Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Īśvarapratyabhijñākārikā-s

Los Aforismos acerca del Reconocimiento del Señor


 Introducción

Las Īśvarapratyabhijñākārikā-s (Los aforismos sobre el Reconocimiento del Señor) fueron escritos por el gran Maestro Utpaladeva (siglo IX d.C.). Su Guru, Somānanda, fue el fundador de la sección Pratyabhijñā del Shaivismo Trika mediante la gloriosa Śivadṛṣṭi (un texto muy importante). El más grande Maestro de Trika de todos los tiempos, Abhinavagupta (cuyo Guru de su Guru fue el propio Utpaladeva) escribió un comentario sobre la Śivadṛṣṭi. De todos modos, este valioso comentario se encuentra actualmente perdido. Esto redujo la fama de la Śivadṛṣṭi, porque es bien sabido en este sistema que si tu escritura recibió un comentario de Abhinavagupta, su fama aumentará. La sección Pratyabhijñā del Shaivismo Trika enseña que tu verdadera identidad (es decir, Śiva) no debe ser "conocida", sino "reconocida". Como Śiva es el Conocedor Supremo, no puede ser conocido. Sin embargo, puede ser reconocido por una persona a quien se le haya otorgado Su Gracia. La característica distintiva de la sección Pratyabhijñā es que los autores aquí se esfuerzan por dar un apoyo racional a las enseñanzas que se enunciaron de manera dogmática anteriormente (por ejemplo, en la sección Spanda). Utpaladeva, el principal discípulo de Somānanda, escribió este libro crucial llamado Īśvarapratyabhijñākārikā-s (Aforismos sobre el Reconocimiento del Señor), que se considera el texto más relevante en la sección Pratyabhijñā. Su fama aumentó exponencialmente debido a los dos comentarios de Abhinavagupta sobre él: Īśvarapratyabhijñāvimarśinī e Īsvarapratyabhijñāvivṛtivimarśinī. Lo que Abhinavagupta bendecía se convirtía en oro. Utpaladeva fue el Guru de Lakṣmaṇagupta, y Lakṣmaṇagupta fue uno de los doce Guru-s de Abhinavagupta. Por lo tanto, Abhinavagupta menciona a Utpaladeva en sus escrituras como "Parameṣṭhī" (Guru de su Guru).

Esta escritura de Utpaladeva es entonces extremadamente importante para todos los seguidores del Shaivismo Trika. Es un verdadero elixir que cura la enfermedad conocida como un intelecto lleno de conceptos erróneos. Utpaladeva escribió un breve comentario sobre ella, llamado Īśvarapratyabhijñākārikāvṛtti. La estructura de la Īśvarapratyabhijñākārikā es la siguiente:

  1. Sección 1: Jñānādhikāraḥ (Sección sobre Conocimiento) — Contiene 88 estrofas
  2. Sección 2: Kriyādhikāraḥ (Sección sobre Acción) — Contiene 53 estrofas
  3. Sección 3: Āgamādhikāraḥ (Sección sobre las escrituras reveladas) — Contiene 31 estrofas
  4. Sección 4: Tattvasaṅgrahādhikāraḥ (Sección sobre un compendio de tattva-s) — Contiene 18 estrofas
  5. Número de estrofas en Īśvarapratyabhijñākārikā: 190

El objetivo de la vida es la Liberación. El hombre siempre ha buscado la libertad en la historia humana, pero según el Shaivismo Trika, ésa no es la verdadera Liberación. La verdadera Liberación no significa que tu cuerpo deba estar libre de alguna prisión y cosas por el estilo. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando se logra el Svātantrya del Gran Señor, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. Todo está siempre identificado con Svātantrya, con Él, y ése es el final de la historia llamada 'tú en cautiverio'. A partir de este punto, nada se interpondrá en tu camino, porque si algo aparentemente se interpone en tu camino, eso es Svātantrya nuevamente. Esta constante conciencia de unidad en todo es la verdadera Libertad. ¡No hay otro logro mayor que éste!

Con lo anterior en mente, ahora lee las Īśvarapratyabhijñākārikā-s y experimenta el Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido añadido por mí con el fin de completar el sentido de una frase u oración en particular. A su vez, todo lo que está entre doble guion (--...--) constituye información adicional aclaratoria también añadida por mí.

al inicio


 Sección 1: Jñānādhikāraḥ (Sección sobre conocimiento)

 Capítulo 1.1

कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन्।
समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि॥१.१.१॥

Kathañcidāsādya maheśvarasya dāsyaṁ janasyāpyupakāramicchan|
Samastasampatsamavāptihetuṁ tatpratyabhijñāmupapādayāmi||1.1.1||

Habiendo obtenido (āsādya) de alguna manera (kathañcid) el estado de servidor (dāsyam) del Gran Señor (mahā-īśvarasya) (y) deseando (icchan) el beneficio (upakāram) de la humanidad (janasya) también (api), presento/demuestro (upapādayāmi) Su reconocimiento (tad-pratyabhijñām) —que es la causa de la obtención de todo éxito/logro (samasta-sampad-samavāpti-hetum)—||1.1.1||


कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः॥१.१.२॥

Kartari jñātari svātmanyādisiddhe maheśvare|
Ajaḍātmā niṣedhaṁ vā siddhiṁ vā vidadhīta kaḥ||1.1.2||

¿Qué (kaḥ) ser inteligente --"ajaḍa" también significa "no inerte"-- (ajaḍa-ātmā) podría establecer (vidadhīta) la negación (niṣedham) o (vā... vā) la prueba (siddhim) con referencia al Gran Señor (mahā-īśvare), que es el Hacedor (kartari), el Conocedor (jñātari), el propio Ser (sva-ātmani) (y) que ha sido probado en primer lugar --es decir, desde el principio-- (ādi-siddhe)?||1.1.2||


किं तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥१.१.३॥

Kiṁ tu mohavaśādasmindṛṣṭe'pyanupalakṣite|
Śaktyāviṣkaraṇeneyaṁ pratyabhijñopadarśyate||1.1.3||

Sin embargo (kim tu), aunque (api) Él es percibido (asmin dṛṣṭe), no se entiende -es decir, no se realiza- (anupalakṣite) debido al Engaño --es decir, a Māyā-- (moha-vaśāt). (Por lo tanto,) este (iyam) Reconocimiento (pratyabhijñā) se muestra (padarśyate) mediante el despliegue de los Poderes (śakti-āviṣkaraṇena)||1.1.3||


तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्॥१.१.४॥

Tathā hi jaḍabhūtānāṁ pratiṣṭhā jīvadāśrayā|
Jñānaṁ kriyā ca bhūtānāṁ jīvatāṁ jīvanaṁ matam||1.1.4||

De manera similar (tathā hi), la base/fundamento (pratiṣṭhā) de las entidades positivas que son inertes (jaḍa-bhūtānām) depende de lo que está vivo (jīvat-āśrayā). El Conocimiento (jñānam) y (ca) la Acción (kriyā) se consideran como (matam) la Vida (jīvanam) de los seres vivos (bhūtānām jīvatām)||1.1.4||


तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती।
परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते॥१.१.५॥

Tatra jñānaṁ svataḥsiddhaṁ kriyā kāyāśritā satī|
Parairapyupalakṣyeta tayānyajñānamūhyate||1.1.5||

En ese caso (tatra), el Conocimiento (jñānam) (es) auto-probado (svataḥsiddham) (mientras que) la Acción (kriyā) —que depende del cuerpo— (kāya-āśritā satī) es percibida (upalakṣyeta) también (api) por otros (paraiḥ). A través de ella --es decir, a través de la Acción-- (tayā), se infiere (ūhyate) el Conocimiento en otros (anya-jñānam)||1.1.5||

al inicio

 Capítulo 1.2

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम्॥१.२.१॥
नित्यस्य कस्यचिद्द्रष्टुस्तस्यात्रानवभासतः।
अहम्प्रतीतिरप्येषा शरीराद्यवसायिनी॥१.२.२॥

Nanu svalakṣaṇābhāsaṁ jñānamekaṁ paraṁ punaḥ|
Sābhilāpaṁ vikalpākhyaṁ bahudhā nāpi taddvayam||1.2.1||
Nityasya kasyaciddraṣṭustasyātrānavabhāsataḥ|
Ahampratītirapyeṣā śarīrādyavasāyinī||1.2.2||

Una objeción (por parte de los budistas) (nanu): (Hay) un (ekam) conocimiento (jñānam) que tiene que ver con la apariencia de la cosa (en sí misma) --literalmente, teniendo sus propias características específicas-- (sva-lakṣaṇa-ābhāsam) y --literalmente, además-- (punar) otro (conocimiento) (param) llamado vikalpa --es decir, a nivel mental-- (vikalpa-ākhyam) dotado de expresión o habla (sa-abhilāpam) de muchas maneras --es decir, de manera múltiple-- (bahudhā). Ninguno de esos dos (na api tad-dvayam) pertenece a un perceptor invariable/perpetuo (nityasya kasyacid draṣṭuḥ) ya que él --es decir, el perceptor-- no aparece (tasya... anavabhāsataḥ) aquí --en esos dos tipos de conocimiento-- (atra). Incluso (api) esta (eṣā) noción del "yo" (aham-pratītiḥ) reside en el cuerpo, etc. (śarīra-ādi-avasāyinī)||1.2.1-2||


अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः॥१.२.३॥

Athānubhavavidhvaṁse smṛtistadanurodhinī|
Kathaṁ bhavenna nityaḥ syādātmā yadyanubhāvakaḥ||1.2.3||

(Respuesta de Utpaladeva:) Ahora (atha), ¿cómo (katham) podría existir la memoria (smṛtiḥ... bhavet) en la cesación de la experiencia --es decir, de la percepción de una cosa-- (anubhava-vidhvaṁse)(teniendo en cuenta que la memoria) se ajusta a eso --es decir, a la experiencia-- (tad-anurodhinī)— si (yadi) no hubiese un (na... syāt) Ser (ātmā) invariable/perpetuo (nityaḥ) que es el perceptor --es decir, el que hace que uno capte o perciba-- (anubhāvakaḥ)?||1.2.3||


सत्यप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा॥१.२.४॥

Satyapyātmani dṛṅnāśāttaddvārā dṛṣṭavastuṣu|
Smṛtiḥ kenātha yatraivānubhavastatpadaiva sā||1.2.4||

(Los budistas objetan:) Aunque (api) exista el Ser (sati... ātmani), dado que hay desaparición del acto de percibir (algo) (dṛś-nāśāt), ¿cómo (kena) (puede) existir la memoria relacionada con cosas percibidas y que ocurre a través de eso --es decir, a través del acto de percibir-- (tad-dvārā dṛṣṭa-vastuṣu... smṛtiḥ)? (Utpaladeva responde:) Pero (atha) ella --es decir, la memoria-- (sā) está solo ocupada con eso, es decir, con el objeto de la percepción (tad-padā eva) respecto al cual (yatra eva) hubo una percepción directa (anubhavaḥ) --es decir, el objeto de la percepción de la memoria es el del acto de la percepción directa en sí, no es un objeto nuevo--||1.2.4||


यतो हि पूर्वानुभवसंस्कारात्स्मृतिसम्भवः।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना॥१.२.५॥

Yato hi pūrvānubhavasaṁskārātsmṛtisambhavaḥ|
Yadyevamantargaḍunā ko'rthaḥ syātsthāyinātmanā||1.2.5||

(Utpaladeva continúa: ¿Por qué?) Porque (yatas) hay memoria (smṛti-sambhavaḥ) debido a la impresión de la experiencia anterior (pūrva-anubhava-saṁskārāt). (Entonces, los budistas responden:) Si (yadi) es así (evam), ¿cuál sería la utilidad (kaḥ arthaḥ syāt) de un Ser (ātmanā) interior (antar) que permanece (sthāyinā) como un agregado superfluo (gaḍunā)?||1.2.5||


ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह्।
संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः॥१.२.६॥

Tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah|
Saṁskārātsmṛtisiddhau syātsmartā draṣṭeva kalpitaḥ||1.2.6||

(Los budistas continúan:) Por esa razón (tatas), dado que la naturaleza esencial de Eso --es decir, del Ser-- no cambia (tad-svarūpa-aviśeṣatah) con respecto a las diferentes cualidades —por ejemplo, placer, dolor, conocimiento, etc.— (bhinneṣu dharmeṣu), (y dado que) la memoria puede ser probada (smṛiti-siddhau syāt) a través de las impresion(es) (saṁskārāt), (por lo tanto), el recordador --es decir, el Sujeto durante la actividad de recordar-- (smartā) (es) un producto de la imaginación (kalpitaḥ) así como (iva) el perceptor --es decir, el Sujeto durante la actividad de percibir cosas-- (draṣṭā)||1.2.6||


ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत्।
अथापि जडमेतस्य कथमर्थप्रकाशता॥१.२.७॥

Jñānaṁ ca citsvarūpaṁ cettadanityaṁ kimātmavat|
Athāpi jaḍametasya kathamarthaprakāśatā||1.2.7||

(Los objetores afirman ahora:) Y (ca) si (ced) el Conocimiento (jñānam) tiene la naturaleza de la Conciencia —es decir, si es consciente, si es el Ser— (cit-svarūpam), ése --es decir, el Conocimiento-- (tad), al no ser invariable/perpetuo (anityam), ¿cómo (kim) (es) como el Ser (ātma-vat)? Pero si (atha api) es inerte --es decir, si no es consciente-- (jaḍam etasya), ¿cómo (katham) (es él) la Luz de los objetos --es decir, ¿cómo es que el Conocimiento ilumina los objetos?-- (artha-prakāśatā)?||1.2.7||


अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः।
चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता॥१.२.८॥

Athārthasya yathā rūpaṁ dhatte buddhistathātmanaḥ|
Caitanyamajaḍā saivaṁ jāḍye nārthaprakāsatā||1.2.8||

(Utpaladeva responde:) Así como (yathā) el intelecto (buddhiḥ) asume (dhatte) la forma (rūpam) del objeto (arthasya), así también (tathā) (asume) la conciencia (caitanyam) del Ser (ātmanaḥ). (Los budistas dicen entonces:) Así (eva), él -es decir, el intelecto- (sā) no es inerte (ajaḍā) (porque) si es inerte (jāḍye) no es (na) la Luz de los objetos --es decir, no puede iluminar los objetos-- (artha-prakāsatā)||1.2.8||


क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता।
नान्यादृष्टेर्न साप्येका क्रमिकैकस्य चोचिता॥१.२.९॥

Kriyāpyarthasya kāyādestattaddeśādijātatā|
Nānyādṛṣṭerna sāpyekā kramikaikasya cocitā||1.2.9||

(Los budistas continúan razonando así:) Asimismo (api), la acción (kriyā) de un objeto (arthasya) (tiene que ver con) la producción de cuerpos, etc. en diferentes lugares, etc. (kāya-ādeḥ tad-tad-deśa-ādi-jātatā) ya que nada más se percibe (na-anya-adṛṣṭeḥ). Tampoco (na... api) (es) ella --la Acción-- (sā) aceptable (ucitā) como una --es decir, una sola cosa-- (ekā) cuando es una en una sucesión --literalmente, una y sucesiva-- (kramika-ekasya ca)||1.2.9||


तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते।
नान्यन्नान्योऽस्ति सम्बन्धः कार्यकारणभावतः॥१.२.१०॥

Tatra tatra sthite tattadbhavatītyeva dṛśyate|
Nānyannānyo'sti sambandhaḥ kāryakāraṇabhāvataḥ||1.2.10||

(Los budistas continúan aquí también:) Esto es lo que se ve (iti eva dṛśyate) (y) nada más (na anyat): "Diversas (cosas) (tad tad) existen (bhavati) en diversas (cosas) que (ya) estaban presentes (tatra tatra sthite)". No hay (na... asti) otra (anyaḥ) relación (sambandhaḥ) que no sea el estado o relación de causa y efecto (kārya-kāraṇa-bhāvataḥ)||1.2.10||


द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात्।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः॥१.२.११॥

Dviṣṭhasyānekarūpatvātsiddhasyānyānapekṣaṇāt|
Pāratantryādyayogācca tena kartāpi kalpitaḥ||1.2.11||

(Los budistas siguen argumentando: ¿Por qué no es posible una relación aparte de la de causa y efecto?) Porque los dos elementos (en los que se basa una relación) son más de uno (dviṣṭhasya aneka-rūpatvāt); porque algo que se ha logrado no requiere otro (siddhasya anya-anapekṣaṇāt); y también (ca) porque la dependencia de otros, etc. no es apropiada (pāratantrya-ādi-ayogāt). Por esa razón (tena), incluso (api) el Hacedor (kartā) es un producto de la imaginación --literalmente imaginado-- (kalpitaḥ)||1.2.11||

al inicio

 Capítulo 1.3

सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम्॥१.३.१॥

Satyaṁ kiṁtu smṛtijñānaṁ pūrvānubhavasaṁskṛteḥ|
Jātamapyātmaniṣṭhaṁ tannādyānubhavavedakam||1.3.1||

(Utpaladeva respondió:) ¡Es verdad (satyam)! Sin embargo (kiṁtu), el conocimiento llamado memoria (smṛti-jñānam), aunque (api) nace (jātam) de la impresión de la experiencia anterior (pūrva-anubhava-saṁskṛteḥ), permanece en sí mismo (ātma-niṣṭham). Él --es decir, el conocimiento llamado memoria-- (tad) no conoce la experiencia que estaba al principio (na ādya-anubhava-vedakam)||1.3.1||


दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक्।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः॥१.३.२॥

Dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk|
Rase saṁskārajatvaṁ tu tattulyatvaṁ na tadgatiḥ||1.3.2||

(Utpaladeva continúa:) El conocimiento (dṛk) (es) auto-luminoso (svābhāsā eva) (y) no es conocido (na... vedyā) por otro acto de conocer (anyena), tal como (iva) el acto de conocer (dṛk) relacionado con el gusto (tase) (no es conocido) por el acto de conocer una forma (rūpa-dṛśā). (Como la memoria) nace de impresiones (saṁskāra-jatvam tu) (tiene) similitud con aquello --es decir, con la experiencia previa-- (tad-tulyatvam) (pero) no es (na) un acto de conocer eso --es decir, la experiencia previa-- (tad-gatiḥ)||1.3.2||


अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः।
दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम्॥१.३.३॥

Athātadviṣayatve'pi smṛtestadavasāyataḥ|
Dṛṣṭālambanatā bhrāntyā tadetadasamañjasam||1.3.3||

(Utpaladeva continúa diciendo que los budistas podrían objetar de esta manera:) Así (atha), aunque (api) (la memoria) no las tiene --es decir, la experiencia previa y la cosa misma-- en su esfera (a-tad-viṣayatve), se le asigna por error (a la memoria) (bhrāntyā) una base en algo que ha sido percibido (dṛṣṭa-ālambanatā) --en otras palabras, se piensa que algo que ha sido percibido es la base de la memoria--. (¿Por qué?) Porque la memoria las determina --es decir, a la experiencia previa y a la cosa misma-- (smṛteḥ tad-avasāyataḥ). Por lo tanto (tad), esto (etad) es impropio/absurdo (asamañjasam)||1.3.3||


स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम्।
पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते॥१.३.४॥

Smṛtitaiva kathaṁ tāvadbhrānteścārthasthitiḥ katham|
Pūrvānubhavasaṁskārāpekṣā ca kimitīṣyate||1.3.4||

(Utpaladeva añade: Si hay un error, entonces) ¿cómo (katham) (es) la memoria (smṛtitā eva) realmente (tāvat)? Y (ca) ¿cómo (katham) (puede) el establecimiento de objetos --es decir, el proceso usual en la vida mundana-- (artha-sthitiḥ) (provenir) de un error (bhrānteḥ)? Y (ca) ¿por qué (kim iti) se requiere la dependencia de las impresiones de la experiencia previa (pūrva-anubhava-saṁskāra-apekṣā... iṣyate) (si es sólo un error)?||1.3.4||


भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः।
ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः॥१.३.५॥

Bhrāntitve cāvasāyasya na jaḍādviṣayasthitiḥ|
Tato'jāḍye nijollekhaniṣṭhānnārthasthitistataḥ||1.3.5||

Y (ca) si la determinación --es decir, el conocimiento determinativo-- es un error (bhrāntitve... avasāyasya) no hay establecimiento de objetos (a través de él) (na... viṣaya-sthitiḥ) ya que es inerte --es decir, insensible-- (jaḍāt). Además (tatas), si no es inerte --es decir, si es sensible-- (ajāḍye), en ese caso (tatas), no hay establecimiento de objetos (tampoco) (na artha-sthitiḥ) ya que permanece en su propia delineación --es decir, permanece en su propia creación interior-- (nija-ullekha-niṣṭhāt) ||1.3.5||


एवमन्योन्यभिन्नानामपरस्परवेदिनाम्।
ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः॥१.३.६॥

Evamanyonyabhinnānāmaparasparavedinām|
Jñānānāmanusandhānajanmā naśyejjanasthitiḥ||1.3.6||

Así (evam), la continuidad de la existencia del mundo humano (jana-sthitiḥ) —que nace de la unificación --también, "conexión congruente/adecuada"-- (anusandhāna-janmā) de conocimientos (jñānānām) que están separados entre sí (anyonya-bhinnānām) (y) que no se conocen el uno al otro (a-paraspara-vedinām)— sería destruida (naśyet)... --continúa en la siguiente estrofa--||1.3.6||


न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः।
स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान्॥१.३.७॥

Na cedantaḥkṛtānantaviśvarūpo maheśvaraḥ|
Syādekaścidvapurjñānasmṛtyapohanaśaktimān||1.3.7||

... si no existiese (na... syāt) el Gran Señor (mahā-īśvaraḥ) que contiene dentro de Sí Mismo formas universales infinitas (antaḥ-kṛta-ananta-viśva-rūpaḥ), que es Uno (ekaḥ), cuya forma es la Conciencia (cit-vapus), (y) que es Poseedor de los poderes de conocimiento, memoria y diferenciación/remoción (jñāna-smṛti-apohana-śaktimān)||1.3.7||

al inicio

 Capítulo 1.4

स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन्।
विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते॥१.४.१॥

Sa hi pūrvānubhūtārthopalabdhā parato'pi san|
Vimṛśansa iti svairī smaratītyapadiśyate||1.4.1||

El Perceptor de la cosa previamente percibida (saḥ hi pūrva-anubhūta-artha-upalabdhā) también (api) existe (san) después --es decir, cuando recuerda lo que percibió antes-- (paratas). Al darse cuenta de (esa cosa percibida ahora en la memoria) (vimṛśan) como "eso" (saḥ iti), se dice que el Libre recuerda (svairī smarati iti apadiśyate)||1.4.1||


भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन्।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना॥१.४.२॥

Bhāsayecca svakāle'rthātpūrvābhāsitamāmṛśan|
Svalakṣaṇaṁ ghaṭābhāsamātreṇāthākhilātmanā||1.4.2||

Y (ca), de hecho (arthāt), al reflexionar sobre (āmṛśan) el objeto (mismo) --literalmente, teniendo sus propias características específicas-- (sva-lakṣaṇam) que ha sido manifestado previamente (pūrva-ābhāsitam), Él manifiesta (bhāsayet), en el momento adecuado --en el momento justo de recordar-- (sva-kāle), (ese mismo objeto) como una sola apariencia (llamada) jarra (ghaṭa-ābhāsa-mātreṇa) o (atha) como la cosa entera --es decir, la jarra con todas sus atributos-- (akhila-ātmanā)||1.4.2||


न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम्।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः॥१.४.३॥

Na ca yuktaṁ smṛterbhede smaryamāṇasya bhāsanam|
Tenaikyaṁ bhinnakālānāṁ saṁvidāṁ veditaiṣa saḥ||1.4.3||

Y (ca) no es (na) apropiado (yuktam) (decir que hay) una manifestación --literalmente, un acto de brillar-- (bhāsanam) de la cosa que se recuerda (smaryamāṇasya) como separada (bhede) de la memoria (smṛteḥ). Por esa razón (tena), la unidad (aikyam) de las cogniciones (saṁvidām) que ocurren en diferentes momentos (bhinna-kālānām) (es) este mismísimo (eṣaḥ saḥ) el Conocedor (veditā) --una traducción menos literal pero posible sería: "(es) ese Conocedor (que permaneció oculto y que ahora ha sido revelado como) esto"--||1.4.3||


नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक्।
प्रागन्वभूवमहमित्यात्मारोहणभासनात्॥१.४.४॥

Naiva hyanubhavo bhāti smṛtau pūrvo'rthavatpṛthak|
Prāganvabhūvamahamityātmārohaṇabhāsanāt||1.4.4||

La experiencia (anubhavaḥ) anterior (pūrvaḥ) no brilla/aparece en absoluto (na eva hi... bhāti) separadamente (pṛthak) en la memoria (smṛtau) como el objeto (artha-vat), porque aparece como establecida en el Ser (ātma-ārohaṇa-bhāsanāt) (en la forma de) "Yo (aham) experimenté (anvabhūvam) (esto) antes (prāk... iti)"||1.4.4||


योगिनामपि भासन्ते न दृशो दर्शनान्तरे।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा॥१.४.५॥

Yogināmapi bhāsante na dṛśo darśanāntare|
Svasaṁvidekamānāstā bhānti meyapade'pi vā||1.4.5||

Las percepciones (de otros) (dṛśaḥ) no (na) brillan/aparecen (como objetos) (bhāsante) ni siquiera (api) dentro de la percepción (darśana-antare) de los Yogī-s (yoginām). Ellas --es decir, tales percepciones-- (tāḥ) (más bien) brillan/aparecen (bhānti) como unas con la propia Conciencia (sva-saṁvid-eka-mānāḥ). O (vā) incluso (api) si tuvieran el estado de objetos (meya-pade), (la misma enseñanza es válida)||1.4.5||


स्मर्यते यद् दृगासीन्मे सैवमित्यपि भेदतः।
तद् व्याकरणमेवास्या मया दृष्टमिति स्मृतेः॥१.४.६॥

Smaryate yad dṛgāsīnme saivamityapi bhedataḥ|
Tad vyākaraṇamevāsyā mayā dṛṣṭamiti smṛteḥ||1.4.6||

Eso (tad) que (yad) se recuerda (smaryate) separadamente (bhedataḥ) incluso (api) (como) "Esa (sā) percepción (dṛk) estaba (āsīt) en mí (me) así (evam iti)" (es) solamente (eva) una explicación (vyākaraṇam) de ese memoria (āsyāḥ... smṛteḥ) (que aparece como) "Vi/percibí --literalmente, visto/percibido por mí-- (mayā dṛṣṭam iti)"||1.4.6||


या च पश्याम्यहमिमं घटोऽयमिति वावसा।
मन्यते समवेतं साप्यवसातरि दर्शनम्॥१.४.७॥

Yā ca paśyāmyahamimaṁ ghaṭo'yamiti vāvasā|
Manyate samavetaṁ sāpyavasātari darśanam||1.4.7||

Y el conocimiento determinado (avasā... sā api) que (yā) se presenta como "yo veo (paśyāmi) esto (imam)" o (como) "Esto (ayam) (es) una vasija (ghaṭaḥ... iti)", considera que (manyate) la percepción (darśanam) es inherente (samavetam) al Conocedor --es decir, al Sujeto del conocimiento determinado-- (avasātari)||1.4.7||


तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि।
ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि॥१.४.८॥

Tanmayā dṛśyate dṛṣṭo'yaṁ sa ityāmṛśatyapi|
Grāhyagrāhakatābhinnāvarthau bhātaḥ pramātari||1.4.8||

Por lo tanto (tad), (puesto que) él considera (de esta manera:) (āmṛśati api) "Yo veo --lit. es visto por mí-- (mayā dṛśyate), yo vi --lit. fue visto por mí-- (mayā... dṛṣṭaḥ), esto (ayam), aquél (saḥ iti)", las dos realidades --lit. dos cosas-- (arthau) divididas en el estado de conocible y en el estado de conocedor (limitado) (grāhya-grāhakatā-bhinnau) brillan --es decir, aparecen-- (bhātaḥ) en el Conocedor (pramātari)||1.4.8||

al inicio

 Capítulo 1.5

वर्तमानावभासानां भावानामवभासनम्।
अन्तःस्थितवतामेव घटते बहिरात्मना॥१.५.१॥

Vartamānāvabhāsānāṁ bhāvānāmavabhāsanam|
Antaḥsthitavatāmeva ghaṭate bahirātmanā||1.5.1||

La manifestación (avabhāsanam) de entidades positivas --a saber, entidades que existen-- (bhāvānām) que aparecen actualmente (vartamāna-avabhāsānām) es posible (ghaṭate) fuera (bahis) sólo (eva) si residen dentro (antar-sthitavatām) como el Ser (ātmanā)||1.5.1||


प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना।
न च प्रकाशो भिन्नः स्यादुत्मार्थस्य प्रकाशता॥१.५.२॥

Prāgivārtho'prakāśaḥ syātprakāśātmatayā vinā|
Na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā||1.5.2||

Sin (vinā) Luz (prakāśa-ātmatayā), lo conocible --es decir, el objeto-- (arthaḥ) sería (syāt) no manifiesto --es decir, no Luz-- (aprakāśaḥ) como antes (prāk iva). Y (ca) la Luz (prakāśaḥ) no es (na... syāt) diferente (del conocible u objeto) (bhinnaḥ) (porque) la Luminosidad (prakāśatā) (es) la (mismísima) esencia/alma (ātmā) del conocible u objeto (arthasya)||1.5.2||


भिन्ने प्रकाशे चाभिन्ने सङ्करो विषयस्य तत्।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिध्यति॥१.५.३॥

Bhinne prakāśe cābhinne saṅkaro viṣayasya tat|
Prakāśātmā prakāśyo'rtho nāprakāśaśca sidhyati||1.5.3||

Si la Luz fuera indiferenciada y diferenciada (bhinne prakāśe ca abhinne), entonces (tad) (habría) confusión o entremezcla (saṅkaraḥ) de objeto(s) (viṣayasya). El objeto (arthaḥ) iluminado o sacado a la luz (prakāśyaḥ) es la Luz (Misma) (prakāśa-ātmā). La no-luz --es decir, lo que no está manifiesto-- (aprakāśaḥ ca) no puede ser probada (na... sidhyate)||1.5.3||


तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत्।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता॥१.५.४॥

Tattadākasmikābhāso bāhyaṁ cedanumāpayet|
Na hyabhinnasya bodhasya vicitrābhāsahetutā||1.5.4||

(Una objeción de un seguidor del budismo Vijñānavāda:) La Conciencia indiferenciada (abhinnasya bodhasya) no es en absoluto (na hi) la causa de diversas manifestaciones (vicitra-ābhāsa-hetutā) si (ced) las diferentes manifestacion(es) sin causa (tad-tad-ākasmika-ābhāsaḥ) lleva(n) a inferir (anumāpayet) (la presencia de) un objeto externo (como la causa real) (bāhyam)||1.5.4||


न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात्।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम्॥१.५.५॥

Na vāsanāprabodho'tra vicitro hetutāmiyāt|
Tasyāpi tatprabodhasya vaicitrye kiṁ nibandhanam||1.5.5||

(El objetor continúa:) Tampoco (na) un despertar múltiple de vāsanā-s o tendencias (vāsanā-prabodhaḥ... vicitraḥ) se convierten en la causa (hetutām iyāt) aquí (atra), (porque surgiría la siguiente pregunta:) ¿Qué (kim) (es) la causa (nibandhanam) de la variedad (vaicitrye) de incluso ese despertar de ellas --es decir, de vāsanā-s o tendencias-- (tasya api tad-prabodhasya)?||1.5.5||


स्यादेतदवभासेषु तेष्वेवावसिते सति।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना॥१.५.६॥

Syādetadavabhāseṣu teṣvevāvasite sati|
Vyavahāre kimanyena bāhyenānupapattinā||1.5.6||

(Ahora, Utpaladeva responde:) Esto (etad) podría ser (cierto) (syāt). (Sin embargo,) cuando la actividad en la vida ordinaria se completa --es decir, se cumple-- (avasite sati... vyavahāre) sobre la base de esas manifestaciones (avabhāseṣu teṣu eva), ¿qué (sentido tiene) (kim) el (traer) otra (realidad) externa que no puede ser probada lógicamente (anyena bāhyena anupapattinā)?||1.5.6||


चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः।
योगीव निरुपादानमर्थजातं प्रकाशयेत्॥१.५.७॥

Cidātmaiva hi devo'ntaḥsthitamicchāvaśādbahiḥ|
Yogīva nirupādānamarthajātaṁ prakāśayet||1.5.7||

Ciertamente (hi), la Conciencia Misma (cit-ātmā eva), Dios (devaḥ), manifiesta (prakāśayet) fuera (bahis), como (iva) un Yogī (yogī), la multitud de objetos (artha-jātam) que residen dentro (de Ella) --es decir, dentro de la Conciencia o Dios-- (antaḥsthitam) por la fuerza de (Su) Voluntad (icchā-vaśāt), sin recurrir a ninguna causa material (nirupādānam)||1.5.7||


अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम्।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः॥१.५.८॥

Anumānamanābhātapūrve naiveṣṭamindriyam|
Ābhātameva bījāderābhāsāddhetuvastunaḥ||1.5.8||

La inferencia (anumānam) no es (na eva) válida (iṣṭam) si (la cosa sobre la que se aplica la inferencia) no ha sido previamente visible (anābhāta-pūrve). Los sentido(s) (indriyam) se vuelven visibles (también) (ābhātam eva) a través de la aparición (ābhāsāt) de una realidad causal (hetu-vastunaḥ) tal como la semilla, etc. (bīja-ādeḥ)||1.5.8||


आभासः पुनराभासाद्बाह्यस्यासीत्कथञ्चन।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः॥१.५.९॥

Ābhāsaḥ punarābhāsādbāhyasyāsītkathañcana|
Arthasya naiva tenāsya siddhirnāpyanumānataḥ||1.5.9||

Sin embargo (punar), la manifestación (ābhāsaḥ) de un objeto (arthasya) que está fuera (bāhyasya) de la Luz (ābhāsāt) no existió (āsīt... na eva) de ninguna manera (kathañcana). Por esa razón (tena), su (asya) prueba --es decir, la prueba de que ese objeto que está fuera de la Luz realmente existe-- (siddhiḥ) no se obtiene (na api) a través de la inferencia (anumānataḥ)||1.5.9||


स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम्।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते॥१.५.१०॥

Svāminaścātmasaṁsthasya bhāvajātasya bhāsanam|
Astyeva na vinā tasmādicchāmarśaḥ pravartate||1.5.10||

Y (ca) el esplendor (bhāsanam) de la multitud de entidades positivas (bhāva-jātasya) que permanece en el Ser (ātma-saṁsthasya) del Dueño --es decir, del Maestro, del Señor-- (svāminaḥ) sí existe (asti eva). Sin eso --es decir, sin su reposo en el Ser del Dueño-- (tasmāt), la Voluntad, que es conciencia (icchā-āmarśaḥ), no surgiría --a saber, no sería producida-- (na... pravartate)||1.5.10||


स्वभावमवभासस्य विमर्शं विदुरन्यथा।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः॥१.५.११॥

Svabhāvamavabhāsasya vimarśaṁ viduranyathā|
Prakāśo'rthoparakto'pi sphaṭikādijaḍopamaḥ||1.5.11||

(Los sabios) consideran (viduḥ) que la Conciencia --es decir, Śakti-- (vimarśam) es la naturaleza esencial (svabhāvam) de la Luz --es decir, Śiva o Consciencia-- (avabhāsasya). De lo contrario (anyathā), la Luz (prakāśaḥ), aunque (api) coloreada por el objeto (artha-uparaktaḥ), (sería) como una cosa inerte tal como un cristal, etc. (sphaṭika-ādi-jaḍa-upamaḥ)||1.5.11||


आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः॥१.५.१२॥

Ātmāta eva caitanyaṁ citkriyā citikartṛtā|
Tātparyeṇoditastena jaḍātsa hi vilakṣaṇaḥ||1.5.12||

Por lo tanto, (atas eva) —con esta intención (tātparyeṇa)— se ha dicho que (uditaḥ) el Ser (ātmā) (es) Caitanya --es decir, Conciencia con Libertad Absoluta para conocer y hacer todo-- (caitanyam), la Actividad de la Conciencia (cit-kriyā) (y) el Estado de ser un Hacedor consciente --o sea, el Hacedor de esa Actividad de la Conciencia-- (citi-kartṛtā). Por esa razón (tena), Él --es decir, el Ser-- (saḥ) ciertamente (hi) difiere (vilakṣaṇaḥ) de un objeto inerte (jaḍāt)||1.5.12||


चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः॥१.५.१३॥

Citiḥ pratyavamarśātmā parāvāk svarasoditā|
Svātantryametanmukhyaṁ tadaiśvaryaṁ paramātmanaḥ||1.5.13||

La Conciencia (citiḥ), cuya esencia es la Autoconciencia (pratyavamarśa-ātmā), (es) el Habla Suprema (parāvāk) surgida de su propia Savia y Vigor (sva-rasa-uditā). Ésta (etad) (es) la Principal (mukhyam) Libertad Absoluta (svātantryam) del Ser Supremo (parama-ātmanaḥ) (así como) Su Señorío (tad-aiśvaryam)||1.5.13||


सा स्फुरत्ता महासत्ता देशकालाविशेषिनी।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः॥१.५.१४॥

Sā sphurattā mahāsattā deśakālāviśeṣinī|
Saiṣā sāratayā proktā hṛdayaṁ parameṣṭhinaḥ||1.5.14||

Ella --es decir, Śakti o Citi, el Habla Supremo, etc.-- (sā) (es) Conciencia Destellante (sphurattā) (y) Gran Existencia (mahā-sattā) no modificada por espacio y tiempo --otra posible traducción es "uniforme en espacio y tiempo"-- (deśa-kāla-aviśeṣinī). Esta misma (Śakti) (sā eṣā) se dice que es (proktā) esencialmente (sāratayā) el Corazón (hṛdayam) del Más Alto Señor --lit. de Aquél que permanece en el lugar más elevado-- (parama-iṣṭhinaḥ)||1.5.14||


आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता॥१.५.१५॥

Ātmānamata evāyaṁ jñeyīkuryātpṛthaksthiti|
Jñeyaṁ na tu tadaunmukhyātkhaṇḍyetāsya svatantratā||1.5.15||

Por esta misma razón (atas eva), Él (ayam) se convierte en lo conocible --es decir, en el objeto-- (ātmānam... jñeyī-kuryāt). Sin embargo (tu), lo conocible (jñeyam) no (na) permanece separado (de Él) (pṛthak-sthiti). (¿Por qué?) Porque si estuviera inclinado a eso --es decir, si el objeto estuviera inclinado a estar separado del Señor-- (tad-aunmukhyāt), Su (asya) Libertad Absoluta (svatantratā) quedaría rota (khaṇḍyeta)||1.5.15||


स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः।
प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत्॥१.५.१६॥

Svātantryāmuktamātmānaṁ svātantryādadvayātmanaḥ|
Prabhurīśādisaṅkalpairnirmāya vyavahārayet||1.5.16||

A través de la Libertad Absoluta (svātantryāt) que es no-dual (advaya-ātmanaḥ), el Amo (prabhuḥ), creando (nirmāya) un ser (ātmānam) que no está desprovisto de Libertad Absoluta (svātantrya-amuktam)(y que aparece) como los vikalpa-s o pensamientos Īśa --es decir, Señor--, etc. (īśa-ādi-saṅkalpaiḥ)—, se ocupa en prácticas comunes (vyavahārayet)||1.5.16||


नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः।
अहंमृश्यतयैवास्य सृष्तेस्तिङ्वाच्यकर्मवत्॥१.५.१७॥

Nāhantādiparāmarśabhedādasyānyatātmanaḥ|
Ahaṁmṛśyatayaivāsya sṛṣtestiṅvācyakarmavat||1.5.17||

En el caso de este Ser (asya... ātmanaḥ), no hay estado de "otro" --es decir, dualidad-- (na... anyatā) debido a la diversidad de nociones tales como "yo", etc. (ahantā-ādi-parāmarśa-bhedāt) debido a su manifestación (asya sṛṣteḥ) como el objeto de la (conciencia del) Yo (ahaṁ-mṛśyatayā eva), como una acción expresada por terminaciones personales (tiṅ-vācya-karma-vat)||1.5.17||


मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा।
कथिता ज्ञानसङ्कल्पाध्यवसायादिनामभिः॥१.५.१८॥

Māyāśaktyā vibhoḥ saiva bhinnasaṁvedyagocarā|
Kathitā jñānasaṅkalpādhyavasāyādināmabhiḥ||1.5.18||

Por el poder de Māyā (māyā-śaktyā), para el Omnipresente --es decir, para el Maestro-- (vibhoḥ) esa (manifestación) (sā eva) cuyo ámbito de acción son objetos diferentes (bhinna-saṁvedya-gocarā) es llamada (kathitā) por los nombres de conocimiento, imaginación, determinación, etc. (jñāna-saṅkalpa-adhyavasāya-ādi-nāmabhiḥ)||1.5.18||


साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा।
धावनाद्युपपद्येत प्रतिसन्धानवर्जितम्॥१.५.१९॥

Sākṣātkārakṣaṇe'pyasti vimarśaḥ kathamanyathā|
Dhāvanādyupapadyeta pratisandhānavarjitam||1.5.19||

Incluso (api) en el momento de la percepción directa/darse cuenta (sākṣāt-kāra-kṣaṇe) hay (asti) (una sutil) conciencia (del objeto) (vimarśaḥ). De lo contrario (anyathā), ¿cómo (katham) sería posible (una acción) como correr, etc. (dhāvana-ādi upapadyeta) sin una intensa conciencia (pratisandhāna-varjitam)?||1.5.19||


घटोऽयमित्यध्यवसा नामरूपातिरेकिणी।
परेशशक्तिरात्मेव भासते न त्विदन्तया॥१.५.२०॥

Ghaṭo'yamityadhyavasā nāmarūpātirekiṇī|
Pareśaśaktirātmeva bhāsate na tvidantayā||1.5.20||

La Determinación (adhyavasā) (tal como) "Ésta (ayam) (es) una jarra (ghaṭaḥ... iti)", que sobrepasa el nombre y la forma (nāma-rūpa-atirekiṇī), es el Poder del Más Alto Señor (para-īśa-śaktiḥ). (La Determinación) brilla/aparece (bhāsate) como (iva) el Ser --es decir, como Aham o Yo-- (ātmā) y no (na tu) como Esto --es decir, como el objeto-- (idantayā)||1.5.20||


केवलं भिन्नसम्वेद्यदेशकालानुरोधतः।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते॥१.५.२१॥

Kevalaṁ bhinnasamvedyadeśakālānurodhataḥ|
Jñānasmṛtyavasāyādi sakramaṁ pratibhāsate||1.5.21||

Sólo (kevalam) en conformidad con el espacio y el tiempo de los diferentes objetos (bhinna-samvedya-deśa-kāla-anurodhataḥ), conocimiento, memoria, determinación, etc. (jñāna-smṛti-avasāya-ādi) parecen (pratibhāsate) estar dotados de sucesión (sa-kramam)||1.5.21||

al inicio

 Capítulo 1.6

अहम्प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः॥१.६.१॥

Ahampratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ|
Nāsau vikalpaḥ sa hyukto dvayākṣepī viniścayaḥ||1.6.1||

Sin Traducir


भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम्॥१.६.२॥

Bhinnayoravabhāso hi syādghaṭāghaṭayordvayoḥ|
Prakāśasyeva nānyasya bhedinastvavabhāsanam||1.6.2||

Sin Traducir


तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात्।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम्॥१.६.३॥

Tadatatpratibhābhājā mātraivātadvyapohanāt|
Tanniścayanamukto hi vikalpo ghaṭa ityayam||1.6.3||

Sin Traducir


चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा॥१.६.४॥

Cittattvaṁ māyayā hitvā bhinna evāvabhāti yaḥ|
Dehe buddhāvatha prāṇe kalpite nabhasīva vā||1.6.4||

Sin Traducir


प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात्।
विकल्प एव स परप्रतियोग्यवभासजः॥१.६.५॥

Pramātṛtvenāhamiti vimarśo'nyavyapohanāt|
Vikalpa eva sa parapratiyogyavabhāsajaḥ||1.6.5||

Sin Traducir


कादाचित्कावभासे या पूर्वाभासादियोजना।
संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि॥१.६.६॥

Kādācitkāvabhāse yā pūrvābhāsādiyojanā|
Saṁskārātkalpanā proktā sāpi bhinnāvabhāsini||1.6.6||

Sin Traducir


तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन्।
भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः॥१.६.७॥

Tadevaṁ vyavahāre'pi prabhurdehādimāviśan|
Bhāntamevāntararthaughamicchayā bhāsayedbahiḥ||1.6.7||

Sin Traducir


एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम्॥१.६.८॥

Evaṁ smṛtau vikalpe vāpyapohanaparāyaṇe|
Jñāne vāpyantarābhāsaḥ sthita eveti niścitam||1.6.8||

Sin Traducir


किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु॥१.६.९॥

Kiṁ tu naisargiko jñāne bahirābhāsanātmani|
Pūrvānubhavarūpastu sthitaḥ sa smaraṇādiṣu||1.6.9||

Sin Traducir


स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे॥१.६.१०॥

Sa naisargika evāsti vikalpe svairacāriṇi|
Yathābhimatasaṁsthānābhāsanādbuddhigocare||1.6.10||

Sin Traducir


अत एव यथाभीष्टसमुल्लेखावभासनात्।
ज्ञानक्रिये स्फुट एव सिद्धे सर्वस्य जीवतः॥१.६.११॥

Ata eva yathābhīṣṭasamullekhāvabhāsanāt|
Jñānakriye sphuṭa eva siddhe sarvasya jīvataḥ||1.6.11||

Sin Traducir

al inicio

 Capítulo 1.7

या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः॥१.७.१॥

Yā caiṣā pratibhā tattatpadārthakramarūṣitā|
Akramānantacidrūpaḥ pramātā sa maheśvaraḥ||1.7.1||

Sin Traducir


तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते॥१.७.२॥

Tattadvibhinnasaṁvittimukhairekapramātari|
Pratitiṣṭhatsu bhāveṣu jñāteyamupapadyate||1.7.2||

Sin Traducir


देशकालक्रमजुषामर्थानां स्वसमापिनाम्।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः॥१.७.३॥

Deśakālakramajuṣāmarthānāṁ svasamāpinām|
Sakṛdābhāsasādhyo'sāvanyathā kaḥ samanvayaḥ||1.7.3||

Sin Traducir


प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम्।
कार्यकारणतासिद्धिहेतुतैकप्रमातृजा॥१.७.४॥

Pratyakṣānupalambhānāṁ tattadbhinnāṁśapātinām|
Kāryakāraṇatāsiddhihetutaikapramātṛjā||1.7.4||

Sin Traducir


स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसम्भवे।
पूर्वानुभवसद्भावे साधनं सैव नापरम्॥१.७.५॥

Smṛtau yaiva svasaṁvittiḥ pramāṇaṁ svātmasambhave|
Pūrvānubhavasadbhāve sādhanaṁ saiva nāparam||1.7.5||

Sin Traducir


बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम्।
ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः॥१.७.६॥

Bādhyabādhakabhāvo'pi svātmaniṣṭhāvirodhinām|
Jñānānāmudiyādekapramātṛpariniṣṭhiteḥ||1.7.6||

Sin Traducir


विविक्तभूतलज्ञानं घटाभावमतिर्यथा।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित्॥१.७.७॥

Viviktabhūtalajñānaṁ ghaṭābhāvamatiryathā|
Tathā cecchuktikājñānaṁ rūpyajñānāpramātvavit||1.7.7||

Sin Traducir


नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः॥१.७.८॥

Naivaṁ śuddhasthalajñānātsiddhyettasyāghaṭātmanā|
Na tūpalabdhiyogyasyāpyatrābhāvo ghaṭātmanaḥ||1.7.8||

Sin Traducir


विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम्॥१.७.९॥

Viviktaṁ bhūtalaṁ śaśvadbhāvānāṁ svātmaniṣṭhiteḥ|
Tatkathaṁ jātu tajjñānaṁ bhinnasyābhāvasādhanam||1.7.9||

Sin Traducir


किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम्॥१.७.१०॥

Kiṁ tvālokacayo'ndhasya sparśo voṣṇādiko mṛduḥ|
Tatrāsti sādhayettasya svajñānamaghaṭātmatām||1.7.10||

Sin Traducir


पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा।
अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा॥१.७.११॥

Piśācaḥ syādanāloko'pyālokābhyantare yathā|
Adṛśyo bhūtalasyānta na niṣedhyaḥ sa sarvathā||1.7.11||

Sin Traducir


एवं रूप्यविदाभावरूपा शुक्तिमतिर्भवेत्।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका॥१.७.१२॥

Evaṁ rūpyavidābhāvarūpā śuktimatirbhavet|
Na tvādyarajatajñapteḥ syādaprāmāṇyavedikā||1.7.12||

Sin Traducir


धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा॥१.७.१३॥

Dharmyasiddherapi bhavedbādhā naivānumānataḥ|
Svasaṁvedanasiddhā tu yuktā saikapramātṛjā||1.7.13||

Sin Traducir


इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ।
समलो विमलो वापि व्यवहारोऽनुभूयते॥१.७.१४॥

Itthamatyarthabhinnārthāvabhāsakhacite vibhau|
Samalo vimalo vāpi vyavahāro'nubhūyate||1.7.14||

Sin Traducir

al inicio

 Capítulo 1.8

तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित्।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु॥१.८.१॥

Tātkālikākṣasāmakṣyasāpekṣāḥ kevalaṁ kvacit|
Ābhāsā anyathānyatra tvandhāndhatamasādiṣu||1.8.1||

Sin Traducir


विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित्।
विकल्पेषु भवेद्भाविभवद्भूतार्थगामिषु॥१.८.२॥

Viśeṣo'rthāvabhāsasya sattāyāṁ na punaḥ kvacit|
Vikalpeṣu bhavedbhāvibhavadbhūtārthagāmiṣu||1.8.2||

Sin Traducir


सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः॥१.८.३॥

Sukhādiṣu ca saukhyādihetuṣvapi ca vastuṣu|
Avabhāsasya sadbhāve'pyatītatvāttathā sthitiḥ||1.8.3||

Sin Traducir


गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात्॥१.८.४॥

Gāḍhamullikhyamāne tu vikalpena sukhādike|
Tathā sthitistathaiva syātsphuṭamasyopalakṣaṇāt||1.8.4||

Sin Traducir


भावाभावावभासानां बाह्यतोपाधिरिष्यते।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा॥१.८.५॥

Bhāvābhāvāvabhāsānāṁ bāhyatopādhiriṣyate|
Nātmā sattā tatasteṣāmāntarāṇāṁ satāṁ sadā||1.8.5||

Sin Traducir


आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः॥१.८.६॥

Āntaratvātpramātraikye naiṣāṁ bhedanibandhanā|
Arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ||1.8.6||

Sin Traducir


चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ॥१.८.७॥

Cinmayatve'vabhāsānāmanta eva sthitiḥ sadā|
Māyayā bhāsamānānāṁ bāhyatvādbahirapyasau||1.8.7||

Sin Traducir


विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता॥१.८.८॥

Vikalpe yo'yamullekhaḥ so'pi bāhyaḥ pṛthakprathaḥ|
Pramātraikātmyamāntaryaṁ tato bhedo hi bāhyatā||1.8.8||

Sin Traducir


उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना।
इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथा॥१.८.९॥

Ullekhasya sukhādeśca prakāśo bahirātmanā|
Icchāto bharturadhyakṣarūpo'kṣādibhuvāṁ yathā||1.8.9||

Sin Traducir


तदैक्येन विना न स्यात्संविदां लोकपद्धतिः।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम्॥१.८.१०॥

Tadaikyena vinā na syātsaṁvidāṁ lokapaddhatiḥ|
Prakāśaikyāttadekatvaṁ mātaikaḥ sa iti sthitam||1.8.10||

Sin Traducir


स एव विमृशत्त्वेन नियतेन महेश्वरः।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः॥१.८.११॥

Sa eva vimṛśattvena niyatena maheśvaraḥ|
Vimarśa eva devasya śuddhe jñānakriye yataḥ||1.8.11||

Sin Traducir

al inicio


 Sección 2: Kriyādhikāraḥ (Sección sobre acción)

 Capítulo 2.1

अत एव यदप्वुक्तं क्रिया नैकस्य सक्रमा।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात्॥२.१.१॥

Ata eva yadapvuktaṁ kriyā naikasya sakramā|
Eketyādi pratikṣiptaṁ tadekasya samarthanāt||2.1.1||

Sin Traducir


सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव॥२.१.२॥

Sakramatvaṁ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ|
Ghaṭate na tu śāśvatyāḥ prābhavyāḥ syātprabhoriva||2.1.2||

Sin Traducir


कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः॥२.१.३॥

Kālaḥ sūryādisañcārastattatpuṣpādijanma vā|
Śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ||2.1.3||

Sin Traducir


क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः॥२.१.४॥

Kramo bhedāśrayo bhedo'pyābhāsasadasattvataḥ|
Ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ||2.1.4||

Sin Traducir


मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः॥२.१.५॥

Mūrtivaicitryato deśakramamābhāsayatyasau|
Kriyāvaicitryanirbhāsātkālakramamapīśvaraḥ||2.1.5||

Sin Traducir


सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत्॥२.१.६॥

Sarvatrābhāsabhedo'pi bhavetkālakramākaraḥ|
Vicchinnabhāsaḥ śūnyādermāturbhātasya no sakṛt||2.1.6||

Sin Traducir


देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु॥२.१.७॥

Deśakramo'pi bhāveṣu bhāti māturmitātmanaḥ|
Svātmeva svātmanā pūrṇā bhāvā bhāntyamitasya tu||2.1.7||

Sin Traducir


किं तु निर्माणशक्तिः साप्येवं विदुष ईशितुः।
तथा विज्ञातृविज्ञेयभेदो यदवभास्यते॥२.१.८॥

Kiṁ tu nirmāṇaśaktiḥ sāpyevaṁ viduṣa īśituḥ|
Tathā vijñātṛvijñeyabhedo yadavabhāsyate||2.1.8||

Sin Traducir

al inicio

 Capítulo 2.2

क्रियासम्बन्धसामान्यद्रव्यदिक्कालबुद्धयः।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः॥२.२.१॥

Kriyāsambandhasāmānyadravyadikkālabuddhayaḥ|
Satyāḥ sthairyopayogābhyāmekānekāśrayā matāḥ||2.2.1||

Sin Traducir


तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम्।
सम्प्राप्यानेकतां याति देशकालस्वभावतः॥२.२.२॥

Tatraikamāntaraṁ tattvaṁ tadevendriyavedyatām|
Samprāpyānekatāṁ yāti deśakālasvabhāvataḥ||2.2.2||

Sin Traducir


तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत्।
करोति मातृव्यापारमयीः कर्मादिकल्पनाः॥२.२.३॥

Taddvayālambanā etā mano'nuvyavasāyi sat|
Karoti mātṛvyāpāramayīḥ karmādikalpanāḥ||2.2.3||

Sin Traducir


स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि।
अन्योन्यान्वयरूपैक्ययुजः सम्बन्धधीपदम्॥२.२.४॥

Svātmaniṣṭhā viviktābhā bhāvā ekapramātari|
Anyonyānvayarūpaikyayujaḥ sambandhadhīpadam||2.2.4||

Sin Traducir


जातिद्रव्यावभासानां बहिरप्येकरूपताम्।
व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः॥२.२.५॥

Jātidravyāvabhāsānāṁ bahirapyekarūpatām|
Vyaktyekadeśabhedaṁ cāpyālambante vikalpanāḥ||2.2.5||

Sin Traducir


क्रियाविमर्शविषयः कारकाणां समन्वयः।
अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः॥२.२.६॥

Kriyāvimarśaviṣayaḥ kārakāṇāṁ samanvayaḥ|
Avadhyavadhimadbhāvānvayālambā digādidhīḥ||2.2.6||

Sin Traducir


एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः।
भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी॥२.२.७॥

Evamevarthasiddhiḥ syānmāturarthakriyārthinaḥ|
Bhedābhedavatārthena tena na bhrāntirīdṛśī||2.2.7||

Sin Traducir

al inicio

 Capítulo 2.3

इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते।
वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः॥२.३.१॥

Idametādṛgityevaṁ yadvaśādvyavatiṣṭhate|
Vastu pramāṇaṁ tatso'pi svābhāso'bhinavodayaḥ||2.3.1||

Sin Traducir


सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि।
एकाभिधानविषये मितिर्वस्तुन्यबाधिता॥२.३.२॥

So'ntastathāvimarśātmā deśakālādyabhedini|
Ekābhidhānaviṣaye mitirvastunyabādhitā||2.3.2||

Sin Traducir


यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते॥२.३.३॥

Yathāruci yathārthitvaṁ yathāvyutpatti bhidyate|
Ābhāso'pyartha ekasminnanusandhānasādhite||2.3.3||

Sin Traducir


दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः॥२.३.४॥

Dīrghavṛttordhvapuruṣadhūmacāndanatādibhiḥ|
Yathābhāsā vibhidyante deśakālāvibhedinaḥ||2.3.4||

Sin Traducir


तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः।
आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः॥२.३.५॥

Tathaiva sadghaṭadravyakāñcanojjvalatādayaḥ|
Ābhāsabhedā bhinnārthakāriṇaste padaṁ dhvaneḥ||2.3.5||

Sin Traducir


आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः।
सामानाधिकरण्येन प्रतिभासादभेदिनाम्॥२.३.६॥

Ābhāsabhedādvastūnāṁ niyatārthakriyā punaḥ|
Sāmānādhikaraṇyena pratibhāsādabhedinām||2.3.6||

Sin Traducir


पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा।
अविरुद्धावभासानामेककार्या तथैक्यधीः॥२.३.७॥

Pṛthagdīpaprakāśānāṁ srotasāṁ sāgare yathā|
Aviruddhāvabhāsānāmekakāryā tathaikyadhīḥ||2.3.7||

Sin Traducir


तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता।
तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः॥२.३.८॥

Tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā|
Tattacchabdārthatādyātmā pramāṇādekato mataḥ||2.3.8||

Sin Traducir


सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे।
तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः॥२.३.९॥

Sā tu deśādikādhyakṣantarabhinne svalakṣaṇe|
Tātkālikī pravṛttiḥ syādarthino'pyanumānataḥ||2.3.9||

Sin Traducir


दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा॥२.३.१०॥

Dūrāntikatayārthānāṁ parokṣādhyakṣatātmanā|
Bāhyāntaratayā doṣairvyañjakasyānyathāpi vā||2.3.10||

Sin Traducir


भिन्नावभासच्छायानामपि मुख्यावभासतः।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम्॥२.३.११॥

Bhinnāvabhāsacchāyānāmapi mukhyāvabhāsataḥ|
Ekapratyavamarśākhyādekatvamanivāritam||2.3.11||

Sin Traducir


अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत्॥२.३.१२॥

Arthakriyāpi sahajā nārthānāmīśvarecchayā|
Niyatā sā hi tenāsyā nākriyāto'nyatā bhavet||2.3.12||

Sin Traducir


रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः।
उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा॥२.३.१३॥

Rajataikavimarśe'pi śuktau na rajatasthitiḥ|
Upādhideśāsaṁvādāddvicandre'pi nabho'nyathā||2.3.13||

Sin Traducir


गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता।
भावानामित्थमेकत्र प्रमातर्वुपपद्यते॥२.३.१४॥

Guṇaiḥ śabdādibhirbhedo jātyādibhirabhinnatā|
Bhāvānāmitthamekatra pramātarvupapadyate||2.3.14||

Sin Traducir


विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे॥२.३.१५॥

Viśvavaicitryacitrasya samabhittitalopame|
Viruddhābhāvasaṁsparśe paramārthasatīśvare||2.3.15||

Sin Traducir


प्रमातरि पुराणे तु सर्वदा भातविग्रहे।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि॥२.३.१६॥

Pramātari purāṇe tu sarvadā bhātavigrahe|
Kiṁ pramāṇaṁ navābhāsaḥ sarvapramitibhāgini||2.3.16||

Sin Traducir


अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात्।
शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते॥२.३.१७॥

Apravartitapūrvo'tra kevalaṁ mūḍhatāvaśāt|
Śaktiprakāśeneśādivyavahāraḥ pravartyate||2.3.17||

Sin Traducir

al inicio

 Capítulo 2.4

एष चानन्तशक्तित्वादेवमाभासयत्यमून्।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा॥२.४.१॥

Eṣa cānantaśaktitvādevamābhāsayatyamūn|
Bhāvānicchāvaśādeṣā kriyā nirmātṛtāsya sā||2.4.1||

Sin Traducir


जडस्य तु न सा शक्तिः सत्ता यदसतः सतः।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः॥२.४.२॥

Jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ|
Kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ||2.4.2||

Sin Traducir


यदसत्तदसद्युक्ता नासतः सत्स्वरूपता।
सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते॥२.४.३॥

Yadasattadasadyuktā nāsataḥ satsvarūpatā|
Sato'pi na punaḥ sattālābhenārtho'tha cocyate||2.4.3||

Sin Traducir


कार्यकारणता लोके सान्तर्विपरिवर्तिनः।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः॥२.४.४॥

Kāryakāraṇatā loke sāntarviparivartinaḥ|
Ubhayendriyavedyatvaṁ tasya kasyāpi śaktitaḥ||2.4.4||

Sin Traducir


एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः।
एकस्यैवोभयाकारसहिष्णोरपपादिता॥२.४.५॥

Evamekā kriyā saiṣā sakramāntarbahiḥsthitiḥ|
Ekasyaivobhayākārasahiṣṇorapapāditā||2.4.5||

Sin Traducir


बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः॥२.४.६॥

Bahistasyaiva tatkāryaṁ yadanta yadapekṣayā|
Pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ||2.4.6||

Sin Traducir


मातैव कारणं तेन स चाभासद्वयस्थितौ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता॥२.४.७॥

Mātaiva kāraṇaṁ tena sa cābhāsadvayasthitau|
Kāryasya sthita evaikastadekasya kriyoditā||2.4.7||

Sin Traducir


अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते॥२.४.८॥

Ata evāṅkure'pīṣṭo nimittaṁ parameśvaraḥ|
Tadanyasyāpi bījāderhetutā nopapadyate||2.4.8||

Sin Traducir


तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया।
तत्तन्मृदादिसंस्कारक्रमेण जनयेद्घटम्॥२.४.९॥

Tathā hi kumbhakāro'sāvaiśvaryaiva vyavasthayā|
Tattanmṛdādisaṁskārakrameṇa janayedghaṭam||2.4.9||

Sin Traducir


योगिनामपि मृद्बीजे विनैवेच्छावशेन तत्।
घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम्॥२.४.१०॥

Yogināmapi mṛdbīje vinaivecchāvaśena tat|
Ghaṭādi jāyate tattatsthirasvārthakriyākaram||2.4.10||

Sin Traducir


योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः॥२.४.११॥

Yoginirmāṇatābhāve pramāṇāntaraniścite|
Kāryaṁ hetuḥ svabhāvo vāta evotpattimūlajaḥ||2.4.11||

Sin Traducir


भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत्।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम्॥२.४.१२॥

Bhūyastattatpramātrekavahnyābhāsādito bhavet|
Parokṣādapyadhipaterdhūmābhāsādi nūtanam||2.4.12||

Sin Traducir


कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात्।
तदाभासस्तदाभासादेव त्वधिपतेः परः॥२.४.१३॥

Kāryamavyabhicāryasya liṅgamanyapramātṛgāt|
Tadābhāsastadābhāsādeva tvadhipateḥ paraḥ||2.4.13||

Sin Traducir


अस्मिन्सतीदमस्तीति कार्यकारणतापि या।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते॥२.४.१४॥

Asminsatīdamastīti kāryakāraṇatāpi yā|
Sāpyapekṣāvihīnānāṁ jāḍānāṁ nopapadyate||2.4.14||

Sin Traducir


न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम्।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते॥२.४.१५॥

Na hi svātmaikaniṣṭhānāmanusandhānavarjinām|
Sadasattāpade'pyeṣa saptamyarthaḥ prakalpyate||2.4.15||

Sin Traducir


अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः॥२.४.१६॥

Ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ|
Kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ||2.4.16||

Sin Traducir


परस्परस्वभावत्वे कार्यकारणयोरपि।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता॥२.४.१७॥

Parasparasvabhāvatve kāryakāraṇayorapi|
Ekatvameva bhede hi naivānyonyasvarūpatā||2.4.17||

Sin Traducir


एकात्मनो विभेदश्च क्रिया कालक्रमानुगा।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया॥२.४.१८॥

Ekātmano vibhedaśca kriyā kālakramānugā|
Tathā syātkartṛtaivaivaṁ tathāpariṇamattayā||2.4.18||

Sin Traducir


न च युक्तं जडस्यैवं भेदाभेदविरोधतः।
आभासभेदादेकत्र चिदात्मनि तु युज्यते॥२.४.१९॥

Na ca yuktaṁ jaḍasyaivaṁ bhedābhedavirodhataḥ|
Ābhāsabhedādekatra cidātmani tu yujyate||2.4.19||

Sin Traducir


वास्तवेऽपि चिदेकत्वे न स्यादुभासभिन्नयोः।
चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया॥२.४.२०॥

Vāstave'pi cidekatve na syādubhāsabhinnayoḥ|
Cikīrṣālakṣaṇaikatvaparāmarśaṁ vinā kriyā||2.4.20||

Sin Traducir


इत्थं तथा घटपटाद्याभासजगदात्मना।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया॥२.४.२१॥

Itthaṁ tathā ghaṭapaṭādyābhāsajagadātmanā|
Tiṣṭhāsorevamicchaiva hetutā kartṛtā kriyā||2.4.21||

Sin Traducir

al inicio


 Sección 3: Āgamādhikāraḥ (Sección sobre las escrituras reveladas)

 Capítulo 3.1

एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी॥३.१.१॥

Evamantarbahirvṛttiḥ kriyā kālakramānugā|
Mātureva tadanyonyāviyukte jñānakarmaṇī||3.1.1||

Sin Traducir


किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः।
बहिर्भावपरत्वे तु परतः पारमेश्वरम्॥३.१.२॥

Kiṁ tvāntaradaśodrekātsādākhyaṁ tattvamāditaḥ|
Bahirbhāvaparatve tu parataḥ pārameśvaram||3.1.2||

Sin Traducir


ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः।
सामानाधिकरण्यं च सद्विद्याहमिदन्धियोः॥३.१.३॥

Īśvaro bahirunmeṣo nimeṣo'ntaḥ sadāśivaḥ|
Sāmānādhikaraṇyaṁ ca sadvidyāhamidandhiyoḥ||3.1.3||

Sin Traducir


इदम्भावोपपन्नानां वेद्यभूमिमुपेयुषाम्।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात्॥३.१.४॥

Idambhāvopapannānāṁ vedyabhūmimupeyuṣām|
Bhāvānāṁ bodhasāratvādyathāvastvavalokanāt||3.1.4||

Sin Traducir


अत्रापरत्वं भावानामनात्मत्वेन भासनात्।
परताहन्तयाच्छादात्परापरदशा हि सा॥३.१.५॥

Atrāparatvaṁ bhāvānāmanātmatvena bhāsanāt|
Paratāhantayācchādātparāparadaśā hi sā||3.1.5||

Sin Traducir


भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा॥३.१.६॥

Bhedadhīreva bhāveṣu karturbodhātmano'pi yā|
Māyāśaktyeva sā vidyetyanye vidyeśvarā yathā||3.1.6||

Sin Traducir


तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका।
विद्याशक्तिस्तिरोधानकरी मायाभिधा पुनः॥३.१.७॥

Tasyaiśvaryasvabhāvasya paśubhāve prakāśikā|
Vidyāśaktistirodhānakarī māyābhidhā punaḥ||3.1.7||

Sin Traducir


भेदे त्वेकरसे भातेऽहन्तयानात्मनीक्षिते।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते॥३.१.८॥

Bhede tvekarase bhāte'hantayānātmanīkṣite|
Śūnye buddhe śarīre vā māyāśaktirvijṛmbhate||3.1.8||

Sin Traducir


यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः॥३.१.९॥

Yaśca pramātā śūnyādiḥ prameye vyatirekiṇi|
Mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ||3.1.9||

Sin Traducir


त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम्।
तस्याविभागरूप्येकं प्रधानं मूलकारणम्॥३.१.१०॥

Trayoviṁśatidhā meyaṁ yat kāryakaraṇātmakam|
Tasyāvibhāgarūpyekaṁ pradhānaṁ mūlakāraṇam||3.1.10||

Sin Traducir


त्रयोदशविधा चात्र बाह्यान्तःकरणावली।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः॥३.१.११॥

Trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī|
Kāryavargaśca daśadhā sthūlasūkṣmatvabhedataḥ||3.1.11||

Sin Traducir

al inicio

 Capítulo 3.2

तत्रैतन् मातृतामात्रस्थितौ रुद्रोऽधिदैवतम्।
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ॥३.२.१॥

Tatraitan mātṛtāmātrasthitau rudro'dhidaivatam|
Bhinnaprameyaprasare brahmaviṣṇū vyavasthitau||3.2.1||

Sin Traducir


एष प्रमाता मायान्धः संसारी कर्मबन्धनः।
विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते॥३.२.२॥

Eṣa pramātā māyāndhaḥ saṁsārī karmabandhanaḥ|
Vidyābhijñāpitaiśvaryaścidghano mukta ucyate||3.2.2||

Sin Traducir


स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः॥३.२.३॥

Svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ|
Māyāto bhediṣu kleśakarmādikaluṣaḥ paśuḥ||3.2.3||

Sin Traducir


स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः॥३.२.४॥

Svātantryahānirbodhasya svātantryasyāpyabodhatā|
Dvidhāṇavaṁ malamidaṁ svasvarūpāpahānitaḥ||3.2.4||

Sin Traducir


भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम्।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम्॥३.२.५॥

Bhinnavedyaprathātraiva māyākhyaṁ janmabhogadam|
Kartaryabodhe kārmaṁ tu māyāśaktyaiva tattrayam||3.2.5||

Sin Traducir


शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात्॥३.२.६॥

Śuddhabodhātmakatve'pi yeṣāṁ nottamakartṛtā|
Nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt||3.2.6||

Sin Traducir


बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता।
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः॥३.२.७॥

Bodhaikalakṣaṇaikye'pi teṣāmanyonyabhinnatā|
Tatheśvarecchābhedena te ca vijñānakevalāḥ||3.2.7||

Sin Traducir


शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः।
तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः॥३.२.८॥

Śūnyādyabodharūpāstu kartāraḥ pralayākalāḥ|
Teṣāṁ kārmo malo'pyasti māyīyastu vikalpitaḥ||3.2.8||

Sin Traducir


बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ।
भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते॥३.२.९॥

Bodhānāmapi kartṛtvajuṣāṁ kārmamalakṣatau|
Bhinnavedyajuṣāṁ māyāmalo vidyeśvarāśca te||3.2.9||

Sin Traducir


देवादीनां च सर्वेषां भविनां त्रिविधं मलम्।
तत्रापि कार्ममेवैकं मुख्यं संसारकारणम्॥३.२.१०॥

Devādīnāṁ ca sarveṣāṁ bhavināṁ trividhaṁ malam|
Tatrāpi kārmamevaikaṁ mukhyaṁ saṁsārakāraṇam||3.2.10||

Sin Traducir


कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम्।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम्॥३.२.११॥

Kalodbalitametacca cittattvaṁ kartṛtāmayam|
Acidrūpasya śūnyādermitaṁ guṇatayā sthitam||3.2.11||

Sin Traducir


मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम्॥३.२.१२॥

Mukhyatvaṁ kartṛtāyāśca bodhasya ca cidātmanaḥ|
Śūnyādau tadguṇe jñānaṁ tatsamāveśalakṣaṇam||3.2.12||

Sin Traducir


शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे।
अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता॥३.२.१३॥

Śūnye buddhyādyabhāvātmanyahantākartṛtāpade|
Asphuṭārūpasaṁskāramātriṇi jñeyaśūnyatā||3.2.13||

Sin Traducir


साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका॥३.२.१४॥

Sākṣāṇāmāntarī vṛttiḥ prāṇādiprerikā matā|
Jīvanākhyāthavā prāṇe'hantā puryaṣṭakātmikā||3.2.14||

Sin Traducir


तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम्।
सवेद्यमपवेद्यं च मायामलयुतायुतम्॥३.२.१५॥

Tāvanmātrasthitau proktaṁ sauṣuptaṁ pralayopamam|
Savedyamapavedyaṁ ca māyāmalayutāyutam||3.2.15||

Sin Traducir


मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात्।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम्॥३.२.१६॥

Manomātrapathe'pyakṣaviṣayatvena vibhramāt|
Spaṣṭāvabhāsā bhāvānāṁ sṛṣṭiḥ svapnapadaṁ matam||3.2.16||

Sin Traducir


सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा।
सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः॥३.२.१७॥

Sarvākṣagocaratvena yā tu bāhyatayā sthirā|
Sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṁ sa jāgaraḥ||3.2.17||

Sin Traducir


हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे।
तद्धानोपचयप्रायसुखदुःखादियोगतः॥३.२.१८॥

Heyā trayīyaṁ prāṇādeḥ prādhānyātkartṛtāguṇe|
Taddhānopacayaprāyasukhaduḥkhādiyogataḥ||3.2.18||

Sin Traducir


प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः।
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव॥३.२.१९॥

Prāṇāpānamayaḥ prāṇaḥ pratyekaṁ suptajāgratoḥ|
Tacchedātmā samānākhyaḥ sauṣupte viṣuvatsviva||3.2.19||

Sin Traducir


मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः।
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः॥३.२.२०॥

Madhyordhvagāmyudānākhyasturyago hutabhuṅmayaḥ|
Vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ||3.2.20||

Sin Traducir

al inicio


 Sección 4: Tattvasaṅgrahādhikāraḥ (Sección sobre un compendio de Tattva-s)

स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः॥४.१॥

Svātmaiva sarvajantūnāmeka eva maheśvaraḥ|
Viśvarūpo'hamidamityakhaṇḍāmarśabṛṁhitaḥ||4.1||

Sin Traducir


तत्र स्वसृष्टेदम्भागे बुद्ध्यादिग्राहकात्मना।
अहङ्कारपरामर्शपदम् नीतमनेन तत्॥४.२॥

Tatra svasṛṣṭedambhāge buddhyādigrāhakātmanā|
Ahaṅkāraparāmarśapadam nītamanena tat||4.2||

Sin Traducir


स्वस्वरूपापरिज्ञानमयोऽनेकः पुमान्मतः।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः॥४.३॥

Svasvarūpāparijñānamayo'nekaḥ pumānmataḥ|
Tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ||4.3||

Sin Traducir


स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या।
मायातृतीये त एव पशोः सत्त्वं रजस्तमः॥४.४॥

Svāṅgarūpeṣu bhāveṣu patyurjñānaṁ kriyā ca yā|
Māyātṛtīye ta eva paśoḥ sattvaṁ rajastamaḥ||4.4||

Sin Traducir


भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते।
एषां गुणानां करणकार्यत्वपरिणामिनाम्॥४.५॥

Bhedasthitaḥ śāktimataḥ śaktitvaṁ nāpadiśyate|
Eṣāṁ guṇānāṁ karaṇakāryatvapariṇāminām||4.5||

Sin Traducir


सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः।
द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम्॥४.६॥

Sattānandaḥ kriyā patyustadabhāvo'pi sā paśoḥ|
Dvayātmā tad rajo duḥkhaṁ śleṣi sattvatamomayam||4.6||

Sin Traducir


येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः॥४.७॥

Ye'pyasāmayikedantāparāmarśabhuvaḥ prabhoḥ|
Te vimiśrā vibhinnāśca tathā citrāvabhāsinaḥ||4.7||

Sin Traducir


ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः।
तत्तद्विभिन्नसञ्ज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे॥४.८॥

Te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ|
Tattadvibhinnasañjñābhiḥ smṛtyutprekṣādigocare||4.8||

Sin Traducir


तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः॥४.९॥

Tasyāsādhāraṇī sṛṣṭirīśasṛṣṭyupajīvinī|
Saiṣāpyajñatayā satyaiveśaśāktyā tadātmanaḥ||4.9||

Sin Traducir


स्वविश्रान्त्युपरोधायाचलया प्राणरूपया।
विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया॥४.१०॥

Svaviśrāntyuparodhāyācalayā prāṇarūpayā|
Vikalpakriyayā tattadvarṇavaicitryarūpayā||4.10||

Sin Traducir


साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात्।
विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम्॥४.११॥

Sādhāraṇo'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt|
Vikalpahānaikāgryātkrameṇeśvaratāpadam||4.11||

Sin Traducir


सर्वो ममायं विभव इत्येवं परिजानतः।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता॥४.१२॥

Sarvo mamāyaṁ vibhava ityevaṁ parijānataḥ|
Viśvātmano vikalpānāṁ prasare'pi maheśatā||4.12||

Sin Traducir


मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत्॥४.१३॥

Meyaṁ sādhāraṇaṁ muktaḥ svātmābhedena manyate|
Maheśvaro yathā baddhaḥ punaratyantabhedavat||4.13||

Sin Traducir


सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः।
शिवश्चिदानन्दघनः परमाक्षरविग्रहः॥४.१४॥

Sarvathā tvantarālīnānantatattvaughanirbharaḥ|
Śivaścidānandaghanaḥ paramākṣaravigrahaḥ||4.14||

Sin Traducir


एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा।
जानन्यथेप्सितान्पश्यञ्जानाति च करोति च॥४.१५॥

Evamātmānametasya samyagjñānakriye tathā|
Jānanyathepsitānpaśyañjānāti ca karoti ca||4.15||

Sin Traducir


इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति॥४.१६॥

Iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhirucyate sma śivadṛṣṭiśāstre yathā|
Tadatra nidadhatpadaṁ bhuvanakartṛtāmātmano vibhāvya śivatāmayīmaniśamāviśansiddhyati||4.16||

Sin Traducir


तैस्तैरप्वुपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता॥४.१७॥

Taistairapvupayācitairupanatastanvyāḥ sthito'pyantike kānto lokasamāna evamaparijñāto na rantuṁ yathā|
Lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṁ nijavaibhavāya tadiyaṁ tatpratyabhijñoditā||4.17||

Sin Traducir


जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता॥४.१८॥

Janasyāyatnasiddhyarthamudayākarasūnunā|
Īśvarapratyabhijñeyamutpalenopapāditā||4.18||

Sin Traducir

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.