Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 Gurugītā (Gurugita) - Short version - IAST

Song about the Guru - "IAST only" version


 Śrīgurupādukāpañcakam

Śrīgurupādukāpañcakam

Om̐ namo gurubhyo gurupādukābhyo namaḥ parebhyaḥ parapādukābhyaḥ|
Ācāryasiddheśvarapādukābhyo namo namaḥ śrīgurupādukābhyaḥ||1||

Aim̐kārahrīm̐kārarahasyayuktaśrīm̐kāragūḍhārthamahāvibhūtyā|
Om̐kāramarmapratipādinībhyāṁ namo namaḥ śrīgurupādukābhyām||2||

Hotrāgnihautrāgnihaviṣyahotṛhomādisarvākṛtibhāsamānam|
Yadbrahma tadbodhavitāriṇībhyāṁ namo namaḥ śrīgurupādukābhyām||3||

Kāmādisarpavrajagāruḍābhyāṁ vivekavairāgyanidhipradābhyām|
Bodhapradābhyāṁ drutamokṣadābhyāṁ namo namaḥ śrīgurupādukābhyām||4||

Anantasaṁsārasamudratāranaukāyitābhyāṁ sthirabhaktidābhyām|
Jāḍyābdhisaṁśoṣaṇavāḍavābhyāṁ namo namaḥ śrīgurupādukābhyām||5||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

top


 Introductory text

Śrīgurugītā

Atha śrīgurugītā prārambhaḥ|
Śrīgaṇeśāya namaḥ| Śrīsarasvatyai namaḥ| Śrīgurubhyo namaḥ|

Om̐ asya śrīgurugītāstotramantrasya bhagavān sadāśiva ṛsiḥ| Nānāvidhāni chandāṁsi| Śrīguruparamātmā devatā| Haṁ bījam| Saḥ śaktiḥ| Kroṁ kīlakam|
Śrīguruprasādasiddhyarthe jape viniyogaḥ||

Atha dhyānam|

Haṁsābhyāṁ parivṛttapatrakamalairdivyairjagatkāraṇairviśvotkīrṇamanekadehanilayaiḥ
svacchandamātmecchayā|
Tadyotaṁ padaśāmbhavaṁ tu caraṇaṁ dīpāṅkuragrāhiṇaṁ pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyedvibhuṁ śāśvatam||

Mama caturvidhapuruṣārthasiddhyarthe jape viniyogaḥ|

Atha śrīgurugītā|

top


 Stanzas 1-30

Sūta uvāca

Kailāsaśikhare ramye bhaktisandhānanāyakam|
Praṇamya pārvatī bhaktyā śaṅkaraṁ paryapṛcchata||1||

Śrīdevyuvāca

Om̐ namo devadeveśa parātpara jagadguro|
Sadāśiva mahādeva gurudīkṣāṁ pradehi me||2||

Kena mārgeṇa bho svāmin dehī brahmamayo bhavet|
Tvaṁ kṛpāṁ kuru me svāmin namāmi caraṇau tava||3||

Īśvara uvāca

Mama rūpāsi devi tvaṁ tvatprītyarthaṁ vadāmyaham|
Lokopakārakaḥ praśno na kenāpi kṛtaḥ purā||4||

Durlabhaṁ triṣu lokeṣu tacchṛṇuṣva vadāmyaham|
Guruṁ vinā brahma nānyat satyaṁ satyaṁ varānane||5||

Vedaśāstrapurāṇāni itihāsādikāni ca|
Mantrayantrādividyāśca smṛtiruccāṭanādikam||6||

Śaivaśāktāgamādīni anyāni vividhāni ca|
Apabhraṁśakarāṇīha jīvānāṁ bhrāntacetasām||7||

Yajño vrataṁ tapo dānaṁ japastīrthaṁ tathaiva ca|
Gurutattvamavijñāya mūḍhāste caranto janāḥ||8||

Gururbuddhyātmano nānyat satyaṁ satyaṁ na saṁśayaḥ|
Tallābhārthaṁ prayatnastu kartavyo hi manīṣibhiḥ||9||

Gūḍhavidyā jaganmāyā dehe cājñānasambhavā|
Udayaḥ svaprakāśena guruśabdena kathyate||10||

Sarvapāpaviśuddhātmā śrīguroḥ pādasevanāt|
Dehī brahma bhavedyasmāt tvatkṛpārthaṁ vadāmi te||11||

Gurupādāmbujaṁ smṛtvā jalaṁ śirasi dhārayet|
Sarvatīrthāvagāhasya samprāpnoti phalaṁ naraḥ||12||

Śoṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatejasām|
Gurupādodakaṁ samyak saṁsārārṇavatārakam||13||

Ajñānamūlaharaṇaṁ janmakarmanivāraṇam|
Jñānavairāgyasiddhyarthaṁ gurupādodakaṁ pibet||14||

Guroḥ pādodakaṁ pītvā gurorucchiṣṭabhojanam|
Gurumūrteḥ sadā dhyānaṁ gurumantraṁ sadā japet||15||

Kāśīkṣetraṁ tannivāso jāhnavī caraṇodakam|
Gururviśveśvaraḥ sākṣāt tārakaṁ brahma niścitam||16||

Guroḥ pādodakaṁ yattu gayā'sau so'kṣayo vaṭaḥ|
Tīrtharājaḥ prayāgaśca gurumūrtyai namo namaḥ||17||

Gurumūrtiṁ smarennityaṁ gurunāma sadā japet|
Gurorājñāṁ prakurvīta guroranyanna bhāvayet||18||

Guruvaktrasthitaṁ brahma prāpyate tatprasādataḥ|
Gurordhyānaṁ sadā kuryāt kulastrī svapateryathā||19||

Svāśramaṁ ca svajātiṁ ca svakīrtipuṣṭivardhanam|
Etatsarvaṁ parityajya guroranyanna bhāvayet||20||

Ananyāścintayanto māṁ sulabhaṁ paramaṁ padam|
Tasmātsarvaprayatnena gurorārādhanaṁ kuru||21||

Trailokye sphuṭavaktāro devādyasurapannagāḥ|
Guruvaktrasthitā vidyā gurubhaktyā tu labhyate||22||

Gukārastvandhakāraśca rukārasteja ucyate|
Ajñānagrāsakaṁ brahma gurureva na saṁśayaḥ||23||

Gukāraḥ prathamo varṇo māyādiguṇabhāsakaḥ|
Rukāraḥ dvitīyo brahma māyābhrāntivināśanam||24||

Evaṁ gurupadaṁ śreṣṭhaṁ devānāmapi durlabham|
Hāhāhūhūgaṇaiścaiva gandharvaiśca prapūjyate||25||

Dhruvaṁ teṣāṁ ca sarveṣāṁ nāsti tattvaṁ guroḥ param|
Āsanaṁ śayanaṁ vastraṁ bhūṣaṇaṁ vāhanādikam||26||

Sādhakena pradātavyaṁ gurusantoṣakārakam|
Gurorārādhanaṁ kāryaṁ svajīvitvaṁ nivedayet||27||

Karmaṇā manasā vācā nityamārādhayedgurum|
Dīrghadaṇḍaṁ namaskṛtya nirlajjo gurusannidhau||28||

Śarīramindriyaṁ prāṇaṁ sadgurubhyo nivedayet|
Ātmadārādikaṁ sarvaṁ sadgurubhyo nivedayet||29||

Kṛmikīṭabhasmaviṣṭhādurgandhimalamūtrakam|
Śleṣmaraktaṁ tvacā māṁsaṁ vañcayenna varānane||30||

top


 Stanzas 31-60

Saṁsāravṛkṣamārūḍhāḥ patanto narakārṇave|
Yena caivoddhṛtāḥ sarve tasmai śrīgurave namaḥ||31||

Gururbrahmā gururviṣṇurgururdevo maheśvaraḥ|
Gurureva parabrahma tasmai śrīgurave namaḥ||32||

Hetave jagatāmeva saṁsārārṇavasetave|
Prabhave sarvavidyānāṁ śambhave gurave namaḥ||33||

Ajñānatimirāndhasya jñānāñjanaśalākayā|
Cakṣurunmīlitam yena tasmai śrīgurave namaḥ||34||

Tvaṁ pitā tvaṁ ca me mātā tvaṁ bandhustvaṁ ca devatā|
Saṁsārapratibodhārthaṁ tasmai śrīgurave namaḥ||35||

Yatsatyena jagatsatyam yatprakāśena bhāti tat|
Yadānandena nandanti tasmai śrīgurave namaḥ||36||

Yasya sthityā satyamidaṁ yadbhāti bhānurūpataḥ|
Priyaṁ putrādi yatprītyā tasmai śrīgurave namaḥ||37||

Yena cetayate hīdaṁ cittaṁ cetayate na yam|
Jāgratsvapnasuṣuptyādi tasmai śrīgurave namaḥ||38||

Yasya jñānādidaṁ viśvaṁ na dṛśyaṁ bhinnabhedataḥ|
Sadekarūparūpāya tasmai śrīgurave namaḥ||39||

Yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ|
Ananyabhāvabhāvāya tasmai śrīgurave namaḥ||40||

Yasya kāraṇarūpasya kāryarūpeṇa bhāti yat|
Kāryakāraṇarūpāya tasmai śrīgurave namaḥ||41||

Nānārūpamidaṁ sarvaṁ na kenāpyasti bhinnatā|
Kāryakāraṇatā caiva tasmai śrīgurave namaḥ||42||

Yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam|
Tārakaṁ sarvadāpadbhyaḥ śrīguruṁ praṇamāmyaham||43||

Śive kruddhe gurustrātā gurau kruddhe śivo na hi|
Tasmātsarvaprayatnena śrīguruṁ śaraṇaṁ vrajet||44||

Vande gurupadadvandvaṁ vāṅmanaścittagocaram|
Śvetaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param||45||

Gukāraṁ ca guṇātītaṁ rukāraṁ rūpavarjitam|
Guṇātītasvarūpaṁ ca yo dadyātsa guruḥ smṛtaḥ||46||

Atrinetraḥ sarvasākṣī acaturbāhuracyutaḥ|
Acaturvadano brahmā śrīguruḥ kathitaḥ priye||47||

Ayaṁ mayāñjalirbaddho dayāsāgaravṛddhaye|
Yadanugrahato jantuścitrasaṁsāramuktibhāk||48||

Śrīguroḥ paramaṁ rūpaṁ vivekacakṣuṣo'mṛtam|
Mandabhāgyā na paśyanti andhāḥ sūryodayaṁ yathā||49||

Śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājate|
Tasyai diśe namaskuryādbhaktyā pratidinaṁ priye||50||

Tasyai diśe satatamañjalireṣa ārye prakṣipyate mukharito madhupairbuddhaiśca|
Jāgarti yatra bhagavān gurucakravartī viśvodayapralayanāṭakanityasākṣī||51||

Śrīnāthādigurutrayaṁ gaṇapatiṁ pīṭhatrayaṁ bhairavaṁ
siddhaughaṁ baṭukatrayaṁ padayugaṁ dūtītrayaṁ śāmbhavam|
Vīreśāṣṭhacatuṣkaṣaṣṭinavakaṁ vīrāvalīpañcakaṁ
śrīmanmālinīmantrarājasahitaṁ vande gurormaṇḍalam||52||

Abhyastaiḥ sakalaiḥ sudīrghamanilairvyādhipradairduṣkaraiḥ
prāṇāyāmaśatairanekakaraṇairduḥkhātmakairdurjayaiḥ|
Yasminnabhyudite vinaśyati balī vāyuḥ svayaṁ tatkṣaṇāt
prāptuṁ tatsahajaṁ svabhāvamaniśaṁ sevadhvamekaṁ gurum||53||

Svadeśikasyaiva śarīracintanaṁ bhavedanantasya śivasya cintanam|
Svadeśikasyaiva ca nāmakīrtanaṁ bhavedanantasya śivasya kīrtanam||54||

Yatpādareṇukaṇikā kāpi saṁsāravāridheḥ|
Setubandhāyate nāthaṁ deśikaṁ tamupāsmahe||55||

Yasmādanugrahaṁ labdhvā mahadajñānamutsṛjet|
Tasmai śrīdeśikendrāya namaścābhīṣṭasiddhaye||56||

Pādābjaṁ sarvasaṁsāradāvānalavināśakam|
Brahmarandhre sitāmbhojamadhyasthaṁ candramaṇḍale||57||

Akathāditrirekhābje sahasradalamaṇḍale|
Haṁsapārśvatrikoṇe ca smarettanmadhyagaṁ gurum||58||

Sakalabhuvanasṛṣṭiḥ kalpitāśeṣapuṣṭirnikhilanigamadṛṣṭiḥ sampadāṁ vyarthadṛṣṭiḥ|
Avaguṇaparimārṣṭistatpadārthaikadṛṣṭirbhavaguṇaparameṣṭhirmokṣamārgaikadṛṣṭiḥ||59||

Sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ|
Sakalasamayasṛṣṭiḥ saccidānandadṛṣṭirnivasatu mayi nityaṁ śrīgurordivyadṛṣṭiḥ||60||

top


 Stanzas 61-90

Agniśuddhasamaṁ tāta jvālāparicakādhiyā|
Mantrarājamimaṁ manye'harniśaṁ pātu mṛtyutaḥ||61||

Tadejati tannaijati taddūre tatsamīpake|
Tadantarasya sarvasya tadu sarvasya bāhyataḥ||62||

Ajo'hamajaro'haṁ cānādinidhanaḥ svayam|
Avikāraścidānandā aṇīyānmahato mahān||63||

Apūrvāṇāṁ paraṁ nityaṁ svayañjyotirnirāmayam|
Virajaṁ paramākāśaṁ dhruvamānandamavyayam||64||

Śrutiḥ pratyakṣamaitihyamanumānaścatuṣṭayam|
Yasya cātmatapo veda deśikaṁ ca sadā smaran||65||

Mananaṁ yadbhavaṁ kāryaṁ tadvadāmi mahāmate|
Sādhutvaṁ ca mayā dṛṣṭvā tvayi tiṣṭhati sāmpratam||66||

Akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram|
Tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ||67||

Sarvaśrutiśiroratnavirājitapadāmbujaḥ|
Vedāntāmbujasūryo yastasmai śrīgurave namaḥ||68||

Yasya smaraṇamātreṇa jñānamutpadyate svayam|
Ya eva sarvasamprāptistasmai śrīgurave namaḥ||69||

Caitanyaṁ śāśvataṁ śāntaṁ vyomātītaṁ nirañjanam|
Nādabindukalātītaṁ tasmai śrīgurave namaḥ||70||

Sthāvaraṁ jaṅgamaṁ caiva tathā caiva carācaram|
Vyāptaṁ yena jagatsarvaṁ tasmai śrīgurave namaḥ||71||

Jñānaśaktisamārūḍhastattvamālāvibhūṣitaḥ|
Bhuktimuktipradātā yastasmai śrīgurave namaḥ||72||

Anekajanmasamprāptasarvakarmavidāhine|
Svātmajñānaprabhāveṇa tasmai śrīgurave namaḥ||73||

Na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ|
Tattvaṁ jñānātparaṁ nāsti tasmai śrīgurave namaḥ||74||

Mannāthaḥ śrījagannātho madgurustrijagadguruḥ|
Mamātmā sarvabhūtātmā tasmai śrīgurave namaḥ||75||

Dhyānamūlaṁ gurormūrtiḥ pūjāmūlaṁ guroḥ padam|
Mantramūlaṁ gurorvākyaṁ mokṣamūlaṁ guroḥ kṛpā||76||

Gururādiranādiśca guruḥ paramadaivatam|
Guroḥ parataraṁ nāsti tasmai śrīgurave namaḥ||77||

Saptasāgaraparyantatīrthasnānādikaṁ phalam|
Guroraṅghripayobindusahasrāṁśe na durlabham||78||

Harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana|
Tasmātsarvaprayatnena śrīguruṁ śaraṇaṁ vrajet||79||

Gurureva jagatsarvaṁ brahmaviṣṇuśivātmakam|
Guroḥ parataraṁ nāsti tasmātsampūjayedgurum||80||

Jñānaṁ vijñānasahitaṁ labhyate gurubhaktitaḥ|
Guroḥ parataraṁ nāsti dhyeyo'sau gurumārgibhiḥ||81||

Yasmātparataraṁ nāsti neti netīti vai śrutiḥ|
Manasā vacasā caiva nityamārādhayedgurum||82||

Guroḥ kṛpāprasādena brahmaviṣṇusadāśivāḥ|
Samarthāḥ prabhavādau ca kevalaṁ gurusevayā||83||

Devakinnaragandharvāḥ pitaro yakṣacāraṇāḥ|
Munayo'api na jānanti guruśuśrūṣaṇe vidhim||84||

Mahāhaṅkāragarveṇa tapovidyābalānvitāḥ|
Saṁsārakuharāvarte ghaṭayantre yathā ghaṭāḥ||85||

Na muktā devagandharvāḥ pitaro yakṣakinnarāḥ|
Ṛṣayaḥ sarvasiddhāśca gurusevāparāṅmukhāḥ||86||

Dhyānaṁ śṛṇu mahādevi sarvānandapradāyakam|
Sarvasaukhyakaraṁ nityaṁ bhuktimuktividhāyakam||87||

Śrīmatparabrahma guruṁ smarāmi śrimatparabrahma guruṁ vadāmi|
Śrīmatparabrahma guruṁ namāmi śrīmatparabrahma guruṁ bhajāmi||88||

Brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtiṁ
dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam|
Ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi||89||

Nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam|
Nityabodhaṁ cidānandaṁ guruṁ brahma namāmyaham||90||

top


 Stanzas 91-120

Hṛdambuje karṇikamadhyasaṁsthe siṁhāsane saṁsthitadivyamūrtim|
Dhyāyedguruṁ candrakalāprakāśaṁ citpustakābhīṣṭavaraṁ dadhānam||91||

Śvetāmbaraṁ śvetavilepapuṣpaṁ muktāvibhūṣaṁ muditaṁ dvinetram|
Vāmāṅkapīṭhasthitadivyaśaktiṁ mandasmitaṁ sāndrakṛpānidhānam||92||

Ānandamānandakaraṁ prasannaṁ jñānasvarūpaṁ nijabodhayuktam|
Yogīndramīḍyaṁ bhavarogavaidyaṁ śrīmadguruṁ nityamahaṁ namāmi||93||

Yasminsṛṣṭisthitidhvaṁsanigrahānugrahātmakam|
Kṛtyaṁ pañcavidhaṁ śaśvadbhāsate taṁ namāmyaham||94||

Prātaḥ śirasi śuklābje dvinetraṁ dvibhujaṁ gurum|
Varābhayayutaṁ śāntaṁ smarettaṁ nāmapūrvakam||95||

Na guroradhikaṁ na guroradhikaṁ na guroradhikaṁ na guroradhikam|
Śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ||96||

Idameva śivaṁ tvidameva śivaṁ tvidameva śivaṁ tvidameva śivam|
Mama śāsanato mama śāsanato mama śāsanato mama śāsanataḥ||97||

Evaṁvidhaṁ guruṁ dhyātvā jñānamutpadyate svayam|
Tatsadguruprasādena mukto'hamiti bhāvayet||98||

Gurudarśitamārgeṇa manaḥśuddhiṁ tu kārayet|
Anityaṁ khaṇḍayetsarvaṁ yatkiñcidātmagocaram||99||

Jñeyaṁ sarvasvarūpaṁ ca jñānaṁ ca mana ucyate|
Jñānaṁ jñeyasamaṁ kuryānnānyaḥ panthā dvitīyakaḥ||100||

Evaṁ śrutvā mahādevi gurunindāṁ karoti yaḥ|
Sa yāti narakaṁ ghoraṁ yāvaccandradivākarau||101||

Yāvatkalpāntako dehastāvadeva guruṁ smaret|
Gurulopo na kartavyaḥ svacchando yadi vā bhavet||102||

Huṁkāreṇa na vaktavyaṁ prājñaiḥ śiṣyaiḥ kathañcana|
Guroragre na vaktavyamasatyaṁ ca kadācana||103||

Guruṁ tvaṁkṛtya guruṁ nirjitya vādataḥ|
Araṇye nirjale deśe sa bhavedbrahmarākṣasaḥ||104||

Munibhiḥ pannagairvāpi surairvā śāpito yadi|
Kālamṛtyubhayādvāpi gurū rakṣati pārvati||105||

Aśaktā hi surādyāścāśaktā munayastathā|
Guruśāpena te śrīghraṁ kṣayaṁ yānti na saṁśayaḥ||106||

Mantrarājamidaṁ devi gururityakṣaradvayam|
Smṛtivedārthavākyena guruḥ sākṣātparaṁ padam||107||

Śrutismṛtī avijñāya kevalaṁ gurusevakāḥ|
Te vai sannyāsinaḥ proktā itare veṣadhāriṇaḥ||108||

Nityaṁ brahma nirākāraṁ nirguṇaṁ bodhayetparam|
Sarvaṁ brahma nirābhāsaṁ dīpo dīpāntaraṁ yathā||109||

Guroḥ kṛpāprasādenātmārāmaṁ nirīkṣayet|
Anena gurumārgeṇa svātmajñānaṁ pravartate||110||

Ābrahmastambaparyantaṁ paramātmasvarūpakam|
Sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam||111||

Vande'haṁ saccidānandaṁ bhedātītaṁ sadā gurum|
Nityaṁ pūrṇaṁ nirākāraṁ nirguṇaṁ svātmasaṁsthitam||112||

Parātparataraṁ dhyeyaṁ nityamānandakārakam|
Hṛdayākāśamadhyasthaṁ śuddhasphaṭikasannibham||113||

Sphaṭikapratimārūpaṁ dṛśyate darpaṇe yathā|
Tathātmani cidākāramānandaṁ so'hamityuta||114||

Aṅguṣṭhamātrapuruṣaṁ dhyāyataścinmayaṁ hṛdi|
Tatra sphurati bhavo yaḥ śṛṇu taṁ kathayāmyaham||115||

Agocaraṁ tathāgamyaṁ nāmarūpavivarjitam|
Niḥśabdaṁ tadvijānīyātsvabhāvaṁ brahma pārvati||116||

Yathā gandhaḥ svabhāvena karpūrakusumādiṣu|
Śītoṣṇādisvabhāvena tathā brahma ca śāśvatam||117||

Svayaṁ tathāvidho bhūtvā sthātavyaṁ yatrakutracit|
Kīṭabhramaravattatra dhyānaṁ bhavati tādṛśam||118||

Gurudhyānaṁ tathā kṛtvā svayaṁ brahmamayo bhavet|
Piṇḍe pade tathā rūpe mukto'asau nātra saṁśayaḥ||119||

Śrīpārvatyuvāca

Piṇḍaṁ kiṁ tu mahādeva padaṁ kiṁ samudāhṛtam|
Rūpātītaṁ ca rūpaṁ kimetadākhyāhi śaṅkara||120||

top


 Stanzas 121-150

Śrīmahādeva uvāca

Piṇḍaṁ kuṇḍalinīśaktiḥ padaṁ haṁsamudāhṛtam|
Rūpaṁ binduriti jñeyaṁ rūpātītaṁ nirañjanam||121||

Piṇḍe muktāḥ pade muktā rūpe muktā varānane|
Rūpātīte tu ye muktāste muktā nātra saṁśayaḥ||122||

Svayaṁ sarvamayo bhūtvā paraṁ tattvaṁ vilokayet|
Parātparataraṁ nānyat sarvametannirālayam||123||

Tasyāvalokanaṁ prāpya sarvasaṅgavivarjitam|
Ekākī niḥspṛhaḥ śāntastiṣṭhāsettatprasādataḥ||124||

Labdhaṁ vātha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā|
Niṣkāmenaiva bhoktavyaṁ sadā santuṣṭacetasā||125||

Sarvajñapadamityāhurdehī sarvamayo budhāḥ|
Sadānandaḥ sadā śānto ramate yatrakutracit||126||

Yatraiva tiṣṭhate so'pi sa deśaḥ puṇyabhājanam|
Muktasya lakṣaṇaṁ devi tavāgre kathitaṁ mayā||127||

Upadeśastathā devi gurumārgeṇa muktidaḥ|
Gurubhaktistathā dhyānaṁ sakalaṁ tava kīrtitam||128||

Anena yadbhavetkāryaṁ tadvadāmi mahāmate|
Lokopakārakaṁ devi laukikaṁ tu na bhāvayet||129||

Laukikātkarmaṇo yānti jñānahīnā bhavārṇavam|
Jñānī tu bhāvayetsarvaṁ karma niṣkarma yatkṛtam||130||

Idaṁ tu bhaktibhāvena paṭhate śṛṇute yadi|
Likhitvā tatpradātavyaṁ tatsarvaṁ saphalaṁ bhavet||131||

Gurugītātmakaṁ devi śuddhatattvaṁ mayoditam|
Bhavavyādhivināśārthaṁ svayameva japetsadā||132||

Gurugītākṣaraikaṁ tu mantrarājamimaṁ japet|
Anye ca vividhā mantrāḥ kalāṁ nārhanti ṣoḍaśīm||133||

Anantaphalamāpnoti gurugītājapena tu|
Sarvapāpapraśamanaṁ sarvadāridryanāśanam||134||

Kālamṛtyubhayaharaṁ sarvasaṅkaṭanāśanam|
Yakṣarākṣasabhūtānāṁ coravyāghrabhayāpaham||135||

Mahāvyādhiharaṁ sarvaṁ vibhūtisiddhidaṁ bhavet|
Athavā mohanaṁ vaśyaṁ svayameva japetsadā||136||

Vastrāsane ca dāridryaṁ pāṣāṇe rogasambhavaḥ|
Medinyāṁ duḥkhamāpnoti kāṣṭhe bhavati niṣphalam||137||

Kṛṣṇājine jñānasiddhirmokṣaśrīrvyāghracarmaṇi|
Kuśāsane jñānasiddhiḥ sarvasiddhistu kambale||138||

Kuśairvā dūrvayā devi āsane śubhrakambale|
Upaviśya tato devi japedekāgramānasaḥ||139||

Dhyeyaṁ śuklaṁ ca śāntyarthaṁ vaśye raktāsanaṁ priye|
Abhicāre kṛṣṇavarṇaṁ pītavarṇaṁ dhanāgame||140||

Uttare śāntikāmastu vaśye pūrvamukho japet|
Dakṣiṇe māraṇaṁ proktaṁ paścime ca dhanāgamaḥ||141||

Mohanaṁ sarvabhūtānāṁ bandhamokṣakaraṁ bhavet|
Devarājapriyakaraṁ sarvalokavaśaṁ bhavet||142||

Sarveṣāṁ stambhanakaraṁ guṇānāṁ ca vivardhanam|
Duṣkarmanāśanaṁ caiva sukarmasiddhidaṁ bhavet||143||

Asiddhaṁ sādhayetkāryaṁ navagrahabhayāpaham|
Duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam||144||

Sarvaśāntikaraṁ nityaṁ tathā vandhyāsuputradam|
Avaidhavyakaraṁ strīṇāṁ saubhāgyadāyakaṁ sadā||145||

Āyurārogyamaiśvaryaputrapautrapravardhanam|
Akāmataḥ strī vidhavā japānmokṣamavāpnuyāt||146||

Avaidhavyaṁ sakāmā tu labhate cānyajanmani|
Sarvaduḥkhabhayaṁ vighnaṁ nāśayecchāpahārakam||147||

Sarvabādhāpraśamanaṁ dharmārthakāmamokṣadam|
Yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niścitam||148||

Kāmitasya kāmadhenuḥ kalpanākalpapādapaḥ|
Cintāmaṇiścintitasya sarvamaṅgalakārakam||149||

Mokṣaheturjapennityaṁ mokṣaśriyamavāpnuyāt|
Bhogakāmo japedyo vai tasya kāmaphalapradam||150||

top


 Stanzas 151-182

Japecchāktaśca sauraśca gāṇapatyaśca vaiṣṇavaḥ|
Śaivaśca siddhidaṁ devi satyaṁ satyaṁ na saṁśayaḥ||151||

Atha kāmyajape sthānaṁ kathayāmi varānane|
Sāgare vā sarittīre'thavā hariharālaye||152||

Śaktidevālaye goṣṭhe sarvadevālaye śubhe|
Vaṭe ca dhātrīmūle vā maṭhe vṛndāvane tathā||153||

Pavitre nirmale sthāne nityānuṣṭhānato'pi vā|
Nirvedanena maunena japametaṁ samācaret||154||

Śmaśāne bhayabhūmau tu vaṭamūlāntike tathā|
Sidhyanti dhattūre mūle cūtavṛkṣasya sannidhau||155||

Guruputro varaṁ mūrkhastasya sidhyanti nānyathā|
Śubhakarmāṇi sarvāṇi dīkṣāvratatapāṁsi ca||156||

Saṁsāramalanāśārthaṁ bhavapāśanivṛttaye|
Gurugītāmbhasi snānaṁ tattvajñaḥ kurute sadā||157||

Sa eva ca guruḥ sākṣāt sadā sadbrahmavittamaḥ|
Tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ||158||

Sarvaśuddhaḥ pavitro'asau svabhāvādyatra tiṣṭhati|
Tatra devagaṇāḥ sarve kṣetre pīṭhe vasanti hi||159||

Āsanasthaḥ śayāno vā gaccham̐stiṣṭhan vadannapi|
Aśvārūḍho gajārūḍhaḥ supto vā jāgṛto'pi vā||160||

Śuciṣmāṁśca sadā jñānī gurugītājapena tu|
Tasya darśanamātreṇa punarjanma na vidyate||161||

Samudre ca yathā toyaṁ kṣīre kṣiraṁ ghṛte ghṛtam|
Bhinne kumbhe yathākāśastathātmā paramātmani||162||

Tathaiva jñānī jīvātmā paramātmani līyate|
Aikyena ramate jñānī yatra tatra divāniśam||163||

Evaṁvidho mahāmuktaḥ sarvadā vartate budhaḥ|
Tasya sarvaprayatnena bhāvabhaktiṁ karoti yaḥ||164||

Sarvasandeharahito mukto bhavati pārvati|
Bhuktimuktidvayaṁ tasya jihvāgre ca sarasvatī||165||

Anena prāṇinaḥ sarve gurugītājapena tu|
Sarvasiddhiṁ prāpnuvanti bhaktiṁ muktiṁ na saṁśayaḥ||166||

Satyaṁ satyaṁ punaḥ satyaṁ dharmyaṁ sāṅkhyaṁ mayoditam|
Gurugītāsamaṁ nāsti satyaṁ satyaṁ varānane||167||

Eko deva ekadharma ekaniṣṭhā paraṁ tapaḥ|
Guroḥ parataraṁ nānyannāsti tattvaṁ guroḥ param||168||

Mātā dhanyā pitā dhanyo dhanyo vaṁśaḥ kulaṁ tathā|
Dhanyā ca vasudhā devi gurubhaktiḥ sudurlabhā||169||

Śarīramindriyaṁ prāṇaścārthaḥ svajanabāndhavāḥ|
Mātā pitā kulaṁ devi gurureva na saṁśayaḥ||170||

Ākalpajanmanā koṭyā japavratatapaḥkriyāḥ|
Tatsarvaṁ saphalaṁ devi gurusantoṣamātrataḥ||171||

Vidyātapobalenaiva mandabhāgyāśca ye narāḥ|
Gurusevāṁ na kurvanti satyaṁ satyaṁ varānane||172||

Brahmaviṣṇumaheśāśca devarṣipitṛkinnarāḥ|
Siddhacāraṇayakṣāśca anye'pi munayo janāḥ||173||

Gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam|
Sarvatīrthāśrayaṁ devi pādāṅguṣṭhaṁ ca vartate||174||

Japena jayamāpnoti cānantaphalamāpnuyāt|
Hīnakarma tyajansarvaṁ sthānāni cādhamāni ca||175||

Japaṁ hīnāsanaṁ kurvan hīnakarmaphalapradam|
Gurugītāṁ prayāṇe vā saṅgrāme ripusaṅkaṭe||176||

Japanjayamavāpnoti maraṇe muktidāyakam|
Sarvakarma ca sarvatra guruputrasya sidhyati||177||

Idaṁ rahasyaṁ no vācyaṁ tavāgre kathitaṁ mayā|
Sugopyaṁ ca prayatnena mama tvaṁ ca priyā tviti||178||

Svāmimukhyagaṇeśādiviṣṇvādīnāṁ ca pārvati|
Manasāpi na vaktavyaṁ satyaṁ satyaṁ vadāmyaham||179||

Atīvapakvacittāya śraddhābhaktiyutāya ca|
Pravaktavyamidaṁ devi mamātmā'si sadā priye||180||

Abhakte vañcake dhūrte pāṣaṇḍe nāstike nare|
Manasāpi na vaktavyā gurugītā kadācana||181||

Saṁsārasāgarasamuddharaṇaikamantraṁ brahmādidevamunipūjitasiddhamantram|
Dāridryaduḥkhabhavarogavināśamantraṁ vande mahābhayaharaṁ gururājamantram||182||

top


 Final text

Iti śrīskandapurāṇa uttarakhaṇḍa īśvarapārvatīsaṁvāde gurugītā samāptā|
Śrīgurudevacaraṇārpaṇamastu||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.