Sanskrit & Trika Shaivism (English-Home)

जावास्क्रिप्ट अक्षम है! इस लिंक की जाँच करें!


 तन्त्रालोक: अध्याय १५ - श्लोक १५१-३०० - कश्मीरी अद्वैत शैवदर्शन

समयदीक्षाप्रकाशन - सामान्य अनुवाद


 परिचयकरण

photo 49 - flowerThis is the second set of stanzas (from the stanza 151 to the stanza 300) of the fifteenth chapter (called समयदीक्षाप्रकाशन).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 श्लोक १५१-१६०

तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात्।
सम्पूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत्॥१५१॥

Tathaikyābhyāsaniṣṭhasyākramādviśvamidaṁ haṭhāt|
Sampūrṇaśivatākṣobhanarīnartadiva sphuret||151||

Untranslated yet


उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः।
अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः॥१५२॥

Uvāca pūjanastotre hyasmākaṁ paramo guruḥ|
Aho svādurasaḥ ko'pi śivapūjāmayotsavaḥ||152||

Untranslated yet


षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम्।
तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम्॥१५३॥

Ṣaṭtriṁśato'pi tattvānāṁ kṣobho yatrollasatyalam|
Tadetādṛkpūrṇaśivaviśvāveśāya ye'rcanam||153||

Untranslated yet


कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम्।
विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका॥१५४॥

Kurvanti te śivā eva tānpūrṇānprati kiṁ phalam|
Vināpi jñānayogābhyāṁ kriyā nyāsārcanādikā||154||

Untranslated yet


इत्थमैक्यसमापत्तिदानात्परफलप्रदा।
साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम्॥१५५॥

Itthamaikyasamāpattidānātparaphalapradā|
Sādhakasyāpi tatsadvipradamantraikatāṁ gatam||155||

Untranslated yet


विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत्।
उक्तं च परमेशेन न विधिर्नार्चनक्रमः॥१५६॥

Viśvaṁ vrajadavighnatvaṁ svāṁ siddhiṁ śīghramāvahet|
Uktaṁ ca parameśena na vidhirnārcanakramaḥ||156||

Untranslated yet


केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु।
तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः॥१५७॥

Kevalaṁ smaraṇātsiddhirvāñchiteti matādiṣu|
Tadevaṁ tanmayībhāvadāyinyarcākriyā yataḥ||157||

Untranslated yet


समस्तकारकैकात्म्यं तेनास्याः परमं वपुः।
यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात्॥१५८॥

Samastakārakaikātmyaṁ tenāsyāḥ paramaṁ vapuḥ|
Yaṣṭrādhārasya tādātmyaṁ sthānaśuddhividhikramāt||158||

Untranslated yet


यष्टृयाज्यतदाधारकरणादानसम्प्रदाः।
न्यासक्रमेण शिवतातादात्म्यमधिशेरते॥१५९॥

Yaṣṭṛyājyatadādhārakaraṇādānasampradāḥ|
Nyāsakrameṇa śivatātādātmyamadhiśerate||159||

Untranslated yet


अर्घपात्रमपादानं तस्मादादीयते यतः।
यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने॥१६०॥

Arghapātramapādānaṁ tasmādādīyate yataḥ|
Yacca tatsthaṁ jalādyetatkaraṇaṁ śodhane'rcane||160||

Untranslated yet

top


 श्लोक १६१-१७०

अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति।
शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति॥१६१॥

Arghapātrāmbuvipruḍbhiḥ spṛṣṭaṁ sarvaṁ hi śudhyati|
Śivārkakarasaṁsparśātkānyā śuddhirbhaviṣyati||161||

Untranslated yet


ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः।
न चासंशोधितं वस्तु किञ्चिदप्युपकल्पयेत्॥१६२॥

Ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ|
Na cāsaṁśodhitaṁ vastu kiñcidapyupakalpayet||162||

Untranslated yet


तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि।
अशुद्धता च विज्ञेया पशुतच्छासनाशयात्॥१६३॥

Tena śuddhaṁ tu sarvaṁ yadaśuddhamapi tacchuci|
Aśuddhatā ca vijñeyā paśutacchāsanāśayāt||163||

Untranslated yet


स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात्।
तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात्॥१६४॥

Svatādavasthyātpūrvasmādathavāpyupakalpitāt|
Tena yadyadihāsannaṁ saṁvidaścidanugrahāt||164||

Untranslated yet


कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत्।
अनेन नययोगेन यदासत्तिविदूरते॥१६५॥

Kiyato'pi tadatyantaṁ yogyaṁ yāge'tra jīvavat|
Anena nayayogena yadāsattividūrate||165||

Untranslated yet


संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत्।
वीराणामत एवेह मिथः स्वप्रतिमामृतम्॥१६६॥

Saṁvideti tadā tatra yogyāyogyatvamādiśet|
Vīrāṇāmata eveha mithaḥ svapratimāmṛtam||166||

Untranslated yet


तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः।
उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत्॥१६७॥

Tattadyāgavidhāviṣṭaṁ gurubhirbhāvitātmabhiḥ|
Unmajjayati nirmagnāṁ saṁvidaṁ yattu suṣṭhu tat||167||

Untranslated yet


अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः।
तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम्॥१६८॥

Arcāyai yogyamānando yasmādunmagnatā citaḥ|
Tenācidrūpadehādiprādhānyavinimajjakam||168||

Untranslated yet


आनन्दजननं पूजायोग्यं हृदयहारि यत्।
अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु॥१६९॥

Ānandajananaṁ pūjāyogyaṁ hṛdayahāri yat|
Ataḥ kulakramottīrṇatrikasāramatādiṣu||169||

Untranslated yet


मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम्।
लोकस्थितिं रचयितुं मद्यादेः पशुशासने॥१७०॥

Madyakādambarīśīdhudravyādermahimā param|
Lokasthitiṁ racayituṁ madyādeḥ paśuśāsane||170||

Untranslated yet

top


 श्लोक १७१-१८०

प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता।
पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः॥१७१॥

Proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā|
Pañcagavye pavitratvaṁ somacarṇanapātrayoḥ||171||

Untranslated yet


विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता।
न पत्न्या च विना यागः सर्वदैवततुल्यता॥१७२॥

Vidhiścāvabhṛthasnānaṁ haste kṛṣṇaviṣāṇitā|
Na patnyā ca vinā yāgaḥ sarvadaivatatulyatā||172||

Untranslated yet


सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः।
पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना॥१७३॥

Surāhutirbrahmasatre vapāntrahṛdayāhutiḥ|
Pāśaveṣvapi śāstreṣu tadadarśi maheśinā||173||

Untranslated yet


घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत्।
भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु॥१७४॥

Ghorāndhyahaimananiśāmadhyagāciradīptivat|
Bhakṣyo haṁso na bhakṣyo'sāviti ripratipattiṣu||174||

Untranslated yet


स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः।
अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी॥१७५॥

Smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ|
Ajñatvavedādarśitvarāgadveṣādayo hyamī||175||

Untranslated yet


मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः।
वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते॥१७६॥

Munīnāṁ vacasi svasminprāmāṇyonmūlanakṣamāḥ|
Vede'pi yadabhakṣyaṁ tadbhakṣyamityupadiśyate||176||

Untranslated yet


न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम्।
अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः॥१७७॥

Na vidhipratiṣedhākhyadharmayorekamāspadam|
Atha tatra na tadbhakṣyaṁ tadā tena tathā tataḥ||177||

Untranslated yet


एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः।
क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि॥१७८॥

Evaṁ viṣayabhedānno śivokterbādhikā śrutiḥ|
Kvacidviṣayatulyatvādbādhyabādhakatā yadi||178||

Untranslated yet


तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम्।
प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः॥१७९॥

Tadbādhyā śrutireveti prāgevaitannirūpitam|
Prakṛtaṁ brūmahe kṛtvā nyāsaṁ dehārghapātrayoḥ||179||

Untranslated yet


सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम्।
यागोपकरणं पश्चाद्बाह्ययागं समाचरेत्॥१८०॥

Sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam|
Yāgopakaraṇaṁ paścādbāhyayāgaṁ samācaret||180||

Untranslated yet

top


 श्लोक १८१-१९०

प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि।
त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत्॥१८१॥

Prabhāmaṇḍalake khe vā suliptāyāṁ ca vā bhuvi|
Triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṁ yajet||181||

Untranslated yet


योगिनीश्च पृथङ्मन्त्रैरोन्नमोनामयोजितैः।
एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः॥१८२॥

Yoginīśca pṛthaṅmantraironnamonāmayojitaiḥ|
Ekoccāreṇa vā bāhyaparivāretiśabditāḥ||182||

Untranslated yet


तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः।
एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत्॥१८३॥

Tāro nāma caturthyantaṁ namaścetyarcane manuḥ|
Evaṁ bahiḥ pūjayitvā dvāraṁ prokṣya prapūjayet||183||

Untranslated yet


त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते।
गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः॥१८४॥

Triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate|
Gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ||184||

Untranslated yet


मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा।
क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च॥१८५॥

Madhye vāgīśvarīṁ diṇḍimahodarayugaṁ tathā|
Kramātsvadakṣavāmasthaṁ tathaitena krameṇa ca||185||

Untranslated yet


एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम्।
कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः॥१८६॥

Ekaikaṁ pūjayetsamyaṅ nandikālau trimārgagām|
Kālindīṁ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ||186||

Untranslated yet


अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत्।
द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी॥१८७॥

Adhodehalyananteśādhāraśaktīśca pūjayet|
Dvāramadhye sarasvatyā mahāstraṁ pūjayedamī||187||

Untranslated yet


पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः।
पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः॥१८८॥

Padmādhāragatāḥ sarve'pyuditā vighnanāśakāḥ|
Pūjane pūrvavanmantro dīpakadvayakalpitaḥ||188||

Untranslated yet


अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः।
पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः॥१८९॥

Arghapuṣpasamālambhadhūpanaivedyavandanaiḥ|
Pūjāṁ kuryādihārghaścāpyuttamadravyayojitaḥ||189||

Untranslated yet


एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम्।
रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम्॥१९०॥

Ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam|
Rahasyapūjāṁ cetkuryāttadbāhyaparivārakam||190||

Untranslated yet

top


 श्लोक १९१-२००

द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात्।
क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत्॥१९१॥

Dvāḥsthāṁśca pūjayedantardevāgre kalpanākramāt|
Kṣiptvāstrajaptaṁ kusumaṁ jvaladveśmani vghnanut||191||

Untranslated yet


प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत्।
दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः॥१९२॥

Praviśya śivaraśmīddhadṛśā veśmāvalokayet|
Diśo'streṇa ca badhnīyācchādayedvarmaṇākhilāḥ||192||

Untranslated yet


तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा।
विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान्॥१९३॥

Tatrottarāśābhimukho mumukṣustādṛśāya vā|
Viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān||193||

Untranslated yet


यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका।
प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः॥१९४॥

Yadyapyasti na diṅnāma kācitpūrvāparādikā|
Pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ||194||

Untranslated yet


उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा।
उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत्॥१९५॥

Upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṁ diśā|
Upādhimātraṁ tu tathā vaicitryāya kathaṁ bhavet||195||

Untranslated yet


तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः।
पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः॥१९६॥

Tasmātsaṁvitprakāśo'yaṁ mūrtyābhāsanabhāgataḥ|
Pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ||196||

Untranslated yet


तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम्।
तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः॥१९७॥

Tatra yadyatprakāśena sadā svīkaraṇe kṣamam|
Tadevordhvaṁ prakāśātma sparśāyogyamadhaḥ punaḥ||197||

Untranslated yet


किञ्चित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः।
किञ्चित्प्रकाशयोग्यस्य सम्मुखं प्रसरत्पुरः॥१९८॥

Kiñcitprakāśatā madhyaṁ tato vai diksamudbhavaḥ|
Kiñcitprakāśayogyasya sammukhaṁ prasaratpuraḥ||198||

Untranslated yet


पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम्।
प्रकाशः सम्मुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः॥१९९॥

Parāṅmukhaṁ tu tatpaścāditi digdvayamāgatam|
Prakāśaḥ sammukhaṁ vastu gṛhītvodriktaraśmikaḥ||199||

Untranslated yet


यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः।
दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते॥२००॥

Yatra tiṣṭhoddakṣiṇaṁ tatprakāśasyānukūlyataḥ|
Dakṣiṇasya puraḥsaṁsthaṁ vāmamityupadiśyate||200||

Untranslated yet

top


 श्लोक २०१-२१०

तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि।
एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः॥२०१॥

Tatprakāśitameyendusparśasaumyaṁ tadeva hi|
Evamāśācatuṣke'sminmadhyaviśrāntiyogataḥ||201||

Untranslated yet


चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः।
एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे॥२०२॥

Catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ|
Evaṁ prakāśamātre'sminvarade parame śive||202||

Untranslated yet


दिग्विभागः स्थितो लोके शास्त्रेऽपिच तथोच्यते।
क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः॥२०३॥

Digvibhāgaḥ sthito loke śāstre'pica tathocyate|
Kramātsadāśivādhīśaḥ pañcamantratanuryataḥ||203||

Untranslated yet


ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः।
ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत्॥२०४॥

Īśanraghoravāmākhyasadyo'dhobhedato diśaḥ|
Īśa ūrdhvaṁ prakāśatvātpūrvaṁ vaktraṁ prasāri yat||204||

Untranslated yet


पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः।
पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते॥२०५॥

Puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ|
Parāṅmukhatayā sadyaḥ paścimā paribhāṣyate||205||

Untranslated yet


पातालवक्त्रमधरमप्रकाशतया स्थितेः।
खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि॥२०६॥

Pātālavaktramadharamaprakāśatayā sthiteḥ|
Khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi||206||

Untranslated yet


मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते।
तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम्॥२०७॥

Mukhyatvena khamevordhvaṁ prakāśamayamucyate|
Tadeva mukhyato'dhastādaprakāśaṁ yataḥ sphuṭam||207||

Untranslated yet


मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत्।
प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम्॥२०८॥

Madhye tu yatprakāśaṁ tanna prakāśyaṁ na cetarat|
Prakāśatvāddiśyamānamato'smindikcatuṣṭayam||208||

Untranslated yet


पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः।
ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः॥२०९॥

Pañcamantratanurnātha itthaṁ viśvadigīśvaraḥ|
Tato'pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ||209||

Untranslated yet


ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम्।
न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः॥२१०॥

Ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam|
Na vaktraṁ tau bhedamayau sṛṣṭisthitiprabhū yataḥ||210||

Untranslated yet

top


 श्लोक २११-२२०

दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात्।
पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ॥२११॥

Digvibhāgastu tajjo'sti vadanānāṁ catuṣṭayāt|
Pañcamasya yujitve tau parityaktanijātmakau||211||

Untranslated yet


ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः।
दिशां विभागं कुरुते प्रकाशघनवृत्तिमान्॥२१२॥

Tato brahmāṇḍamadhye'pi jñānaśaktirvibho raviḥ|
Diśāṁ vibhāgaṁ kurute prakāśaghanavṛttimān||212||

Untranslated yet


तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते।
तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम्॥२१३॥

Tathāhi viṣuvadyoge yataḥ pūrvaṁ pradṛśyate|
Tatpūrva yatra tacchāyā tatpaścimamudāhṛtam||213||

Untranslated yet


तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम्।
तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत्॥२१४॥

Tasmiñjigamiṣorasya yatsavyaṁ tattu dakṣiṇam|
Tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat||214||

Untranslated yet


तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक्।
तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम्॥२१५॥

Tatpurovarti vāmaṁ tu tadbhāsā khacitaṁ manāk|
Tata eva hi somyaṁ tannacāpi hyaprakāśakam||215||

Untranslated yet


यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः।
तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम्॥२१६॥

Yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ|
Tatraiva paścime yeṣāṁ prākprakāśāvalokanam||216||

Untranslated yet


तदेव पूर्वमेतेषां यथाध्वनि निरूपितम्।
सा सा दिक्च तथा तस्य फलदापि विपर्यये॥२१७॥

Tadeva pūrvameteṣāṁ yathādhvani nirūpitam|
Sā sā dikca tathā tasya phaladāpi viparyaye||217||

Untranslated yet


विचित्रे फलसम्पत्तिः प्रकाशाधीनिका यतः।
इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी॥२१८॥

Vicitre phalasampattiḥ prakāśādhīnikā yataḥ|
Itthaṁ sūryāśrayā diksyātsā vicitrāpi tādṛśī||218||

Untranslated yet


अधिष्ठिता महेशेन चित्रतद्रूपधारिणा।
किं वातिबहुना योऽसौ यष्टा तत्सम्मुखादितः॥२१९॥

Adhiṣṭhitā maheśena citratadrūpadhāriṇā|
Kiṁ vātibahunā yo'sau yaṣṭā tatsammukhāditaḥ||219||

Untranslated yet


दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः।
स्वानुसारकृतं तं च दिग्विभागं सदा शिवः॥२२०॥

Diśo'pi pravibhajyante prāksavyottarapaścimāḥ|
Svānusārakṛtaṁ taṁ ca digvibhāgaṁ sadā śivaḥ||220||

Untranslated yet

top


 श्लोक २२१-२३०

अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः।
स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते॥२२१॥

Adhitiṣṭhatyarkamiva sa vicitravapuryataḥ|
Svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate||221||

Untranslated yet


ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः।
प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः॥२२२॥

Te hi prakāśaśaktyaṁśāḥ prakāśānuvidhāyinaḥ|
Prakāśasya yadaiśvaryaṁ sa indro yattu tanmahaḥ||222||

Untranslated yet


सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा।
प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते॥२२३॥

So'gniryantṛtvabhīmatve yamo rakṣastadūnimā|
Prakāśyaṁ varuṇastacca cāñcalyādvāyurucyate||223||

Untranslated yet


भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः।
अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः॥२२४॥

Bhāvasañcayayogena vitteśastatkṣaye vibhuḥ|
Adṛṣṭavigraho'nanto brahmordhve vṛṁhako vibhuḥ||224||

Untranslated yet


प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः।
इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते॥२२५॥

Prakāśasyaiva śaktyaṁśā lokapāstena kīrtitāḥ|
Itthaṁ svādhīnarūpāpi diksaurī tūpadiśyate||225||

Untranslated yet


तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते।
सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः॥२२६॥

Tatra sarvo hi niṣkampaṁ prakāśatvaṁ prapadyate|
Sarvago'pyanilo yadvadvyajanenopavījitaḥ||226||

Untranslated yet


प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम्।
तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम्॥२२७॥

Prabuddhaḥ svāṁ kriyāṁ kuryāddharmanirṇodanādikām|
Tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam||227||

Untranslated yet


साधकाश्वाससम्बुद्धास्तत्तत्स्वेष्टफलप्रदाः।
एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः॥२२८॥

Sādhakāśvāsasambuddhāstattatsveṣṭaphalapradāḥ|
Evaṁ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ||228||

Untranslated yet


अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा।
साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत्॥२२९॥

Adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā|
Sādhako yacca vā kṣetraṁ maṇḍalaṁ veśma vā bhajet||229||

Untranslated yet


स्थितस्तदनुसारेण मध्यीभवति शङ्करः।
स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः॥२३०॥

Sthitastadanusāreṇa madhyībhavati śaṅkaraḥ|
Sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ||230||

Untranslated yet

top


 श्लोक २३१-२४०

सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः।
तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः॥२३१॥

Sauraḥ prakāśastatpūrvamitthaṁ syāddigvyavasthitiḥ|
Tanmadhyasthitanāthasya grahītuṁ dakṣiṇaṁ mahaḥ||231||

Untranslated yet


उदङ्मुखः स्यात्पाश्चात्यं ग्रहीतुं पूर्वतोमुखः।
उपविश्य निजस्थाने देहशुद्धिं समाचरेत्॥२३२॥

Udaṅmukhaḥ syātpāścātyaṁ grahītuṁ pūrvatomukhaḥ|
Upaviśya nijasthāne dehaśuddhiṁ samācaret||232||

Untranslated yet


अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम्।
अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम्॥२३३॥

Aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam|
Astraṁ dhyātvā tacchikhābhirbahirantardahettanum||233||

Untranslated yet


दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसञ्ज्ञितम्।
तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम्॥२३४॥

Dāhaśca dhvaṁsa evokto dhvaṁsakaṁ mantrasañjñitam|
Tejastathābhilāpākhyasvavikalparasombhitam||234||

Untranslated yet


तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा।
देहपुर्यष्टकाहन्ताविध्वंसादेव जायते॥२३५॥

Tena mantrāgninā dāho dehe puryaṣṭake tathā|
Dehapuryaṣṭakāhantāvidhvaṁsādeva jāyate||235||

Untranslated yet


नहि सद्भावमात्रेण देहोऽसावन्यदेहवत्।
अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम्॥२३६॥

Nahi sadbhāvamātreṇa deho'sāvanyadehavat|
Ahantāyāṁ hi dehatvaṁ sā dhvastā taddaheddhruvam||236||

Untranslated yet


तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः।
तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि॥२३७॥

Taddehasaṁskārabharo bhasmatvenātha yaḥ sthitaḥ|
Taṁ varmavāyunādhūya tiṣṭhecchuddhacidātmani||237||

Untranslated yet


तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः।
संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम्॥२३८॥

Tasmindhruve nistaraṅge samāpattimupāgataḥ|
Saṁvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām||238||

Untranslated yet


सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका।
ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः॥२३९॥

Saiva mūrtiriti khyātā tārasadbinduhātmikā|
Tato navātmadevena nyāsastattvodayātmakaḥ||239||

Untranslated yet


अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत्।
अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः॥२४०॥

Aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet|
Atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ||240||

Untranslated yet

top


 श्लोक २४१-२५०

त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते।
ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम्॥२४१॥

Tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate|
Tato'ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam||241||

Untranslated yet


ततोऽपि शिवसद्भावन्यासः स्वाङ्गस्य संयुतः।
इत्थ कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत्॥२४२॥

Tato'pi śivasadbhāvanyāsaḥ svāṅgasya saṁyutaḥ|
Ittha kṛte pañcake'sminyattanmukhyatayā bhavet||242||

Untranslated yet


उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत्।
तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः॥२४३॥

Upāsyamarcyaṁ tatsāṅgaṁ ṣaṣṭhe nyāse niyojayet|
Tenātra nyāsayogyo'sau bhagavānratiśekharaḥ||243||

Untranslated yet


ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता।
एवं भैरवसद्भावनाथे मुख्यतया यदि॥२४४॥

Ūrdhve nyāsyo navākhyasya mukhyatve'nyonyadhāmatā|
Evaṁ bhairavasadbhāvanāthe mukhyatayā yadi||244||

Untranslated yet


उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः।
इत्थं श्रीपूर्वशास्त्रे मे सम्प्रदायं न्यरूपयत्॥२४५॥

Upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ|
Itthaṁ śrīpūrvaśāstre me sampradāyaṁ nyarūpayat||245||

Untranslated yet


शम्भुनाथो न्यासविधौ देवो हि कथमन्यथा।
न्यास विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि॥२४६॥

Śambhunātho nyāsavidhau devo hi kathamanyathā|
Nyāsa vivarjyate'muṣminnaṅgānyapyasya santi hi||246||

Untranslated yet


मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः।
शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः॥२४७॥

Mūrtiḥ sṛṣṭistritattvaṁ cetyaṣṭau mūrtyaṅgasaṁyutāḥ|
Śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ||247||

Untranslated yet


अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम्।
परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम्॥२४८॥

Asyopari tataḥ śāktaṁ nyāsaṁ kuryācca ṣaḍvidham|
Parāparāṁ savaktrāṁ prāktataḥ prāgiti mālinīm||248||

Untranslated yet


पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात्।
ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य ऊरुतः॥२४९॥

Paścātparāditritayaṁ śikhāhṛtpādagaṁ kramāt|
Tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya ūrutaḥ||249||

Untranslated yet


जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम्।
ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम्॥२५०॥

Jānupāde'pyaghoryādyaṁ tato vidyāṅgapañcakam|
Tatastvāvāhayecchaktiṁ mātṛsadbhāvarūpiṇīm||250||

Untranslated yet

top


 श्लोक २५१-२६०

योगेश्वरीं परां पूर्णां कालसङ्कर्षिणीं ध्रुवाम्।
अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम्॥२५१॥

Yogeśvarīṁ parāṁ pūrṇāṁ kālasaṅkarṣiṇīṁ dhruvām|
Aṅgavaktraparīvāraśaktidvādaśakādhikām||251||

Untranslated yet


साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः।
परैव देवीत्रितयमध्ये याभेदिनी स्थिता॥२५२॥

Sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ|
Paraiva devītritayamadhye yābhedinī sthitā||252||

Untranslated yet


सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता।
सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः॥२५३॥

Sānavacchedacinmātrasadbhāveyaṁ prakīrtitā|
Sāraśāstre yāmale ca devyāstena prakīrtitaḥ||253||

Untranslated yet


मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम्।
पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः॥२५४॥

Mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam|
Pañcāṅgāni parā śaktirnyāsaḥ śākto'pi ṣaḍvidhaḥ||254||

Untranslated yet


यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः।
मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत्॥२५५॥

Yāmalo'yaṁ mahānyāsaḥ siddhimuktiphalapradaḥ|
Muktyekārthī punaḥ pūrvaṁ śāktaṁ nyāsaṁ samācaret||255||

Untranslated yet


गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम्।
मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात्॥२५६॥

Guravastvāhuritthaṁ yannyāsadvayamudāhṛtam|
Mumukṣuṇā tu pādādi tatkāryaṁ saṁhṛtikramāt||256||

Untranslated yet


यावन्तः कीर्तिता भेदाः शम्भुशक्त्यणुवाचकाः।
तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः॥२५७॥

Yāvantaḥ kīrtitā bhedāḥ śambhuśaktyaṇuvācakāḥ|
Tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ||257||

Untranslated yet


किन्त्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः।
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः॥२५८॥

Kintvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ|
Ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ||258||

Untranslated yet


मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा।
पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका॥२५९॥

Mudrāpradarśanaṁ paścātkāyena manasā girā|
Pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā||259||

Untranslated yet


षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम्।
एवं षोढामहान्यासे कृते विश्वमिदं हठात्॥२६०॥

Ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṁśattattvayojanam|
Evaṁ ṣoḍhāmahānyāse kṛte viśvamidaṁ haṭhāt||260||

Untranslated yet

top


 श्लोक २६१-२७०

देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत्।
मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा॥२६१॥

Dehe tādātmyamāpannaṁ śuddhāṁ sṛṣṭiṁ prakāśayet|
Mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā||261||

Untranslated yet


अभेदमानीय कृता शुद्धा न्यासबलक्रमात्।
तेन येऽचोदयन्मूढाः पाशदाहविधूनने॥२६२॥

Abhedamānīya kṛtā śuddhā nyāsabalakramāt|
Tena ye'codayanmūḍhāḥ pāśadāhavidhūnane||262||

Untranslated yet


कृते शान्ते शिवे रूढः पुनः किमवरोहति।
इति ते दूरतो ध्वस्ताः परमार्थं हि शाम्भवम्॥२६३॥

Kṛte śānte śive rūḍhaḥ punaḥ kimavarohati|
Iti te dūrato dhvastāḥ paramārthaṁ hi śāmbhavam||263||

Untranslated yet


न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः।
न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान्॥२६४॥

Na vidusta svasaṁvittisphurattāsāravarjitāḥ|
Na khalveṣa śivaḥ śānto nāma kaścidvibhedavān||264||

Untranslated yet


सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित्।
महाप्रकाशरूपा हि येयं संविद्विजृम्भते॥२६५॥

Sarvetarādhvavyāvṛtto ghaṭatulyo'sti kutracit|
Mahāprakāśarūpā hi yeyaṁ saṁvidvijṛmbhate||265||

Untranslated yet


स शिवः शिवतैवास्य वैश्वरूप्यावभासिता।
तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते॥२६६॥

Sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā|
Tathābhāsanayogo'taḥ svarasenāsya jṛmbhate||266||

Untranslated yet


भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च।
भेदे विजृम्भिते माया मायामातुर्विजृम्भते॥२६७॥

Bhāsyamāno'tra cābhedaḥ svātmano bheda eva ca|
Bhede vijṛmbhite māyā māyāmāturvijṛmbhate||267||

Untranslated yet


अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता।
मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात्॥२६८॥

Abhede jṛmbhate'syaiva māyāmātuḥ śivātmatā|
Māyāpramātā tadrūpavikalpābhyāsapāṭavāt||268||

Untranslated yet


शिव एव तदभ्यासफलं न्यासादि कीर्तितम्।
यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा॥२६९॥

Śiva eva tadabhyāsaphalaṁ nyāsādi kīrtitam|
Yathāhi duṣṭakarmāsmītyevaṁ bhāvayatastathā||269||

Untranslated yet


तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा।
एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम्॥२७०॥

Tathā śivo'haṁ nānyo'smītyevaṁ bhāvayatastathā|
Etadevocyate dārḍhyaṁ vimarśahṛdayaṅgamam||270||

Untranslated yet

top


 श्लोक २७१-२८०

शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता।
अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः॥२७१॥

Śivaikātmyavikalpaughadvārikā nirvikalpatā|
Anyathā tasya śuddhasya vimarśaprāṇavartinaḥ||271||

Untranslated yet


कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः।
तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम्॥२७२॥

Kathaṁ nāmāvimṛṣṭaṁ syādrūpaṁ bhāsanadharmaṇaḥ|
Tenātidurghaṭaghaṭāsvatantrecchāvaśādayam||272||

Untranslated yet


भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत्।
प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम्॥२७३॥

Bhānapi prāṇabuddhyādiḥ svaṁ tathā na vikalpayet|
Pratyutātisvatantrātmaviparītasvadharmatām||273||

Untranslated yet


विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति।
ततः संसारभागीयतथानिश्चयशातिनीम्॥२७४॥

Vināśyanīśāyattatvarūpāṁ niścitya majjati|
Tataḥ saṁsārabhāgīyatathāniścayaśātinīm||274||

Untranslated yet


नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत्।
ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः॥२७५॥

Nityādiniścayadvārāmavikalpāṁ sthitiṁ śrayet|
Ye tu tīvratamodriktaśaktinirmalatājuṣaḥ||275||

Untranslated yet


न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम्।
एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम्॥२७६॥

Na te dīkṣāmanunyāsakāriṇaśceti varṇitam|
Evaṁ viśvaśarīraḥ sanviśvātmatvaṁ gataḥ sphuṭam||276||

Untranslated yet


न्यासमात्रात्तथाभूतं देहं पुष्पादिनार्चयेत्।
पृथङ्मन्त्रैर्विस्तरेण सङ्क्षेपान्मूलमन्त्रतः॥२७७॥

Nyāsamātrāttathābhūtaṁ dehaṁ puṣpādinārcayet|
Pṛthaṅmantrairvistareṇa saṅkṣepānmūlamantrataḥ||277||

Untranslated yet


धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः।
संसारवामाचारत्वात्सर्वं वामकरेण तु॥२७८॥

Dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ|
Saṁsāravāmācāratvātsarvaṁ vāmakareṇa tu||278||

Untranslated yet


कुर्यात्तर्पणयोगं च दैशिकस्तदनामया।
वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम्॥२७९॥

Kuryāttarpaṇayogaṁ ca daiśikastadanāmayā|
Vāmaśabdena guhyaṁ śrīmataṅgādāvapīritam||279||

Untranslated yet


वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम्।
श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने॥२८०॥

Vāmācāraparo mantrī yāgaṁ kuryāditi sphuṭam|
Śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane||280||

Untranslated yet

top


 श्लोक २८१-२९०

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्।
तत्फलं कोटिगुणितमनामातर्पणात्प्रिये॥२८१॥

Sarvatīrtheṣu yatpuṇyaṁ sarvayajñeṣu yatphalam|
Tatphalaṁ koṭiguṇitamanāmātarpaṇātpriye||281||

Untranslated yet


श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने।
तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत्॥२८२॥

Śrīmannandiśikhāyāṁ ca śrīmadānandaśāsane|
Taduktaṁ srukca pūrṇāyāṁ sruvaśvājyāhutau bhavet||282||

Untranslated yet


शेषं वामकरेणैव पूजाहोमजपादिकम्।
एवमानन्दसम्पूर्णं सर्वौन्मुख्यविवर्जितम्॥२८३॥

Śeṣaṁ vāmakareṇaiva pūjāhomajapādikam|
Evamānandasampūrṇaṁ sarvaunmukhyavivarjitam||283||

Untranslated yet


यागेन देहं मिष्पाद्य भावयेत शिवात्मकम्।
गलिते विषयौन्मुख्ये पारिमित्ये विलापिते॥२८४॥

Yāgena dehaṁ miṣpādya bhāvayeta śivātmakam|
Galite viṣayaunmukhye pārimitye vilāpite||284||

Untranslated yet


देहे किमवशिष्येत शिवानन्दरसादृते।
शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम्॥२८५॥

Dehe kimavaśiṣyeta śivānandarasādṛte|
Śivānandarasāpūrṇaṁ ṣaṭtriṁśattattvanirbharam||285||

Untranslated yet


देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः।
विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः॥२८६॥

Dehaṁ divāniśaṁ paśyannarcayansyācchivātmakaḥ|
Viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ||286||

Untranslated yet


बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति।
तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः॥२८७॥

Bāhyaṁ liṅgavratakṣetracaryādi nahi vāñchati|
Tāvanmātrāttvaviśrānteḥ saṁvidaḥ kathitāḥ kriyāḥ||287||

Untranslated yet


उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता।
ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम्॥२८८॥

Uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā|
Tato'rghapātraṁ kartavyaṁ śivābhedamayaṁ param||288||

Untranslated yet


आनन्दरससम्पूर्णं विश्वदैवततर्पणम्।
यथैव देहे दाहादिपूजान्तं तद्वदेव हि॥२८९॥

Ānandarasasampūrṇaṁ viśvadaivatatarpaṇam|
Yathaiva dehe dāhādipūjāntaṁ tadvadeva hi||289||

Untranslated yet


अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः।
कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम्॥२९०॥

Arghapātre'pi kartavyaṁ samāsavyāsayogataḥ|
Kāni dravyāṇi yāgāya ko nvargha iti noditam||290||

Untranslated yet

top


 श्लोक २९१-३००

सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम्।
मुक्तिकामस्य नो किञ्चिन्निषिद्धं विहितं च नो॥२९१॥

Siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam|
Muktikāmasya no kiñcinniṣiddhaṁ vihitaṁ ca no||291||

Untranslated yet


यदेव हृद्यं तद्योग्यं शिवसंविदभेदने।
कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम्॥२९२॥

Yadeva hṛdyaṁ tadyogyaṁ śivasaṁvidabhedane|
Kṛtvārghapātraṁ tadvipruṭprokṣitaṁ kusumādikam||292||

Untranslated yet


कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम्।
अर्घपात्रार्चनादत्तपुष्पसङ्कीर्णताभयात्॥२९३॥

Kṛtvā ca tena svātmānaṁ pūjayetparamaṁ śivam|
Arghapātrārcanādattapuṣpasaṅkīrṇatābhayāt||293||

Untranslated yet


नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते।
अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम्॥२९४॥

Nārghapātre'tra kusumaṁ kuryāddevārcanākṛte|
Arghapātre tadamṛtībhūtamambveva pūjitam||294||

Untranslated yet


मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम्।
एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान्॥२९५॥

Mantrāṇāṁ tṛptaye yāgadravyaśuddhyai ca kevalam|
Evaṁ dehaṁ pūjayitvā prāṇadhīśūnyavigrahān||295||

Untranslated yet


अन्योन्यतन्मयीभूतान्पूजयेच्छिवतादृशे।
तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति॥२९६॥

Anyonyatanmayībhūtānpūjayecchivatādṛśe|
Tatra prāṇāśraye nayāse buddhyā viracite sati||296||

Untranslated yet


शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते।
न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम्॥२९७॥

Śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate|
Nyasyedādhāraśaktiṁ tu nābhyadhaścaturaṅgulām||297||

Untranslated yet


धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः।
पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात्॥२९८॥

Dharāṁ surodaṁ tejaśca meyapārapratiṣṭhiteḥ|
Potarūpaṁ marutkandasvabhāvaṁ viśvasūtraṇāt||298||

Untranslated yet


प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम्।
ईषत्समन्तादमलमिदमामलसारकम्॥२९९॥

Pratyekamaṅgulaṁ nyasyeccatuṣkaṁ vyomagarbhakam|
Īṣatsamantādamalamidamāmalasārakam||299||

Untranslated yet


ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि।
तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः॥३००॥

Tato daṇḍamanantākhyaṁ kalpayellambikāvadhi|
Tanmātrādikalāntaṁ tadūrdhve granthirniśātmakaḥ||300||

Untranslated yet

top


 अतिरिक्त सूचना

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 15. 1-150 Top  Continue to read 15. 301-450

अपनी टिप्पणी पोस्ट करें

टिप्पणी पोस्ट करने के लिए कृपया रजिस्टर, या लॉग इन करें.