Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 33 - estrofas 1 a 32 - Shaivismo no dual de Cachemira

Ekīkāraprakāśana - Traducción normal


 Introducción

foto 73 - deidadÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 32) del trigésimo tercer capítulo (llamado Ekīkāraprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम्।
Atha śrītantrāloke trayastriṁśamāhnikam|

Sin traducir todavía

अथावसरसम्प्राप्त एकीकारो निगद्यते।
यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम्।
तत्रैष चक्रभेदानामेकीकारो दिशानया॥१॥

Athāvasarasamprāpta ekīkāro nigadyate|
Yaduktaṁ cakrabhedena sārdhaṁ pūjyamiti trikam|
Tatraiṣa cakrabhedānāmekīkāro diśānayā||1||

Sin traducir todavía


विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा।
गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः॥२॥

Viśvā tadīśā hāraudrī vīranetryambikā tathā|
Gurvīti ṣaḍare devyaḥ śrīsiddhāvīradarśitāḥ||2||

Sin traducir todavía


माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका।
चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा॥३॥

Māheśī brāhmaṇī skāndī vaiṣṇavyaindrī yamātmikā|
Cāmuṇḍā caiva yogīśītyaṣṭāghoryādayo'thavā||3||

Sin traducir todavía


अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः।
नन्दा भद्रा जया काली कराली विकृतानना॥४॥

Agninirṛtivāyvīśamātṛbhirdvādaśānvitāḥ|
Nandā bhadrā jayā kālī karālī vikṛtānanā||4||

Sin traducir todavía


क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना।
गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः॥५॥

Kroṣṭukī bhīmamudrā ca vāyuvegā hayānanā|
Gambhīrā ghoṣaṇī ceti caturviṁśatyare vidhiḥ||5||

Sin traducir todavía


सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः।
दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः॥६॥

Siddhirvṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā dhṛtiḥ|
Dīptiḥ puṣṭirmatiḥ kīrtiḥ susthitiḥ sugatiḥ smṛtiḥ||6||

Sin traducir todavía


सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः।
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः॥७॥

Suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ|
Baliśca balinandaśca daśagrīvo haro hayaḥ||7||

Sin traducir todavía


माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः।
दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ॥८॥

Mādhavaḥ ṣaḍare cakre dvādaśāre tvamī smṛtāḥ|
Dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau||8||

Sin traducir todavía


शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शम्बरेश्वरः॥९॥

Śakuniḥ sumatirnando gopālaśca pitāmahaḥ|
Śrīkaṇṭho'nantasūkṣmau ca trimūrtiḥ śambareśvaraḥ||9||

Sin traducir todavía


अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा।
झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः॥१०॥

Arghīśo bhārabhūtiśca sthitiḥ sthāṇurharastathā|
Jhaṇṭhibhautikasadyojānugrahakrūrasainikāḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः।
ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः॥११॥

Dvyaṣṭau yadvāmṛtastena yuktāḥ pūrṇābhataddravāḥ|
Oghormisyandanāṅgāśca vapurudgāravaktrakāḥ||11||

Sin traducir todavía


तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः।
श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः॥१२॥

Tanusecanamūrtīśāḥ sarvāmṛtadharo'paraḥ|
Śrīpāṭhācchaktayaścaitāḥ ṣoḍaśaiva prakīrtitāḥ||12||

Sin traducir todavía


संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः।
द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि॥१३॥

Saṁvartalakulibhṛgusitabakakhaṅgipinākibhujagabalikālāḥ|
Dviśchagalāṇḍau śikhiśoṇameṣamīnatridaṇḍi sāṣāḍhi||13||

Sin traducir todavía


देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः।
जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः॥१४॥

Devīkāntatadardhau dārukahalisomanāthaśarmāṇaḥ|
Jayavijayajayantājitasujayajayarudrakīrtanāvahakāḥ||14||

Sin traducir todavía


तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः।
तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः॥१५॥

Tanmūrtyutsāhadavardhanāśca balasubalabhadradāvahakāḥ|
Tadvāndātā ceśo nandanasamabhadratanmūrtiḥ||15||

Sin traducir todavía


शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च।
चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः॥१६॥

Śivadasumanaḥspṛhaṇakā durgo bhadrākhyakālaśca|
Ceto'nugakauśikakālaviśvasuśivāstathāparaḥ kopaḥ||16||

Sin traducir todavía


श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः।
जुङ्कारोऽथाग्निपत्नीति षडरे षण्ठवर्जिताः॥१७॥

Śrutyagnyare syurete strīpāṭhācchaktayastvetāḥ|
Juṅkāro'thāgnipatnīti ṣaḍare ṣaṇṭhavarjitāḥ||17||

Sin traducir todavía


द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात्।
हलस्तद्द्विगुणेऽष्टारे याद्यं हान्तं तु तत्त्रिके॥१८॥

Dvādaśāre tatsahitāḥ ṣoḍaśāre svarāḥ kramāt|
Halastaddviguṇe'ṣṭāre yādyaṁ hāntaṁ tu tattrike||18||

Sin traducir todavía


द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि।
एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत्॥१९॥

Dvātriṁśadarake sāntaṁ binduḥ sarveṣu mūrdhani|
Evamanyānbahūṁścakrabhedānasmātprakalpayet||19||

Sin traducir todavía


एक एव चिदात्मैष विश्वामर्शनसारकः।
शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ॥२०॥

Eka eva cidātmaiṣa viśvāmarśanasārakaḥ|
Śaktistadvānato mātā śabdarāśiḥ prakīrtitau||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने।
शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम्॥२१॥

Tayoreva vibhāge tu śaktitadvatprakalpane|
Śabdarāśirmālinī ca kṣobhātma vapurīdṛśam||21||

Sin traducir todavía


तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम्।
अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम्॥२२॥

Tathāntaḥsthaparāmarśabhedane vastutastrikam|
Anuttarecchonmeṣākhyaṁ yato viśvaṁ vimarśanam||22||

Sin traducir todavía


आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम्।
अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम्॥२३॥

Ānandeśormiyoge tu tatṣaṭkaṁ samudāhṛtam|
Antaḥsthoṣmasamāyogāttadaṣṭakamudāhṛtam||23||

Sin traducir todavía


तदामृतचतुष्कोनभावे द्वादशकं भवेत्।
तद्योगे षोडशाख्यं स्यादेवं यावदसङ्ख्यता॥२४॥

Tadāmṛtacatuṣkonabhāve dvādaśakaṁ bhavet|
Tadyoge ṣoḍaśākhyaṁ syādevaṁ yāvadasaṅkhyatā||24||

Sin traducir todavía


विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम्।
अंशांशिकापरामर्शान्पर्यन्ते सहते यतः॥२५॥

Viśvamekaparāmarśasahatvātprabhṛti sphuṭam|
Aṁśāṁśikāparāmarśānparyante sahate yataḥ||25||

Sin traducir todavía


अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता।
वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः॥२६॥

Ataḥ pañcāśadaikātmyaṁ svaravyaktivirūpatā|
Vargāṣṭakaṁ varṇabheda ekāśītikalodayaḥ||26||

Sin traducir todavía


इति प्रदर्शितं पूर्वमर्धमात्रासहत्वतः।
स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम्॥२७॥

Iti pradarśitaṁ pūrvamardhamātrāsahatvataḥ|
Svarārdhamapyasti yataḥ svaritasyārdhamātrakam||27||

Sin traducir todavía


तस्यादित उदात्तं तत्कथितं पदवेदिना।
इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी॥२८॥

Tasyādita udāttaṁ tatkathitaṁ padavedinā|
Itthaṁ saṁvidiyaṁ yājyasvarūpāmarśarūpiṇī||28||

Sin traducir todavía


अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम्।
स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत्॥२९॥

Abhinnaṁ saṁvidaścaitaccakrāṇāṁ cakravālakam|
Svāmyāvaraṇabhedena bahudhā tatprayojayet||29||

Sin traducir todavía


परापरा परा चान्या सृष्टिस्थितितिरोधयः।
मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते॥३०॥

Parāparā parā cānyā sṛṣṭisthititirodhayaḥ|
Mātṛsadbhāvarūpā tu turyā viśrāntirucyate||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 32

तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे।
तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि॥३१॥

Tacca prakāśaṁ vaktrasthaṁ sūcitaṁ tu pade pade|
Turye viśrāntirādheyā mātṛsadbhāvasāriṇi||31||

Sin traducir todavía


तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम्।
इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः॥३२॥

Tathāsya viśvamābhāti svātmatanmayatāṁ gatam|
Ityeṣa śāstrārthasyokta ekīkāro gurūditaḥ||32||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 32. 1-67 Top  Sigue leyendo 34. 1-3

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.