Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Tantrāloka (Tantraloka): Fejezet 13 - stanzák 301-361 - Nem duális kashmiri Shaivizmus

Śaktipātapradarśana - Normál fordítás


 Bevezetés

photo 46 - candleThis is the third and last set of stanzas (from the stanza 301 to the stanza 361) of the thirteenth chapter (called Śaktipātapradarśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

fel


 Stanzák 301 - 310

दक्षे मते कुले कौले षडर्धे हृदये ततः।
उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा॥३०१॥

Dakṣe mate kule kaule ṣaḍardhe hṛdaye tataḥ|
Ullaṅghanavaśādvāpi jhaṭityakramameva vā||301||

Még nem fordított


उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः।
गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः॥३०२॥

Uktaṁ śrībhairavakule pañcadīkṣāsusaṁskṛtaḥ|
Gururullaṅghitādhaḥsthasrotā vai trikaśāstragaḥ||302||

Még nem fordított


ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः।
शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु॥३०३॥

Jñānācārādibhedena hyuttarādharatā vibhuḥ|
Śāstreṣvadīdṛśacchrīmatsarvācārahṛdādiṣu||303||

Még nem fordított


वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित्।
तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति॥३०४॥

Vāmamārgābhiṣiktastu daiśikaḥ paratattvavit|
Tathāpi bhairave tantre punaḥ saṁskāramarhati||304||

Még nem fordított


शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये।
सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले॥३०५॥

Śaivavaimalasiddhāntā ārhatāḥ kārukāśca ye|
Sarve te paśavo jñeyā bhairave mātṛmaṇḍale||305||

Még nem fordított


कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः।
भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता॥३०६॥

Kulakālīvidhau coktaṁ vaiṣṇavānā viśeṣataḥ|
Bhasmaniṣṭhāprapannānāmityādau naiva yogyatā||306||

Még nem fordított


स्वच्छन्दशास्त्रे सङ्क्षेपादुक्तं च श्रीमहेशिना।
अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः॥३०७॥

Svacchandaśāstre saṅkṣepāduktaṁ ca śrīmaheśinā|
Anyaśāstrarato yastu nāsau siddhiphalapradaḥ||307||

Még nem fordított


समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः।
स च शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः॥३०८॥

Samayyādikramāllabdhābhiṣeko hi gururmataḥ|
Sa ca śaktivaśāditthaṁ vaiṣṇavādiṣu ko'nvayaḥ||308||

Még nem fordított


छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत्।
प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत्॥३०९॥

Chadmāpaśravaṇādyaistu tajjñānaṁ gṛhṇato bhavet|
Prāyaścittamatastādṛgadhikāryatra kiṁ bhavet||309||

Még nem fordított


फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः।
ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात्॥३१०॥

Phalākāṅkṣāyutaḥ śiṣyastadekāyattasiddhikaḥ|
Dhruvaṁ pacyeta narake prāyaścittyupasevanāt||310||

Még nem fordított

fel


 Stanzák 311 - 320

तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः।
गुरौ शिवेन तद्भक्तिः शक्तिपातोऽस्य नोच्यते॥३११॥

Tirobhāvaprakāro'yaṁ yattādṛśi niyojitaḥ|
Gurau śivena tadbhaktiḥ śaktipāto'sya nocyate||311||

Még nem fordított


यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम्।
विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत्॥३१२॥

Yadātu vaicitryavaśājjānīyāttasya tādṛśam|
Viparītapravṛttatvaṁ jñānaṁ tasmādupāharet||312||

Még nem fordított


तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः।
यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः॥३१३॥

Taṁ ca tyajetpāpavṛttiṁ bhavettu jñānatatparaḥ|
Yathā caurādgṛhītvārthaṁ taṁ nigṛhṇāti bhūpatiḥ||313||

Még nem fordított


वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः।
स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम्॥३१४॥

Vaiṣṇavādestathā śaivaṁ jñānamāhṛtya sanmatiḥ|
Sa hi bhedaikavṛttitvaṁ śivajñāne śrute'pyalam||314||

Még nem fordított


नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः।
शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात्॥३१५॥

Nojjhatīti dṛḍhaṁ vāmādhiṣṭhitastatpaśūttamaḥ|
Śivenaiva tirobhāvya sthāpito niyaterbalāt||315||

Még nem fordított


कथङ्कारं पतिपदं प्रयातु परतन्त्रितः।
स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः॥३१६॥

Kathaṅkāraṁ patipadaṁ prayātu paratantritaḥ|
Svacchandaśāstre proktaṁ ca vaiṣṇavādiṣu ye ratāḥ||316||

Még nem fordított


भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया।
वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने॥३१७॥

Bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā|
Vaiṣṇavādiḥ śaivaśāstraṁ melayannijaśāsane||317||

Még nem fordított


ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत्।
स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ॥३१८॥

Dhruvaṁ saṁśayamāpanna ubhayabhraṣṭatāṁ vrajet|
Svadṛṣṭau paradṛṣṭau ca samayollaṅghanādasau||318||

Még nem fordított


प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम्।
उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम्॥३१९॥

Pratyavāyaṁ yato'bhyeti carettannedṛśaṁ kramam|
Uktaṁ śrīmadgahvare ca parameśena tādṛśam||319||

Még nem fordított


नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते।
तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते॥३२०॥

Nānyaśāstrābhiyuktaṣu śivajñānaṁ prakāśate|
Tanna saiddhāntiko vāme nāsau dakṣe sa no mate||320||

Még nem fordított

fel


 Stanzák 321 - 330

कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु।
अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः॥३२१॥

Kulakaule trike nāsau pūrvaḥ pūrvaḥ paratra tu|
Avacchinno'navacchedaṁ no vettyānantyasaṁsthitaḥ||321||

Még nem fordított


सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थोऽधिकृतो गुरुः।
स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः॥३२२॥

Sarvaṁsahastato'dhaḥstha ūrdhvastho'dhikṛto guruḥ|
Svātmīyādharasaṁsparśātprāṇayannadharāḥ kriyāḥ||322||

Még nem fordított


सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः।
अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः॥३२३॥

Saphalīkurute yattadūrdhvastho gururuttamaḥ|
Adhaḥsthadṛkstho'pyetādṛggurusevī bhavetsa yaḥ||323||

Még nem fordított


तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत्।
तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके॥३२४॥

Tādṛkśaktinipāteddho yo drāgūrdhvamimaṁ nayet|
Tattadgirinadīprāyāvacchinne kṣetrapīṭhake||324||

Még nem fordított


उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः।
उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः॥३२५॥

Uttarottaravijñāne nādhikāryadharo'dharaḥ|
Uttarottaramācāryaṁ vidannapyadharo'dharaḥ||325||

Még nem fordított


कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम्।
शक्तिपातबलादेव ज्ञानयोग्यविचित्रता॥३२६॥

Kurvannadhikriyāṁ śāstralaṅghī nigrahabhājanam|
Śaktipātabalādeva jñānayogyavicitratā||326||

Még nem fordított


श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च।
ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम्॥३२७॥

Śrautaṁ cintāmayaṁ dvyātma bhāvanāmayameva ca|
Jñānaṁ taduttaraṁ jyāyo yato mokṣaikakāraṇam||327||

Még nem fordított


तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेऽकले।
कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम्॥३२८॥

Tattvebhya uddhṛtiṁ kvāpi yojanaṁ sakale'kale|
Kathaṁ kuryādvinā jñānaṁ bhāvanāmayamuttamam||328||

Még nem fordított


योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे।
सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः॥३२९॥

Yogī tu prāptatattattvasiddhirapyuttame pade|
Sadāśivādye svabhyastajñānitvādeva yojakaḥ||329||

Még nem fordított


अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा।
विमोचनायां नोपायः स्थितापि धनदारवत्॥३३०॥

Adhareṣu ca tattveṣu yā siddhiryogajāsya sā|
Vimocanāyāṁ nopāyaḥ sthitāpi dhanadāravat||330||

Még nem fordított

fel


 Stanzák 331 - 340

यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः।
साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन्॥३३१॥

Yastūtpannasamastādhvasiddhiḥ sahi sadāśivaḥ|
Sākṣādeṣa kathaṁ martyānmocayedgurutāṁ vrajan||331||

Még nem fordított


तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते।
यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः॥३३२॥

Tenoktaṁ mālinītantre vicārya jñānayogite|
Yataśca mokṣadaḥ proktaḥ svabhyastajñānavānbudhaiḥ||332||

Még nem fordított


तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम्।
विभागस्त्वेष मे प्रोक्तः शम्भुनाथेन दर्श्यते॥३३३॥

Tasmātsvabhyastavijñānataivaikaṁ gurulakṣaṇam|
Vibhāgastveṣa me proktaḥ śambhunāthena darśyate||333||

Még nem fordított


मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम्।
अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत्॥३३४॥

Mokṣajñānaparaḥ kuryādguruṁ svabhyastavedanam|
Anyaṁ tyajetprāptamapi tathācoktaṁ śivena tat||334||

Még nem fordított


आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत्।
विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत्॥३३५॥

Āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṁ vrajet|
Vijñānārthī tathā śiṣyo gurorgurvantaraṁ vrajet||335||

Még nem fordított


शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत्।
नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम्॥३३६॥

Śaktihīnaṁ guruṁ prāpya mokṣajñāne kathaṁ śrayet|
Naṣṭamūle drume devi kutaḥ puṣpaphalādikam||336||

Még nem fordított


उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः।
अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः॥३३७॥

Uttarottaramutkarṣalakṣmīṁ paśyannapi sthitaḥ|
Adhame yaḥ pade tasmātko'nyaḥ syāddaivadagdhakaḥ||337||

Még nem fordított


यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च।
स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत्॥३३८॥

Yastu bhogaṁ ca mokṣaṁ ca vāñchedvijñānameva ca|
Svabhyastajñāninaṁ yogasiddhaṁ sa gurumāśrayet||338||

Még nem fordított


तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत्।
भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः॥३३९॥

Tadabhāve tu vijñānamokṣayorjñāninaṁ śrayet|
Bhuktyaṁśe yoginaṁ yastatphalaṁ dātuṁ bhavetkṣamaḥ||339||

Még nem fordított


फलदानाक्षमे योगिन्यपायैकोपदेशिनि।
वरं ज्ञानी योऽभ्युपायं दिशेदपिच मोचयेत्॥३४०॥

Phaladānākṣame yoginyapāyaikopadeśini|
Varaṁ jñānī yo'bhyupāyaṁ diśedapica mocayet||340||

Még nem fordított

fel


 Stanzák 341 - 350

ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात्।
ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम्॥३४१॥

Jñānī na pūrṇa evaiko yadi hyaṁśāṁśikākramāt|
Jñānānyādāya vijñānaṁ kurvītākhaṇḍamaṇḍalam||341||

Még nem fordított


तेनासङ्ख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः।
धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम्॥३४२॥

Tenāsaṅkhyāngurūnkuryātpūraṇāya svasaṁvidaḥ|
Dhanyastu pūrṇavijñānaṁ jñānārthī labhate gurum||342||

Még nem fordított


नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम्।
कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम्॥३४३॥

Nānāgurvāgamasrotaḥpratibhāmātramiśritam|
Kṛtvā jñānārṇavaṁ svābhirvipruṅgiḥ plāvayenna kim||343||

Még nem fordított


आ तपनान्मोटकान्तं यस्य मेऽस्ति गुरुक्रमः।
तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता॥३४४॥

Ā tapanānmoṭakāntaṁ yasya me'sti gurukramaḥ|
Tasya me sarvaśiṣyasya nopadeśadaridratā||344||

Még nem fordított


श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत।
अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात्॥३४५॥

Śrīmatā kallaṭenetthaṁ guruṇā tu nyarūpyata|
Ahamapyata evādhaḥśāstradṛṣṭikutūhalāt||345||

Még nem fordított


तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि।
लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः॥३४६॥

Tārkikaśrautabauddhārhadvaiṣṇavādīnnaseviṣi|
Lokādhyātmātimārgādikarmayogavidhānataḥ||346||

Még nem fordított


सम्बोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत्।
श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः॥३४७॥

Sambodhotkarṣabāhulyātkramotkṛṣṭānvibhāvayet|
Śrīpūrvaśāstre praṣṭāro munayo nāradādayaḥ||347||

Még nem fordított


प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः।
क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः॥३४८॥

Prāgvaiṣṇavāḥ saugatāśca siddhāntādividastataḥ|
Kramāttrikārthavijñānacandrotsukitadṛṣṭayaḥ||348||

Még nem fordított


तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन।
गुर्वन्तररते मूढे आगमान्तरसेवके॥३४९॥

Tasmānna gurubhūyastve viśaṅketa kadācana|
Gurvantararate mūḍhe āgamāntarasevake||349||

Még nem fordított


प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम्।
यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुरुच्यते॥३५०॥

Pratyavāyo ya āmnātaḥ sa itthamiti gṛhyatām|
Yo yatra śāstre'dhikṛtaḥ sa tatra gururucyate||350||

Még nem fordított

fel


 Stanzák 351 - 361

तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते।
यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम्॥३५१॥

Tatrānadhikṛto yastu tadgurvantaramucyate|
Yathā tanmaṇḍalāsīno maṇḍalāntarabhūpatim||351||

Még nem fordított


स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति।
तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन्॥३५२॥

Svamaṇḍalajigīṣuḥ sansevamāno vinaśyati|
Tathottarottarajñānasiddhiprepsuḥ samāśrayan||352||

Még nem fordított


अधराधरमाचार्यं विनाशमधिगच्छति।
एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः॥३५३॥

Adharādharamācāryaṁ vināśamadhigacchati|
Evamevordhvavartiṣṇorāgamātsiddhivāñchakaḥ||353||

Még nem fordított


मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते।
उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः॥३५४॥

Māyīyaśāstranirato vināśaṁ pratipadyate|
Uktaṁ ca śrīmadānande karma saṁśritya bhāvataḥ||354||

Még nem fordított


जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत्।
दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु॥३५५॥

Jugupsate tattasmiṁśca viphale'nyatsamāśrayet|
Dināddinaṁ hrasaṁstvevaṁ pacyate rauravādiṣu||355||

Még nem fordított


यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम्।
जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः॥३५६॥

Yastūrdhvordhvapathaprepsuradharaṁ gurumāgamam|
Jihāsecchaktipātena sa dhanyaḥ pronmukhīkṛtaḥ||356||

Még nem fordított


अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते।
शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः॥३५७॥

Ata eveha śāstreṣu śaiveṣveva nirūpyate|
Śāstrāntarārthānāśvastānprati saṁskārako vidhiḥ||357||

Még nem fordított


अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः सहि।
इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित्॥३५८॥

Ataścāpyuttamaṁ śaivaṁ yo'nyatra patitaḥ sahi|
Ihānugrāhya ūrdhvordhvaṁ netastu patitaḥ kvacit||358||

Még nem fordított


अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे।
न शासने समाम्नातं लिङ्गोद्धारादि किञ्चन॥३५९॥

Ata eva hi sarvajñairbrahmaviṣṇvādibhirnije|
Na śāsane samāmnātaṁ liṅgoddhārādi kiñcana||359||

Még nem fordított


इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः।
कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः॥३६०॥

Itthaṁ viṣṇvādayaḥ śaivaparamārthaikavedinaḥ|
Kāṁścitprati tathādikṣuste mohādvimatiṁ śritāḥ||360||

Még nem fordított


तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम्।
दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम्॥३६१॥

Tathāvidhāmeva matiṁ satyasaṁsparśanākṣamām|
Dṛṣṭvaiṣāṁ brahmaviṣṇvādyairbuddhairapi tathoditam||361||

Még nem fordított

इत्येष युक्त्यागमतः शक्तिपातो विवेचितः।
Ityeṣa yuktyāgamataḥ śaktipāto vivecitaḥ|

Még nem fordított

fel


 További Információ

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.



Vissza 13. 151-300 Fel  Folytatás 14. 1-46

Írj kommentet

A kommentáláshoz regisztrálj, és jelentkezz be.