Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Tantrāloka (Tantraloka): Fejezet 16 - stanzák 1-150 - Nem duális kashmiri Shaivizmus

Prameyaprakāśana - Normál fordítás


 Bevezetés

photo 52 - six candlesThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the sixteenth chapter (called Prameyaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

fel


 Stanzák 1 - 10

अथ श्रीतन्त्रालोके षोडशमाह्निकम्।
Atha śrītantrāloke ṣoḍaśamāhnikam|

Még nem fordított

अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितोऽत्र विधिः।
यदा तु समयस्थस्य पुत्रकत्वे नियोजनम्।
गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः॥१॥

Atha putrakatvasiddhyai nirūpyate śivanirūpito'tra vidhiḥ|
Yadā tu samayasthasya putrakatve niyojanam|
Gurutve sādhakatve vā kartumicchati daiśikaḥ||1||

Még nem fordított


तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत्।
सामुदायिकयागेऽथ तथान्यत्र यथोदितम्॥२॥

Tadādhivāsaṁ kṛtvāhni dvitīye maṇḍalaṁ likhet|
Sāmudāyikayāge'tha tathānyatra yathoditam||2||

Még nem fordított


षडष्टतद्द्विगुणितचतुर्विंशतिसङ्ख्यया।
चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसञ्ज्ञिते॥३॥

Ṣaḍaṣṭataddviguṇitacaturviṁśatisaṅkhyayā|
Cakrapañcakamākhyātaṁ śāstre śrīpūrvasañjñite||3||

Még nem fordított


द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते।
असङ्ख्यचक्रसम्बन्धः श्रीसिद्धादौ निरूपितः॥४॥

Dvātriṁśattaddviguṇitaṁ śrīmattraiśirase mate|
Asaṅkhyacakrasambandhaḥ śrīsiddhādau nirūpitaḥ||4||

Még nem fordított


तस्माद्यथातथा यागं यावच्चक्रेण सम्मितम्।
पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत्॥५॥

Tasmādyathātathā yāgaṁ yāvaccakreṇa sammitam|
Pūjayedyena tenātra triśūlatrayamālikhet||5||

Még nem fordított


त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः।
मध्यसव्यान्यभेदेन पूर्णं सम्पूजितं भवेत्॥६॥

Triśūlatritaye devītrayaṁ paryāyavṛttitaḥ|
Madhyasavyānyabhedena pūrṇaṁ sampūjitaṁ bhavet||6||

Még nem fordított


वर्तना मण्डलस्याग्रे सङ्क्षेपादुपदेक्ष्यते।
आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम्॥७॥

Vartanā maṇḍalasyāgre saṅkṣepādupadekṣyate|
Ālikhya maṇḍalaṁ gandhavastreṇaivāsya mārjanam||7||

Még nem fordított


कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः।
बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः॥८॥

Kṛtvā snāto guruḥ prāgvanmaṇḍalāgre'tra devatāḥ|
Bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ||8||

Még nem fordított


मण्डलस्य पुरोभागे तदैशानदिशः क्रमात्।
आग्नेय्यन्तं गणेशादीन्क्षेत्रपान्तान्प्रपूजयेत्॥९॥

Maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt|
Āgneyyantaṁ gaṇeśādīnkṣetrapāntānprapūjayet||9||

Még nem fordított


गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः।
इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः॥१०॥

Gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ|
Iti saptakamākhyātaṁ gurupaṅktividhau prapūjyamasmadgurubhiḥ||10||

Még nem fordított

fel


 Stanzák 11 - 20

तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम्।
पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम्॥११॥

Tata ājñāṁ gṛhītvā tu puṣpadhūpādipūjitam|
Pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam||11||

Még nem fordított


शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात्।
मध्यशूले मध्यगः स्यात्सद्भावः परया सह॥१२॥

Śivāntaṁ sitapadmānte triśūlānāṁ traye kramāt|
Madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha||12||

Még nem fordított


वामे चापरया साकं नवात्मा दक्षगं परम्।
त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः॥१३॥

Vāme cāparayā sākaṁ navātmā dakṣagaṁ param|
Triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ||13||

Még nem fordított


स्यात्परापरया साकं दक्षे भैरवसत्परे।
वामे त्रिशूले मध्यस्थो नवात्मापरया सह॥१४॥

Syātparāparayā sākaṁ dakṣe bhairavasatpare|
Vāme triśūle madhyastho navātmāparayā saha||14||

Még nem fordított


स्यात्परे परया साकं वामारे संश्च भैरवः।
इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति॥१५॥

Syātpare parayā sākaṁ vāmāre saṁśca bhairavaḥ|
Itthaṁ sarvagatatve śrīparādevyāḥ sthite sati||15||

Még nem fordított


यागो भवेत्सुसम्पूर्णस्तदधिष्ठानमात्रतः।
एकशूलेऽप्यतो यागे चिन्तयेत्तदधिष्ठितम्॥१६॥

Yāgo bhavetsusampūrṇastadadhiṣṭhānamātrataḥ|
Ekaśūle'pyato yāge cintayettadadhiṣṭhitam||16||

Még nem fordított


अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम्।
ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः॥१७॥

Avidhijño vidhānajña ityevaṁ trīśikoditam|
Tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ||17||

Még nem fordított


लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत्।
परत्वेन च सर्वासां देवतानां प्रपूजयेत्॥१८॥

Lokapālāstraparyantamekātmatvena pūjayet|
Paratvena ca sarvāsāṁ devatānāṁ prapūjayet||18||

Még nem fordított


श्रीमन्तं मातृसद्भावभट्टारकमनामयम्।
ततोऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम्॥१९॥

Śrīmantaṁ mātṛsadbhāvabhaṭṭārakamanāmayam|
Tato'pi bhogayāgena vidyāṅgaṁ bhairavāṣṭakam||19||

Még nem fordított


यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः।
लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः॥२०॥

Yāmalaṁ cakradevīśca svasthāne pūjayedbahiḥ|
Lokapālānastrayutāngandhapuṣpāsavādibhiḥ||20||

Még nem fordított

fel


 Stanzák 21 - 30

पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः।
ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम्॥२१॥

Pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ|
Tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām||21||

Még nem fordított


पञ्चानामनुसन्धानं कुर्यादद्वयभावनात्।
ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम्॥२२॥

Pañcānāmanusandhānaṁ kuryādadvayabhāvanāt|
Ye tu tāmadvayavyāptiṁ na vindanti śivātmikām||22||

Még nem fordított


मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि।
स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः॥२३॥

Mantranāḍīprayogeṇa te viśantyadvaye pathi|
Svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ||23||

Még nem fordított


प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते।
वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः॥२४॥

Praviśyānyena niḥsṛtya kumbhasthe karkarīgate|
Vahnisthe ca krameṇetthaṁ yāvatsvasminsvavāmataḥ||24||

Még nem fordított


मूलानुसन्धानबलात्प्राणतन्तूम्भने सति।
इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते॥२५॥

Mūlānusandhānabalātprāṇatantūmbhane sati|
Itthamaikyasphurattātmā vyāptisaṁvitprakāśate||25||

Még nem fordított


ततो विशेषपूजां च कुर्यादद्वयभाविताम्।
यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत्॥२६॥

Tato viśeṣapūjāṁ ca kuryādadvayabhāvitām|
Yacchivādvayapīyūṣasaṁsiktaṁ paramaṁ hi tat||26||

Még nem fordított


तेनार्घपुष्पगन्धादेरासवस्य पशोरथ।
या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः॥२७॥

Tenārghapuṣpagandhāderāsavasya paśoratha|
Yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ||27||

Még nem fordított


निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान्।
सिद्धानसिद्धान्व्यामिश्रान्यद्वा किञ्चिच्चराचरम्॥२८॥

Nivedayedvibhoragre jīvāndhātūṁstadutthitān|
Siddhānasiddhānvyāmiśrānyadvā kiñciccarācaram||28||

Még nem fordított


दृष्टप्रोक्षितसन्द्रष्टृप्रालब्धोपात्तयोजितः।
निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः॥२९॥

Dṛṣṭaprokṣitasandraṣṭṛprālabdhopāttayojitaḥ|
Nirvāpito vīrapaśuḥ so'ṣṭadhottaratottamaḥ||29||

Még nem fordított


यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन।
शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति॥३०॥

Yathottaraṁ na dātavyamayogyebhyaḥ kadācana|
Śivopayuktaṁ hi havirna sarvo bhoktumarhati||30||

Még nem fordított

fel


 Stanzák 31 - 40

यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः।
भक्त्याश्नाति स सम्पूर्णः समयी स्यात्सुभावितः॥३१॥

Yastu dīkṣāvihīno'pi śivecchāvidhicoditaḥ|
Bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ||31||

Még nem fordított


दृष्टोऽवलोकितश्चैव किरणेद्धदृगर्पणात्।
प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः॥३२॥

Dṛṣṭo'valokitaścaiva kiraṇeddhadṛgarpaṇāt|
Prokṣitaḥ kevalaṁ hyarghapātravipruḍbhirukṣitaḥ||32||

Még nem fordított


सन्द्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः।
प्रालब्ध उक्तत्रितयसंस्कृतः सोऽपि धूनयेत्॥३३॥

Sandraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ|
Prālabdha uktatritayasaṁskṛtaḥ so'pi dhūnayet||33||

Még nem fordított


कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम्।
उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः॥३४॥

Kampeta prasravetstabdhaḥ pralīno vā yathottaram|
Upātto yāgasānnidhye śamitaḥ śastramārutaiḥ||34||

Még nem fordított


योजितः कारणत्यागक्रमेण शिवयोजनात्।
निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात्॥३५॥

Yojitaḥ kāraṇatyāgakrameṇa śivayojanāt|
Nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt||35||

Még nem fordított


दक्षिणेनाग्निना सौम्यकलाजालविलापनात्।
तथाह्यादौ परं रूपमेकीभावेन संश्रयेत्॥३६॥

Dakṣiṇenāgninā saumyakalājālavilāpanāt|
Tathāhyādau paraṁ rūpamekībhāvena saṁśrayet||36||

Még nem fordított


तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत्।
पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत्॥३७॥

Tasmādāgneyacāreṇa jvālāmālāmucāviśet|
Paśorvāmena candrāṁśujālaṁ tāpena gālayet||37||

Még nem fordított


नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह।
परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत्॥३८॥

Nābhicakre'tha viśrāmyetprāṇaraśmigaṇaiḥ saha|
Paro bhūtvā svaśaktyātra jīvaṁ jīvena veṣṭayet||38||

Még nem fordított


स्वचित्सूर्येण सन्ताप्य द्रावयेत्कलां कलाम्।
ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि॥३९॥

Svacitsūryeṇa santāpya drāvayetkalāṁ kalām|
Tato drutaṁ kalājālaṁ prāpayyaikatvamātmani||39||

Még nem fordított


समस्ततत्त्वसम्पूर्णमाप्यायनविधायिनम्।
उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात्॥४०॥

Samastatattvasampūrṇamāpyāyanavidhāyinam|
Unmūlayeta saṁrambhātkarmabaddhamamuṁ rasāt||40||

Még nem fordított

fel


 Stanzák 41 - 50

तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन्।
कुण्डल्यमृतसम्पूर्णस्वकप्राणप्रसेवकः॥४१॥

Tata unmūlanodveṣṭayogādvāmaṁ paribhraman|
Kuṇḍalyamṛtasampūrṇasvakaprāṇaprasevakaḥ||41||

Még nem fordított


वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः।
हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम्॥४२॥

Vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ|
Hṛtkarṇikārūḍhilābhādojodhātuṁ vilāpitam||42||

Még nem fordított


शुद्धसोमात्मकं सारमीषल्लोहितपीतलम्।
आदाय करिहस्ताग्रसदृशे प्राणविग्रहे॥४३॥

Śuddhasomātmakaṁ sāramīṣallohitapītalam|
Ādāya karihastāgrasadṛśe prāṇavigrahe||43||

Még nem fordított


निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत्।
आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे॥४४॥

Niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṁviśet|
Āpyāyayannapānākhyacandracakrahṛdambuje||44||

Még nem fordított


स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत्।
अनेन विधिना सर्वान्रसरक्तादिकांस्तथा॥४५॥

Sthitaṁ taddevatācakraṁ tena sāreṇa tarpayet|
Anena vidhinā sarvānrasaraktādikāṁstathā||45||

Még nem fordított


धातून्समाहरेत्सङ्घक्रमादेकैकशोऽथवा।
केवलं त्वथवाग्नीन्दुरविसङ्घट्टमध्यगम्॥४६॥

Dhātūnsamāharetsaṅghakramādekaikaśo'thavā|
Kevalaṁ tvathavāgnīnduravisaṅghaṭṭamadhyagam||46||

Még nem fordított


ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत्।
जीवं समरसीकुर्याद्देवीचक्रेण भावनात्॥४७॥

Jyotīrūpamatha prāṇaśaktyākhyaṁ jīvamāharet|
Jīvaṁ samarasīkuryāddevīcakreṇa bhāvanāt||47||

Még nem fordított


तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा।
अग्निसम्पुटफुल्लार्णत्र्यश्रकालात्मको महान्॥४८॥

Tadeva tarpaṇaṁ mukhyaṁ bhogyabhoktrātmataiva sā|
Agnisampuṭaphullārṇatryaśrakālātmako mahān||48||

Még nem fordított


पिण्डो रक्तादिसारौघचालनाकर्षणादिषु।
इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति॥४९॥

Piṇḍo raktādisāraughacālanākarṣaṇādiṣu|
Itthaṁ viśrāntiyogena ghaṭikārdhakrame sati||49||

Még nem fordított


आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत्।
कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः॥५०॥

Āvṛttiśatayogena paśornirvāpaṇaṁ bhavet|
Kṛtvā katipayaṁ kālaṁ tatrābhyāsamananyadhīḥ||50||

Még nem fordított

fel


 Stanzák 51 - 60

यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित्।
निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम्॥५१॥

Yathā cintāmaṇau proktaṁ tena rūpeṇa yogavit|
Niḥśaṅkaḥ siddhimāpnoti gopyaṁ tatprāṇavatsphuṭam||51||

Még nem fordított


परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति।
प्रवेशितो यागभुवि हतस्तत्रैव साधितः॥५२॥

Parokṣe'pi paśāvevaṁ vidhiḥ syādyojanaṁ prati|
Praveśito yāgabhuvi hatastatraiva sādhitaḥ||52||

Még nem fordított


चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते।
यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोऽपिवा॥५३॥

Cakrajuṣṭaśca tatraiva sa vīrapaśurucyate|
Yastvanyatrāpi nihataḥ sāmastyenāṁśato'pivā||53||

Még nem fordított


देवाय विनिवेद्येत स वै बाह्यपशुर्मतः।
राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता॥५४॥

Devāya vinivedyeta sa vai bāhyapaśurmataḥ|
Rājyaṁ lābho'tha tatsthairyaṁ śive bhaktistadātmatā||54||

Még nem fordított


शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता।
तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः॥५५॥

Śivajñānaṁ mantralokaprāptistatparivāratā|
Tatsāyujyaṁ paśoḥ sāmyādbāhyādervīradharmaṇaḥ||55||

Még nem fordított


पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया।
एकोपायेन देवेशो विश्वानुग्रहणात्मकः॥५६॥

Puṣpādayo'pi tallābhabhāginaḥ śivapūjayā|
Ekopāyena deveśo viśvānugrahaṇātmakaḥ||56||

Még nem fordított


यागेनैवानुगृह्णाति किं किं यन्न चराचरम्।
तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपिच॥५७॥

Yāgenaivānugṛhṇāti kiṁ kiṁ yanna carācaram|
Tenāvīro'pi śaṅkādiyuktaḥ kāruṇiko'pica||57||

Még nem fordított


न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित्।
पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत्॥५८॥

Na hiṁsābuddhimādadhyātpaśukarmaṇi jātucit|
Paśormahopakāro'yaṁ tadātve'pyapriyaṁ bhavet||58||

Még nem fordított


व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम्।
श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः॥५९॥

Vyādhicchedauṣadhatapoyojanātra nidarśanam|
Śrīmanmṛtyuñjaye proktaṁ pāśacchede kṛte paśoḥ||59||

Még nem fordított


मलत्रयवियोगेन शरीरं न प्ररोहति।
धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल॥६०॥

Malatrayaviyogena śarīraṁ na prarohati|
Dharmādharmaughavicchedāccharīraṁ cyacate kila||60||

Még nem fordított

fel


 Stanzák 61 - 70

तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी।
रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत्॥६१॥

Tenaitanmāraṇaṁ noktaṁ dīkṣeyaṁ citrarūpiṇī|
Rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṁ hi tat||61||

Még nem fordított


इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे।
तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति॥६२॥

Iyaṁ tu yojanaiva syātpaśordevāya tarpaṇe|
Tasmāddevoktimāśritya paśūndadyādbahūniti||62||

Még nem fordított


निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः।
षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः॥६३॥

Niveditaḥ punaḥprāptadeho bhūyoniveditaḥ|
Ṣaṭkṛtva itthaṁ yaḥ so'tra ṣaḍjanmā paśuruttamaḥ||63||

Még nem fordított


यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः।
कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते॥६४॥

Yathā pākakramācchuddhaṁ hema tadvatsa kīrtitaḥ|
Kāṁ siddhiṁ naiva vitaretsvayaṁ kiṁvā na mucyate||64||

Még nem fordított


उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत्।
समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात्॥६५॥

Uktaṁ tvānandaśāstre yo mantrasaṁskāravāṁstyajet|
Samayānkutsayeddevīrdadyānmantrānvinā nayāt||65||

Még nem fordított


दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः।
ततो मनुष्यतामेत्य पुनरेवं करोत्यपि॥६६॥

Dīkṣāmantrādikaṁ prāpya tyajetputrādimohitaḥ|
Tato manuṣyatāmetya punarevaṁ karotyapi||66||

Még nem fordított


इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात्।
चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते॥६७॥

Itthamekādisaptāntajanmāsau dvividho dvipāt|
Catuṣpādvā paśurdevīcarukārthaṁ prajāyate||67||

Még nem fordított


दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम्।
इति सम्भाव्य चित्रं तत्पशूनां प्रविचेष्टितम्॥६८॥

Dātrarpito'sau taddvārā yāti sāyujyataḥ śivam|
Iti sambhāvya citraṁ tatpaśūnāṁ praviceṣṭitam||68||

Még nem fordított


भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम्।
नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत्॥६९॥

Bhogyīcikīrṣitaṁ naiva kuryādanyatra taṁ paśum|
Nāpi naiṣa bhavedyogya iti buddhvāpasārayet||69||

Még nem fordított


तं पशुं किन्तु काङ्क्षा चेद्विशेषे तं तु ढौकयेत्।
तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना॥७०॥

Taṁ paśuṁ kintu kāṅkṣā cedviśeṣe taṁ tu ḍhaukayet|
Tāvatastānpaśūndadyāttathācoktaṁ maheśinā||70||

Még nem fordított

fel


 Stanzák 71 - 80

पशोर्वपामेदसी च गालिते वह्निमध्यतः।
अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम्॥७१॥

Paśorvapāmedasī ca gālite vahnimadhyataḥ|
Arpayecchakticakrāya paramaṁ tarpaṇaṁ matam||71||

Még nem fordított


हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत्।
कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा॥७२॥

Hṛdantramuṇḍāṁsayakṛtpradhānaṁ vinivedayet|
Karṇikākuṇḍalīmajjaparśu mukhyataraṁ ca vā||72||

Még nem fordított


ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः।
तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम्॥७३॥

Tato'gnau tarpaṇaṁ kuryānmantracakrasya daiśikaḥ|
Tannivedya ca devāya tato vijñāpayetprabhum||73||

Még nem fordított


गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर।
साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा॥७४॥

Gurutvena tvayaivāhamājñātaḥ parameśvara|
Sākṣātsvapnopadeśādyairjapairgurumukhena vā||74||

Még nem fordított


अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः।
तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम्॥७५॥

Anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ|
Tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham||75||

Még nem fordított


समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः।
एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत्॥७६॥

Samāveśaya māṁ svātmaraśmibhiryadahaṁ śivaḥ|
Evaṁ bhavatviti tataḥ śivoktimabhinandayet||76||

Még nem fordított


शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत्।
स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया॥७७॥

Śivābhinnamathātmānaṁ pañcakṛtyakaraṁ smaret|
Svātmanaḥ karaṇaṁ mantrānmūrtiṁ cānujighṛkṣayā||77||

Még nem fordított


ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात्।
अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये॥७८॥

Tato baddhvā sitoṣṇīṣaṁ hastayorarcayetkramāt|
Anyonyaṁ pāśadāhāya śuddhatattvavisṛṣṭaye||78||

Még nem fordított


तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत्।
गर्भावरणगानङ्गपरिवारासनोज्झितान्॥७९॥

Tejorūpeṇa mantrāṁśca śivahaste samarcayet|
Garbhāvaraṇagānaṅgaparivārāsanojjhitān||79||

Még nem fordított


आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत्।
कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः॥८०॥

Ātmānaṁ bhāvayetpaścādekakaṁ jalacandravat|
Kṛtyopādhivaśādbhinnaṁ ṣoḍhābhinnaṁ tu vastutaḥ||80||

Még nem fordított

fel


 Stanzák 81 - 90

मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम्।
शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया॥८१॥

Maṇḍalastho'hamevāyaṁ sākṣī cākhilakarmaṇām|
Śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā||81||

Még nem fordított


होमाधिकरणत्वेन वह्नावहमवस्थितः।
यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम्॥८२॥

Homādhikaraṇatvena vahnāvahamavasthitaḥ|
Yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam||82||

Még nem fordított


सामान्यतेजोरूपान्तराहूता भुवनेश्वराः।
तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते॥८३॥

Sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ|
Tarpitāḥ śrāvitāścāṇornādhikāraṁ pratanvate||83||

Még nem fordított


आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये।
सामान्यरूपता येन विशेषाप्यायकारिणी॥८४॥

Ā yāgāntamahaṁ kumbhe saṁsthito vighnaśāntaye|
Sāmānyarūpatā yena viśeṣāpyāyakāriṇī||84||

Még nem fordított


शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये।
स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते॥८५॥

Śiṣyadehe ca tatpāśaśithilatvaprasiddhaye|
Sa hi svecchāvaśātpāśānvidhunvanniva vartate||85||

Még nem fordított


साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम्।
ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः॥८६॥

Sākṣātsvadehasaṁstho'haṁ kartānugrahakarmaṇām|
Jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ||86||

Még nem fordított


भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान्।
एको यथाहं वह्न्यादिषड्रूपोऽस्मि तथा स्फुटम्॥८७॥

Bhinnakāryākṛtivrātendriyacakrānusandhimān|
Eko yathāhaṁ vahnyādiṣaḍrūpo'smi tathā sphuṭam||87||

Még nem fordított


एवमालोच्य येनैषोऽध्वना दीक्षां चिकीर्षति।
अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत्॥८८॥

Evamālocya yenaiṣo'dhvanā dīkṣāṁ cikīrṣati|
Anusaṁhitaye śiṣyavarjaṁ pañcasu taṁ yajet||88||

Még nem fordított


अनुसन्धिबलान्ते च समासव्यासभेदतः।
कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम्॥८९॥

Anusandhibalānte ca samāsavyāsabhedataḥ|
Kuryādatyantamabhyastamanyāntarbhāvapūritam||89||

Még nem fordított


ततोऽपि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम्।
अहमेव परं तत्त्वं नच पद्धटवत्क्वचित्॥९०॥

Tato'pi cintayā bhūyo'nusandadhyācchivātmatām|
Ahameva paraṁ tattvaṁ naca paddhaṭavatkvacit||90||

Még nem fordított

fel


 Stanzák 91 - 100

महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत्।
नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम्॥९१॥

Mahāprakāśastattena mayi sarvamidaṁ jagat|
Naca tatkenacidbāhyapratibimbavadarpitam||91||

Még nem fordított


कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम्।
इत्थम्भूतमहाव्याप्तिसंवेदनपवित्रितः॥९२॥

Kartāhamasya tannānyādhīnaṁ ca madadhiṣṭhitam|
Itthambhūtamahāvyāptisaṁvedanapavitritaḥ||92||

Még nem fordított


मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते।
तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम्॥९३॥

Matsamatvaṁ gato janturmukta ityabhidhīyate|
Tāpanirgharṣasekādipāramparyeṇa vahnitām||93||

Még nem fordított


यथायोगोलको याति गुरुरेवं शिवात्मताम्।
ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम्॥९४॥

Yathāyogolako yāti gururevaṁ śivātmatām|
Tataḥ puraḥsthitaṁ yadvā purobhāvitavigraham||94||

Még nem fordított


परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते।
शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम्॥९५॥

Parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte|
Śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam||95||

Még nem fordított


येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः।
तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः॥९६॥

Yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ|
Taṁ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ||96||

Még nem fordított


शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम्।
न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः॥९७॥

Śodhyādhvani ca vinyaste tatraiva pariśodhakam|
Nyasedyathepsitaṁ mantraṁ śodhyaucityānusārataḥ||97||

Még nem fordított


क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः।
स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः॥९८॥

Kvacicchodhyaṁ tvavinyasya śodhakanyāsamātrataḥ|
Svayaṁ śuddhyati saṁśodhyaṁ śodhakasya prabhāvataḥ||98||

Még nem fordított


अपरं परापरं च परं च विधिमिच्छया।
तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः॥९९॥

Aparaṁ parāparaṁ ca paraṁ ca vidhimicchayā|
Tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ||99||

Még nem fordított


ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके।
वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः॥१००॥

Lalāṭāntaṁ vedavasau randhrāntaṁ rasarandhrake|
Vasukhendau dvādaśāntamityeṣa trividho vidhiḥ||100||

Még nem fordított

fel


 Stanzák 101 - 110

क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसञ्ज्ञिते।
तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले॥१०१॥

Krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasañjñite|
Tatra tattveṣu vinyāso gulphānte caturaṅgule||101||

Még nem fordított


धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात्।
रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले॥१०२॥

Dharā jalādimūlāntaṁ pratyekaṁ dvyaṅgulaṁ kramāt|
Rasaśrutyaṅgulaṁ nābherūrdhvamitthaṁ ṣaḍaṅgule||102||

Még nem fordított


पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत्।
अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम्॥१०३॥

Puṁsaḥ kalāntaṁ ṣaṭtattvīṁ pratyekaṁ tryaṅgule kṣipet|
Aṣṭādaśāṅgulaṁ tvevaṁ kaṇṭhakūpāvasānakam||103||

Még nem fordított


सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले।
प्रत्येकमित्यब्धिवसुसङ्ख्यमालिकदेशतः॥१०४॥

Sadāśivāntaṁ māyādicatuṣkaṁ caturaṅgule|
Pratyekamityabdhivasusaṅkhyamālikadeśataḥ||104||

Még nem fordított


शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम्।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत्॥१०५॥

Śivatattvaṁ tataḥ paścāttejorūpamanākulam|
Sarveṣāṁ vyāpakatvena sabāhyābhyantaraṁ smaret||105||

Még nem fordított


जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः।
द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः॥१०६॥

Jalāddhyantaṁ sārdhayugmaṁ mūlaṁ tryaṅgulamityataḥ|
Dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ||106||

Még nem fordított


जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये।
तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः॥१०७॥

Jalāddhyantaṁ tryaṅgule cedavyaktaṁ tu catuṣṭaye|
Taccaturviṁśatyādhikyātparo'pyaṣṭaśate vidhiḥ||107||

Még nem fordított


त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात्।
मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया॥१०८॥

Trividhonmānakaṁ vyaktaṁ vasudigbhyo ravikṣayāt|
Mayatantre tathācoktaṁ tattatsvaphalavāñchayā||108||

Még nem fordított


नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया।
न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात्॥१०९॥

Navapañcacatustryekatattvanyāse svayaṁ dhiyā|
Nyāsaṁ prakalpayettāvattattvāntarbhāvacintanāt||109||

Még nem fordított


कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः।
उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम्॥११०॥

Kalāpañcakavedāṇḍanyāso'nenaiva lakṣitaḥ|
Uktaṁ ca triśirastantre svādhārasthaṁ yathāsthitam||110||

Még nem fordított

fel


 Stanzák 111 - 120

द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः।
द्वासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः॥१११॥

Dvādaśāṅgulamutthānaṁ dehātītaṁ samaṁ tataḥ|
Dvāsaptatirdaśa dve ca dehasthaṁ śiraso'ntataḥ||111||

Még nem fordított


पादादारभ्य सुश्रोणि अनाहतपदावधि।
देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात्॥११२॥

Pādādārabhya suśroṇi anāhatapadāvadhi|
Dehātīte'pi viśrāntyā saṁvitteḥ kalpanāvaśāt||112||

Még nem fordított


देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम्।
इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम्॥११३॥

Dehatvamiti tasmātsyādutthānaṁ dvādaśāṅgulam|
Iti nirṇetumatraitaduktamaṣṭottaraṁ śatam||113||

Még nem fordított


पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश।
तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः॥११४॥

Puranyāso'tha gulphāntaṁ bhūḥ purāṇyatra ṣoḍaśa|
Tasmādekāṅgulavyāptyā pratyekaṁ lakulāditaḥ||114||

Még nem fordított


द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु।
देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः॥११५॥

Dviraṇḍāntaṁ tryaṅgulaṁ tu cchagalāṇḍamathābdhiṣu|
Devayogāṣṭake dve hi pratyekāṅgulapādataḥ||115||

Még nem fordított


इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम्।
षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश॥११६॥

Iti pradhānaparyantaṁ ṣaṭcatvāriṁśadaṅgulam|
Ṣaṭpañcāśatpurāṇītthaṁ prāgdharāyāṁ tu ṣoḍaśa||116||

Még nem fordított


ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये।
चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले॥११७॥

Tato'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye|
Catvāri yugma ekasminnekaṁ ca puramaṅgule||117||

Még nem fordított


सरागे पुंस्पुराणीशसङ्ख्यानीत्थं षडङ्गुले।
क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित्॥११८॥

Sarāge puṁspurāṇīśasaṅkhyānītthaṁ ṣaḍaṅgule|
Krodheśapuramekasmindvaye cāṇḍamiyaṁ ca vit||118||

Még nem fordított


संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात्।
शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता॥११९॥

Saṁvartajyotiṣorevaṁ kalātattvagayoḥ kramāt|
Śūrapañcāntapurayorniyatau caikayugmatā||119||

Még nem fordított


श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शम्भुना।
उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये॥१२०॥

Śrīpūrvaśāstre taccoktaṁ parameśena śambhunā|
Uttarādikramādadvyekabhedo vidyādike traye||120||

Még nem fordított

fel


 Stanzák 121 - 130

असारत्वात्क्रमस्यादौ नियतिः परतः कला।
अथवान्योन्यसञ्ज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता॥१२१॥

Asāratvātkramasyādau niyatiḥ parataḥ kalā|
Athavānyonyasañjñābhyāṁ tattvayorvyapadeśyatā||121||

Még nem fordított


एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये।
कालस्य पूर्वं विन्यासो नियतेरभिधीयते॥१२२॥

Ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye|
Kālasya pūrvaṁ vinyāso niyaterabhidhīyate||122||

Még nem fordított


अथवान्योन्यसञ्ज्ञाभिर्व्यपदेशो हि दृश्यते।
एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले॥१२३॥

Athavānyonyasañjñābhirvyapadeśo hi dṛśyate|
Evaṁ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule||123||

Még nem fordított


ततोऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम्।
प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये॥१२४॥

Tato'pyaṅguṣṭhamātrāntaṁ māyātattvasthamaṣṭakam|
Pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye||124||

Még nem fordított


इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि।
पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात्॥१२५॥

Itthaṁ dvyakṣṇi purāṇyaṣṭāviṁśatiḥ puruṣānniśi|
Puratrayaṁ dvayostryaṁśanyūnāṅgulamiti kramāt||125||

Még nem fordított


द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले।
तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात्॥१२६॥

Dvayordvayaṁ pañcapurī vaidyīye caturaṅgule|
Tata aiśapurāṇyaṣṭau catuṣke'rdhāṅgulakramāt||126||

Még nem fordított


ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये।
सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ॥१२७॥

Tatastrīṇi dvaye dve ca dvayoritthaṁ catuṣṭaye|
Sādāśivaṁ pañcakaṁ syāditthaṁ vasvekakaṁ ravau||127||

Még nem fordított


षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः।
वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः॥१२८॥

Ṣoḍaśakaṁ rasaviśikhaṁ vasudvikaṁ vasuśaśīti puravargāḥ|
Vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ||128||

Még nem fordított


अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते।
विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम्॥१२९॥

Aṣṭādaśādhikaśataṁ purāṇi dehe'tra caturaśītimite|
Vinyastāni taditthaṁ śeṣe tu vyāpakaṁ śivaṁ tattvam||129||

Még nem fordított


इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने।
अष्टशरं सङ्ख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम्॥१३०॥

Iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne|
Aṣṭaśaraṁ saṅkhyānaṁ khamunikṛtaṁ tatpare vidhau jñeyam||130||

Még nem fordított

fel


 Stanzák 131 - 140

लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य।
अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः॥१३१॥

Lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya|
Adhikīkuryādgaṇanāvaśena bhāgaṁ vidhidvaye kramaśaḥ||131||

Még nem fordított


अपरादिविधित्रैतादथ न्यासः पदाध्वनः।
पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा॥१३२॥

Aparādividhitraitādatha nyāsaḥ padādhvanaḥ|
Pūrvaṁ daśapadī coktā svatantrā nyasyate yadā||132||

Még nem fordított


तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना।
तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली॥१३३॥

Tayaiva dīkṣā kāryā cettadeyaṁ nyāsakalpanā|
Tattvādimukhyatāyogāddīkṣāyāṁ tu padāvalī||133||

Még nem fordított


तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा।
स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम्॥१३४॥

Tattattvādyanusāreṇa tatrāntarbhāvyate tathā|
Svapradhānatvayoge tu dīkṣāyāṁ padapaddhatim||134||

Még nem fordított


न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम्।
चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ॥१३५॥

Nyasyetkrameṇa tattvādivadanānavalokinīm|
Caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha||135||

Még nem fordított


दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु।
धरापदान्नवपदीं मातृकामालिनीगताम्॥१३६॥

Daśasvatho pañcadaśasvatha vedaśarenduṣu|
Dharāpadānnavapadīṁ mātṛkāmālinīgatām||136||

Még nem fordított


योजयेद्व्याप्तृ दशमं पदं तु शिवसञ्ज्ञितम्।
धरापदं वर्जयित्वा पञ्च यानि पदानि तु॥१३७॥

Yojayedvyāptṛ daśamaṁ padaṁ tu śivasañjñitam|
Dharāpadaṁ varjayitvā pañca yāni padāni tu||137||

Még nem fordított


विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान्।
मन्त्राध्वनोऽप्येष एव विधिर्विन्यासयोजने॥१३८॥

Vidhidvayaṁ syānnikṣipya dvādaśa dvādaśāṅgulān|
Mantrādhvano'pyeṣa eva vidhirvinyāsayojane||138||

Még nem fordított


व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा।
वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये॥१३९॥

Vyāptimātraṁ hi bhidyetetyuktaṁ prāgeva tattathā|
Varṇādhvano'tha vinyāsaḥ kathyate'tra vidhitraye||139||

Még nem fordított


एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात्।
त्रयोविंशतिवर्णी स्यात्षड्वर्ण्येकैकशस्त्रिषु॥१४०॥

Ekaṁ caturṣu pratyekaṁ dvayoraṅgulayoḥ kramāt|
Trayoviṁśativarṇī syātṣaḍvarṇyekaikaśastriṣu||140||

Még nem fordított

fel


 Stanzák 141 - 150

प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः।
मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः॥१४१॥

Pratyekamatha catvāraścaturṣviti vilomataḥ|
Mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṁ rasendutaḥ||141||

Még nem fordított


वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन्।
तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम्॥१४२॥

Varjayitvādyavarṇaṁ tu tattvavatsyādravīnnavīn|
Tāṁ trayoviṁśatau varṇeṣvapyanyatsyādvidhidvayam||142||

Még nem fordított


श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम्।
अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम्॥१४३॥

Śrīpūrvaśāstre tenādau tattveṣūktaṁ vidhitrayam|
Atidiṣṭaṁ tu tadbhinnābhinnavarṇadvaye samam||143||

Még nem fordított


द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते।
तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः॥१४४॥

Dvividho'pi hi varṇānāṁ ṣaḍvidho bheda ucyate|
Tattvamārgavidhānena jñātavyaḥ paramārthataḥ||144||

Még nem fordított


उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु।
भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे॥१४५॥

Upadeśātideśābhyāṁ yaduktaṁ tatpadādiṣu|
Bhūyo'tidiṣṭaṁ tatraiva śāstre'smaddhṛdayeśvare||145||

Még nem fordított


पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः।
त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना॥१४६॥

Padamantrakalādīnāṁ pūrvasūtrānusārataḥ|
Tritayatvaṁ prakurvīta tattvavarṇoktavartmanā||146||

Még nem fordított


उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते।
चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ॥१४७॥

Uktaṁ tatpadamantreṣu kalāsvatha nirūpyate|
Caturṣu rasavede dvāviṁśatau dvādaśasvatha||147||

Még nem fordított


निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका।
द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान्॥१४८॥

Nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā|
Dvitīyasyāṁ kalāyāṁ tu dvādaśa dvādaśāṅgulān||148||

Még nem fordított


क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम्।
चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते॥१४९॥

Kramātkṣiptvā vidhidvaitaṁ parāparaparātmakam|
Caturaṇḍavidhistvādiśabdeneha pragṛhyate||149||

Még nem fordított


कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम्।
एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा॥१५०॥

Kalācatuṣkavattena tasminvācyaṁ vidhitrayam|
Evaṁ ṣaḍvidhamadhvānaṁ śodhyaśiṣyatanau purā||150||

Még nem fordított

fel


 További Információ

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza 15. 451-613 Fel  Folytatás 16. 151-311

Írj kommentet

A kommentáláshoz regisztrálj, és jelentkezz be.