Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 19 - estrofas 1 a 56 - Shaivismo no dual de Cachemira

Sadyautkrāntiprakāśana - Traducción normal


 Introducción

foto 56 - velasÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 56) del decimonoveno capítulo (llamado Sadyautkrāntiprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोक एकान्नविंशमाह्निकम्।
Atha śrītantrāloka ekānnaviṁśamāhnikam|

Sin traducir todavía

अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते।
तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत्।
इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना॥१॥

Atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate|
Tatkṣaṇāccopabhogādvā dehapāte śivaṁ vrajet|
Ityuktyā mālinīśāstre sūcitāsau maheśinā||1||

Sin traducir todavía


देहपाते समीपस्थे शक्तिपातस्फुटत्वतः।
आसाद्य शाङ्करीं दीक्षां तस्माद्दीक्षाक्षणात्परम्॥२॥

Dehapāte samīpasthe śaktipātasphuṭatvataḥ|
Āsādya śāṅkarīṁ dīkṣāṁ tasmāddīkṣākṣaṇātparam||2||

Sin traducir todavía


शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात्।
व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना॥३॥

Śivaṁ vrajedityartho'tra pūrvāparavivecanāt|
Vyākhyātaḥ śrīmatāsmākaṁ guruṇā śambhumūrtinā||3||

Sin traducir todavía


यदा ह्यासन्नमरणे शक्तिपातः प्रजायते।
तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत्॥४॥

Yadā hyāsannamaraṇe śaktipātaḥ prajāyate|
Tatra mande'tha gurvādisevayāyuḥ kṣayaṁ vrajet||4||

Sin traducir todavía


अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत्।
पूर्वं वा समयी नैव परां दीक्षामवाप्तवान्॥५॥

Athavā bandhumitrādidvārā sāsya vibhoḥ patet|
Pūrvaṁ vā samayī naiva parāṁ dīkṣāmavāptavān||5||

Sin traducir todavía


आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम्।
अन्त्यान्गुरुस्तदा कुर्यात्सद्य उत्क्रान्तिदीक्षणम्॥६॥

Āptadīkṣo'pi vā prāṇāñjihāsuḥ kleśavarjitam|
Antyāngurustadā kuryātsadya utkrāntidīkṣaṇam||6||

Sin traducir todavía


नत्वपक्वमले नापि शेषकार्मिकविग्रहे।
कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम्॥७॥

Natvapakvamale nāpi śeṣakārmikavigrahe|
Kuryādutkramaṇaṁ śrīmadgahvare ca nirūpitam||7||

Sin traducir todavía


दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम्।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत्॥८॥

Dṛṣṭvā śiṣyaṁ jarāgrastaṁ vyādhinā paripīḍitam|
Utkramayya tatastvenaṁ paratattve niyojayet||8||

Sin traducir todavía


विशेषणविशेष्यत्वे कामचारविधानतः।
पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम्॥९॥

Viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ|
Pūrvoktamarthajātaṁ śrīśambhunātra nirūpitam||9||

Sin traducir todavía


विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः।
क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम्॥१०॥

Vidhiṁ pūrvoditaṁ sarvaṁ kṛtvā samayaśuddhitaḥ|
Kṣurikāmasya vinyasyejjvalantīṁ marmakartarīm||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम्।
संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु॥११॥

Kṛtvā pūrvoditaṁ nyāsaṁ kālānalasamaprabham|
Saṁhṛtikramataḥ sārdhaṁ sṛkchindiyugalena tu||11||

Sin traducir todavía


आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम्।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम्॥१२॥

Āgneyīṁ dhāraṇāṁ kṛtvā sarvamarmapratāpanīm|
Pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam||12||

Sin traducir todavía


तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया।
कृन्तेन्मर्माणि रन्ध्रान्तात्कालरात्र्या विसर्जयेत्॥१३॥

Tamutkṛṣya tato'ṅguṣṭhādūrdhvāntaṁ vakṣyamāṇayā|
Kṛntenmarmāṇi randhrāntātkālarātryā visarjayet||13||

Sin traducir todavía


अनेन क्रमयोगेन योजितो हुतिवर्जितः।
समय्यप्येति तां दीक्षामिति श्रीमालिनीमते॥१४॥

Anena kramayogena yojito hutivarjitaḥ|
Samayyapyeti tāṁ dīkṣāmiti śrīmālinīmate||14||

Sin traducir todavía


षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात्।
क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत्॥१५॥

Ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt|
Kvacidanyataratrātha prāguktapaśukarmavat||15||

Sin traducir todavía


प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात्।
पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत्॥१६॥

Praviśya mūlaṁ kandādeśchindannaikyavibhāvanāt|
Pūrṇāhutiprayogeṇa sveṣṭe dhāmni niyojayet||16||

Sin traducir todavía


ज्ञानत्रिशूलं सन्दीप्तं दीप्तचक्रत्रयोज्ज्वलम्।
चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम्॥१७॥

Jñānatriśūlaṁ sandīptaṁ dīptacakratrayojjvalam|
Cintayitvāmunā tasya vedanaṁ bodhanaṁ bhramam||17||

Sin traducir todavía


दीपनं ताडनं तोदं चलनं च पुनः पुनः।
कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे॥१८॥

Dīpanaṁ tāḍanaṁ todaṁ calanaṁ ca punaḥ punaḥ|
Kandādicakragaṁ kuryādviśeṣeṇa hṛdambuje||18||

Sin traducir todavía


द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत्।
निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः॥१९॥

Dvādaśānte tataḥ kṛtvā binduyugmagate kṣipet|
Nirlakṣye vā pare dhāmni saṁyuktaḥ parameśvaraḥ||19||

Sin traducir todavía


न तस्य कुर्यात्संस्कारं कञ्चिदित्याह गह्वरे।
देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः॥२०॥

Na tasya kuryātsaṁskāraṁ kañcidityāha gahvare|
Devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः।
हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः॥२१॥

Śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ|
Haṁsaḥ pumānadhastasya rudrabindusamanvitaḥ||21||

Sin traducir todavía


शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत्।
उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत्॥२२॥

Śiṣyadehe niyojyaitadanudvagnaḥ śataṁ japet|
Utkramyordhvanimeṣeṇa śiṣya itthaṁ paraṁ vrajet||22||

Sin traducir todavía


एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते।
इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः॥२३॥

Eṣa eva vidhiḥ śrīmatsiddhayogīśvarīmate|
Iyamutkrāmaṇī dīkṣā kartavyā yogino guroḥ||23||

Sin traducir todavía


अनभ्यस्तप्राणचारः कथमेनां करिष्यति।
वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम्॥२४॥

Anabhyastaprāṇacāraḥ kathamenāṁ kariṣyati|
Vakṣyamāṇāṁ brahmavidyāṁ sakalāṁ niṣkalombhitām||24||

Sin traducir todavía


कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत्।
स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः॥२५॥

Karṇe'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet|
Svayaṁ ca karma kurvīta tattvaśuddhyādikaṁ guruḥ||25||

Sin traducir todavía


मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे।
योगाभ्यासमकृत्वापि सद्य उत्क्रान्तिदां गुरुः॥२६॥

Mantrakriyābalātpūrṇāhutyetthaṁ yojayetpare|
Yogābhyāsamakṛtvāpi sadya utkrāntidāṁ guruḥ||26||

Sin traducir todavía


ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः।
अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम्॥२७॥

Jñānamantrakriyādhyānabalātkartuṁ bhavetprabhuḥ|
Anayotkramyate śiṣyo balādevaikakaṁ kṣaṇam||27||

Sin traducir todavía


कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः।
सद्य उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा॥२८॥

Kālasyollaṅghya bhogo hi kṣaṇiko'syāstu kiṁ tataḥ|
Sadya utkrāntidā cānyā yasyāṁ pūrṇāhutiṁ tadā||28||

Sin traducir todavía


दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः।
विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः॥२९॥

Dadyādyadāsya prāṇāḥ syurdhruvaṁ niṣkramaṇecchavaḥ|
Vināpi kriyayā bhāvibrahmavidyābalādguruḥ||29||

Sin traducir todavía


कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः।
निःसारयन्यथाभीष्टे सकले निष्कले द्वये॥३०॥

Karṇajāpaprayogeṇa tattvakañcukajālataḥ|
Niḥsārayanyathābhīṣṭe sakale niṣkale dvaye||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात्।
समयी पुत्रको वापि पठेद्विद्यामिमां तथा॥३१॥

Tattve vā yatra kutrāpi yojayetpudgalaṁ kramāt|
Samayī putrako vāpi paṭhedvidyāmimāṁ tathā||31||

Sin traducir todavía


तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते।
एतौ जपे चाध्ययने यस्मादधिकृतावुभौ॥३२॥

Tatpāṭhāttu samayyuktāṁ rudrāṁśāpattimaśnute|
Etau jape cādhyayane yasmādadhikṛtāvubhau||32||

Sin traducir todavía


नाध्यापनोपदेशे वा स एषोऽध्ययनादृते।
पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः॥३३॥

Nādhyāpanopadeśe vā sa eṣo'dhyayanādṛte|
Paṭhatostvanayorvastusvabhāvāttasya sā gatiḥ||33||

Sin traducir todavía


यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम्।
आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात्॥३४॥

Yathā niṣiddhabhūtādikarmā mantraṁ smaransvayam|
Āviṣṭe'pi kvacinnaiti lopaṁ kartṛtvavarjanāt||34||

Sin traducir todavía


यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि।
न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः॥३५॥

Yathā ca vācayañśāstraṁ samayī śūnyaveśmani|
Na lupyate tadantaḥsthaprāṇivargopakārataḥ||35||

Sin traducir todavía


तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः।
तस्मिन्मुक्ते न लुप्येत यतो किञ्चित्करोऽत्र सः॥३६॥

Tathā svayaṁ paṭhanneṣa vidyāṁ vastusvabhāvataḥ|
Tasminmukte na lupyeta yato kiñcitkaro'tra saḥ||36||

Sin traducir todavía


ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम्॥३७॥
Nanu cādīkṣitāgre sa noccarecchāstrapaddhatim||37||

Sin traducir todavía


हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते।
पर्युदासेन यः श्रोतुमवधारयितुं क्षमः॥३८॥

Hanta kuḍyāgrato'pyasya niṣedhastvatha kathyate|
Paryudāsena yaḥ śrotumavadhārayituṁ kṣamaḥ||38||

Sin traducir todavía


स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः।
तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः॥३९॥

Sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ|
Tarhi pāṣāṇatulyo'sau vilīnendriyavṛttikaḥ||39||

Sin traducir todavía


तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम्।
स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते॥४०॥

Tasyāgre paṭhatastasya niṣedhollaṅghanā katham|
Sa tu vastusvabhāvena galitākṣo'pi budhyate||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया।
प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान्॥४१॥

Akṣānapekṣayaivāntaścicchaktyā svaprakāśayā|
Prāgdehaṁ kila tityakṣurnottaraṁ cādhitaṣṭhivān||41||

Sin traducir todavía


मध्ये प्रबोधकबलात्प्रतिबुध्येत्पुद्गलः।
मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम्॥४२॥

Madhye prabodhakabalātpratibudhyetpudgalaḥ|
Mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam||42||

Sin traducir todavía


अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः।
तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम्॥४३॥

Arthātmanā cāvabhāntastadarthapratibodhakāḥ|
Tenāsya galitākṣasya prabodho jāyate svayam||43||

Sin traducir todavía


स्वचित्समानजातीयमन्त्रामर्शनसन्निधेः।
यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः॥४४॥

Svacitsamānajātīyamantrāmarśanasannidheḥ|
Yathā hyalpajavo vāyuḥ sajātīyavimiśritaḥ||44||

Sin traducir todavía


जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते।
प्रबुद्धः स च सञ्जातो न चादीक्षित उच्यते॥४५॥

Javī tathātmā saṁsuptāmarśo'pyevaṁ prabudhyate|
Prabuddhaḥ sa ca sañjāto na cādīkṣita ucyate||45||

Sin traducir todavía


दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि।
अत एव निजं शास्त्रं पठति क्वापि सामये॥४६॥

Dīkṣā hi nāma saṁskāro na tvanyatso'sti cāsya hi|
Ata eva nijaṁ śāstraṁ paṭhati kvāpi sāmaye||46||

Sin traducir todavía


तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः।
शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम्॥४७॥

Tacchrutvā ko'pi dhanyaścenmucyate nāsya sā kṣatiḥ|
Śāstranindāṁ maiṣa kārṣīddvayoḥ pātityadāyinīm||47||

Sin traducir todavía


इत्येवम्परमेतन्नादीक्षिताग्रे पठेदिति।
यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम्॥४८॥

Ityevamparametannādīkṣitāgre paṭhediti|
Yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām||48||

Sin traducir todavía


कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि।
यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा॥४९॥

Kurvaṁstasmiṁścalatyeti na lopaṁ tadvadatra hi|
Yato'sya pratyayaprāptiprepsoḥ samayinastathā||49||

Sin traducir todavía


प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः।
साधकस्तु सदा साध्ये फले नियतियन्त्रणात्॥५०॥

Pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ|
Sādhakastu sadā sādhye phale niyatiyantraṇāt||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 56

मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत्।
इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः॥५१॥

Makṣikāśrutamantro'pi prāyaścittaucitīṁ caret|
Itthaṁ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ||51||

Sin traducir todavía


समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये।
स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः॥५२॥

Samayyādirapi proktakāle proktārthasiddhaye|
Svayaṁ kuryātsamabhyastaprāṇacāragamāgamaḥ||52||

Sin traducir todavía


अकृताधिकृतिर्वापि गुरुः समयशुद्धये।
अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः॥५३॥

Akṛtādhikṛtirvāpi guruḥ samayaśuddhaye|
Adhastanapadāvastho natu jñāneddhacetanaḥ||53||

Sin traducir todavía


इतीयं सद्य उत्क्रान्तिः सूचिता मालिनीमते।
स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना॥५४॥

Itīyaṁ sadya utkrāntiḥ sūcitā mālinīmate|
Svayaṁ vā guruṇā vātha kāryatvena maheśinā||54||

Sin traducir todavía


सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि।
तदा तेन क्रमेणाशु योजितः समयी शिवः॥५५॥

Sarvaṁ bhogaṁ virūpaṁ tu matvā dehaṁ tyajedyadi|
Tadā tena krameṇāśu yojitaḥ samayī śivaḥ||55||

Sin traducir todavía


उक्तेयं सद्य उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः॥५६॥
Ukteyaṁ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ||56||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 18. 1-11 Top  Sigue leyendo 20. 1-15

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.