Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śrīmadbhāgavatapurāṇa (Srimad Bhagavata Purana): Sección 1 - Lección 3

Skandha 1 - Adhyāya 3


 Introducción

Éste es el tercero Adhyāya (Lección) perteneciente al primer Skandha (Sección). Consta de 45 estrofas.

No habrá ningún comentario formal, pero en las notas explicativas insertaré, cuando sea necesario, fragmentos del autorizado comentario de Śrīdhara Svāmī. Habrán traducciones alternativas también para así enriquecer los significados.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1-10

Adhyāya previo - Adhyāya siguiente

सूत उवाच।
जगृहे पौरुषं रूपं भगवान्महदादिभिः।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥१॥

Sūta uvāca|

Jagṛhe pauruṣaṁ rūpaṁ bhagavānmahadādibhiḥ|
Sambhūtaṁ ṣoḍaśakalamādau lokasisṛkṣayā||1||

Sin traducir todavía


यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः॥२॥

Yasyāmbhasi śayānasya yoganidrāṁ vitanvataḥ|
Nābhihradāmbujādāsīdbrahmā viśvasṛjāṁ patiḥ||2||

Sin traducir todavía


यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥३॥

Yasyāvayavasaṁsthānaiḥ kalpito lokavistaraḥ|
Tadvai bhagavato rūpaṁ viśuddhaṁ sattvamūrjitam||3||

Sin traducir todavía


पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्।
सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्॥४॥

Paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam|
Sahasramūrdhaśravaṇākṣināsikaṁ sahasramaulyambarakuṇḍalollasat||4||

Sin traducir todavía


एतन्नानावताराणां निधानं बीजमव्ययम्।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥५॥

Etannānāvatārāṇāṁ nidhānaṁ bījamavyayam|
Yasyāṁśāṁśena sṛjyante devatiryaṅnarādayaḥ||5||

Sin traducir todavía


स एव प्रथमं देवः कौमारं सर्गमास्थितः।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्॥६॥

Sa eva prathamaṁ devaḥ kaumāraṁ sargamāsthitaḥ|
Cacāra duścaraṁ brahmā brahmacaryamakhaṇḍitam||6||

Sin traducir todavía


द्वितीयं तु भवायास्य रसातलगतां महीम्।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥७॥

Dvitīyaṁ tu bhavāyāsya rasātalagatāṁ mahīm|
Uddhariṣyannupādatta yajñeśaḥ saukaraṁ vapuḥ||7||

Sin traducir todavía


तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥८॥

Tṛtīyamṛṣisargaṁ vai devarṣitvamupetya saḥ|
Tantraṁ sātvatamācaṣṭa naiṣkarmyaṁ karmaṇāṁ yataḥ||8||

Sin traducir todavía


तुर्ये धर्मकलासर्गे नरनारायणावृषी।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः॥९॥

Turye dharmakalāsarge naranārāyaṇāvṛṣī|
Bhūtvātmopaśamopetamakarodduścaraṁ tapaḥ||9||

Sin traducir todavía


पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्॥१०॥

Pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam|
Provācāsuraye sāṅkhyaṁ tattvagrāmavinirṇayam||10||

Sin traducir todavía

al inicio


 Estrofas 11-20

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया।
आन्वीक्षिकीमलर्काय प्रह्रादादिभ्य ऊचिवान्॥११॥

Ṣaṣṭhamatrerapatyatvaṁ vṛtaḥ prāpto'nasūyayā|
Ānvīkṣikīmalarkāya prahrādādibhya ūcivān||11||

Sin traducir todavía


ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम्॥१२॥

Tataḥ saptama ākūtyāṁ ruceryajño'bhyajāyata|
Sa yāmādyaiḥ suragaṇairapātsvāyambhuvāntaram||12||

Sin traducir todavía


अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः।
दर्शयन्वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥१३॥

Aṣṭame merudevyāṁ tu nābherjāta urukramaḥ|
Darśayanvartma dhīrāṇāṁ sarvāśramanamaskṛtam||13||

Sin traducir todavía


ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः।
दुग्धेमामौषधीर्विप्रास्तेनायं स उशत्तमः॥१४॥

Ṛṣibhiryācito bheje navamaṁ pārthivaṁ vapuḥ|
Dugdhemāmauṣadhīrviprāstenāyaṁ sa uśattamaḥ||14||

Sin traducir todavía


रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥१५॥

Rūpaṁ sa jagṛhe mātsyaṁ cākṣuṣodadhisamplave|
Nāvyāropya mahīmayyāmapādvaivasvataṁ manum||15||

Sin traducir todavía


सुरासुराणामुदधिं मथ्नतां मन्दराचलम्।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः॥१६॥

Surāsurāṇāmudadhiṁ mathnatāṁ mandarācalam|
Dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ||16||

Sin traducir todavía


धान्वन्तरं द्वादशमं त्रयोदशममेव च।
अपाययत्सुरानन्यान्मोहिन्या मोहयन्स्त्रिया॥१७॥

Dhānvantaraṁ dvādaśamaṁ trayodaśamameva ca|
Apāyayatsurānanyānmohinyā mohayanstriyā||17||

Sin traducir todavía


चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्।
ददार करजैर्वक्षस्येरकां कटकृद्यथा॥१८॥

Caturdaśaṁ nārasiṁhaṁ bibhraddaityendramūrjitam|
Dadāra karajairvakṣasyerakāṁ kaṭakṛdyathā||18||

Sin traducir todavía


पञ्चदशं वामनकं कृत्वागादध्वरं बलेः।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥१९॥

Pañcadaśaṁ vāmanakaṁ kṛtvāgādadhvaraṁ baleḥ|
Padatrayaṁ yācamānaḥ pratyāditsustriviṣṭapam||19||

Sin traducir todavía


अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान्।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम्॥२०॥

Avatāre ṣoḍaśame paśyanbrahmadruho nṛpān|
Triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm||20||

Sin traducir todavía

al inicio


 Estrofas 21-30

ततः सप्तदशे जातः सत्यवत्यां पराशरात्।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥२१॥

Tataḥ saptadaśe jātaḥ satyavatyāṁ parāśarāt|
Cakre vedataroḥ śākhā dṛṣṭvā puṁso'lpamedhasaḥ||21||

Sin traducir todavía


नरदेवत्वमापन्नः सुरकार्यचिकीर्षया।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥२२॥

Naradevatvamāpannaḥ surakāryacikīrṣayā|
Samudranigrahādīni cakre vīryāṇyataḥ param||22||

Sin traducir todavía


एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी।
रामकृष्णाविति भुवो भगवानहरद्भरम्॥२३॥

Ekonaviṁśe viṁśatime vṛṣṇiṣu prāpya janmanī|
Rāmakṛṣṇāviti bhuvo bhagavānaharadbharam||23||

Sin traducir todavía


ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्।
बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति॥२४॥

Tataḥ kalau sampravṛtte sammohāya suradviṣām|
Buddho nāmnājanasutaḥ kīkaṭeṣu bhaviṣyati||24||

Sin traducir todavía


अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥२५॥

Athāsau yugasandhyāyāṁ dasyuprāyeṣu rājasu|
Janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ||25||

Sin traducir todavía


अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः॥२६॥

Avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ|
Yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ||26||

Sin traducir todavía


ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥२७॥

Ṛṣayo manavo devā manuputrā mahaujasaḥ|
Kalāḥ sarve harereva saprajāpatayastathā||27||

Sin traducir todavía


एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम्।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥२८॥

Ete cāṁśakalāḥ puṁsaḥ kṛṣṇastu bhagavānsvayam|
Indrārivyākulaṁ lokaṁ mṛḍayanti yuge yuge||28||

Sin traducir todavía


जन्म गुह्यं भगवतो य एतत्प्रयतो नरः।
सायम्प्रातर्गृणन्भक्त्या दुःखग्रामाद्विमुच्यते॥२९॥

Janma guhyaṁ bhagavato ya etatprayato naraḥ|
Sāyamprātargṛṇanbhaktyā duḥkhagrāmādvimucyate||29||

Sin traducir todavía


एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः।
मायागुणैर्विरचितं महदादिभिरात्मनि॥३०॥

Etadrūpaṁ bhagavato hyarūpasya cidātmanaḥ|
Māyāguṇairviracitaṁ mahadādibhirātmani||30||

Sin traducir todavía

al inicio


 Estrofas 31-45

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥३१॥

Yathā nabhasi meghaugho reṇurvā pārthivo'nile|
Evaṁ draṣṭari dṛśyatvamāropitamabuddhibhiḥ||31||

Sin traducir todavía


अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः॥३२॥

Ataḥ paraṁ yadavyaktamavyūḍhaguṇavyūhitam|
Adṛṣṭāśrutavastutvātsa jīvo yatpunarbhavaḥ||32||

Sin traducir todavía


यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा।
अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम्॥३३॥

Yatreme sadasadrūpe pratiṣiddhe svasaṁvidā|
Avidyayātmani kṛte iti tadbrahmadarśanam||33||

Sin traducir todavía


यद्येषोपरता देवी माया वैशारदी मतिः।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥३४॥

Yadyeṣoparatā devī māyā vaiśāradī matiḥ|
Sampanna eveti vidurmahimni sve mahīyate||34||

Sin traducir todavía


एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥३५॥

Evaṁ janmāni karmāṇi hyakarturajanasya ca|
Varṇayanti sma kavayo vedaguhyāni hṛtpateḥ||35||

Sin traducir todavía


स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥।३६॥

Sa vā idaṁ viśvamamoghalīlaḥ sṛjatyavatyatti na sajjate'smin|
Bhūteṣu cāntarhita ātmatantraḥ ṣāḍvargikaṁ jighrati ṣaḍguṇeśaḥ|||36||

Sin traducir todavía


न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥३७॥

Na cāsya kaścinnipuṇena dhāturavaiti jantuḥ kumanīṣa ūtīḥ|
Nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryāmivājñaḥ||37||

Sin traducir todavía


स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः।
योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥३८॥

Sa veda dhātuḥ padavīṁ parasya durantavīryasya rathāṅgapāṇeḥ|
Yo'māyayā santatayānuvṛttyā bhajeta tatpādasarojagandham||38||

Sin traducir todavía


अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः॥३९॥

Atheha dhanyā bhagavanta itthaṁ yadvāsudeve'khilalokanāthe|
Kurvanti sarvātmakamātmabhāvaṁ na yatra bhūyaḥ parivarta ugraḥ||39||

Sin traducir todavía


इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्।
उत्तमश्लोकचरितं चकार भगवानृषिः॥४०॥

Idaṁ bhāgavataṁ nāma purāṇaṁ brahmasammitam|
Uttamaślokacaritaṁ cakāra bhagavānṛṣiḥ||40||

Sin traducir todavía


निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्।
तदिदं ग्राहयामास सुतमात्मवतां वरम्॥४१॥

Niḥśreyasāya lokasya dhanyaṁ svastyayanaṁ mahat|
Tadidaṁ grāhayāmāsa sutamātmavatāṁ varam||41||

Sin traducir todavía


सर्ववेदेतिहासानां सारं सारं समुद्धृतम्।
स तु संश्रावयामास महाराजं परीक्षितम्॥४२॥

Sarvavedetihāsānāṁ sāraṁ sāraṁ samuddhṛtam|
Sa tu saṁśrāvayāmāsa mahārājaṁ parīkṣitam||42||

Sin traducir todavía


प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः।
तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥४३॥

Prāyopaviṣṭaṁ gaṅgāyāṁ parītaṁ paramarṣibhiḥ|
Tatra kīrtayato viprā viprarṣerbhūritejasaḥ||43||

Sin traducir todavía


अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥४४॥

Ahaṁ cādhyagamaṁ tatra niviṣṭastadanugrahāt|
So'haṁ vaḥ śrāvayiṣyāmi yathādhītaṁ yathāmati||44||

Sin traducir todavía


कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः॥४५॥

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे तृतीयोऽध्यायः॥३॥

Kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha|
Kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ||45||

Iti śrīmadbhāgavate mahāpurāṇe prathamaskandhe tṛtīyo'dhyāyaḥ||3||

Sin traducir todavía

Adhyāya previo - Adhyāya siguiente

al inicio


 Información adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a I. 2. Top  Sigue leyendo I. 4.