavet||37||

Még nem fordított


प्रणवश्चामृते तेजोमालिनि स्वाहया सह।
एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते॥३८॥

Praṇavaścāmṛte tejomālini svāhayā saha|
Ekādaśākṣaraṁ brahmaśirastanmālinīmate||38||

Még nem fordított


वेदवेदनि हूं फट्च प्रणवादियुता शिखा।
वज्रिणे वज्रधराय स्वाहेत्योङ्कारपूर्वकम्॥३९॥

Vedavedani hūṁ phaṭca praṇavādiyutā śikhā|
Vajriṇe vajradharāya svāhetyoṅkārapūrvakam||39||

Még nem fordított


एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम्।
तारो द्विजिह्वः खशरस्वरयुग्जीव एव च॥४०॥

Ekādaśākṣaraṁ varma puruṣṭutamiti smṛtam|
Tāro dvijihvaḥ khaśarasvarayugjīva eva ca||40||

Még nem fordított

fel


 Stanzák 41 - 50

नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम्।
तारः श्लीं पशु हुं फत्च तदस्त्रं रसवर्णकम्॥४१॥

Netrametatprakāśātma sarvasādhāraṇaṁ smṛtam|
Tāraḥ ślīṁ paśu huṁ phatca tadastraṁ rasavarṇakam||41||

Még nem fordított


लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः।
इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती॥४२॥

Laraṭakṣavayairdīrghaiḥ samayuktaiḥ sabindukaiḥ|
Indrādayastadastrāṇi hrasvairviṣṇuprajāpatī||42||

Még nem fordított


स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके।
नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः॥४३॥

Smṛtau turyadvitīyābhyāṁ hrasvābhyāṁ padmacakrake|
Namaḥ svāhā tathā vauṣaṭ huṁ vaṣaṭ phaṭ ca jātayaḥ||43||

Még nem fordított


अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः।
जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके॥४४॥

Aṅgeṣu kramaśaḥ ṣaṭsu karmasvatha tadātmikāḥ|
Jape home tathāpyāye samuccāṭe'tha śāntike||44||

Még nem fordított


अभिचारे च मन्त्राणां नमस्कारादिजातयः।
अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना॥४५॥

Abhicāre ca mantrāṇāṁ namaskārādijātayaḥ|
Akṣiṣaṇmunivargebhyo dvitīyāḥ saha bindunā||45||

Még nem fordított


योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी।
आद्योज्झितो वाप्यन्तेन वर्जितो वाथ सम्मतः॥४६॥

Yonyarṇena ca mātṝṇāṁ sadmāvaḥ kālakarṣiṇī|
Ādyojjhito vāpyantena varjito vātha sammataḥ||46||

Még nem fordított


जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः।
अतिदीप्तस्तु वामाङ्घ्रिर्भूषितो मूर्ध्नि बिन्दुना॥४७॥

Jīvaḥ prāṇapuṭāntaḥsthaḥ kālānalasamadyutiḥ|
Atidīptastu vāmāṅghrirbhūṣito mūrdhni bindunā||47||

Még nem fordított


दक्षजानुगतश्चायं सर्वमातृगणार्चितः।
अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम्॥४८॥

Dakṣajānugataścāyaṁ sarvamātṛgaṇārcitaḥ|
Anena prāṇitāḥ sarve dadate vāñchitaṁ phalam||48||

Még nem fordított


सद्भावः परमो ह्येष मातॄणां भैरवस्य च।
तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम्॥४९॥

Sadbhāvaḥ paramo hyeṣa mātṝṇāṁ bhairavasya ca|
Tasmādenaṁ japenmantrī ya icchetsiddhimuttamām||49||

Még nem fordított


रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः।
यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता॥५०॥

Rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ|
Yasmādeṣā parā śaktirbhedenānyena kīrtitā||50||

Még nem fordított

fel


 Stanzák 51 - 60

यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम्।
अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः॥५१॥

Yāvatyaḥ siddhayastantre tāḥ sarvāḥ kurute tviyam|
Aṅgavaktrāṇi cāpyasyāḥ prāgvatsvaraniyogataḥ||51||

Még nem fordított


दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ।
नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः॥५२॥

Daṇḍo jīvastriśūlaṁ ca dakṣāṅgulyaparastanau|
Nābhikaṇṭhau marudrudrau visargaḥ satriśūlakaḥ||52||

Még nem fordított


सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः।
अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता॥५३॥

Sarvayoginicakrāṇāmadhipo'yamudāhṛtaḥ|
Asyāpyuccāraṇādeva saṁvittiḥ syātpuroditā||53||

Még nem fordított


महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम्।
नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी॥५४॥

Mahācaṇḍeti tu yogeśvaṛ ityaṣṭavarṇakam|
Navārṇeyaṁ guptatarā sadbhāvaḥ kālakarṣiṇī||54||

Még nem fordított


श्रीडामरे महायागे परात्परतरोदिता।
सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम्॥५५॥

Śrīḍāmare mahāyāge parātparataroditā|
Sudhācchedakaṣaṇṭhādyairbījaṁ chedakamasvaram||55||

Még nem fordított


अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते।
शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना॥५६॥

Adhyardhārṇā kālarātriḥ kṣurikā mālinīmate|
Śatāvartanayā hyasyā jāyate mūrdhni vedanā||56||

Még nem fordított


एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत्।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम्॥५७॥

Evaṁ pratyayamālocya mṛtyujiddhyānamāśrayet|
Naināṁ samuccareddevi ya iccheddīrghajīvitam||57||

Még nem fordított


द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा।
कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु॥५८॥

Dvirdaṇḍāgnī śūlanabhaḥprāṇāśchettranalau tathā|
Kūṭāgnī savisargāśca pañcāpyete'tha pañcasu||58||

Még nem fordított


व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने।
छेदिनी क्षुरिकेयं स्याद्यया योजयते परे॥५९॥

Vyomasviti śivenoktaṁ tantrasadbhāvaśāsane|
Chedinī kṣurikeyaṁ syādyayā yojayate pare||59||

Még nem fordított


बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम्।
आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत्॥६०॥

Bindvindvanalakūṭāgnimarutṣaṣṭhasvarairyutam|
Āpādatalamūrdhāntaṁ smaredastramidaṁ jvalat||60||

Még nem fordított

fel


 Stanzák 61 - 70

कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः।
जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत्॥६१॥

Kuñcanaṁ cāṅgulīnāṁ tu kartavyaṁ codanaṁ tataḥ|
Jānvādiparacakrāntaṁ cakrāccakraṁ tu kuñcayet||61||

Még nem fordított


कथितं सरहस्यं तु सद्योनिर्वाणकं परम्।
अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी॥६२॥

Kathitaṁ sarahasyaṁ tu sadyonirvāṇakaṁ param|
Athocyate brahmavidyā sadyaḥpratyayadāyinī||62||

Még nem fordított


शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत्।
सर्वेषामेव भूतानां मरणे समुपस्थिते॥६३॥

Śivaḥ śrībhūtirājo yāmasmabhyaṁ pratyapādayat|
Sarveṣāmeva bhūtānāṁ maraṇe samupasthite||63||

Még nem fordított


यया पठितयोत्क्रम्य जीवो याति निरञ्जनम्।
या ज्ञानिनोऽपि सम्पूर्णकृत्यस्यापि श्रुता सती॥६४॥

Yayā paṭhitayotkramya jīvo yāti nirañjanam|
Yā jñānino'pi sampūrṇakṛtyasyāpi śrutā satī||64||

Még nem fordított


प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति।
यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः॥६५॥

Prāṇādicchedajāṁ mṛtyuvyathāṁ sadyo vyapohati|
Yāmākarṇya mahāmohavivaśo'pi kramādgataḥ||65||

Még nem fordított


प्रबोधं वक्तृसाम्मुख्यमभ्येति रभसात्स्वयम्।
परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम्॥६६॥

Prabodhaṁ vaktṛsāmmukhyamabhyeti rabhasātsvayam|
Paramapadāttvamihāgāḥ sanātanastvaṁ jahīhi dehāntam||66||

Még nem fordított


पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम्।
आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत्॥६७॥

Pādāṅguṣṭhādi vibho nibandhanaṁ bandhanaṁ hyugram|
Āryāvākyamidaṁ pūrvaṁ bhuvanākhyaiḥ padairbhavet||67||

Még nem fordított


गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे।
जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ॥६८॥

Gulphānte jānugataṁ jatrusthaṁ bandhanaṁ tathā meḍhre|
Jahihi puramagryamadhyaṁ hṛtpadmāttvaṁ samuttiṣṭha||68||

Még nem fordított


एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम्।
हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः॥६९॥

Etāvadbhiḥ padairetadāryāvākyaṁ dvitīyakam|
Haṁsa hayagrīva vibho sadāśivastvaṁ paro'si jīvākhyaḥ||69||

Még nem fordított


रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम।
तृतीयमार्यावाक्यं प्राक्सङ्ख्यैरेकाधिकैः पदैः॥७०॥

Ravisomavahnisaṅghadṛbindudeho hahaha samutkrāma|
Tṛtīyamāryāvākyaṁ prāksaṅkhyairekādhikaiḥ padaiḥ||70||

Még nem fordított

fel


 Stanzák 71 - 80

हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी।
मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः॥७१॥

Haṁsamahāmantramayaḥ sanātanastvaṁ śubhāśubhāpekṣī|
Maṇḍalamadhyaniviṣṭaḥ śaktimahāsetukāraṇamahārthaḥ||71||

Még nem fordított


कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह।
आर्यावाक्यमिदं सार्धं रुद्रसङ्ख्यपदेरितम्॥७२॥

Kamalobhayaviniviṣṭaḥ prabodhamāyāhi devatādeha|
Āryāvākyamidaṁ sārdhaṁ rudrasaṅkhyapaderitam||72||

Még nem fordított


निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः।
अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे॥७३॥

Niḥśvāse tvapaśabdasya sthāne'styupa iti dhvaniḥ|
Ajñānāttvaṁ baddhaḥ prabodhitottiṣṭha devāde||73||

Még nem fordított


एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः।
व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम्॥७४॥

Etatpañcamamāryārdhavākyaṁ syātsaptabhiḥ padaiḥ|
Vraja tālusāhvayāntaṁ hyauḍambaraghaṭṭitaṁ mahādvāram||74||

Még nem fordított


प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम्।
आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः॥७५॥

Prāpya prayāhi haṁho haṁho vā vāmadevapadam|
Āryyāvākyamidaṁ ṣaṣṭhaṁ syāccaturdaśabhiḥ padaiḥ||75||

Még nem fordított


ग्रन्थीश्वर परमात्मन्शान्त महातालुरन्ध्रमासाद्य।
उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु॥७६॥

Granthīśvara paramātmanśānta mahātālurandhramāsādya|
Utkrama he deheśvara nirañjanaṁ śivapadaṁ prayāhyāśu||76||

Még nem fordított


आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः।
प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने॥७७॥

Āryāvākyaṁ saptamaṁ syāttaccaturdaśabhiḥ padaiḥ|
Prabhañjanastvamityevaṁ pāṭho niḥśvāsaśāsane||77||

Még nem fordított


आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य।
धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम्॥७८॥

Ākramya madhyamārgaṁ prāṇāpānau samāhṛtya|
Dharmādharmau tyaktvā nārāyaṇa yāhi śāntāntam||78||

Még nem fordított


आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः।
हे ब्रह्मन्हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम्॥७९॥

Āryāvākyamidaṁ proktamaṣṭamaṁ navabhiḥ padaiḥ|
He brahmanhe viṣṇo he rudra śivo'si vāsudevastvam||79||

Még nem fordított


अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश।
एतद्भुवनसङ्ख्यातैरार्य्यावाक्यं प्रकीर्तितम्॥८०॥

Agnīṣomasanātanamṛtpiṇḍaṁ jahihi he mahākāśa|
Etadbhuvanasaṅkhyātairāryyāvākyaṁ prakīrtitam||80||

Még nem fordított

fel


 Stanzák 81 - 90

सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम्।
पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु॥८१॥

Sanātma tripiṇḍamiti mahākośamiti sthitam|
Padatrayaṁ tu niḥśvāsamukuṭottarakādiṣu||81||

Még nem fordított


अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म।
आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते॥८२॥

Aṅguṣṭhamātramamalamāvaraṇaṁ jahihi he mahāsūkṣma|
Āryyāvākyamidaṁ ṣaḍbhiḥ padairdaśamamucyate||82||

Még nem fordított


अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे।
पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः॥८३॥

Alaṁ dviriti sūkṣmaṁ cetyevaṁ śrīmukuṭottare|
Puruṣastvaṁ prakṛtimayairbaddho'haṅkāratantunā bandhaiḥ||83||

Még nem fordított


अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम्।
एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम्॥८४॥

Abhavābhava nityodita paramātmaṁstyaja sarāgamadhvānam|
Etattrayodaśapadaṁ syādāryāvākyamuttamam||84||

Még nem fordított


ह्रींहूम्मन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम्।
आर्यार्धवाक्यमेतत्स्याद्द्वादशं षट्पदं परम्॥८५॥

Hrīṁhūmmantraśarīramavilambamāśu tvamehi dehāntam|
Āryārdhavākyametatsyāddvādaśaṁ ṣaṭpadaṁ param||85||

Még nem fordított


तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम्।
स्यात्त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम्॥८६॥

Tadidaṁ guṇabhūtamayaṁ tyaja sva ṣoṭkośikaṁ piṇḍam|
Syāttrayodaśamāryārdhaṁ padaiḥ saptabhirīdṛśam||86||

Még nem fordított


मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम्।
आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम्॥८७॥

Mā dehaṁ bhūtamayaṁ pragṛhyatāṁ śāśvataṁ mahādeham|
Āryārdhavākyaṁ tāvadbhiḥ padairetaccaturdaśam||87||

Még nem fordított


मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत्।
आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम्॥८८॥

Maṇḍalamamalamanantaṁ tridhā sthitaṁ gaccha bhittvaitat|
Āryārdhavākyamaṣṭābhiḥ padaiḥ pañcadaśaṁ tvidam||88||

Még nem fordított


सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः।
वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते॥८९॥

Sakaleyaṁ brahmavidyā syātpañcadaśabhiḥ sphuṭaiḥ|
Vākyaiḥ pañcākṣaraistvasyā niṣkalā parikīrtyate||89||

Még nem fordított


प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते।
तारो माया वेदकलो मातृतारो नवात्मकः॥९०॥

Prativākyaṁ yayādyantayojitā paripaṭhyate|
Tāro māyā vedakalo mātṛtāro navātmakaḥ||90||

Még nem fordított

fel


 Stanzák 91 - 100

इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः।
बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम्॥९१॥

Iti pañcākṣarāṇi syuḥ proktavyāptyanusārataḥ|
Binduprāṇāmṛtajalaṁ marutṣaṣṭhasvarānvitam||91||

Még nem fordított


एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः।
कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति॥९२॥

Etena śaktyuccārasthabījenālabhyate paśuḥ|
Kṛtadīkṣāvidhiḥ pūrvaṁ brahmaghno'pi viśuddhyati||92||

Még nem fordított


लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी।
तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम्॥९३॥

Laghutvena tulāśuddhiḥ sadyaḥpratyayakāriṇī|
Tāraḥ śamarayaiḥ piṇḍo natiśca caturarṇakam||93||

Még nem fordított


शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम्।
षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः॥९४॥

Śākinīstobhanaṁ marma hṛdayaṁ jīvitaṁ tvidam|
Ṣaṣṭhaprāṇatrikūṭordhvabāhuśūlākhyabindubhiḥ||94||

Még nem fordított


अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम्।
हृदयं भैरवाख्यं तु सर्वसंहारकारकम्॥९५॥

Anackanāsādhovaktracandrakhaṇḍaiśca maṇḍitam|
Hṛdayaṁ bhairavākhyaṁ tu sarvasaṁhārakārakam||95||

Még nem fordított


अग्निमण्डलमध्यस्थभैरवानलतापिताः।
वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत्॥९६॥

Agnimaṇḍalamadhyasthabhairavānalatāpitāḥ|
Vaśamāyānti śākinyaḥ sthānametena ceddahet||96||

Még nem fordított


विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः।
ह्रीं क्लीं व्लें क्लें एभिर्वर्णैर्द्वादशस्वरभूषितैः॥९७॥

Visarjayettāḥ prathamamanyathā cchidrayanti tāḥ|
Hrīṁ klīṁ vleṁ kleṁ ebhirvarṇairdvādaśasvarabhūṣitaiḥ||97||

Még nem fordított


प्रियमेलापनं नाम हृदयं सम्पुटं जपेत्।
प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः॥९८॥

Priyamelāpanaṁ nāma hṛdayaṁ sampuṭaṁ japet|
Pratyekamathavā dvābhyāṁ sarvairvā vidhiruttamaḥ||98||

Még nem fordított


तुलामेलकयोगः श्रीतन्त्रसद्भावशासने।
य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात्॥९९॥

Tulāmelakayogaḥ śrītantrasadbhāvaśāsane|
Ya uktaḥ śambhunāthena sa mayā darśitaḥ kramāt||99||

Még nem fordított


अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः।
देशकालादिदोषेण न तथाध्यवसायिनाम्॥१००॥

Atha vittavihīnānāṁ prapannānāṁ ca tattvataḥ|
Deśakālādidoṣeṇa na tathādhyavasāyinām||100||

Még nem fordított

fel


 Stanzák 101 - 110

प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता।
कथ्यते हाटकेशानपातालाधिपचोदिता॥१०१॥

Prakartavyā yathā dīkṣā śrīsantatyāgamoditā|
Kathyate hāṭakeśānapātālādhipacoditā||101||

Még nem fordított


श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे।
वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये॥१०२॥

Śrīnātha ārya bhagavannetattritayaṁ hi kanda ādhāre|
Varuṇo macchando bhagavatta iti trayamidaṁ hṛdaye||102||

Még nem fordított


धर्मादिवर्गसञ्ज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः।
ह्रींश्रीम्पूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः॥१०३॥

Dharmādivargasañjñāścatvāraḥ kaṇṭhadeśagāḥ pūjyāḥ|
Hrīṁśrīmpūrvāḥ sarve sambodhajuṣaśca pādaśabdāntāḥ||103||

Még nem fordított


मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन।
कुसुमैरानन्दैर्वा भावनया वापि केवलया॥१०४॥

Mūrdhatale vidyātrayamuktaṁ bhāvyatha mano'bhiyogena|
Kusumairānandairvā bhāvanayā vāpi kevalayā||104||

Még nem fordított


गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः।
मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता॥१०५॥

Guruṇā tattvavidā kila śiṣyo yadi mokṣamātrakṛtahṛdayaḥ|
Mokṣaikadānacaturā dīkṣā seyaṁ paropaniṣaduktā||105||

Még nem fordított


एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन्हृदये।
बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते॥१०६॥

Etaddīkṣādīkṣita etadvidyātrayaṁ smaranhṛdaye|
Bāhyārcādi vinaiva hi vrajati paraṁ dhāma dehānte||106||

Még nem fordított


प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात्।
पदपञ्चकस्य सम्बोधनयुक्तस्याग्निदयितान्ते॥१०७॥

Praṇavo māyā bindurvarṇatrayamāditaḥ kuryāt|
Padapañcakasya sambodhanayuktasyāgnidayitānte||107||

Még nem fordított


सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि।
समस्तबन्धशब्देन सहितं च निकृन्तनि॥१०८॥

Siddhasādhani tatpūrvaṁ śabdabrahmasvarūpiṇi|
Samastabandhaśabdena sahitaṁ ca nikṛntani||108||

Még nem fordított


बोधनि शिवसद्भावजनन्यामन्त्रितं च तत्।
पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम्॥१०९॥

Bodhani śivasadbhāvajananyāmantritaṁ ca tat|
Pañcāṣṭarandhratryaṣṭārṇakrameṇa padapañcakam||109||

Még nem fordított


खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा।
अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः॥११०॥

Khapañcārṇā parabrahmavidyeyaṁ mokṣadā śivā|
Anuttarecche ghāntaśca satrayodaśasusvaraḥ||110||

Még nem fordított

fel


 Stanzák 111 - 120

अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम्।
वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक्पान्तोऽर्णत्रयादतः॥१११॥

Asya varṇatrayasyānte tvantaḥsthānāṁ catuṣṭayam|
Vargādyaśvau tryasrabinduyukpānto'rṇatrayādataḥ||111||

Még nem fordított


महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम्।
आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि॥११२॥

Mahāhāṭakaśabdādyamīśvarītyarṇasaptakam|
Āmantritaṁ kṣamasveti tryarṇaṁ pāpāntakāriṇi||112||

Még nem fordított


षडर्णं पापशब्दादिविमोहनिपदं ततः।
पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम्॥११३॥

Ṣaḍarṇaṁ pāpaśabdādivimohanipadaṁ tataḥ|
Pāpaṁ hana dhuna dvirdvirdaśārṇaṁ padamīdṛśam||113||

Még nem fordított


पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति।
तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम्॥११४॥

Pañcamyantaṁ ṣaḍarṇaṁ syādrudraśaktivaśāditi|
Tata ekākṣaraṁ yattadvisargabrahma kīrtitam||114||

Még nem fordított


तदनच्कतकारेण सहैकीभावतः पठेत्।
रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता॥११५॥

Tadanackatakāreṇa sahaikībhāvataḥ paṭhet|
Randhrābdhivarṇā vidyeyaṁ dīkṣāvidyeti kīrtitā||115||

Még nem fordított


मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम्।
अष्टार्णमथ पञ्चार्णं योगधारिणिसञ्ज्ञितम्॥११६॥

Māyārṇañca pare brahme caturvidye padatrayam|
Aṣṭārṇamatha pañcārṇaṁ yogadhāriṇisañjñitam||116||

Még nem fordított


आत्मान्तरात्मपरमात्मरूपं च पदत्रयम्।
एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम्॥११७॥

Ātmāntarātmaparamātmarūpaṁ ca padatrayam|
Ekārāntaṁ bodhanasthaṁ daśārṇaṁ parikīrtitam||117||

Még nem fordított


रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे।
पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी॥११८॥

Rudraśaktīti vedārṇaṁ syādrudradayite'tha me|
Pāpaṁ dahadahetyeṣā dvādaśārṇā catuṣpadī||118||

Még nem fordított


सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा।
सार्धवर्णचतुष्कं तदित्येषा समयापहा॥११९॥

Saumye sadāśive yugmaṁ ṣaṭkaṁ bindviṣusāvahā|
Sārdhavarṇacatuṣkaṁ tadityeṣā samayāpahā||119||

Még nem fordított


विद्या सार्धार्णखशरसङ्ख्या सा पारमेश्वरी।
एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत्॥१२०॥

Vidyā sārdhārṇakhaśarasaṅkhyā sā pārameśvarī|
Etadvidyātrayaṁ śrīmadbhūtirājo nyarūpayat||120||

Még nem fordított

fel


 Stanzák 121 - 123

यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम्।
अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः॥१२१॥

Yaḥ sākṣādabhajacchrīmāñśrīkaṇṭho mānuṣīṁ tanum|
Atra vīryaṁ puraivoktaṁ sarvatrānusaredguruḥ||121||

Még nem fordított


अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः।
नहि तत्किञ्चनाप्यस्ति यत्पुरा न निरूपितम्॥१२२॥

Arthabījapraveśāntaruccārādyanusārataḥ|
Nahi tatkiñcanāpyasti yatpurā na nirūpitam||122||

Még nem fordított


निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते।
इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम्॥१२३॥

Niṣphalā punaruktistu nāsmabhyaṁ jātu rocate|
Ityevaṁ mantravidyādisvarūpamupavarṇitam||123||

Még nem fordított

fel


 További Információ

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza 29. 151-291 Fel  Folytatás 31. 1-163

Írj kommentet

A kommentáláshoz regisztrálj, és jelentkezz be.