Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 17 - estrofas 1 a 122 - Shaivismo no dual de Cachemira

Vikṣiptadīkṣāprakāśana - Traducción normal


 Introducción

foto 54 - lotoÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 122) del decimoséptimo capítulo (llamado Vikṣiptadīkṣāprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके सप्तदशमाह्निकम्।
Atha śrītantrāloke saptadaśamāhnikam|

Sin traducir todavía

अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे।
एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु॥१॥

Atha bhairavatādātmyadāyinīṁ prakriyāṁ bruve|
Evaṁ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu||1||

Sin traducir todavía


गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम्।
कर्ममायाणुमलिनत्रयं बाहौ गले तथा॥२॥

Gṛhītvā vyāptimaikyena nyasyādhvānaṁ ca śiṣyagam|
Karmamāyāṇumalinatrayaṁ bāhau gale tathā||2||

Sin traducir todavía


शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः।
तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते॥३॥

Śikhāyāṁ ca kṣipetsūtragranthiyogena daiśikaḥ|
Tasyātadrūpatābhānaṁ malo granthiḥ sa kīrtyate||3||

Sin traducir todavía


इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम्।
बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः॥४॥

Itipratītidārḍhyārthaṁ bahirgranthyupakalpanam|
Bāhū karmāspadaṁ viṣṇurmāyātmā galasaṁśritaḥ||4||

Sin traducir todavía


अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता।
नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम्॥५॥

Adhovahā śikhāṇutvaṁ tenetthaṁ kalpanā kṛtā|
Naraśaktiśivākhyasya trayasya bahubhedatām||5||

Sin traducir todavía


वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत्।
तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः॥६॥

Vaktuṁ tristriguṇaṁ sūtraṁ granthaye parikalpayet|
Tejojalānnatritayaṁ tredhā pratyekamapyadaḥ||6||

Sin traducir todavía


श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे।
ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके॥७॥

Śrutyante ke'pyataḥ śuklakṛṣṇaraktaṁ prapedire|
Tato'gnau tarpitāśeṣamantre cidvyomamātrake||7||

Sin traducir todavía


सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत्।
तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा॥८॥

Sāmānyarūpe tattvānāṁ kramācchuddhiṁ samācaret|
Tatra svamantrayogena dharāmāvāhayetpurā||8||

Sin traducir todavía


इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत्।
तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम्॥९॥

Iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet|
Tattattvavyāpikāṁ paścānmāyātattvādhidevatām||9||

Sin traducir todavía


मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत्।
आवाहने मातृकार्णं मालिन्यर्णं च पूजने॥१०॥

Māyāśaktiṁ svamantreṇāvāhyābhyarcya pratarpayet|
Āvāhane mātṛkārṇaṁ mālinyarṇaṁ ca pūjane||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात्।
तारो वर्णोऽथ सम्बुद्धिपदं त्वामित्यतः परम्॥११॥

Kuryāditi guruḥ prāha svarūpāpyāyanadvayāt|
Tāro varṇo'tha sambuddhipadaṁ tvāmityataḥ param||11||

Sin traducir todavía


उत्तमैकयुतं कर्मपदं दीपकमप्यतः।
तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम्॥१२॥

Uttamaikayutaṁ karmapadaṁ dīpakamapyataḥ|
Tabhyaṁ nāma caturthyantaṁ tato'pyucitadīpakam||12||

Sin traducir todavía


इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत्।
आवाहनानन्तरं हि कर्म सर्वं निगद्यते॥१३॥

Ityūhamantrayogena tattatkarma pravartayet|
Āvāhanānantaraṁ hi karma sarvaṁ nigadyate||13||

Sin traducir todavía


आवाहनं च सम्बोधः स्वस्वभावव्यवस्थितेः।
भावस्याहम्मयस्वात्मतादात्म्यावेश्यमानता॥१४॥

Āvāhanaṁ ca sambodhaḥ svasvabhāvavyavasthiteḥ|
Bhāvasyāhammayasvātmatādātmyāveśyamānatā||14||

Sin traducir todavía


शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता।
अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः॥१५॥

Śāktī bhūmiśca saivoktā yasyāṁ mukhyāsti pūjyatā|
Abhātatvādabhedācca nahyasau nṛśivātmanoḥ||15||

Sin traducir todavía


जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः।
आवाहनविभक्तिं प्राक्कृत्वा तुर्यविभक्तितः॥१६॥

Jaḍābhāseṣu tattveṣu saṁvitsthityai tato guruḥ|
Āvāhanavibhaktiṁ prākkṛtvā turyavibhaktitaḥ||16||

Sin traducir todavía


नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत्।
ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः॥१७॥

Namaskārāntatāyogātpūrṇāṁ sattāṁ prakalpayet|
Tataḥ pūrṇasvabhāvatvaṁ tadrūpodrekayogataḥ||17||

Sin traducir todavía


ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः।
आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम्॥१८॥

Dhyeyodreko bhaveddhyātṛprahvībhāvavaśādyataḥ|
Āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam||18||

Sin traducir todavía


अनेनैव पथानेयमित्यस्मद्गुरवो जगुः।
परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम्॥१९॥

Anenaiva pathāneyamityasmadguravo jaguḥ|
Paratvena tu yatpūjyaṁ tatsvatantracidātmakam||19||

Sin traducir todavía


अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित्।
तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत्॥२०॥

Anavacchitprakāśatvānna prakāśyaṁ tu kutracit|
Tasya hyetatprapūjyatvadhyeyatvādi yadullaset||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता।
सम्बोधरूपे तत्तस्मिन्कथं सम्बोधना भवेत्॥२१॥

Tasyaiva tatsvatantratvaṁ yātidurghaṭakāritā|
Sambodharūpe tattasminkathaṁ sambodhanā bhavet||21||

Sin traducir todavía


प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता।
सम्बोधनविभक्त्यैव विना कर्मादिशक्तिताम्॥२२॥

Prakāśanāyāṁ na syātprakāśasya prakāśatā|
Sambodhanavibhaktyaiva vinā karmādiśaktitām||22||

Sin traducir todavía


स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत्।
देवमावाहयामीति ततो देवाय दीपकम्॥२३॥

Svātantryāttaṁ darśayituṁ tatrohamimamācaret|
Devamāvāhayāmīti tato devāya dīpakam||23||

Sin traducir todavía


प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत्।
नुतिः पूर्णत्वमग्नीन्दुसङ्घट्टाप्यायता परम्॥२४॥

Prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṁ bhavet|
Nutiḥ pūrṇatvamagnīndusaṅghaṭṭāpyāyatā param||24||

Sin traducir todavía


आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत्।
तत्र बाह्येऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते॥२५॥

Āpyāyakaṁ ca procchālaṁ vauṣaḍādi pradīpayet|
Tatra bāhye'pi tādātmyaprasiddhaṁ karma codyate||25||

Sin traducir todavía


यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित्।
अनाभासिततद्वस्तुभासनाय नियुज्यते॥२६॥

Yadi karmapadaṁ tanno gururabhyūhayetkvacit|
Anābhāsitatadvastubhāsanāya niyujyate||26||

Sin traducir todavía


मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत्।
तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम्॥२७॥

Mantraḥ kiṁ tena tatra syātsphuṭaṁ yatrāvabhāsi tat|
Tena prokṣaṇasaṁsekajapādividhiṣu dhruvam||27||

Sin traducir todavía


तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम्।
बहिस्तथात्मताभावे कार्यं कर्मपदोहनम्॥२८॥

Tatkarmābhyūhanaṁ kuryātpratyuta vyavadhātṛtām|
Bahistathātmatābhāve kāryaṁ karmapadohanam||28||

Sin traducir todavía


तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु।
यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः॥२९॥

Tṛptāvāhutihutabhukpāśaploṣacchidādiṣu|
Yatroddiṣṭe vidhau paścāttadanantaiḥ kriyātmakaiḥ||29||

Sin traducir todavía


अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव।
ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम्॥३०॥

Aṁśaiḥ sādhyaṁ na tatroho dīkṣaṇādividhiṣviva|
Tataḥ śiṣyasya tattattvasthāne'streṇa pratāḍanam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत्।
ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः॥३१॥

Kṛtvātha śivahastena hṛdayaṁ parimarśayet|
Tataḥ svanāḍīmārgeṇa hṛdayaṁ prāpya vai śiśoḥ||31||

Sin traducir todavía


शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा।
पुटितं हंसरूपाख्यं तत्र संहारमुद्रया॥३२॥

Śiṣyātmanā sahaikatvaṁ gatvādāya ca taṁ hṛdā|
Puṭitaṁ haṁsarūpākhyaṁ tatra saṁhāramudrayā||32||

Sin traducir todavía


कुर्यादात्मीयहृदयस्थितमप्यवभासकम्।
शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः॥३३॥

Kuryādātmīyahṛdayasthitamapyavabhāsakam|
Śiṣyadehasya tejobhī raśmimātrāviyogataḥ||33||

Sin traducir todavía


स्वबन्धस्थानचलनात्स्वतन्त्रस्थानलाभतः।
स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति॥३४॥

Svabandhasthānacalanātsvatantrasthānalābhataḥ|
Svakarmāparatantratvātsarvatrotpattimarhati||34||

Sin traducir todavía


तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः।
मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत्॥३५॥

Tenātmahṛdayānītaṁ prākkṛtvā pudgalaṁ tataḥ|
Māyāyāṁ taddharātattvaśarīrāṇyasya saṁsṛjet||35||

Sin traducir todavía


तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः।
गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम्॥३६॥

Tatrāsya garbhādhānaṁ ca yuktaṁ puṁsavanādibhiḥ|
Garbhaniṣkrāmaparyantairekāṁ kurvīta saṁskriyām||36||

Sin traducir todavía


जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया।
ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम्॥३७॥

Jananaṁ bhogabhoktṛtvaṁ militvaikātha saṁskriyā|
Tato'sya teṣu bhogeṣu kuryāttanmayatāṁ layam||37||

Sin traducir todavía


ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत्।
संस्काराणां चतुष्केऽस्मिन्नपरां च परापराम्॥३८॥

Tatastattattvapāśānāṁ vicchedaṁ samupācaret|
Saṁskārāṇāṁ catuṣke'sminnaparāṁ ca parāparām||38||

Sin traducir todavía


मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात्।
पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा॥३९॥

Mantrāṇāṁ pañcadaśakaṁ parāṁ vā yojayetkramāt|
Pivanyādyaṣṭakaṁ śastrādikaṁ ṣaṭkaṁ parā tathā||39||

Sin traducir todavía


इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ।
अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ॥४०॥

Iti pañcadaśaite syuḥ kramāllīnatvasaṁskṛtau|
Aparāmantramuktvā prāgamukātmana ityatha||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च।
स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः॥४१॥

Garbhādhānaṁ karomīti punarmantraṁ tameva ca|
Svāhāntamuccarandadyādāhutitritayaṁ guruḥ||41||

Sin traducir todavía


परं परापरामन्त्रममुकात्मन इत्यथ।
जातस्य भोगभोक्तृत्वं करोम्यथ परापराम्॥४२॥

Paraṁ parāparāmantramamukātmana ityatha|
Jātasya bhogabhoktṛtvaṁ karomyatha parāparām||42||

Sin traducir todavía


अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः।
उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ॥४३॥

Ante svāheti proccārya vitarettisra āhutīḥ|
Uccārya pivanīmantramamukātmana ityatha||43||

Sin traducir todavía


भोगे लयं करोमीति पुनर्मन्त्रं तमेव च।
स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः॥४४॥

Bhoge layaṁ karomīti punarmantraṁ tameva ca|
Svāhāntamāhutīstisro dadyādājyatilādibhiḥ||44||

Sin traducir todavía


एष एव वमन्यादौ विधिः पञ्चदशान्तके।
पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ॥४५॥

Eṣa eva vamanyādau vidhiḥ pañcadaśāntake|
Pūrvaṁ parātmakaṁ mantramamukātmana ityatha||45||

Sin traducir todavía


पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः।
हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः॥४६॥

Pāśācchedaṁ karomīti parāmantraḥ punastataḥ|
Huṁ svāhā phaṭ samuccārya dadyāttisro'pyathāhutīḥ||46||

Sin traducir todavía


संस्काराणां चतुष्केऽस्मिन्ये मन्त्राः कथिता मया।
तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत्॥४७॥

Saṁskārāṇāṁ catuṣke'sminye mantrāḥ kathitā mayā|
Teṣu karmapadātpūrvaṁ dharātattvapadaṁ vadet||47||

Sin traducir todavía


ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च।
शिवाभिमानसंरब्धो गुरुरेवं समादिशेत्॥४८॥

Tato dharātattvapatimāmantryeṣṭvā pratarpya ca|
Śivābhimānasaṁrabdho gururevaṁ samādiśet||48||

Sin traducir todavía


तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया।
प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम्॥४९॥

Tattveśvara tvayā nāsya putrakasya śivājñayā|
Pratibandhaḥ prakartavyo yātuḥ padamanāmayam||49||

Sin traducir todavía


ततो यदि समीहेत धरातत्त्वान्तरालगम्।
पृथक्शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम्॥५०॥

Tato yadi samīheta dharātattvāntarālagam|
Pṛthakśodhayituṁ mantrī bhuvanādyadhvapañcakam||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः।
दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः॥५१॥

Aparāmantrataḥ prāgvattisrastisrastadāhutīḥ|
Dadyātpuraṁ śodhayāmītyūhayuktaṁ prasannadhīḥ||51||

Sin traducir todavía


एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः।
तिस्रस्तिस्रो हुतीर्दद्यात्पृथक्सामस्त्यतोऽपिवा॥५२॥

Evaṁ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ|
Tisrastisro hutīrdadyātpṛthaksāmastyato'pivā||52||

Sin traducir todavía


ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया।
अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत्॥५३॥

Tataḥ pūrṇāhutiṁ dattvā parayā vauṣaḍantayā|
Aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṁ nayet||53||

Sin traducir todavía


यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात्।
न पृथक्शोधयेत्तत्त्वनाथसंश्रवणात्परम्॥५४॥

Yadā tvekena śuddhena tadantarbhāvacintanāt|
Na pṛthakśodhayettattvanāthasaṁśravaṇātparam||54||

Sin traducir todavía


तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत्।
तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः॥५५॥

Tadā pūrṇāṁ vitīryāṇumutkṣipyātmani yojayet|
Tātsthyātmasaṁsthyayogāya tayaivāparayāhutīḥ||55||

Sin traducir todavía


सकर्मपदया दद्यादिति केचित्तु मन्वते।
अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम्॥५६॥

Sakarmapadayā dadyāditi kecittu manvate|
Anye tu guravaḥ prāhurbhāvanāmayamīdṛśam||56||

Sin traducir todavía


नात्र बाह्याहुतिर्देया दैशिकस्य पृथक्पुनः।
दद्याद्वा यदि नो दोषः स्यादुपायः स भावने॥५७॥

Nātra bāhyāhutirdeyā daiśikasya pṛthakpunaḥ|
Dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane||57||

Sin traducir todavía


एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः।
ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः॥५८॥

Evaṁ prāktanatātsthyātmasaṁsthatve yojayedguruḥ|
Tataḥ śiṣyahṛdaṁ neyaḥ sa ātmā tāvato'dhvanaḥ||58||

Sin traducir todavía


शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः।
महापाशुपतं पूर्वं विलोमस्य विशुद्धये॥५९॥

Śuddhastaddārḍhyasiddhyai ca pūrṇā syātparayā punaḥ|
Mahāpāśupataṁ pūrvaṁ vilomasya viśuddhaye||59||

Sin traducir todavía


जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत्।
पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत्॥६०॥

Juhomi punarastreṇa vauṣaḍanta iti kṣipet|
Punaḥ pūrṇāṁ tato māyāmabhyarcyātha visarjayet||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा।
भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत्॥६१॥

Dharātattvaṁ viśuddhaṁ sajjalena śuddharūpiṇā|
Bhāvayenmiśritaṁ vāri śuddhiyogyaṁ tato bhavet||61||

Sin traducir todavía


तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम्।
सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक्॥६२॥

Tathā tattatpurātattvamiśraṇāduttarottaram|
Sarvā śivībhavettattvāvalī śuddhānyathā pṛthak||62||

Sin traducir todavía


पृथक्त्वं च मलो मायाभिधानस्तस्य सम्भवे।
कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत्॥६३॥

Pṛthaktvaṁ ca malo māyābhidhānastasya sambhave|
Karmakṣaye'pi no muktirbhavedvidyeśvarādivat||63||

Sin traducir todavía


ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके।
आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम्॥६४॥

Tato'pi jalatattvasya vahnau vyomni cidātmake|
Āhvānādyakhilaṁ yāvattejasyasya vimaśraṇam||64||

Sin traducir todavía


एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम्।
छिन्द्यात्कला हि सा किञ्चित्कर्तृत्वोन्मीलनात्मिका॥६५॥

Evaṁ kramātkalātattve śuddhe pāśaṁ bhujāśritam|
Chindyātkalā hi sā kiñcitkartṛtvonmīlanātmikā||65||

Sin traducir todavía


कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम्।
पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत्॥६६॥

Karmākhyamalajṛmbhātmā taṁ ca granthiṁ srugagragam|
Pūrṇāhutyā samaṁ vahnimantratejasi nirdahet||66||

Sin traducir todavía


मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा।
व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः॥६७॥

Mantro hi viśvarūpaḥ sannupāśrayavaśāttathā|
Vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ||67||

Sin traducir todavía


प्लुष्टो लीनस्वभावोऽसौ पाशस्तं प्रति शम्भुवत्।
परमेशमहातेजःशेषमात्रत्वमश्नुते॥६८॥

Pluṣṭo līnasvabhāvo'sau pāśastaṁ prati śambhuvat|
Parameśamahātejaḥśeṣamātratvamaśnute||68||

Sin traducir todavía


कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम्।
अशुभं वा भवद्भूतं भावि वाथ समस्तकम्॥६९॥

Karmapāśe'tra hotavye pūrṇayāsya śubhāśubham|
Aśubhaṁ vā bhavadbhūtaṁ bhāvi vātha samastakam||69||

Sin traducir todavía


दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत्।
एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत्॥७०॥

Dahāmi phaṭtrayaṁ vauṣaḍiti pūrṇāṁ vinikṣipet|
Evaṁ māyāntasaṁśuddhau kaṇṭhapāśaṁ ca homayet||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम्।
दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः॥७१॥

Pūrṇasya tasya māyākhyaṁ pāśabhedaprathātmakam|
Dahāmi phaṭtrayaṁ vauṣaḍiti pūrṇāṁ kṣipedguruḥ||71||

Sin traducir todavía


निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत्।
पूर्णां समयपाशाख्यबीजदाहपदान्विताम्॥७२॥

Nirbījā yadi kāryā tu tadātraivāparāṁ kṣipet|
Pūrṇāṁ samayapāśākhyabījadāhapadānvitām||72||

Sin traducir todavía


गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ।
समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक्॥७३॥

Gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau|
Samayaḥ śaktipātasya svabhāvo hyeṣa no pṛthak||73||

Sin traducir todavía


मायान्ते शुद्धिमायाते वागीशी या पुराभवत्।
माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते॥७४॥

Māyānte śuddhimāyāte vāgīśī yā purābhavat|
Māyā śaktimayī saiva vidyāśaktitvamaśnute||74||

Sin traducir todavía


तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत्।
एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम्॥७५॥

Tacchuddhavidyāmāhūya vidyāśaktiṁ niyojayet|
Evaṁ krameṇa saṁśuddhe sadāśivapade'pyalam||75||

Sin traducir todavía


शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत्।
यतोऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे॥७६॥

Śikhāṁ granthiyutāṁ chittvā malamāṇavakaṁ dahet|
Yato'dhikārabhogākhyau dvau pāśau tu sadāśive||76||

Sin traducir todavía


इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः।
शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम्॥७७॥

Ityuktyāṇavapāśo'tra māyīyastu niśāvadhiḥ|
Śiṣyo yathocitaṁ snāyādācāmeddaiśikaḥ svayam||77||

Sin traducir todavía


आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले।
ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन्॥७८॥

Āṇavākhye vinirdagdhe hyadhovāhiśikhāmale|
Tataḥ prāguktasakalaprameyaṁ paricintayan||78||

Sin traducir todavía


शिष्यदेहादिमात्मीयदेहप्राणादियोजितम्।
कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत्॥७९॥

Śiṣyadehādimātmīyadehaprāṇādiyojitam|
Kṛtvātmadehaprāṇāderviśvamantaranusmaret||79||

Sin traducir todavía


उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः।
प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम्॥८०॥

Uktaprakriyayā caivaṁ dṛḍhabuddhirananyadhīḥ|
Prāṇasthaṁ deśakālādhvayugaṁ prāṇaṁ ca śaktigam||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 90

तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम्।
शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम्॥८१॥

Tāṁ ca saṁvidgatāṁ śuddhāṁ saṁvidaṁ śivarūpiṇīm|
Śiṣyasaṁvidabhinnāṁ ca mantravahnyādyabhedinīm||81||

Sin traducir todavía


ध्यायन्प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम्।
द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु॥८२॥

Dhyāyanprāgvatprayogeṇa śivaṁ sakalaniṣkalam|
Dvyātmakaṁ vā kṣipetpūrṇāṁ praśāntakaraṇena tu||82||

Sin traducir todavía


उक्तं त्रैशिरसे तन्त्रे सर्वसम्पूरणात्मकम्।
मूलादुदयगत्या तु शिवेन्दुपरिसम्प्लुतम्॥८३॥

Uktaṁ traiśirase tantre sarvasampūraṇātmakam|
Mūlādudayagatyā tu śivenduparisamplutam||83||

Sin traducir todavía


जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम्।
शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत्॥८४॥

Janmāntamadhyakuharamūlasrotaḥsamutthitam|
Śivārkaraśmibhistīvraiḥ kṣubdhaṁ jñānāmṛtaṁ tu yat||84||

Sin traducir todavía


तेन सन्तर्पयेत्सम्यक्प्रशान्तकरणेन तु।
शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः॥८५॥

Tena santarpayetsamyakpraśāntakaraṇena tu|
Śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ||85||

Sin traducir todavía


आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः।
जन्माधेयप्रपञ्चैकस्फोटसङ्घट्टघट्टनः॥८६॥

Ādheyādhāraniḥspandabodhaśāstraparigrahaḥ|
Janmādheyaprapañcaikasphoṭasaṅghaṭṭaghaṭṭanaḥ||86||

Sin traducir todavía


मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम्।
खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते॥८७॥

Mūlasthānātsamārabhya kṛtvā someśamantagam|
Khamivātiṣṭhate yāvatpraśāntaṁ tāvaducyate||87||

Sin traducir todavía


उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा।
कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन्॥८८॥

Uktaṁ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā|
Kṛtvā śiṣyaṁ tathātmasthaṁ mūlamantramanusmaran||88||

Sin traducir todavía


शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम्।
एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः॥८९॥

Śivaṁ śaktiṁ tathātmānaṁ śiṣyaṁ sarpistathānalam|
Ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ||89||

Sin traducir todavía


तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम्।
तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत्॥९०॥

Tatra kumbhakamāsthāya dhyāyansakalaniṣkalam|
Tiṣṭhettāvadanudvigno yāvadājyakṣayo bhvet||90||

Sin traducir todavía

al inicio


 Estrofas 91 a 100

एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना।
न भूयः पशुतामेति दग्धमायानिबन्धनः॥९१॥

Evaṁ yuktaḥ pare tattve guruṇā śivamūrtinā|
Na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ||91||

Sin traducir todavía


देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित्।
भोगान्समस्तव्यस्तत्वभेदैरन्ते परं पदम्॥९२॥

Dehapāte punaḥ prepsedyadi tattveṣu kutracit|
Bhogānsamastavyastatvabhedairante paraṁ padam||92||

Sin traducir todavía


तदा तत्तत्त्वभूमौ तु तत्सङ्ख्यायामनन्यधीः।
पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु॥९३॥

Tadā tattattvabhūmau tu tatsaṅkhyāyāmananyadhīḥ|
Punaryojanikāṁ kuryātpūrṇāhutyantareṇa tu||93||

Sin traducir todavía


मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता।
दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा॥९४॥

Muktipradā bhogamokṣapradā vā yā prakīrtitā|
Dīkṣā sā syātsabījatvanirbījātmatayā dvidhā||94||

Sin traducir todavía


बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः।
कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये॥९५॥

Bāle nirjñātamaraṇe tvaśakte vā jarādibhiḥ|
Kāryā nirbījikā dīkṣā śaktipātabalodaye||95||

Sin traducir todavía


निर्बीजायां सामयांस्तु पाशानपि विशोधयेत्।
कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक्॥९६॥

Nirbījāyāṁ sāmayāṁstu pāśānapi viśodhayet|
Kṛtanirbījadīkṣastu devāgnigurubhaktibhāk||96||

Sin traducir todavía


इयतैव शिवं यायात्सद्यो भोगान्विभुज्य वा।
श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले॥९७॥

Iyataiva śivaṁ yāyātsadyo bhogānvibhujya vā|
Śrīmaddīkṣottare coktaṁ cāre ṣaṭtriṁśadaṅgule||97||

Sin traducir todavía


तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात्।
तुटिमात्रं निष्कलं तददेहं तदहम्परम्॥९८॥

Tattvānyāpādamūrdhāntaṁ bhuvanāni tyajetkramāt|
Tuṭimātraṁ niṣkalaṁ tadadehaṁ tadahamparam||98||

Sin traducir todavía


शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत्।
सबीजायां तु दीक्षायां समयान्न विशोधयेत्॥९९॥

Śaktyā tatra kṣipāmyenamiti dhyāyaṁstu dīkṣayet|
Sabījāyāṁ tu dīkṣāyāṁ samayānna viśodhayet||99||

Sin traducir todavía


विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः।
शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया॥१००॥

Viśeṣastvayametasyāṁ yāvajjīvaṁ śiśorguruḥ|
Śeṣavṛttyai śuddhatattvasṛṣṭiṁ kurvīta pūrṇayā||100||

Sin traducir todavía

al inicio


 Estrofas 101 a 110

अभिन्नाच्छिवसम्बोधजलधेर्युगपत्स्फुरत्।
पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम्॥१०१॥

Abhinnācchivasambodhajaladheryugapatsphurat|
Pūrṇāṁ kṣipaṁstattvajālaṁ dhyāyedbhārūpakaṁ sṛtam||101||

Sin traducir todavía


विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात्।
तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः॥१०२॥

Viśuddhatattvasṛṣṭiṁ vā kuryātkumbhābhiṣecanāt|
Tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ||102||

Sin traducir todavía


पृथिवी स्थिररूपास्य शिवरूपेण भाविता।
स्थिरीकरोति तामेव भावनामिति शुद्ध्यति॥१०३॥

Pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā|
Sthirīkaroti tāmeva bhāvanāmiti śuddhyati||103||

Sin traducir todavía


जलमाप्याययत्येनां तेजो भास्वरतां नयेत्।
मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत्॥१०४॥

Jalamāpyāyayatyenāṁ tejo bhāsvaratāṁ nayet|
Marudānandasaṁsparśaṁ vyoma vaitatyamāvahet||104||

Sin traducir todavía


एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते।
परानन्दमहाव्याप्तिरशेषमलविच्युतिः॥१०५॥

Evaṁ tanmātravargo'pi śivatāmaya iṣyate|
Parānandamahāvyāptiraśeṣamalavicyutiḥ||105||

Sin traducir todavía


शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः।
शिवामोदभरास्वाददर्शनस्पर्शनान्यलम्॥१०६॥

Śive gantṛtvamādānamupādeyaśivastutiḥ|
Śivāmodabharāsvādadarśanasparśanānyalam||106||

Sin traducir todavía


तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता।
सङ्कल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती॥१०७॥

Tadākarṇanamityevamindriyāṇāṁ viśuddhatā|
Saṅkalpādhyavasāmānāḥ prakāśo raktisaṁsthitī||107||

Sin traducir todavía


शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके।
नियमो रञ्जनं कर्तृभावः कलनया सह॥१०८॥

Śivātmatvena yatseyaṁ śuddhatā mānasādike|
Niyamo rañjanaṁ kartṛbhāvaḥ kalanayā saha||108||

Sin traducir todavía


वेदनं हेयवस्त्वंशविषये सुप्तकल्पता।
इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम्॥१०९॥

Vedanaṁ heyavastvaṁśaviṣaye suptakalpatā|
Itthaṁ śivaikyarūḍhasya ṣaṭkañcukagaṇo'pyayam||109||

Sin traducir todavía


शुद्ध एव पुमान्प्राप्तशिवभावो विशुद्ध्यति।
विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता॥११०॥

Śuddha eva pumānprāptaśivabhāvo viśuddhyati|
Vidyeśādiṣu tattveṣu naiva kācidaśuddhatā||110||

Sin traducir todavía

al inicio


 Estrofas 111 a 122

इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः।
भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे॥१११॥

Ityevaṁ śuddhatattvānāṁ sṛṣṭyā śiṣyo'pi tanmayaḥ|
Bhaveddhyetatsūcitaṁ śrīmālinīvijayottare||111||

Sin traducir todavía


बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः।
निगृहीतानि बन्धाय विमुक्तानि विमुक्तये॥११२॥

Bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ|
Nigṛhītāni bandhāya vimuktāni vimuktaye||112||

Sin traducir todavía


एतानि व्यापके भावे यदा स्युर्मनसा सह।
मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु॥११३॥

Etāni vyāpake bhāve yadā syurmanasā saha|
Muktāni kvāpi viṣaye rodhādbandhāya tāni tu||113||

Sin traducir todavía


इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः।
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते॥११४॥

Ityevaṁ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ|
Indriyāṇāṁ samākhyātaḥ siddhayogīśvare mate||114||

Sin traducir todavía


श्रीमान्विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने।
समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते॥११५॥

Śrīmānvidyāgurustvāha pramāṇastutidarśane|
Samastamantrairdīkṣāyāṁ niyamastveṣa kathyate||115||

Sin traducir todavía


मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा।
द्व्यात्मया सकलान्ते तु निष्कले परयैव तु॥११६॥

Māyāntaśuddhau sarvāḥ syuḥ kriyā hyaparayā sadā|
Dvyātmayā sakalānte tu niṣkale parayaiva tu||116||

Sin traducir todavía


ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम्।
इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः॥११७॥

Īśānte ca pivanyādi sakalānte'ṅgapañcakam|
Ityevaṁvidhimālocya karma kuryādgurūttamaḥ||117||

Sin traducir todavía


पुराध्वनि हुतीनां या सङ्ख्येयं तत्त्ववर्णयोः।
तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम्॥११८॥

Purādhvani hutīnāṁ yā saṅkhyeyaṁ tattvavarṇayoḥ|
Tāmeva dviguṇīkuryātpadādhvani caturguṇām||118||

Sin traducir todavía


क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात्।
यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः॥११९॥

Kramānmantrakalāmārge dviguṇā dviguṇā kramāt|
Yāvattritattvasaṁśuddhau syādviṁśatiguṇā tataḥ||119||

Sin traducir todavía


प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके।
एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम्॥१२०॥

Pratikarma bhavetṣaṣṭirāhutīnāṁ tritattvake|
Ekatattve śataṁ prāhurāhutīnāṁ tu sāṣṭakam||120||

Sin traducir todavía


विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः।
तासां सर्वाध्वसंशुद्धौ सङ्ख्यान्यत्वं न किञ्चन॥१२१॥

Vilomakarmaṇā sākaṁ yāḥ pūrṇāhutayaḥ smṛtāḥ|
Tāsāṁ sarvādhvasaṁśuddhau saṅkhyānyatvaṁ na kiñcana||121||

Sin traducir todavía


इत्येषा कथिता दीक्षा जननादिसमन्विता॥१२२॥
Ityeṣā kathitā dīkṣā jananādisamanvitā||122||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 16. 151-311 Top  Sigue leyendo 18. 1-11

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.