Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Tantrāloka (Tantraloka): Fejezet 23 - stanzák 1-103 - Nem duális kashmiri Shaivizmus

Abhiṣekaprakāśana - Normál fordítás


 Bevezetés

photo 60 - drawingThis is the only set of stanzas (from the stanza 1 to the stanza 103) of the twenty-third chapter (called Abhiṣekaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

fel


 Stanzák 1 - 10

अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम्।
Atha śrītantrāloke trayoviṁśatitamamāhnikam|

Még nem fordított

अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः॥१॥
Athābhiṣekasya vidhiḥ kathyate pārameśvaraḥ||1||

Még nem fordított


यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि।
सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात्॥२॥

Yaiṣā putrakadīkṣoktā gurusādhakayorapi|
Saivādhikāriṇī bhogyatattvayuktimatī kramāt||2||

Még nem fordított


स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम्।
योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत्॥३॥

Svabhyastajñāninaṁ santaṁ bubhūṣumatha bhāvinam|
Yogyaṁ jñātvā svādhikāraṁ gurustasmai samarpayet||3||

Még nem fordított


यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः।
समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते॥४॥

Yo naivaṁ veda naivāsāvabhiṣikto'pi daiśikaḥ|
Samayyādikrameṇeti śrīmatkāmika ucyate||4||

Még nem fordított


यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम्।
स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते॥५॥

Yo na vedādhvasandhānaṁ ṣoḍhā bāhyāntarasthitam|
Sa gururmocayenneti siddhayogīśvarīmate||5||

Még nem fordított


सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरिष्यते।
ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे॥६॥

Sarvalakṣaṇahīno'pi jñānavāngururiṣyate|
Jñānaprādhānyamevoktamiti śrīkacabhārgave||6||

Még nem fordított


पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः।
समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः॥७॥

Padavākyapramāṇajñaḥ śivabhaktyekatatparaḥ|
Samastaśivaśāstrārthaboddhā kāruṇiko guruḥ||7||

Még nem fordított


न स्वयम्भूस्तस्य चोक्तं लक्षणं परमेशिना।
अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः॥८॥

Na svayambhūstasya coktaṁ lakṣaṇaṁ parameśinā|
Abhakto jīvitadhiyā kurvannīśānadhiṣṭhitaḥ||8||

Még nem fordított


पश्चात्मना स्वयम्भूष्णुर्नाधिकारी स कुत्रचित्।
भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा॥९॥

Paścātmanā svayambhūṣṇurnādhikārī sa kutracit|
Bhasmāṅkuro vratisuto duḥśīlātanayastathā||9||

Még nem fordított


कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले।
पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः॥१०॥

Kuṇḍo golaśca te duṣṭā uktaṁ devyākhyayāmale|
Punarbhūścānyaliṅgo yaḥ punaḥ śaive pratiṣṭhitaḥ||10||

Még nem fordított

fel


 Stanzák 11 - 20

श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः।
यथार्थतत्त्वसङ्घज्ञस्तथा शिष्ये प्रकाशकः॥११॥

Śrīpūrvaśāstre na tveṣa niyamaḥ ko'pi coditaḥ|
Yathārthatattvasaṅghajñastathā śiṣye prakāśakaḥ||11||

Még nem fordított


यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम्।
योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत्॥१२॥

Yaḥ punaḥ sarvatattvāni vettītyādi ca lakṣaṇam|
Yogacāre ca yadyatra tantre coditamācaret||12||

Még nem fordított


तथैव सिद्धये सेयमाज्ञेति किल वर्णितम्।
यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम्॥१३॥

Tathaiva siddhaye seyamājñeti kila varṇitam|
Yastu karmitayācāryastatra kāṇādivarjanam||13||

Még nem fordított


यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित्।
देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम्॥१४॥

Yataḥ kārakasāmagryātkarmaṇo nādhikaḥ kvacit|
Devyā yāmalaśāstre ca kāñcyādiparivarjanam||14||

Még nem fordított


तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः।
गुरवस्तु स्वयम्भ्वादि वर्ज्यं यद्यामलादिषु॥१५॥

Taddṛṣṭadoṣātkrodhādeḥ samyakjñātaryasau kutaḥ|
Guravastu svayambhvādi varjyaṁ yadyāmalādiṣu||15||

Még nem fordított


कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे।
अतो देशकुलाचारदेहलक्षणकल्पनाम्॥१६॥

Karmyabhiprāyataḥ sarvaṁ taditi vyācacakṣire|
Ato deśakulācāradehalakṣaṇakalpanām||16||

Még nem fordított


अनादृत्यैव सम्पूर्णज्ञानं कुर्याद्गुरुर्गुरुम्।
प्राग्वत्सम्पूज्य हुत्वा च श्रावयित्वा चिकीर्षितम्॥१७॥

Anādṛtyaiva sampūrṇajñānaṁ kuryādgururgurum|
Prāgvatsampūjya hutvā ca śrāvayitvā cikīrṣitam||17||

Még nem fordított


ततोऽभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत्।
तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः॥१८॥

Tato'bhiṣiñcettaṁ śiṣyaṁ catuḥṣaṣṭyā tataḥ sakṛt|
Tanmantrarasatoyena pūrvoktavidhinā guruḥ||18||

Még nem fordított


विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम्।
सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः॥१९॥

Vibhavena suvistīrṇaṁ tatastasmai vadetsvakam|
Sarvaṁ kartavyasāraṁ yacchāstrāṇāṁ paramaṁ rahaḥ||19||

Még nem fordított


अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः।
उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः॥२०॥

Anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ|
Uktaṁ jñānottare caitadbrāhmaṇāḥ kṣatriyā viśaḥ||20||

Még nem fordított

fel


 Stanzák 21 - 30

नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः।
ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत्॥२१॥

Napuṁsakāḥ striyaḥ śūdrā ye cānye'pi tadarthinaḥ|
Te dīkṣāyāṁ na mīmāṁsyā jñānakāle vicārayet||21||

Még nem fordított


ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत्।
दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता॥२२॥

Jñānamūlo guruḥ proktaḥ saptasatrīṁ pravartayet|
Dīkṣā vyākhyā kṛpā maitrī śāstracintā śivaikatā||22||

Még nem fordított


अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम्।
अभिषेकविधौ चास्मै करणीखटिकादिकम्॥२३॥

Annādidānamityetatpālayetsaptasatrakam|
Abhiṣekavidhau cāsmai karaṇīkhaṭikādikam||23||

Még nem fordított


सर्वोपकरणव्रातमर्पणीयं विपश्चिते।
सोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत्॥२४॥

Sarvopakaraṇavrātamarpaṇīyaṁ vipaścite|
So'bhiṣikto guruṁ paścāddakṣiṇābhiḥ prapūjayet||24||

Még nem fordított


ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो।
दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः॥२५॥

Jñānahīno guruḥ karmī svādhikāraṁ samarpya no|
Dīkṣādyadhikṛtiṁ kuryādvinā tasyājñayā punaḥ||25||

Még nem fordított


इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत्।
ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः॥२६॥

Ityevaṁ śrāvayetso'pi namaskṛtyābhinandayet|
Tataḥ prabhṛtyasau pūrvo gurustyaktādhikārakaḥ||26||

Még nem fordított


यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः।
कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः॥२७॥

Yathecchaṁ vicaredvyākhyādīkṣādau yantraṇojjhitaḥ|
Kurvanna bādhyate yasmāddīpāddīpavadīdṛśaḥ||27||

Még nem fordított


सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते।
प्राक्च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते॥२८॥

Santāno nādhikārasya cyavo'kurvanna bādhyate|
Prākca kurvanvihanyeta siddhātantre taducyate||28||

Még nem fordított


यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते।
न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति॥२९॥

Yathārthamupadeśaṁ tu kurvannācārya ucyate|
Na cāvajñā kriyākāle saṁsāroddharaṇaṁ prati||29||

Még nem fordított


न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः।
योऽस्य स्यान्नरके वास इह च व्याधितो भवेत्॥३०॥

Na dīkṣeta guruḥ śiṣyaṁ tattvayuktastu garvataḥ|
Yo'sya syānnarake vāsa iha ca vyādhito bhavet||30||

Még nem fordított

fel


 Stanzák 31 - 40

प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम्।
सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः॥३१॥

Prāptābhiṣekaḥ sa guruḥ ṣaṇmāsānmantrapaddhatim|
Sarvāṁ tantroditāṁ dhyāyejjapeccātanmayatvataḥ||31||

Még nem fordított


यदैव तन्मयीभूतस्तदा वीर्यमुपागतः।
छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ॥३२॥

Yadaiva tanmayībhūtastadā vīryamupāgataḥ|
Chindyātpāśāṁstato yatnaṁ kuryāttanmayatāsthitau||32||

Még nem fordított


हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसन्निभा।
लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा॥३३॥

Hṛccakrādutthitā sūkṣmā śaśisphaṭikasannibhā|
Lekhākārā nādarūpā praśāntā cakrapaṅktigā||33||

Még nem fordított


द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे।
तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम्॥३४॥

Dvādaśānte nirūḍhā sā sauṣumne tripathāntare|
Tatra hṛccakramāpūrya japenmantraṁ jvalatprabham||34||

Még nem fordított


चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसन्निभम्।
यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम्॥३५॥

Cakṣurlomādirandhraughavahajjvālaurvasannibham|
Yāvacchāntaśikhākīrṇaṁ viśvājyapravilāpakam||35||

Még nem fordított


तदाज्यधारासन्तृप्तमानाभिकुहरान्तरम्।
एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः॥३६॥

Tadājyadhārāsantṛptamānābhikuharāntaram|
Evaṁ mantrā mokṣadāḥ syurdīptā buddhāḥ sunirmalāḥ||36||

Még nem fordított


मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम्।
अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम्॥३७॥

Mūlakandanabhonābhihṛtkaṇṭhālikatālugam|
Ardhendurodhikānādatadantavyāpiśaktigam||37||

Még nem fordított


समनोन्मनशुद्धात्मपरचक्रसमाश्रितम्।
यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात्॥३८॥

Samanonmanaśuddhātmaparacakrasamāśritam|
Yatra yatra japeccakre samastavyastabhedanāt||38||

Még nem fordított


तत्र तत्र महामन्त्र इति देव्याख्ययामले।
विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये॥३९॥

Tatra tatra mahāmantra iti devyākhyayāmale|
Vidyāvratamidaṁ proktaṁ mantravīryaprasiddhaye||39||

Még nem fordított


तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने।
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः॥४०॥

Tacca tādātmyameveti yaduktaṁ spandaśāsane|
Tadākramya balaṁ mantrāḥ sarvajñabalaśālinaḥ||40||

Még nem fordított

fel


 Stanzák 41 - 50

प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम्।
कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः॥४१॥

Pravartante'dhikārāya karaṇānīva dehinām|
Kṛtavidyāvrataḥ paścāddīkṣāvyākhyādi sarvataḥ||41||

Még nem fordított


कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन।
रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः॥४२॥

Kuryādyogyeṣu śiṣyeṣu nāyogyeṣu kadācana|
Rahasye yojayedvipraṁ parīkṣya viparītataḥ||42||

Még nem fordított


आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने।
नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले॥४३॥

Ācārācchaktimapyeva nānyathetyūrmiśāsane|
Nityādyalpālpakaṁ kuryādyaduktaṁ brahmayāmale||43||

Még nem fordított


चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये।
देहसम्बन्धसञ्छन्नसार्वज्ञ्यो दम्भभाजनम्॥४४॥

Cīrṇavidyāvrataḥ sarvaṁ manasā vā smaretpriye|
Dehasambandhasañchannasārvajñyo dambhabhājanam||44||

Még nem fordított


अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित्।
ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम्॥४५॥

Avidandīkṣamāṇo'pi na duṣyeddaiśikaḥ kvacit|
Jñātvā tvayogyatāṁ nainaṁ dīkṣeta pratyavāyitām||45||

Még nem fordított


बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः।
भूय एव परीक्षेत तत्तदौचित्यशालिनम्॥४६॥

Buddhvā jñāne śāstrasiddhigurutvādau ca taṁ punaḥ|
Bhūya eva parīkṣeta tattadaucityaśālinam||46||

Még nem fordított


तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात्।
ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः॥४७॥

Tatra tatra niyuñjīta natu jātu viparyayāt|
Nanu tadvastvayogyasya tatrecchā jāyate kutaḥ||47||

Még nem fordított


तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत्।
सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति॥४८॥

Tadīśādhiṣṭhitecchaiva yogyatāmasya sūcayet|
Satyaṁ kāpi prabuddhāsāvicchā rūḍhiṁ na gacchati||48||

Még nem fordított


विद्युद्वत्पापशीलस्य यथा पापापवर्जने।
रूढ्यरूढी तदिच्छाया अपि शम्भुप्रसादतः॥४९॥

Vidyudvatpāpaśīlasya yathā pāpāpavarjane|
Rūḍhyarūḍhī tadicchāyā api śambhuprasādataḥ||49||

Még nem fordított


अप्ररूढतथेच्छाकस्तत एव न भाजनम्।
यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः॥५०॥

Aprarūḍhatathecchākastata eva na bhājanam|
Yaḥ samyagjñānamādāya guruviśvāsavarjitaḥ||50||

Még nem fordított

fel


 Stanzák 51 - 60

लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत्।
अज्ञातेऽपि पुनर्ज्ञाते विज्ञानहरणं चरेत्॥५१॥

Lokaṁ viplāvayennāsmiñjñāte vijñānamarpayet|
Ajñāte'pi punarjñāte vijñānaharaṇaṁ caret||51||

Még nem fordított


पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः।
तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत्॥५२॥

Punaḥpunaryadā jñāto viśvāsaparivarjitaḥ|
Tadā tamagrato dhyāyetsphurantaṁ candrasūryavat||52||

Még nem fordított


ततो निजहृदम्भोजबोधाम्बरतलोदिताम्।
स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम्॥५३॥

Tato nijahṛdambhojabodhāmbarataloditām|
Svarbhānumalināṁ dhyāyedvāmāṁ śaktiṁ vimohanīm||53||

Még nem fordított


वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम्।
चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत्॥५४॥

Vāmācārakrameṇaināṁ niḥsṛtāṁ sādhyagāminīm|
Cintayitvā tayā grastaprakāśaṁ taṁ vicintayet||54||

Még nem fordított


अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः।
विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम्॥५५॥

Anena kramayogena mūḍhabuddherdurātmanaḥ|
Vijñānamantravidyādyāḥ prakurvantyapakāritām||55||

Még nem fordított


ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत्।
अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते॥५६॥

Nanu vijñānamātmasthaṁ kathaṁ hartuṁ kṣamaṁ bhavet|
Ato vijñānaharaṇaṁ kathaṁ śrīpūrva ucyate||56||

Még nem fordított


उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम्।
तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः॥५७॥

Ucyate nāsya śiṣyasya vijñānaṁ rūḍhimāgatam|
Tathātve haraṇaṁ kasmātpūrṇayogyatvaśālinaḥ||57||

Még nem fordított


किन्त्वेष वामया शक्त्या मूढो गाढं विभोः कृतः।
स्वभावादेव तेनास्य विद्याद्यमपकारकम्॥५८॥

Kintveṣa vāmayā śaktyā mūḍho gāḍhaṁ vibhoḥ kṛtaḥ|
Svabhāvādeva tenāsya vidyādyamapakārakam||58||

Még nem fordított


गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम्।
कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत्॥५९॥

Guruḥ punaḥ śivābhinnaḥ sanyaḥ pañcavidhāṁ kṛtim|
Kuryādyadi tataḥ pūrṇamadhikāritvamasya tat||59||

Még nem fordított


अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये।
योजनानुग्रहे कार्यचतुष्केऽधिकृतो गुरुः॥६०॥

Ato yathā śuddhatattvasṛṣṭisthityormalātyaye|
Yojanānugrahe kāryacatuṣke'dhikṛto guruḥ||60||

Még nem fordított

fel


 Stanzák 61 - 70

शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम्।
तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः॥६१॥

Śivābhedena tatkuryāttadvatpañcamamapyayam|
Tirobhāvābhidhaṁ kṛtyaṁ tathāsau śivatātmakaḥ||61||

Még nem fordított


अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम्।
गुरोर्मूढतया कोपधामापि न तिरोहितः॥६२॥

Ata eva śive śāstre jñāne cāśvāsabhājanam|
Gurormūḍhatayā kopadhāmāpi na tirohitaḥ||62||

Még nem fordított


गुरुर्हि कुपितो यस्य स तिरोहित उच्यते।
संसारी सतु देवो हि गुरुर्न च मृषाविदः॥६३॥

Gururhi kupito yasya sa tirohita ucyate|
Saṁsārī satu devo hi gururna ca mṛṣāvidaḥ||63||

Még nem fordított


तत एव च शास्त्रादिदूषको यद्यपि क्रुधा।
न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः॥६४॥

Tata eva ca śāstrādidūṣako yadyapi krudhā|
Na dahyate'sau guruṇā tathāpyeṣa tirohitaḥ||64||

Még nem fordított


अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ।
न कुप्येन्न शपेद्धीमान्स ह्यनुग्राहकः सदा॥६५॥

Asmadgurvāgamastveṣa tirobhūte svayaṁ śiśau|
Na kupyenna śapeddhīmānsa hyanugrāhakaḥ sadā||65||

Még nem fordított


ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत्।
किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता॥६६॥

Īśecchācoditaḥ pāśaṁ yadi kaṇṭhe nipīḍayet|
Kimācāryeṇa tatrāsya kāryā syātsahakāritā||66||

Még nem fordított


शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः।
मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा॥६७॥

Śivābhinno'pi hi gururanugrahamayīṁ vibhoḥ|
Mukhyāṁ śaktimupāsīno'nugṛhṇīyātsa sarvathā||67||

Még nem fordított


स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम्।
न कार्यं पततां हस्तालम्बः सह्यो न पातनम्॥६८॥

Svātantryamātrajñaptyai tu kathitaṁ śāstra īdṛśam|
Na kāryaṁ patatāṁ hastālambaḥ sahyo na pātanam||68||

Még nem fordított


अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम्।
प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः॥६९॥

Ata eva svatantratvādicchāyāḥ punarunmukham|
Prāyaścittairviśodhyainaṁ dīkṣeta kṛpayā guruḥ||69||

Még nem fordított


ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम्।
अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात्॥७०॥

Ūrdhvadṛṣṭau prapannaḥ sannanāśvastastataḥ param|
Adhaḥśāstraṁ prapadyāpi na śreyaḥpātratāmiyāt||70||

Még nem fordított

fel


 Stanzák 71 - 80

अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः।
ऊर्ध्वशासनभाक्पापं तच्चोज्झेच्च शिवीभवेत्॥७१॥

Adhodṛṣṭau prapannastu tadanāśvastamānasaḥ|
Ūrdhvaśāsanabhākpāpaṁ taccojjhecca śivībhavet||71||

Még nem fordított


राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते।
विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत्॥७२॥

Rājñe druhyannamātyāṅgabhūto'pi hi vihanyate|
Viparyayastu netyevamūrdhvāṁ dṛṣṭiṁ samāśrayet||72||

Még nem fordított


श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः।
अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः॥७३॥

Śrīpūrvaśāstre tenoktaṁ yāvattenaiva noddhṛtaḥ|
Atra hyartho'yametāvatpūrvoktajñānavṛṁhitaḥ||73||

Még nem fordított


गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते।
तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना॥७४॥

Gurustāvatsa evātra tacchabdenāvamṛśyate|
Tādṛksvabhyastavijñānabhājordhvapadaśālinā||74||

Még nem fordított


अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः।
अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः॥७५॥

Anuddhṛtasya na śreya etadanyagurūddhṛteḥ|
Ata evāmbujanmārkadṛṣṭānto'tra nirūpitaḥ||75||

Még nem fordított


त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः।
ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम्॥७६॥

Trijagajjyotiṣo hyanyattejo'nyacca niśākṛtaḥ|
Jñānamanyattrikaguroranyattvadharavartinām||76||

Még nem fordított


अत एव पुराभूतगुर्वभावो यदा तदा।
तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः॥७७॥

Ata eva purābhūtagurvabhāvo yadā tadā|
Tadanyaṁ lakṣaṇopetamāśrayetpunarunmukhaḥ||77||

Még nem fordított


सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम्।
स्यादन्यतरगो दोषो योऽधिकारापघातकः॥७८॥

Sati tasmiṁstūnmukhaḥ sankasmājjahyādyadi sphuṭam|
Syādanyatarago doṣo yo'dhikārāpaghātakaḥ||78||

Még nem fordított


दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते।
अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः॥७९॥

Doṣaśceha na lokastho doṣatvena nirūpyate|
Ajñānakhyāpanāyuktakhyāpanātmā tvasau mataḥ||79||

Még nem fordított


शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता।
मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः॥८०॥

Śiṣyasyāpi tathābhūtajñānānāśvastarūpatā|
Mukhyo doṣastadanye hi doṣāstatprabhavā yataḥ||80||

Még nem fordított

fel


 Stanzák 81 - 90

न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते।
असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात्॥८१॥

Na dhvastavyādhikaḥ ko hi bhiṣajaṁ bahu manyate|
Asūyurnūnamadhvastavyādhiḥ svasthāyate balāt||81||

Még nem fordított


एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत्।
नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति॥८२॥

Evaṁ jñānasamāśvastaḥ kiṁ kiṁ na gurave caret|
No cennūnamaviśvasto viśvasta iva tiṣṭhati||82||

Még nem fordított


अज्ञानादय एवैते दोषा न लौकिका गुरोः।
इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे॥८३॥

Ajñānādaya evaite doṣā na laukikā guroḥ|
Iti khyāpayituṁ proktaṁ mālinīvijayottare||83||

Még nem fordított


न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम्।
स एव तद्विजानाति युक्तं चायुक्तमेव वा॥८४॥

Na tasyānveṣayedvṛttaṁ śubhaṁ vā yadi vāśubham|
Sa eva tadvijānāti yuktaṁ cāyuktameva vā||84||

Még nem fordított


अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु।
तदा निवारणीयोऽसौ प्रणतेन विपश्चिता॥८५॥

Akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu|
Tadā nivāraṇīyo'sau praṇatena vipaścitā||85||

Még nem fordított


विशेषणमकार्याणामुक्ताभिप्रायमेव यत्।
तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते॥८६॥

Viśeṣaṇamakāryāṇāmuktābhiprāyameva yat|
Tenātivāryamāṇo'pi yadyasau na nivartate||86||

Még nem fordított


तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत्।
न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम्॥८७॥

Tadānyatra kvacidgatvā śivamevānucintayet|
Na hyasya sa gurutve syāddoṣo yenoṣare kṛṣim||87||

Még nem fordított


कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः।
तदीयाप्रियभीरुस्तु परं तादृशमाचरेत्॥८८॥

Kuryādvrajenniśāyāṁ vā sa tvarthaprāṇahārakaḥ|
Tadīyāpriyabhīrustu paraṁ tādṛśamācaret||88||

Még nem fordított


यतस्तदप्रियं नैष शृणुयादिति भाषितम्।
श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः॥८९॥

Yatastadapriyaṁ naiṣa śṛṇuyāditi bhāṣitam|
Śrīmātaṅge taduktaṁ ca nādhītaṁ bhūmabhītitaḥ||89||

Még nem fordított


यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम्।
तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत्॥९०॥

Yaccaitaduktametāvatkartavyamiti taddhruvam|
Tīvraśaktigṛhītānāṁ svayameva hṛdi sphuret||90||

Még nem fordított

fel


 Stanzák 91 - 100

उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात्।
शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम्॥९१॥

Upadeśastvayaṁ mandamadhyaśakternijāṁ kramāt|
Śaktiṁ jvalayituṁ proktaḥ sā hyevaṁ jājvalītyalam||91||

Még nem fordított


दृढानुरागसुभगसंरम्भाभोगभागिनः।
स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते॥९२॥

Dṛḍhānurāgasubhagasaṁrambhābhogabhāginaḥ|
Svollāsi smarasarvasyaṁ dārḍhyāyānyatra dṛśyate||92||

Még nem fordított


नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम्।
चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा॥९३॥

Nanveṣa kasmāddṛṣṭāntaḥ kimetenāśubhaṁ kṛtam|
Citspandaḥ sarvago bhinnādupādheḥ sa tathā tathā||93||

Még nem fordított


भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन्।
विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते॥९४॥

Bhavetko'pi tirobhūtaḥ punarunmukhito'pi san|
Vināpi daiśikātprāgvatsvayameva vimucyate||94||

Még nem fordított


प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः।
असम्भाव्यतया चात्र दृढकोपप्रसादवत्॥९५॥

Prakārastveṣa nātroktaḥ śaktipātabalādgataḥ|
Asambhāvyatayā cātra dṛḍhakopaprasādavat||95||

Még nem fordított


इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः।
अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम्॥९६॥

Ityeṣa yo guroḥ prokto vidhistaṁ pālayedguruḥ|
Anyathā na śivaṁ yāyācchrīmatsāre ca varṇitam||96||

Még nem fordított


अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम्।
तेऽर्धनारीशपुरगा गुरवः समयच्युताः॥९७॥

Anyāyaṁ ye prakurvanti śāstrārthaṁ varjayantyalam|
Te'rdhanārīśapuragā guravaḥ samayacyutāḥ||97||

Még nem fordított


अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत्।
अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः॥९८॥

Anyatrāpyadhikāraṁ ca neyādvidyeśatāṁ vrajet|
Anyatra samayatyāgātkravyādatvaṁ śataṁ samāḥ||98||

Még nem fordított


इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः।
भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः॥९९॥

Iyattatratyatātparyaṁ siddhāntagururunnayaḥ|
Bhavetpiśācavidyeśaḥ śuddha eva tu tāntrikaḥ||99||

Még nem fordított


षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः।
एषा कर्मप्रधानानां गुरूणां गतिरुच्यते॥१००॥

Ṣaḍardhadaiśikaścārdhanārīśabhuvanasthitiḥ|
Eṣā karmapradhānānāṁ gurūṇāṁ gatirucyate||100||

Még nem fordított

fel


 Stanzák 101 - 103

ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम्।
साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः॥१०१॥

Jñānināṁ caiṣa no bandha iti sarvatra varṇitam|
Sādhakasyābhiṣeke'pi sarvo'yaṁ kathyate vidhiḥ||101||

Még nem fordított


अधिकारार्पणं नात्र नच विद्याव्रतं किल।
साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे॥१०२॥

Adhikārārpaṇaṁ nātra naca vidyāvrataṁ kila|
Sādhyamantrārpaṇaṁ tvatra svopayogikriyākrame||102||

Még nem fordított


समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम्।
अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः॥१०३॥

Samaste'pyupadeśaḥ syānnijopakaraṇārpaṇam|
Abhiṣekavidhirnirūpitaḥ parameśena yathā nirūpitaḥ||103||

Még nem fordított

fel


 További Információ

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza 22. 1-48 Fel  Folytatás 24. 1-24

Írj kommentet

A kommentáláshoz regisztrálj, és jelentkezz be.