Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 तन्त्रालोक: अध्याय १५ - श्लोक ३०१-४५० - कश्मीरी अद्वैत शैवदर्शन

समयदीक्षाप्रकाशन - सामान्य अनुवाद


 परिचयकरण

photo 50 - figureThis is the third set of stanzas (from the stanza 301 to the stanza 450) of the fifteenth chapter (called समयदीक्षाप्रकाशन).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 श्लोक ३०१-३१०

तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम्।
वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः॥३०१॥

Tatra māyāmaye granthau dharmādharmādyamaṣṭakam|
Vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ||301||

Untranslated yet


मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम्।
शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम्॥३०२॥

Māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām|
Śuddhavidyātmikāṁ dhyāyecchadanadvayasaṁyutām||302||

Untranslated yet


तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः।
प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः॥३०३॥

Tacca tattvaṁ sthitaṁ bhāvyaṁ lambikābrahmarandhrayoḥ|
Prakāśayogo hyatraivaṁ dṛkśrotrarasanādikaḥ||303||

Untranslated yet


दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम्।
विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः॥३०४॥

Dakṣānyāvartato nyasyecchaktīnāṁ navakadvayam|
Vidyāpadme'tra taccoktamapi prāgdarśyate punaḥ||304||

Untranslated yet


वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी।
भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात्॥३०५॥

Vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī|
Bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt||305||

Untranslated yet


विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा।
ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः॥३०६॥

Vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā|
Jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ||306||

Untranslated yet


दलकेसरमध्येषु सूर्येन्दुदहनत्रयम्।
निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत्॥३०७॥

Dalakesaramadhyeṣu sūryendudahanatrayam|
Nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṁ smaret||307||

Untranslated yet


मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम्।
आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम्॥३०८॥

Māyottīrṇaṁ hi yadrūpaṁ brahmādīnāṁ puroditam|
Āsanaṁ tvetadeva syānnatu māyāñjanāñjitam||308||

Untranslated yet


रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम्।
न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते॥३०९॥

Rudrordhve ceśvaraṁ devaṁ tadūrdhve ca sadāśivam|
Nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate||309||

Untranslated yet


समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः।
प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत्॥३१०॥

Samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ|
Prakarṣagamanāccaiṣa līno yannādharaṁ vrajet||310||

Untranslated yet

top


 श्लोक ३११-३२०

विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः।
सदाशिवीभूय ततः परं शिवमुपाश्रिताः॥३११॥

Vidyāvidyeśinaḥ sarve hyuttarottaratāṁ gatāḥ|
Sadāśivībhūya tataḥ paraṁ śivamupāśritāḥ||311||

Untranslated yet


अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः।
कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः॥३१२॥

Ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ|
Kṛśo meyatvadaurbalyātpreto'ṭṭahasanāditaḥ||312||

Untranslated yet


तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम्।
नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम्॥३१३॥

Tasya nābhyutthitaṁ mūrdharandhratrayavinirgatam|
Nādāntātma smarecchaktivyāpinīsamanojjvalam||313||

Untranslated yet


अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम्।
पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम्॥३१४॥

Arātrayaṁ dviṣaṭkāntaṁ tatrāpyaunmanasaṁ trayam|
Paṅkajānāṁ sitaṁ saptatriṁśadātmedamāsanam||314||

Untranslated yet


अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः।
आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः॥३१५॥

Atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ|
Āsanatvena bhinnaṁ hi saṁvido viṣayaḥ smṛtaḥ||315||

Untranslated yet


एतान्येव तु तत्त्वानि लीनानि परभैरवे।
तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने॥३१६॥

Etānyeva tu tattvāni līnāni parabhairave|
Tādātmyenātha sṛṣṭāni bhidevārcyatvayojane||316||

Untranslated yet


श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु।
एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम्॥३१७॥

Śrīmadbhairavabodhaikyalābhasvātantryavanti tu|
Etānyeva tu tattvāni pūjakatvaṁ prayāntyalam||317||

Untranslated yet


पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम्।
सृष्टत्वादपरं तत्त्वजालमासनतास्पदम्॥३१८॥

Pūjakaḥ paratattvātmā pūjyaṁ tattvaṁ parāparam|
Sṛṣṭatvādaparaṁ tattvajālamāsanatāspadam||318||

Untranslated yet


विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः।
सदाशिवान्तं समनापर्यन्तं मतयामले॥३१९॥

Vidyākalāntaṁ siddhānte vāmadakṣiṇaśāstrayoḥ|
Sadāśivāntaṁ samanāparyantaṁ matayāmale||319||

Untranslated yet


उन्मनान्तमिहाख्यातमित्येतत्परमासनम्।
अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत्॥३२०॥

Unmanāntamihākhyātamityetatparamāsanam|
Arcayitvāsanaṁ pūjyā gurupaṅktistu bhāvivat||320||

Untranslated yet

top


 श्लोक ३२१-३३०

तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम्।
न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते॥३२१॥

Tatrāsane purā mūrtibhūtāṁ sārdhākṣarāṁ dvayīm|
Nyasyedvyāptṛtayetyuktaṁ siddhayogīśvarīmate||321||

Untranslated yet


सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत्।
परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति॥३२२॥

Sadāśivaṁ mahāpretaṁ mūrtiṁ sārdhākṣarāṁ yajet|
Paratvena parāmūrdhve gandhapuṣpādibhistviti||322||

Untranslated yet


विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत्।
मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम्॥३२३॥

Vidyāmūrtimathātmākhyāṁ dvitīyāṁ parikalpayet|
Madhye bhairavasadbhāvaṁ dakṣiṇe ratiśekharam||323||

Untranslated yet


नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम्।
मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः॥३२४॥

Navātmānaṁ vāmatastaddevīvadbhairavatrayam|
Madhye parāṁ pūrṇacandrapratimāṁ dakṣiṇe punaḥ||324||

Untranslated yet


परापरां रक्तवर्णां किञ्चिदग्रां न भीषणाम्।
अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम्॥३२५॥

Parāparāṁ raktavarṇāṁ kiñcidagrāṁ na bhīṣaṇām|
Aparāṁ vāmaśṛṅge tu bhīṣaṇāṁ kṛṣṇapiṅgalām||325||

Untranslated yet


प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः।
ततः साङ्कल्पिकं युक्तं वपुरासां विचिन्तयेत्॥३२६॥

Prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ|
Tataḥ sāṅkalpikaṁ yuktaṁ vapurāsāṁ vicintayet||326||

Untranslated yet


कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम्।
कपालशूलखट्वाङ्गवराभयघटादिकम्॥३२७॥

Kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam|
Kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam||327||

Untranslated yet


वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत्।
वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः॥३२८॥

Vāmadakṣiṇasaṁsthānacitratvātparikalpayet|
Vastuto viśvarūpāstā devyo bodhātmikā yataḥ||328||

Untranslated yet


अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये।
सर्वं ततोऽङ्गवक्त्रादि लोकपालास्त्रपश्चिमम्॥३२९॥

Anavacchinnacinmātrasārāḥ syurapavṛktaye|
Sarvaṁ tato'ṅgavaktrādi lokapālāstrapaścimam||329||

Untranslated yet


मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम्।
ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात्॥३३०॥

Madhye devyabhidhā pūjyā trayaṁ bhavati pūjitam|
Tato madhyagatāttasmādbodharāśeḥ sadaivatāt||330||

Untranslated yet

top


 श्लोक ३३१-३४०

अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक्।
मध्यगा किल या देवी सैव सद्भावरूपिणी॥३३१॥

Aṅgādi niḥsṛtaṁ pūjyaṁ visphuliṅgātmakaṁ pṛthak|
Madhyagā kila yā devī saiva sadbhāvarūpiṇī||331||

Untranslated yet


कालसङ्कर्षिणी घोरा शान्ता मिश्रा च सर्वतः।
सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता॥३३२॥

Kālasaṅkarṣiṇī ghorā śāntā miśrā ca sarvataḥ|
Siddhātantre ca saikārṇā parā devīti kīrtitā||332||

Untranslated yet


परा तु मातृका देवी मालिनी मध्यगोदिता।
मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम्॥३३३॥

Parā tu mātṛkā devī mālinī madhyagoditā|
Madhye nyasyetsūryaruciṁ sarvākṣaramayīṁ parām||333||

Untranslated yet


तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति।
ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे॥३३४॥

Tasyāḥ śikhāgre tvaikārṇāṁ tasyāścāṅgādikaṁ tviti|
Tato viśvaṁ viniṣkrāntaṁ pūjitaṁ dakṣiṇottare||334||

Untranslated yet


स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत्।
श्रीदेव्यायामले चोक्तं यागे डामरसञ्ज्ञिते॥३३५॥

Syādeva pūjitaṁ tena sakṛnmadhye prapūjayet|
Śrīdevyāyāmale coktaṁ yāge ḍāmarasañjñite||335||

Untranslated yet


नासाग्रे त्रिविधं कालं कालसङ्कर्षिणी सदा।
मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति॥३३६॥

Nāsāgre trividhaṁ kālaṁ kālasaṅkarṣiṇī sadā|
Mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati||336||

Untranslated yet


पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु।
कालं सङ्ग्रसते सर्वं रेचकेनोत्थिता क्षणात्॥३३७॥

Pūrakaiḥ kumbhakairdhatte grasate recakena tu|
Kālaṁ saṅgrasate sarvaṁ recakenotthitā kṣaṇāt||337||

Untranslated yet


इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी।
याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम्॥३३८॥

Icchāśaktiḥ parā nāmnā śaktitritayabodhinī|
Yājyā karṣati yatsarvaṁ kālādhāraprabhañjanam||338||

Untranslated yet


इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके।
स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः॥३३९॥

Iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake|
Sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ||339||

Untranslated yet


शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु।
प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते॥३४०॥

Śuddhā eva tu suptā jñānākalatāṁ gatāḥ prabuddhāstu|
Pravibhinnakatipayātmakavedyavido mantra ucyante||340||

Untranslated yet

top


 श्लोक ३४१-३५०

भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु।
भिन्नाभिन्ने तदियान्सुशिवान्तोऽध्वोदितः प्रेते॥३४१॥

Bhinne tvakhile vedye mantreśāstanmaheśāstu|
Bhinnābhinne tadiyānsuśivānto'dhvoditaḥ prete||341||

Untranslated yet


ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः।
अन्योन्यासङ्कीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः॥३४२॥

Tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ|
Anyonyāsaṅkīrṇāstvarātrayaṁ galitabhedikāstu tataḥ||342||

Untranslated yet


पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन।
ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया॥३४३॥

Padmatrayyaunmanasī tadidaṁ syādāsanatvena|
Tā evānyonyātmakabhedāvacchedanājihāsutayā||343||

Untranslated yet


किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः।
भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम्॥३४४॥

Kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ|
Bhedagalanādyakoṭerārabhya yato nijaṁ nijaṁ rūpam||344||

Untranslated yet


बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत।
सम्भाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसङ्करतः॥३४५॥

Bibhrati tāstu tritvaṁ tāsāṁ sphuṭameva lakṣyeta|
Sambhāvyavedyakāluṣyayogato'nyonyalabdhasaṅkarataḥ||345||

Untranslated yet


प्राक्प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न।
अन्योन्यात्मकभेदावच्छेदनकलनसङ्ग्रसिष्णुतया।
स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता॥३४६॥

Prākprasphuṭaṁ tribhāvaṁ nāgacchannatra tu tathā na|
Anyonyātmakabhedāvacchedanakalanasaṅgrasiṣṇutayā|
Svātantryamātrasārā saṁvitsā kālakarṣiṇī kathitā||346||

Untranslated yet


सैव च भूयः स्वस्मात्सङ्कर्षति कालमिह बहिष्कुरुते।
सङ्कर्षिणीति कथिता मातृष्वेतेषु सद्भावः॥३४७॥

Saiva ca bhūyaḥ svasmātsaṅkarṣati kālamiha bahiṣkurute|
Saṅkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ||347||

Untranslated yet


तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोऽनया संश्च।
विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम्॥३४८॥

Tattvaṁ sattā prāptirmātṛṣu meyo'nayā saṁśca|
Viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram||348||

Untranslated yet


एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम्।
यस्मिन्सर्वावच्छेददिशोऽपि स्युः समाक्षिप्ताः॥३४९॥

Eṣaṇavidikriyātmakametatpūjyaṁ yato'navacchinnam|
Yasminsarvāvacchedadiśo'pi syuḥ samākṣiptāḥ||349||

Untranslated yet


अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र।
बहवो धर्मास्तस्माद्यो धर्मस्तावतो धर्मान्॥३५०॥

Avikalpamiha na yāti hi pūjyatvaṁ naca vikalpa ekatra|
Bahavo dharmāstasmādyo dharmastāvato dharmān||350||

Untranslated yet

top


 श्लोक ३५१-३६०

आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये।
इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे॥३५१॥

Ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo'dharasthitāstvanye|
Iti bhairavaparapūjātattvaṁ śrīḍāmare mahāyāge||351||

Untranslated yet


स्वयमेव सुप्रसन्नः श्रीमान्शम्भुर्ममादिक्षत्।
बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत्॥३५२॥

Svayameva suprasannaḥ śrīmānśambhurmamādikṣat|
Bāhyayāge tu padmānāṁ tritaye'pi prapūjayet||352||

Untranslated yet


अस्त्रान्तं परिवारौघमिति नो दैशिकागमः।
अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम्॥३५३॥

Astrāntaṁ parivāraughamiti no daiśikāgamaḥ|
Agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam||353||

Untranslated yet


शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये।
अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसञ्ज्ञकम्॥३५४॥

Śaktyaṅgāni śivāṅgāni tathaivātra punardvaye|
Astraṁ nyasyeccaturdikkaṁ madhye locanasañjñakam||354||

Untranslated yet


पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम्।
तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः॥३५५॥

Patrāṣṭake'ṣṭakayugamaghorādeḥ svayāmalam|
Tathā dvādaśakaṁ ṣaṭkaṁ catuṣkaṁ miśritaṁ dviśaḥ||355||

Untranslated yet


सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत्।
लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात्॥३५६॥

Sarvaśo dviguṇādītthamāvṛtitvena pūjayet|
Lokapālāṁstataḥ sāstrānsvadikṣu daśasu kramāt||356||

Untranslated yet


इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः।
तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम्॥३५७॥

Itthaṁ triśūlaparyantadevītādātmyavṛttitaḥ|
Tiṣṭhannatrārpayanviśvaṁ tarpayeddevatāgaṇam||357||

Untranslated yet


ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा।
एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः॥३५८॥

Tato japaṁ prakurvīta pratimantraṁ dvipañcadhā|
Ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ||358||

Untranslated yet


नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन्।
मन्त्रचक्रं तत्र विश्वं ज्वह्वन्सम्पादयेद्धुतिम्॥३५९॥

Nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran|
Mantracakraṁ tatra viśvaṁ jvahvansampādayeddhutim||359||

Untranslated yet


दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः।
चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोऽर्पयेत्॥३६०॥

Dīkṣākarmaṇi kartavye dīkṣāṁ yenādhvanā guruḥ|
Cikīrṣurdeha evādau bhūyastaṁ mukhyato'rpayet||360||

Untranslated yet

top


 श्लोक ३६१-३७०

द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन्।
देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत्॥३६१॥

Dvādaśāntamidaṁ prāgraṁ triśūlaṁ mūlataḥ smaran|
Devīcakrāgragaṁ tyaktakramaḥ khecaratāṁ vrajet||361||

Untranslated yet


मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका।
खेचरीयं खसञ्चारस्थितिभ्यां खामृताशनात्॥३६२॥

Mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā|
Khecarīyaṁ khasañcārasthitibhyāṁ khāmṛtāśanāt||362||

Untranslated yet


अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम्।
शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम्॥३६३॥

Amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam|
Śākte tato'pyāṇave tattriśūlatritayaṁ sthitam||363||

Untranslated yet


तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः।
किं किं न जायते किं वा न वेत्ति न करोति वा॥३६४॥

Tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ|
Kiṁ kiṁ na jāyate kiṁ vā na vetti na karoti vā||364||

Untranslated yet


एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत्।
यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः॥३६५॥

Ekaikāmathavā devīṁ mantraṁ vā padmagaṁ yajet|
Yāmalaikyāṅgavaktrādisadasattāvikalpataḥ||365||

Untranslated yet


इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम्।
शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत्॥३६६॥

Itthaṁ prāṇādvyomapadaparyantaṁ cetanaṁ nijam|
Śivībhāvyārcanāyogāttato bāhyaṁ vidhiṁ caret||366||

Untranslated yet


बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते।
अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः॥३६७॥

Bahiryāgasya mukhyatve siddhyādiparikalpite|
Antaryāgaḥ saṁskriyāyai hyanyathārcayitā paśuḥ||367||

Untranslated yet


यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम्।
अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः॥३६८॥

Yastu siddhyādivimukhaḥ sa bahiryajati prabhum|
Antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ||368||

Untranslated yet


कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम्।
दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत्॥३६९॥

Kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam|
Dikṣu kṣipedvighnanude saṁhṛtyaiśīṁ diśaṁ nayet||369||

Untranslated yet


निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा।
विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते॥३७०॥

Nirīkṣaṇaṁ prokṣaṇaṁ ca tāḍanāpyāyane tathā|
Viguṇṭhanaṁ ca saṁskārāḥ sādhārāstriśiromate||370||

Untranslated yet

top


 श्लोक ३७१-३८०

गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः।
ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत्॥३७१॥

Gomūtragomayadadhikṣīrājyaṁ mantrayenmukhaiḥ|
Ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet||371||

Untranslated yet


भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम्।
पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते॥३७२॥

Bhūmiṁ śeṣaṁ ca śiṣyārthaṁ sthāpayetpañcagavyakam|
Pañca gavyāni yatrāsminkuśāmbuni taducyate||372||

Untranslated yet


पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम्।
लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम्॥३७३॥

Pañcagavyaṁ jalaṁ śāstre bāhyāśuddhivimardakam|
Laukikyāmaviśuddhau hi mṛditāyāmathāntarīm||373||

Untranslated yet


अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम्।
फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम्॥३७४॥

Aśuddhiṁ dagdhumāstheyaṁ mantrādi yadalaukikam|
Phādināntāṁ smareddevīṁ pṛthivyādiśivāntagām||374||

Untranslated yet


पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च।
तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम्॥३७५॥

Puṣpāñjaliṁ kṣipenmadhye dhūpagandhāsavādi ca|
Tathaiva dadyādyāgaukomadhye tenāśu vigraham||375||

Untranslated yet


समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते।
अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके॥३७६॥

Samastaṁ devatācakramadhiṣṭhātṛ prakalpyate|
Anantanāle dharmādipatre sadvaidyakarṇike||376||

Untranslated yet


षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत्।
अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत्॥३७७॥

Ṣaḍutthe gandhapuṣpādyairgaṇeśaṁ hyaiśagaṁ yajet|
Atthitaṁ vighnasaṁśāntyai pūjayitvā visarjayet||377||

Untranslated yet


ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम्॥३७८॥
Tataḥ kumbhaṁ parāmodidravadravyaprapūritam||378||

Untranslated yet


पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम्।
असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः॥३७९॥

Pūjitaṁ carcitaṁ mūlamanunā mantrayecchatam|
Asinā karkarīṁ pūrvamastrayāgo na cetkṛtaḥ||379||

Untranslated yet


तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम्।
ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत्॥३८०॥

Tamaiśānyāṁ yajetkumbhaṁ vāmasthakalaśānvitam|
Tataḥ sauradigāśrityā sāstrāṁllokeśvarānyajet||380||

Untranslated yet

top


 श्लोक ३८१-३९०

गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम्।
ततः शिष्योऽसिकलशीहस्तो धारां प्रपातयन्॥३८१॥

Gandhapuṣpopahārādyairvidhinā mantrapūrvakam|
Tataḥ śiṣyo'sikalaśīhasto dhārāṁ prapātayan||381||

Untranslated yet


गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम्।
भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये॥३८२॥

Guruṇā kumbhahastenānuvrajyo vadatā tvidam|
Bho bhoḥ śakra tvayā svasyāṁ diśi vighnapraśāntaye||382||

Untranslated yet


सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया।
त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम्॥३८३॥

Sāvadhānena karmāntaṁ bhavitavyaṁ śivājñayā|
Tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam||383||

Untranslated yet


अपासयेद्यतो मन्त्रश्छन्दोबद्धोऽयमीरितः।
तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि॥३८४॥

Apāsayedyato mantraśchandobaddho'yamīritaḥ|
Tata aiśyāṁ diśi sthāpyaḥ sa kumbho vikiropari||384||

Untranslated yet


दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य साम्प्रतम्।
कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम्॥३८५॥

Dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāmpratam|
Kumbhasthāmbusamāpattivṛṁhitaṁ mantravṛndakam||385||

Untranslated yet


तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम्।
अतः कुम्भे मन्त्रगणं सर्वं सम्पूजयेद्गुरुः॥३८६॥

Tejomātrātmanā dhyātaṁ sarvamāpyāyayedvidhim|
Ataḥ kumbhe mantragaṇaṁ sarvaṁ sampūjayedguruḥ||386||

Untranslated yet


पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत्।
मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः॥३८७॥

Pūrveṇa vidhināstraṁ ca karkaryāṁ vighnanudyajet|
Madhyegṛhaṁ tato gandhamaṇḍale pūjayedguruḥ||387||

Untranslated yet


त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम्।
अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत्॥३८८॥

Trikaṁ yāmalataikyābhyāmekaṁ vā mantradaivatam|
Agnikāryavidhānāya tataḥ kuṇḍaṁ prakalpayet||388||

Untranslated yet


शुद्धमन्त्रादिसञ्जल्पसङ्कल्पोत्थमपूर्वकम्।
शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात्॥३८९॥

Śuddhamantrādisañjalpasaṅkalpotthamapūrvakam|
Śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt||389||

Untranslated yet


परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः।
एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले॥३९०॥

Paramaḥ khalu saṁskāro vināpyanyaiḥ kriyākramaiḥ|
Evaṁ dehe sthaṇḍile vā liṅge pātre jale'nale||390||

Untranslated yet

top


 श्लोक ३९१-४००

पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे।
उक्तं श्रीयोगसञ्चारे तथाहि परमेशिना॥३९१॥

Puṣpādiṣu śiśau mukhyaḥ saṁskāraḥ śivatādṛśe|
Uktaṁ śrīyogasañcāre tathāhi parameśinā||391||

Untranslated yet


चतुर्दशविधे भूते पुष्पे धूपे निवेदने।
दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका॥३९२॥

Caturdaśavidhe bhūte puṣpe dhūpe nivedane|
Dīpe jape tathā home sarvatraivātra caṇḍikā||392||

Untranslated yet


जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत्।
आहारे मैथुने सैव देहस्था कर्मकारिणी॥३९३॥

Juhoti japati preddhe pūjayedvihasedvrajet|
Āhāre maithune saiva dehasthā karmakāriṇī||393||

Untranslated yet


तादृशीं ये तु नो रूढां संवित्तिमधिशेरते।
अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते॥३९४॥

Tādṛśīṁ ye tu no rūḍhāṁ saṁvittimadhiśerate|
Akramāttatprasiddhyarthaṁ kramiko vidhirucyate||394||

Untranslated yet


अहं शिवो मन्त्रमयः सङ्कल्पा मे तदात्मकाः।
तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत्॥३९५॥

Ahaṁ śivo mantramayaḥ saṅkalpā me tadātmakāḥ|
Tajjaṁ ca kuṇḍavahnyādi śivātmeti sphuṭaṁ smaret||395||

Untranslated yet


अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात्।
क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा॥३९६॥

Ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt|
Kriyamāṇe kṛte vāpi saṁskriyālpetarāpivā||396||

Untranslated yet


यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात्।
वाक्यं गृह्णाति कोऽप्यादौ तथात्राप्यवबुध्यताम्॥३९७॥

Yathāhi kaścitpratibhādaridro'bhyāsapāṭavāt|
Vākyaṁ gṛhṇāti ko'pyādau tathātrāpyavabudhyatām||397||

Untranslated yet


उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम्।
स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः॥३९८॥

Ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam|
Staraparidhiviṣṭarasthitisaṁskārā daśāstrataḥ kuṇḍagatāḥ||398||

Untranslated yet


मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम्।
प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः॥३९९॥

Madhyagrahaṇaṁ darbhadvayena kuśasaṁvṛtiśca bhittīnām|
Prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ||399||

Untranslated yet


शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च।
सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य॥४००॥

Śastalatāścaturaśraṁ daśalokeśārcanāsanavidhiśca|
Sadmāsādanamastrāgnitejasā rakṣaṇaṁ ca kuṇḍasya||400||

Untranslated yet

top


 श्लोक ४०१-४१०

भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः।
ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम्॥४०१॥

Bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṁ cārthāḥ|
Tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam||401||

Untranslated yet


मातृकां मालिनीं वापि न्यस्येत्सङ्कल्परूपिणीम्।
सङ्कल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम्॥४०२॥

Mātṛkāṁ mālinīṁ vāpi nyasyetsaṅkalparūpiṇīm|
Saṅkalpadevyā yatsṛṣṭidhāma tryaśraṁ kriyātmakam||402||

Untranslated yet


ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत्।
इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे॥४०३॥

Jñānaśukrakaṇaṁ tatra triḥ prakṣobhya vinikṣipet|
Icchātaḥ kṣubhitaṁ jñānaṁ vimarśātmakriyāpade||403||

Untranslated yet


रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम्।
तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत्॥४०४॥

Rūḍhaṁ jñatvādipañcāṅgavispaṣṭaṁ jājvalītyalam|
Tenāṅgapañcakaireva hutiṁ dadyātsakṛtsakṛt||404||

Untranslated yet


जन्माद्यखिलसंस्कारशुद्धोऽग्निस्तावता भवेत्।
पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः॥४०५॥

Janmādyakhilasaṁskāraśuddho'gnistāvatā bhavet|
Pañcāṅgameva pṛthvyādirūpaṁ kaṭhinatādikāḥ||405||

Untranslated yet


शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः।
ततोऽखिलाध्वसद्देवीचक्रगर्भां परापराम्॥४०६॥

Śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ|
Tato'khilādhvasaddevīcakragarbhāṁ parāparām||406||

Untranslated yet


स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः।
तथा मन्त्रेशयुक्सत्यसङ्कल्पमहसा ज्वलन्॥४०७॥

Smaranpūrṇāhutivaśātpūrayedagnisaṁskriyāḥ|
Tathā mantreśayuksatyasaṅkalpamahasā jvalan||407||

Untranslated yet


वह्निस्तच्छिवसङ्कल्पतादात्म्याच्छिवतात्मकः।
इत्येतत्संस्क्रियातत्त्वं श्रीशम्भुर्मे न्यरूपयत्॥४०८॥

Vahnistacchivasaṅkalpatādātmyācchivatātmakaḥ|
Ityetatsaṁskriyātattvaṁ śrīśambhurme nyarūpayat||408||

Untranslated yet


मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम्।
तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया॥४०९॥

Mayāpi darśitaṁ śuddhabuddhayaḥ praviviñcatām|
Tenātra ye codayanti yathā bālasya saṁskriyā||409||

Untranslated yet


बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः।
ते निरुत्थानविहता नयेऽस्मिन्गुरुदर्शने॥४१०॥

Bahnau vahnestathānyatretyanavasthaiva saṁskṛteḥ|
Te nirutthānavihatā naye'smingurudarśane||410||

Untranslated yet

top


 श्लोक ४११-४२०

जातेऽग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम्।
पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत्॥४११॥

Jāte'gnau saṁskṛte śaive śabdarāśiṁ ca mālinīm|
Pitarau pūjayitvā svaṁ śuddhaṁ dhāma visarjayet||411||

Untranslated yet


शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक्।
अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा॥४१२॥

Śuddhāgnerbhāgamādāya carvarthaṁ sthāpayetpṛthak|
Athavāgneḥ śikhāṁ vāmaprāṇenādāya hṛjjuṣā||412||

Untranslated yet


चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम्।
शिव इत्यभिमानेन दृढेन हि विलोकनम्॥४१३॥

Cidagninaikyamānīya kṣipeddakṣeṇa saṁskṛtām|
Śiva ityabhimānena dṛḍhena hi vilokanam||413||

Untranslated yet


सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोऽमलम्।
नवाहुतीरथो दद्यान्नवात्मसहितेन तु॥४१४॥

Sarvasya saṁskriyā tattvaṁ tattasmai yadyato'malam|
Navāhutīratho dadyānnavātmasahitena tu||414||

Untranslated yet


शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत्।
शिवचैतन्यसामान्यव्योपरूपेऽनले ततः॥४१५॥

Śivāgnaye tārapūrvaṁ svāhāntaṁ saṁskriyā bhavet|
Śivacaitanyasāmānyavyoparūpe'nale tataḥ||415||

Untranslated yet


प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत्।
स्रुवं स्रुचं च सम्पश्येदधोवक्त्रौ क्रमाद्गुरुः॥४१६॥

Prāgvadādhāramādheyaṁ devīcakraṁ ca yojayet|
Sruvaṁ srucaṁ ca sampaśyedadhovaktrau kramādguruḥ||416||

Untranslated yet


शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः।
तत्त्वसन्दर्शनान्नान्यत्संस्कारस्यास्ति जीवितम्॥४१७॥

Śivaśaktitayābhyarcyau tathetthaṁ saṁskriyānayoḥ|
Tattvasandarśanānnānyatsaṁskārasyāsti jīvitam||417||

Untranslated yet


इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत्।
ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः॥४१८॥

Iti vaktuṁ sruvādīśaḥ śrīpūrve na samaskarot|
Tatastilairmṛgīṁ madhyānāmāṅguṣṭhavaśādguruḥ||418||

Untranslated yet


कृत्वा मूलं तर्पयेत्शतेनाज्यस्रुवैस्तथा।
अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः॥४१९॥

Kṛtvā mūlaṁ tarpayetśatenājyasruvaistathā|
Aṅgavaktraṁ ṣaḍaṁśena śeṣāṁścāpi daśāṁśataḥ||419||

Untranslated yet


सहस्रादिकहोमोऽपि तृप्त्यै वित्तानुसारतः।
सति वित्तेऽपि लोभादिग्रस्तो बाह्यप्रधानताम्॥४२०॥

Sahasrādikahomo'pi tṛptyai vittānusārataḥ|
Sati vitte'pi lobhādigrasto bāhyapradhānatām||420||

Untranslated yet

top


 श्लोक ४२१-४३०

प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति।
उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोऽपि न मोक्षभाक्॥४२१॥

Prathayaṁścidguṇībhāvācchaktipātaṁ na vindati|
Uktaṁ svacchandatantre taddīkṣito'pi na mokṣabhāk||421||

Untranslated yet


ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम्।
तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा॥४२२॥

Nanu yattasya dīkṣāyāṁ kṛtaṁ karmāsya kiṁ phalam|
Tatrāhurgamaśāstrajñā vāmāśaktimayāstadā||422||

Untranslated yet


मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे।
या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता॥४२३॥

Mantrā badhnanti taṁ samyagbhavakārāmahāgṛhe|
Yā tvanugrāhikā śaktisteṣāṁ sā gurudīpitā||423||

Untranslated yet


शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम्।
तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम्॥४२४॥

Śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām|
Tata ūrdhvādharanyāsādanyonyaunmukhyasundaram||424||

Untranslated yet


स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम्।
समचित्तप्राणतनुरैकात्म्यविधियोगतः॥४२५॥

Sruksruvaṁ śivaśaktyātmādāyājyāmṛtapūritam|
Samacittaprāṇatanuraikātmyavidhiyogataḥ||425||

Untranslated yet


वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम्।
कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान्॥४२६॥

Vāmaṁ srugdaṇḍagaṁ hastaṁ dakṣiṇaṁ sopayāmakam|
Kaṇṭhādhogaṁ vinikṣipya dṛḍhamāpīḍya yatnavān||426||

Untranslated yet


अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं सन्नियोजयन्।
यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः॥४२७॥

Adhaḥ kuryātsrucaṁ prāṇamūrdhvordhvaṁ sanniyojayan|
Yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ||427||

Untranslated yet


स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम्।
तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत्॥४२८॥

Srugagrātparamaṁ hlādi patedamṛtamuttamam|
Tāvadvahnau mantramukhe vauṣaḍantāṁ hutiṁ kṣipet||428||

Untranslated yet


य ऊर्ध्वे किल सम्बोधः कुण्डे स प्रतिबिम्बितः।
वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः सङ्कल्पचिद्रसः॥४२९॥

Ya ūrdhve kila sambodhaḥ kuṇḍe sa pratibimbitaḥ|
Vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṅkalpacidrasaḥ||429||

Untranslated yet


इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम्।
द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत्॥४३०॥

Itthaṁ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam|
Dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṁ kṣipet||430||

Untranslated yet

top


 श्लोक ४३१-४४०

यथा यथा हि गगनमुत्पतेत्कलहंसकः।
जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः॥४३१॥

Yathā yathā hi gaganamutpatetkalahaṁsakaḥ|
Jale binbaṁ bruḍatyasya tathetyatrāpyayaṁ vidhiḥ||431||

Untranslated yet


स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः।
माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा॥४३२॥

Svābhāvikaṁ sthiraṁ caiva dravaṁ dīptaṁ calaṁ nabhaḥ|
Māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā||432||

Untranslated yet


इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम्।
तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान्॥४३३॥

Itthaṁ vyāpyavyāpakato vibhedyābhyantarāntam|
Tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān||433||

Untranslated yet


अविद्यारागनियतिकालमायाकलास्तथा।
अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली॥४३४॥

Avidyārāganiyatikālamāyākalāstathā|
Aṇurvidyā tadīśeśau sādākhyaṁ śaktikuṇḍalī||434||

Untranslated yet


व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत्।
रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः॥४३५॥

Vyāpinī samanaunmanyaṁ tato'nāmani yojayet|
Recakastho madhyanāḍīsandhividgururityadaḥ||435||

Untranslated yet


प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने।
ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना॥४३६॥

Proktaṁ traiśirase tantre parayojanavarṇane|
Tataḥ prāksthāpitānyastamantrasaṁskṛtavahninā||436||

Untranslated yet


चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः।
चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया॥४३७॥

Caruḥ sādhyo'thavā śiṣyairhomena samakālakaḥ|
Carau ca vīradravyāṇi laukikānyathavecchayā||437||

Untranslated yet


चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः।
ततश्चरुं समादाय गुरुराज्येन पूरिताम्॥४३८॥

Carusiddhau samastāśca kriyā hṛnmantrayogataḥ|
Tataścaruṁ samādāya gururājyena pūritām||438||

Untranslated yet


स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः।
देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम्॥४३९॥

Srucaṁ sruvaṁ vā kṛtvaiva bhuktimuktyanusārataḥ|
Devānāmatha śaktīnāṁ yantrāṇāṁ tu trayaṁ trayam||439||

Untranslated yet


सप्तमं मातृसद्भावं क्रमादेकैकशः पठन्।
स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम्॥४४०॥

Saptamaṁ mātṛsadbhāvaṁ kramādekaikaśaḥ paṭhan|
Svā ityamṛtavarṇena vahnau hutvājyaśeṣakam||440||

Untranslated yet

top


 श्लोक ४४१-४५०

चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः।
भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः॥४४१॥

Carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ|
Bhojyabhojakacarvagnyoritthamekānusandhitaḥ||441||

Untranslated yet


स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम्।
एष सम्पातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः॥४४२॥

Svāhāpratyavamarśātsyātsamantrādadvayaṁ param|
Eṣa sampātasaṁskāraścarorbhoktā hyadhiṣṭhitaḥ||442||

Untranslated yet


भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः।
सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः॥४४३॥

Bhogyasya paramaṁ sāraṁ bhogyaṁ narnarti yatnataḥ|
Samamekānusandhānātpātato bhoktṛbhogyayoḥ||443||

Untranslated yet


अन्योऽन्यत्र च सम्पातात्सङ्गमाच्चेत्थमुच्यते।
स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत्॥४४४॥

Anyo'nyatra ca sampātātsaṅgamāccetthamucyate|
Sthaṇḍile kubhbhakarkaryorbhāgaṁ bhāgaṁ nivedayet||444||

Untranslated yet


भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ।
इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः॥४४५॥

Bhāgenāgnau mantratṛptirdvayaṁ śiṣyātmanoratha|
Itthaṁ vihitakartavyo vijñāpyeśaṁ tadīritaḥ||445||

Untranslated yet


शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः।
तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम्॥४४६॥

Śaktipātakramācchiṣyānsaṁskartuṁ niḥsaredbahiḥ|
Tatraiṣāṁ pañcagavyaṁ ca caruṁ daśanamārjanam||446||

Untranslated yet


तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः।
अशुभोऽन्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत्॥४४७॥

Tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ|
Aśubho'nyatra tatrāstrahomo'pyaṣṭaśataṁ bhavet||447||

Untranslated yet


नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान्।
अनन्यहृदयीभूतान्बलादित्थं निरोधतः॥४४८॥

Netramantritasadvastrabaddhanetrānacañcalān|
Ananyahṛdayībhūtānbalāditthaṁ nirodhataḥ||448||

Untranslated yet


मुक्तारत्नादिकुसुमसम्पूर्णाञ्जलिकान्गुरुः।
प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः॥४४९॥

Muktāratnādikusumasampūrṇāñjalikānguruḥ|
Praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ||449||

Untranslated yet


प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः।
अञ्जलि पुनरापूर्य तेषां लाघवतः पटम्॥४५०॥

Prakṣepayedañjaliṁ taṁ taiḥ śiṣyairbhāvitātmabhiḥ|
Añjali punarāpūrya teṣāṁ lāghavataḥ paṭam||450||

Untranslated yet

top


 अतिरिक्त सूचना

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 15. 151-300 Top  Continue to read 15. 451-613

अपनी टिप्पणी पोस्ट करें

टिप्पणी पोस्ट करने के लिए कृपया रजिस्टर, या लॉग इन करें.