Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 तन्त्रालोक: अध्याय १५ - श्लोक ४५१-६१३ - कश्मीरी अद्वैत शैवदर्शन

समयदीक्षाप्रकाशन - सामान्य अनुवाद


 परिचयकरण

photo 51 - lotusThis is the fourth and last set of stanzas (from the stanza 451 to the stanza 613) of the fifteenth chapter (called समयदीक्षाप्रकाशन).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 श्लोक ४५१-४६०

दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति।
झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले॥४५१॥

Dṛśornivārayetso'pi śiṣyo jhaṭiti paśyati|
Jhaṭityālokite māntraprabhāvollāsite sthale||451||

Untranslated yet


तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते।
यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम्॥४५२॥

Tadāveśavaśācchiṣyastanmayatvaṁ prapadyate|
Yathā hi raktahṛdayastāṁstānkāntāguṇānsvayam||452||

Untranslated yet


पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम्।
चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे॥४५३॥

Paśyatyevaṁ śaktipātasaṁskṛto mantrasannidhim|
Cakṣurādīndriyāṇāṁ hi sahakāriṇi tādṛśe||453||

Untranslated yet


सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता।
कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम्॥४५४॥

Satyatyantamadṛṣṭe prāgapi jāyeta yogyatā|
Kṛtaprajñā hi vinyastamantraṁ dehaṁ jalaṁ sthalam||454||

Untranslated yet


प्रतिमादि च पश्यन्तो विदुः सन्निध्यसन्निधी।
न्यस्तमन्त्रांशुसुभगात्किञ्चिद्भूतादिमुद्रिताः॥४५५॥

Pratimādi ca paśyanto viduḥ sannidhyasannidhī|
Nyastamantrāṁśusubhagātkiñcidbhūtādimudritāḥ||455||

Untranslated yet


त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः।
ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम्॥४५६॥

Trasyantīveti tattaccidakṣaistatsahakāribhiḥ|
Tataḥ sa dakṣiṇe haste dīptaṁ sarvādhvapūritam||456||

Untranslated yet


मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम्।
तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसन्ततेः॥४५७॥

Mantracakraṁ yajedvāmapāṇinā pāśadāhakam|
Taṁ śiṣyasya karaṁ mūrdhni dehanyastādhvasantateḥ||457||

Untranslated yet


न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत्।
उक्तं दीक्षोत्तरे चैतज्ज्वालासम्पातशोभिना॥४५८॥

Nyasyetkrameṇa sarvāṁṅgaṁ tenaivāsya ca saṁspṛśet|
Uktaṁ dīkṣottare caitajjvālāsampātaśobhinā||458||

Untranslated yet


दत्तेन शिवहस्तेन समयी स विधीयते।
सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता॥४५९॥

Dattena śivahastena samayī sa vidhīyate|
Sāyujyamīśvare tattve jīvato'dhītiyogyatā||459||

Untranslated yet


श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके।
चक्रे भैरवसन्नाभावघोराद्यष्टकारके॥४६०॥

Śrīdevyāthāmale tūktamaṣṭārāntastriśūlake|
Cakre bhairavasannābhāvaghorādyaṣṭakārake||460||

Untranslated yet

top


 श्लोक ४६१-४७०

बाह्यापरे परानेमौ मध्यशूलपरापरे।
ज्वालाकुलेऽरुणे भ्राम्यन्मातृप्रणवभीषणे॥४६१॥

Bāhyāpare parānemau madhyaśūlaparāpare|
Jvālākule'ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe||461||

Untranslated yet


चिन्तिते तु बहिर्हस्ते सन्दृष्टे समयी भवेत्।
पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम्॥४६२॥

Cintite tu bahirhaste sandṛṣṭe samayī bhavet|
Pāśastobhādyastu sadya uccikramiṣurasya tam||462||

Untranslated yet


प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्सम्पूज्य तद्बहिः।
अनेन शिवहस्तेन समयी भवति स्फुटम्॥४६३॥

Prāṇairviyojakaṁ mūrdhni kṣipetsampūjya tadbahiḥ|
Anena śivahastena samayī bhavati sphuṭam||463||

Untranslated yet


तस्यैव भाविविधिवत्तत्त्वपाशवियोजने।
पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः॥४६४॥

Tasyaiva bhāvividhivattattvapāśaviyojane|
Putrakatvaṁ sa ca pare tattve yojyastu daiśikaiḥ||464||

Untranslated yet


स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित्।
निर्वाणकलशेनादौ तत ईश्वरसञ्ज्ञिना॥४६५॥

Sa eva mantrajātijño japahomāditattvavit|
Nirvāṇakalaśenādau tata īśvarasañjñinā||465||

Untranslated yet


अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः।
एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने॥४६६॥

Abhiṣiktaḥ sādhakaḥ syādbhogānte'sya pare layaḥ|
Etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane||466||

Untranslated yet


चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः।
दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते॥४६७॥

Catuṣpātsaṁhitābhijñastantrāṣṭādaśatatparaḥ|
Daśatantrātimārgajña ācāryaḥ sa vidhīyate||467||

Untranslated yet


पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम्।
अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः॥४६८॥

Pṛthivīmāditaḥ kṛtvā nirvāṇānte'sya yojanām|
Abhiṣekavidhau kuryādācāryasya gurūttamaḥ||468||

Untranslated yet


एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत्।
सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये॥४६९॥

Etairvākyairidaṁ coktaṁ samayī rājaputravat|
Sarvatraivādhikārī syātputrakādipadatraye||469||

Untranslated yet


पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत्।
अधिकारी स न पुनः साधने भिन्नयोजने॥४७०॥

Putrako daiśikatve tu tulyayojaniko bhavet|
Adhikārī sa na punaḥ sādhane bhinnayojane||470||

Untranslated yet

top


 श्लोक ४७१-४८०

एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः।
आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन॥४७१॥

Etattantre samayyādikramādāptottarakriyaḥ|
Ācāryo na punarbauddhavaiṣṇavādiḥ kadācana||471||

Untranslated yet


एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते।
शिवहस्तविधिं कृत्वा तेन सम्प्लुष्टपाशकम्॥४७२॥

Evaṁ prasaṅgānnirṇītaṁ prakṛtaṁ tu nirūpyate|
Śivahastavidhiṁ kṛtvā tena sampluṣṭapāśakam||472||

Untranslated yet


शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः।
ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम्॥४७३॥

Śiṣyaṁ vidhāya viśrāntiparyantaṁ dhyānayogataḥ|
Tataḥ kumbhe'strakalaśe vahnau svātmani taṁ śiśum||473||

Untranslated yet


प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत्।
ततः शङ्करमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम्॥४७४॥

Praṇāmaṁ kārayetpaścādbhūtamātṛbaliṁ kṣipet|
Tataḥ śaṅkaramabhyarcya śayyāmastrābhimantritām||474||

Untranslated yet


कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च।
शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः॥४७५॥

Kṛtvāsyāṁ śiṣyamāropya nyastamantraṁ vidhāya ca|
Śiṣyahṛccakraviśrāntiṁ kṛtvā taddvādaśāntagaḥ||475||

Untranslated yet


भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात्।
ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः॥४७६॥

Bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt|
Tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ||476||

Untranslated yet


सम्पूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः।
स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत्॥४७७॥

Sampūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ|
Svayaṁ vyutthānaparyantaṁ dvādaśāntaṁ tato vrajet||477||

Untranslated yet


पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः।
आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ॥४७८॥

Punarviśecca hṛccakramitthaṁ nidrāvidhikramaḥ|
Āyātanidraḥ śiṣyo'sau nirmalau śaśibhāskarau||478||

Untranslated yet


हृच्चक्रे प्रतिसन्धत्ते बलात्पूर्णकृशात्मकौ।
हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते॥४७९॥

Hṛccakre pratisandhatte balātpūrṇakṛśātmakau|
Haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate||479||

Untranslated yet


स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम्।
उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे॥४८०॥

Svapnaṁ bhāviśubhānyatvasphuṭībhāvanakovidam|
Uktaṁ ca pūrṇāṁ ca kṛśāṁ dhyātvā dvādaśagocare||480||

Untranslated yet

top


 श्लोक ४८१-४९०

प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात्।
आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम्॥४८१॥

Praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt|
Āyātanidre ca śiśau gururabhyarcya śaṅkaram||481||

Untranslated yet


चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम्।
स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः॥४८२॥

Caruṁ bhuñjīta sasakhā tato'dyāddantadhāvanam|
Svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ||482||

Untranslated yet


प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशङ्करः।
शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात्॥४८३॥

Prātarguruḥ kṛtāśeṣanityo'bhyarcitaśaṅkaraḥ|
Śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt||483||

Untranslated yet


स्वदृष्टं बलवन्नान्यत्सम्बोधोद्रेकयोगतः।
बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः॥४८४॥

Svadṛṣṭaṁ balavannānyatsambodhodrekayogataḥ|
Bodhasāmye punaḥ svapnasāmyaṁ syādguruśiṣyayoḥ||484||

Untranslated yet


देवाग्निगुरुतत्पूजाकारणोपस्करादिकम्।
हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम्॥४८५॥

Devāgnigurutatpūjākāraṇopaskarādikam|
Hṛdyā strī madyapānaṁ cāpyāmamāṁsasya bhakṣaṇam||485||

Untranslated yet


रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम्।
पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम्॥४८६॥

Raktapānaṁ śiraśchedo raktaviṇmūtralepanam|
Parvatāśvagajaprāyahṛdyayugyādhirohaṇam||486||

Untranslated yet


यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम्।
तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम्॥४८७॥

Yatprītyai syādapi prāyastattacchubhamudāhṛtam|
Taṁ khyāpayettuṣṭivṛddhyai hlādo hi paramaṁ phalam||487||

Untranslated yet


अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः।
अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः॥४८८॥

Ato'nyadaśubhaṁ tatra homo'ṣṭaśatako'strataḥ|
Aśubhaṁ nāśubhamiti śiṣyebhyo kathayedguruḥ||488||

Untranslated yet


रूढां हि शङ्कां विच्छेत्तुं यत्नः सङ्घटते महान्।
येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम्॥४८९॥

Rūḍhāṁ hi śaṅkāṁ vicchettuṁ yatnaḥ saṅghaṭate mahān|
Yeṣāṁ tu śaṅkāvilayasteṣāṁ svapnavaśotthitam||489||

Untranslated yet


शुभाशुभं न किञ्चित्स्यात्स्युश्चेत्थं चित्रतावशात्।
स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः॥४९०॥

Śubhāśubhaṁ na kiñcitsyātsyuścetthaṁ citratāvaśāt|
Sphuṭaṁ paśyati sattvātmā rājaso liṅgamātrataḥ||490||

Untranslated yet

top


 श्लोक ४९१-५००

न किञ्चित्तामसस्तस्य सुखदुःखाच्छुभाशुभम्।
नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत्॥४९१॥

Na kiñcittāmasastasya sukhaduḥkhācchubhāśubham|
Nanvatra tāmaso nāma kathaṁ yogyo vidhau bhavet||491||

Untranslated yet


मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः।
सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः॥४९२॥

Maiva mā vigrahaṁ kaścitkvacitkasyāpi vai guṇaḥ|
Sarvasāttvikaceṣṭo'pi bhojane yadi tāmasaḥ||492||

Untranslated yet


किं ततः सोऽधमः किवाप्युत्कृष्टस्तद्विपर्ययः।
आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः॥४९३॥

Kiṁ tataḥ so'dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ|
Āyātaśaktipāto'pi dīkṣito'pi guṇasthiteḥ||493||

Untranslated yet


विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः।
ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम्॥४९४॥

Vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ|
Tato guruḥ śiśormantrapūrvakaṁ devatārcanam||494||

Untranslated yet


देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः।
हृदादिचक्रषट्कस्थान्ब्रह्मादीन्षट् समाहितः॥४९५॥

Deśayetsa ca tatkuryātsaṁskuryāttaṁ tato guruḥ|
Hṛdādicakraṣaṭkasthānbrahmādīnṣaṭ samāhitaḥ||495||

Untranslated yet


स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः।
हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः॥४९६॥

Spṛśecchiśoḥ prāṇavṛttyā pratyekaṁ cāṣṭa saṁskriyāḥ|
Hṛdayādidviṣaṭkāntaṁ bodhasparśapavitritaḥ||496||

Untranslated yet


आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः।
वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः॥४९७॥

Āhārabījabhāvādidoṣadhvaṁsādbhaveddvijaḥ|
Vasuvedākhyasaṁskārapūrṇa itthaṁ dvijaḥ sthitaḥ||497||

Untranslated yet


गर्भाधानं पुंसवनं सीमन्तो जातकर्म च।
नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी॥४९८॥

Garbhādhānaṁ puṁsavanaṁ sīmanto jātakarma ca|
Nāma niṣkrāmaṇaṁ cānnapraśaścūḍā tathāṣṭamī||498||

Untranslated yet


व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात्।
गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः॥४९९॥

Vratabandhaiṣṭike maujjībhautike saumikaṁ kramāt|
Godānamiti vedendusaṁskriyā brahmacaryataḥ||499||

Untranslated yet


प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः।
अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम्॥५००॥

Pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ|
Aṣṭakāḥ pārvaṇī śrāddhaṁ śrāvaṇyāgrāyaṇīdvayam||500||

Untranslated yet

top


 श्लोक ५०१-५१०

चैत्री चाश्वयुजी पश्चात्सप्तैव तु हविर्मखाः।
आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः॥५०१॥

Caitrī cāśvayujī paścātsaptaiva tu havirmakhāḥ|
Ādheyamagnihotraṁ ca paurṇamāsaḥ sadarśakaḥ||501||

Untranslated yet


चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी।
अग्निष्टोमोऽतिपूर्वोऽथ सोक्य्यः षोडशिवाजपौ॥५०२॥

Cāturmāsyaṁ paśūdbandhaḥ sautrāmaṇyā saha tvamī|
Agniṣṭomo'tipūrvo'tha sokyyaḥ ṣoḍaśivājapau||502||

Untranslated yet


आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः।
हिरण्यपादादिमखः सहस्रेण समावृतः॥५०३॥

Āptoryāmātirātrau ca saptaitāḥ somasaṁsthitāḥ|
Hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ||503||

Untranslated yet


अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत्।
वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः॥५०४॥

Aṣṭatriṁśastvaśvamedho gārhasthyamiyatā bhavet|
Vānasthyapārivrājye ca catvāriṁśadamī matāḥ||504||

Untranslated yet


दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले।
अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम्॥५०५॥

Dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale|
Akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṁ smṛtam||505||

Untranslated yet


मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम्।
सन्ध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च॥५०६॥

Mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam|
Sandhyā bhikṣeti saṁskārāḥ sapta sapta vratāni ca||506||

Untranslated yet


भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम्।
उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश॥५०७॥

Bhauteśapāśupatye dve gāṇeśaṁ gāṇapatyakam|
Unmattakāsidhārākhyaghṛteśāni caturdaśa||507||

Untranslated yet


एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः।
पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः॥५०८॥

Ete tu vratabandhasya saṁskārā aṅginaḥ smṛtāḥ|
Pārivrājyasya garbhe syādantyeṣṭiriti saṁskṛtaḥ||508||

Untranslated yet


द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः।
एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः॥५०९॥

Dvijo bhavettato yogyo rudrāṁśāpādanāya saḥ|
Etānprāṇakrameṇaiva saṁskārānyojayedguruḥ||509||

Untranslated yet


अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः।
प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा॥५१०॥

Athavāhutiyogena tilādyairmantrapūrvakaiḥ|
Praṇavo hṛdayaṁ nāma śodhayāmyagnivallabhā||510||

Untranslated yet

top


 श्लोक ५११-५२०

एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः।
यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता॥५११॥

Evaṁ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ|
Yataściddharma evāsau śāntyādyātmā dvijanmatā||511||

Untranslated yet


तेन रुद्रतया संवित्तत्क्रमेणैव जायते।
यथा हेमादिधातूनां पाके क्रमवशाद्भवेत्॥५१२॥

Tena rudratayā saṁvittatkrameṇaiva jāyate|
Yathā hemādidhātūnāṁ pāke kramavaśādbhavet||512||

Untranslated yet


रजतादि तथा संवित्संस्कारे द्विजतान्तरे।
योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते॥५१३॥

Rajatādi tathā saṁvitsaṁskāre dvijatāntare|
Yonirna kāraṇaṁ tatra śāntātmā dvija ucyate||513||

Untranslated yet


मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम्।
मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम्॥५१४॥

Muninā mokṣadharmādāvetacca pravivecitam|
Mukuṭādiṣu śāstreṣu devenāpi nirūpitam||514||

Untranslated yet


संविदो देहसम्भेदात्सदृशात्सदृशोदयात्।
भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः॥५१५॥

Saṁvido dehasambhedātsadṛśātsadṛśodayāt|
Bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ||515||

Untranslated yet


अन्त्यजातीयधीवादिजननीजन्मलाभतः।
उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम्॥५१६॥

Antyajātīyadhīvādijananījanmalābhataḥ|
Utkṛṣṭacittā ṛṣayaḥ kiṁ brāhmaṇyena bhājanam||516||

Untranslated yet


अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते।
रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे॥५१७॥

Ata evārthasattattvadeśinyasminna diśyate|
Rahasyaśāstre jātyādisamācāro hi śāmbhave||517||

Untranslated yet


पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम्।
सृष्ट्याञ्चिसिद्धये शम्भोः शङ्कातत्फलकॢप्तये॥५१८॥

Pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam|
Sṛṣṭyāñcisiddhaye śambhoḥ śaṅkātatphalakḷptaye||518||

Untranslated yet


आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः।
स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः॥५१९॥

Āpāditadvijatvasya dvādaśānte nijaikyataḥ|
Sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ||519||

Untranslated yet


रुद्रांशापादनं येन समयी संस्कृतो भवेत्।
अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने॥५२०॥

Rudrāṁśāpādanaṁ yena samayī saṁskṛto bhavet|
Adhītau śravaṇe nityaṁ pūjāyāṁ gurusevane||520||

Untranslated yet

top


 श्लोक ५२१-५३०

समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत्।
तमापादितरुद्रांशं समयान्श्रावयेद्गुरुः॥५२१॥

Samayyadhikṛto'nyatra guruṇā vibhumarcayet|
Tamāpāditarudrāṁśaṁ samayānśrāvayedguruḥ||521||

Untranslated yet


अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान्।
अवादोऽकरणं गूढिः पूजा तर्पणभावने॥५२२॥

Aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān|
Avādo'karaṇaṁ gūḍhiḥ pūjā tarpaṇabhāvane||522||

Untranslated yet


हननं मोहनं चेति समयाष्टकमष्टधा।
स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम्॥५२३॥

Hananaṁ mohanaṁ ceti samayāṣṭakamaṣṭadhā|
Svabhāvaṁ mantratantrāṇāṁ samayācāramelakam||523||

Untranslated yet


असत्प्रलापं परुषमनृतं नाष्टधा वदेत्।
अफलं चेष्टितं हिंसां परदाराभिमर्शनम्॥५२४॥

Asatpralāpaṁ paruṣamanṛtaṁ nāṣṭadhā vadet|
Aphalaṁ ceṣṭitaṁ hiṁsāṁ paradārābhimarśanam||524||

Untranslated yet


गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत्।
स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम्॥५२५॥

Garvaṁ dambhaṁ bhūtaviṣavyādhitantraṁ nacācaret|
Svaṁ mantramakṣasūtraṁ ca vidyāṁ jñānasvarūpakam||525||

Untranslated yet


समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत्।
गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम्॥५२६॥

Samācārānguṇānkleśānsiddhiliṅgāni gūhayet|
Guruṁ śāstraṁ devavahnī jñānavṛddhāṁstriyo vratam||526||

Untranslated yet


गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम्।
दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान्खगान्॥५२७॥

Guruvargaṁ yathāśaktyā pūjayedaṣṭakaṁ tvidam|
Dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇānkhagān||527||

Untranslated yet


श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत्।
शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम्॥५२८॥

Śmāśānikaṁ bhūtagaṇaṁ dehadevīśca tarpayet|
Śivaṁ śaktiṁ tathātmānaṁ mudrāṁ mantrasvarūpakam||528||

Untranslated yet


संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत्।
रागं द्वेषमसूयां च सङ्कोचेर्ष्याभिमानिताः॥५२९॥

Saṁsārabhuktimuktīśca guruvaktrāttu bhāvayet|
Rāgaṁ dveṣamasūyāṁ ca saṅkocerṣyābhimānitāḥ||529||

Untranslated yet


समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत्।
पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान्॥५३०॥

Samayapratibhettṝṁstadanācārāṁśca ghātayet|
Paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān||530||

Untranslated yet

top


 श्लोक ५३१-५४०

राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत्।
शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः॥५३१॥

Rājñaścānucarānpāpānvighnakartṝṁśca mohayet|
Śākinyaḥ pūjanīyāśca tāścetthaṁ śrīgamoditāḥ||531||

Untranslated yet


साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः।
लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम्॥५३२॥

Sāhasaṁ dviguṇaṁ yāsāṁ kāmaścaiva caturguṇaḥ|
Lobhaścāṣṭaguṇastāsāṁ śaṅkyaṁ śākinya ityalam||532||

Untranslated yet


कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः।
पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले॥५३३॥

Kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ|
Paśubhiḥ saha vastavyamiti śrīmādhave kule||533||

Untranslated yet


देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत्।
अनिवेदितमेतेभ्यो न किञ्चिदपि भक्षयेत्॥५३४॥

Devatācakragurvagniśāstraṁ sāmyātsadārcayet|
Aniveditametebhyo na kiñcidapi bhakṣayet||534||

Untranslated yet


एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत्।
स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत्॥५३५॥

Etaddravyaṁ nāpaharedguruvargaṁ prapūjayet|
Sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet||535||

Untranslated yet


न योनिसम्बन्धकृतो लौकिकः स पशुर्यतः।
तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये॥५३६॥

Na yonisambandhakṛto laukikaḥ sa paśuryataḥ|
Tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye||536||

Untranslated yet


अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः।
गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत्॥५३७॥

Arcyo na svamahimnā tu tadvargo guruvatpunaḥ|
Gurornindāṁ na kurvīta tasyai hetuṁ nacācaret||537||

Untranslated yet


नच तां शृणुयान्नैनं कोपयेन्नाग्रतोऽस्य च।
विनाज्ञया प्रकुर्वीत किञ्चित्तत्सेवनादृते॥५३८॥

Naca tāṁ śṛṇuyānnainaṁ kopayennāgrato'sya ca|
Vinājñayā prakurvīta kiñcittatsevanādṛte||538||

Untranslated yet


लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम्।
गुरूपभुक्तं यत्किञ्चिच्छय्यावस्त्रासनादिकम्॥५३९॥

Laukikālaukikaṁ kṛtyaṁ krodhaṁ krīḍāṁ tapo japam|
Gurūpabhuktaṁ yatkiñcicchayyāvastrāsanādikam||539||

Untranslated yet


नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किन्तु वन्दयेत्।
श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः॥५४०॥

Nopabhuñjīta tatpadbhyāṁ na spṛśetkintu vandayet|
Śrīmattraiśirase'pyuktaṁ kṛcchracāndrāyaṇādibhiḥ||540||

Untranslated yet

top


 श्लोक ५४१-५५०

अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन्।
नियमस्थो यमस्थोऽपि तत्पदं नाश्नुते परम्॥५४१॥

Araṇye kāṣṭhavattiṣṭhedasidhārāvrato'pi san|
Niyamastho yamastho'pi tatpadaṁ nāśnute param||541||

Untranslated yet


गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा।
प्राप्नोति गुरुतस्तुष्टात्पूर्णं श्रेयो महाद्भुतम्॥५४२॥

Gurvārādhanasaktastu manasā karmaṇā girā|
Prāpnoti gurutastuṣṭātpūrṇaṁ śreyo mahādbhutam||542||

Untranslated yet


हिमपातैर्यथा भूमिश्छादिता सा समन्ततः।
मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा॥५४३॥

Himapātairyathā bhūmiśchāditā sā samantataḥ|
Mārutaśleṣasaṁyogādaśmavattiṣṭhate sadā||543||

Untranslated yet


यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते।
गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते॥५४४॥

Yamādau niścale tadvadbhāva ekastu gṛhyate|
Gurostvārādhitātpūrṇaṁ prasarajjñānamāpyate||544||

Untranslated yet


सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा।
सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम्॥५४५॥

Sarvato'vasthitaṁ cittvaṁ jñeyasthaṁ yasya tatkathā|
Sadya eva nayedūrdhvaṁ tasmādārādhayedgurum||545||

Untranslated yet


श्रीसारेऽप्यस्य सम्भाषात्पातकं नश्यति क्षणात्।
तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः॥५४६॥

Śrīsāre'pyasya sambhāṣātpātakaṁ naśyati kṣaṇāt|
Tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ||546||

Untranslated yet


शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु।
स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः॥५४७॥

Śāstrācāreṇa varteta tena saṅgaṁ tathā kuru|
Snehājjātu vadejjñānaṁ lobhānna hriyate hi saḥ||547||

Untranslated yet


तेन तुष्टेन तृप्यन्ति देवाः पितर एवच।
उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत्॥५४८॥

Tena tuṣṭena tṛpyanti devāḥ pitara evaca|
Uttīrya narakādyānti sadyaḥ śivapuraṁ mahat||548||

Untranslated yet


भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः।
इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत्॥५४९॥

Bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṁ tu saḥ|
Iti jñātvā sadā pitrye śrāddhe svaṁ gurumarcayet||549||

Untranslated yet


भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः।
यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत्॥५५०॥

Bhuñjīta sa svayaṁ cānyānādiśettatkṛte guruḥ|
Yo dīkṣitastu śrāddhādau svatantraṁ vidhimācaret||550||

Untranslated yet

top


 श्लोक ५५१-५६०

तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते।
सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत्॥५५१॥

Tasya tanniṣphalaṁ sarvaṁ samayena ca laṅghyate|
Saiddhāntikārpitaṁ caṇḍīyogyaṁ dravyaṁ vivarjayet||551||

Untranslated yet


शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत्।
स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः॥५५२॥

Śākinīvācakaṁ śabdaṁ na kadācitsamuccaret|
Striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ||552||

Untranslated yet


अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः।
तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः॥५५३॥

Antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ|
Tathāca śrīgame proktaṁ pūjanīyāḥ prayatnataḥ||553||

Untranslated yet


निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः।
स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव॥५५४॥

Nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ|
Svacchandagāḥ palāśinyo lampaṭā devatā iva||554||

Untranslated yet


वेश्याः पूज्यास्तद्गृहं च प्रयागोऽत्र यजेत्क्रमम्।
स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते॥५५५॥

Veśyāḥ pūjyāstadgṛhaṁ ca prayāgo'tra yajetkramam|
Strīṣu tannācaretkicidyena tābhyo jugupsate||555||

Untranslated yet


अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः।
वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम्॥५५६॥

Ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ|
Vṛddhāyāḥ saṁsthitāyā vā na jugupseta mudrikām||556||

Untranslated yet


वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत्।
देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु॥५५७॥

Vaikṛtyaṁ tatra saurūpyaṁ melakaṁ na prakāśayet|
Devamūrtiṁ śūnyatanuṁ pūjayettripathādiṣu||557||

Untranslated yet


सर्वपर्वसु सामान्यविशेषेषु विशेषतः।
पूजा गुरोरनध्यायो मेलके लोभवर्जनम्॥५५८॥

Sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ|
Pūjā guroranadhyāyo melake lobhavarjanam||558||

Untranslated yet


न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन।
न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा॥५५९॥

Na jugupseta madyādi vīradravyaṁ kadācana|
Na nindedatha vandeta nityaṁ tajjoṣiṇastathā||559||

Untranslated yet


उपदेशाय न दोषा हृदयं चेन्न विद्विषेत्।
विजातीयविकल्पांशोत्पुंसनाय यतेत च॥५६०॥

Upadeśāya na doṣā hṛdayaṁ cenna vidviṣet|
Vijātīyavikalpāṁśotpuṁsanāya yateta ca||560||

Untranslated yet

top


 श्लोक ५६१-५७०

गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः।
अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः॥५६१॥

Guroḥ śāstrasya devīnāṁ nāma mantre yatastataḥ|
Arcāto'nyatra noccāryamāhūtaṁ tarpayettataḥ||561||

Untranslated yet


आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि।
हरत्यर्धशरीरं तदित्यूचे भगवान्यतः॥५६२॥

Āgatasya ca mantrasya na kuryāttarpaṇaṁ yadi|
Haratyardhaśarīraṁ tadityūce bhagavānyataḥ||562||

Untranslated yet


श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै।
प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः॥५६३॥

Śrīmadūrmau ca devīnāṁ vīrāṇāṁ ceṣṭitaṁ na vai|
Prathayenna jugupseta vadennādravyapāṇikaḥ||563||

Untranslated yet


श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च।
गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह॥५६४॥

Śrīpūrvaṁ nāma vaktavyaṁ gurordravyakareṇa ca|
Gurvādīnāṁ na laṅghyā ca chāyā na tairthikaiḥ saha||564||

Untranslated yet


जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत्।
नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ॥५६५॥

Jalpaṁ kurvansvaśāstrārthaṁ vadennāpica sūcayet|
Nityādviśeṣapūjāṁ ca kuryānnaimittike vidhau||565||

Untranslated yet


ततोऽपि मध्ये वर्षस्य ततोऽपि हि पवित्रके।
अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो॥५६६॥

Tato'pi madhye varṣasya tato'pi hi pavitrake|
Anyastamantro nāsīta sevyaṁ śāstrāntaraṁ ca no||566||

Untranslated yet


अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात्।
गृहोपस्करणास्त्राणि दवतायागयोगतः॥५६७॥

Aprarūḍhaṁ hi vijñānaṁ kampetetarabhāvanāt|
Gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ||567||

Untranslated yet


अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत्।
गुरुवर्गे गृहायाते विशेषं कञ्चिदाचरेत्॥५६८॥

Arcyānīti na padbhyāṁ vai spṛśennāpi vilaṅghyet|
Guruvarge gṛhāyāte viśeṣaṁ kañcidācaret||568||

Untranslated yet


दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम्।
उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः॥५६९॥

Dīkṣitānāṁ na nindādi kuryādvidveṣapūrvakam|
Upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ||569||

Untranslated yet


न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम्।
सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम्॥५७०॥

Na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṁvasedalam|
Sahabhojanaśayyādyarnaiṣāṁ prakaṭayetsthitim||570||

Untranslated yet

top


 श्लोक ५७१-५८०

उक्तं श्रीम्माधवकुले शासनान्तरसंस्थितान्।
वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा॥५७१॥

Uktaṁ śrīmmādhavakule śāsanāntarasaṁsthitān|
Vedoktiṁ vaiṣṇavoktiṁ ca tairuktaṁ varjayetsadā||571||

Untranslated yet


अकुलीनेषु सम्पर्कात्तत्कुलात्पतनाद्भयम्।
एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत्॥५७२॥

Akulīneṣu samparkāttatkulātpatanādbhayam|
Ekapātre kulāmnāye tasmāttānparivarjayet||572||

Untranslated yet


प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत्।
श्रीमदूर्मौ च कथितमागमान्तरसेवके॥५७३॥

Pramādācca kṛte sakhye goṣṭhyāṁ cakraṁ tu pūjayet|
Śrīmadūrmau ca kathitamāgamāntarasevake||573||

Untranslated yet


गुर्वन्तररते मूढे देवद्रव्योपजीवके।
शक्तिहिंसाकरे दुष्टे सम्पर्कं नैव कारयेत्॥५७४॥

Gurvantararate mūḍhe devadravyopajīvake|
Śaktihiṁsākare duṣṭe samparkaṁ naiva kārayet||574||

Untranslated yet


न विकल्पेन दीक्षादौ व्रजेदायतनादिकम्।
उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत्॥५७५॥

Na vikalpena dīkṣādau vrajedāyatanādikam|
Uktāsthāśithilatve yannimittaṁ naiva taccaret||575||

Untranslated yet


शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत्।
नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम्॥५७६॥

Śāsanasthānpurājātyā na paśyennāpyudīrayet|
Naca vyavaharetsarvāñchivābhedena kevalam||576||

Untranslated yet


सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च।
नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत्॥५७७॥

Sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca|
Nāsaṁskṛtāṁ vrajettajjaṁ viphalatvaṁ nacānayet||577||

Untranslated yet


मेलकार्धनिशाचर्या जनवर्जं च तन्नहि।
मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ॥५७८॥

Melakārdhaniśācaryā janavarjaṁ ca tannahi|
Māṁsādidāhagandhaṁ ca jighreddevīpriyo hyasau||578||

Untranslated yet


गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत्।
शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः॥५७९॥

Gurvājñāṁ pālayansarvaṁ tyajenmantramayo bhavet|
Śāstrapūjājapadhyānavivekatadupakriyāḥ||579||

Untranslated yet


अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम्।
मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम्॥५८०॥

Akurvanniṣphalāṁ naiva ceṣṭeta trividhāṁ kriyām|
Mantratantrairna vādaṁ ca kuryānno bhakṣayedviṣam||580||

Untranslated yet

top


 श्लोक ५८१-५९०

समयानां विलोपे च गुरुं पृच्छेदसन्निधौ।
तद्वर्गं निजसन्तानमन्यं तस्याप्यसन्निधौ॥५८१॥

Samayānāṁ vilope ca guruṁ pṛcchedasannidhau|
Tadvargaṁ nijasantānamanyaṁ tasyāpyasannidhau||581||

Untranslated yet


तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः।
यतः शास्त्रादिसम्बोधतन्मयीकृतमानसः॥५८२॥

Tenoktamanutiṣṭhecca nirvikalpaṁ prayatnataḥ|
Yataḥ śāstrādisambodhatanmayīkṛtamānasaḥ||582||

Untranslated yet


शिव एव गुरुर्नास्य वागसत्या विनिःसरेत्।
शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः॥५८३॥

Śiva eva gururnāsya vāgasatyā viniḥsaret|
Śivasya svātmasaṁskṛtyai prahvībhāvo guroḥ punaḥ||583||

Untranslated yet


ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः।
गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक्॥५८४॥

Hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ|
Gurvāyattaikasiddhirhisamayyapi vibodhabhāk||584||

Untranslated yet


तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम्।
अतः सम्प्राप्य विज्ञानं यो गुरौ बाह्यमानवान्॥५८५॥

Tadbodhabahumānena vidyādgurutamaṁ gurum|
Ataḥ samprāpya vijñānaṁ yo gurau bāhyamānavān||585||

Untranslated yet


नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः।
ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम्॥५८६॥

Nāsau vijñānaviśvasto nāsatyaṁ bhraṣṭa eva saḥ|
Jñānānāśvastacittaṁ taṁ vacomātreṇa śāstritam||586||

Untranslated yet


भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम्।
तादृक्च न गुरुः कार्यस्तं कृत्वापि परित्यजेत्॥५८७॥

Bhaktaṁ ca nārcayejjātu hṛdā vijñānadūṣakam|
Tādṛkca na guruḥ kāryastaṁ kṛtvāpi parityajet||587||

Untranslated yet


मुख्यबुद्ध्या न सम्पश्येद्वैष्णवादिगतान्गुरून्।
तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम्॥५८८॥

Mukhyabuddhyā na sampaśyedvaiṣṇavādigatāngurūn|
Tathāca śrīmadūrmyākhye guroruktaṁ viśeṣaṇam||588||

Untranslated yet


गुर्वाज्ञा प्राणसन्देहे नोपेक्ष्या नो विकल्प्यते।
कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम्॥५८९॥

Gurvājñā prāṇasandehe nopekṣyā no vikalpyate|
Kauladīkṣā kaulaśāstraṁ tattvajñānaṁ prakāśitam||589||

Untranslated yet


येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः।
श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम्॥५९०॥

Yenāsau gururityukto hyanye vai nāmadhāriṇaḥ|
Śrīmadānandaśāstre ca tathaivoktaṁ viśeṣaṇam||590||

Untranslated yet

top


 श्लोक ५९१-६००

यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः।
तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत्क्वचित्॥५९१॥

Yasmāddīkṣā mantraśāstraṁ tattvajñānaṁ sa vai guruḥ|
Tiṣṭhedavyaktaliṅgaśca na liṅgaṁ dhārayetkvacit||591||

Untranslated yet


न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम्।
केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः॥५९२॥

Na liṅgibhiḥ samaṁ kaiścitkuryādācāramelanam|
Kevalaṁ liṅginaḥ pālyā na bībhatsyā virūpakāḥ||592||

Untranslated yet


श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः।
अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा॥५९३॥

Śrīmadrātrikule coktaṁ mokṣaḥ śaṅkāpahānitaḥ|
Aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā||593||

Untranslated yet


न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल।
तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत्॥५९४॥

Na likhenmantrahṛdayaṁ śrīmanmāloditaṁ kila|
Tadaṅgāduddharenmantraṁ natu lekhe vilekhayet||594||

Untranslated yet


अतत्त्वेऽभिनिवेशं च न कुर्यात्पक्षपाततः।
जातिविद्याकुलाचारदेहदेशगुणार्थजान्॥५९५॥

Atattve'bhiniveśaṁ ca na kuryātpakṣapātataḥ|
Jātividyākulācāradehadeśaguṇārthajān||595||

Untranslated yet


ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान्।
तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान्॥५९६॥

Grahāngrahānivāṣṭau drāktyajedgahvararśitān|
Tathā śrīniśicārādau hayatvenopadarśitān||596||

Untranslated yet


ब्राह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम्।
अनुष्ठेयमयं जातिग्रहः परनिरोधकः॥५९७॥

Brāhmaṇo'haṁ mayā vedaśāstroktādaparaṁ katham|
Anuṣṭheyamayaṁ jātigrahaḥ paranirodhakaḥ||597||

Untranslated yet


एवमन्येऽप्युदाहार्याः कुलगह्वरवर्त्मना।
अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेऽपि यः॥५९८॥

Evamanye'pyudāhāryāḥ kulagahvaravartmanā|
Atatsvabhāve tādrūpyaṁ darśayannavaśe'pi yaḥ||598||

Untranslated yet


स्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः।
संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना॥५९९॥

Svarūpācchādakaḥ so'tra graho graha ivoditaḥ|
Saṁvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā||599||

Untranslated yet


रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम्।
या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः॥६००॥

Rūpaṁ sā tvasvarūpeṇa tadrūpaṁ chādayatyalam|
Yā kācitkalpanā saṁvittattvasyākhaṇḍitātmanaḥ||600||

Untranslated yet

top


 श्लोक ६०१-६१३

सङ्कोचकारिणी सर्वः स ग्रहस्तां परित्यजेत्।
श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना॥६०१॥

Saṅkocakāriṇī sarvaḥ sa grahastāṁ parityajet|
Śrīmadānandaśāstre ca kathitaṁ parameṣṭhinā||601||

Untranslated yet


निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम्।
देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात्॥६०२॥

Nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam|
Devītṛptirmakhe raktamāṁsairno śaucayojanāt||602||

Untranslated yet


द्विजान्त्यजैः समं कार्या चर्चान्तेऽपि मरीचयः।
अविकारकृतस्तेन विकल्पान्निरयो भवेत्॥६०३॥

Dvijāntyajaiḥ samaṁ kāryā carcānte'pi marīcayaḥ|
Avikārakṛtastena vikalpānnirayo bhavet||603||

Untranslated yet


सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम्।
श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम्॥६०४॥

Sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam|
Śrīmadbhirnakuleśādyairapyetatsunirūpitam||604||

Untranslated yet


शरीरमेवायतनं नान्यदायतनं व्रजेत्।
तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत्॥६०५॥

Śarīramevāyatanaṁ nānyadāyatanaṁ vrajet|
Tīrthamekaṁ smarenmantramanyatīrthāni varjayet||605||

Untranslated yet


विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत्।
समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥६०६॥

Vidhimenaṁ sukhaṁ jñātvā vidhijālaṁ parityajet|
Samādhirniścayaṁ muktvā na cānyenopalabhyate ||606||

Untranslated yet


इति मत्वा विधानज्ञः सम्मोहं परिवर्जयेत्।
मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित्॥६०७॥

Iti matvā vidhānajñaḥ sammohaṁ parivarjayet|
Mantrasya hṛdayaṁ muktvā na cānyatparamaṁ kvacit||607||

Untranslated yet


इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत्।
नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत्॥६०८॥

Iti matvā vidhānajño mantrajālaṁ parityajet|
Naivedyaṁ prāśayennadyāstaccheṣaṁ ca jale kṣipet||608||

Untranslated yet


तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः।
अवयश्पालनीयत्वात्परत्त्वेन सङ्गमात्॥६०९॥

Tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ|
Avayaśpālanīyatvātparattvena saṅgamāt||609||

Untranslated yet


ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः।
एवं संश्राव्य समयान्देवं सम्पूज्य दैशिकः ॥६१०॥

Jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ|
Evaṁ saṁśrāvya samayāndevaṁ sampūjya daiśikaḥ ||610||

Untranslated yet


विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात्।
यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥६११॥

Visarjayetsvacidvyomni śānte mūrtivilāpanāt|
Yadi putrakadīkṣāsya na kāryā samanantaram ||611||

Untranslated yet


तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम्।
आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥६१२॥

Tadābhiṣiñcetsāstreṇa śivakumbhena taṁ śiśum|
Ātmānaṁ ca tato yasmājjalamūrtirmaheśvaraḥ ||612||

Untranslated yet


मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम्।
इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च सङ्क्षेपात्॥६१३॥

Mantrayuṅnikhilāpyāyī kāryaṁ tadabhiṣecanam|
Iti samayadīkṣaṇamidaṁ prakāśitaṁ vistarācca saṅkṣepāt||613||

Untranslated yet

top


 अतिरिक्त सूचना

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 15. 301-450 Top  Continue to read 16. 1-150

अपनी टिप्पणी पोस्ट करें

टिप्पणी पोस्ट करने के लिए कृपया रजिस्टर, या लॉग इन करें.