Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 16 - estrofas 151 a 311 - Shaivismo no dual de Cachemira

Prameyaprakāśana - Traducción normal


 Introducción

foto 53 - figuraÉste es el segundo y último grupo de estrofas (desde la estrofa 151 hasta la estrofa 311) del decimosexto capítulo (llamado Prameyaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 151 a 160

न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसम्मतम्।
अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः॥१५१॥

Nyasyaikatamamukhyatvānnyasyecchodhakasammatam|
Adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ||151||

Sin traducir todavía


शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा।
एकवीरतया यद्वा षट्कं यामलयोगतः॥१५२॥

Śabdarāśirmālinī ca samastavyastato dvidhā|
Ekavīratayā yadvā ṣaṭkaṁ yāmalayogataḥ||152||

Sin traducir todavía


पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा।
एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका॥१५३॥

Pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā|
Ekākiyāmalatvenetyevaṁ sā dvādaśātmikā||153||

Sin traducir todavía


षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः।
द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका॥१५४॥

Ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ|
Dvādaśatvena guṇitā caturviṁśatibhedikā||154||

Sin traducir todavía


अघोराद्यष्टके द्वे च तृतीयं यामलोदयात्।
मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः॥१५५॥

Aghorādyaṣṭake dve ca tṛtīyaṁ yāmalodayāt|
Mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ||155||

Sin traducir todavía


एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः।
एकवीरतया सोऽयं चतुर्दशतया स्थितः॥१५६॥

Ekadvitricaturbhedāttrayodaśabhidātmakaḥ|
Ekavīratayā so'yaṁ caturdaśatayā sthitaḥ||156||

Sin traducir todavía


अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम्।
देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम्॥१५७॥

Anāmasaṁhṛtisthairyasṛṣṭicakraṁ caturvidham|
Devatābhirnijābhistanmātṛsadbhāvavṛṁhitam||157||

Sin traducir todavía


इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता।
षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते॥१५८॥

Itthaṁ śodhakavargo'yaṁ mantrāṇāṁ saptatiḥ smṛtā|
Ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate||158||

Sin traducir todavía


अघोराद्यष्टकेनेह शोधनीयं विपश्चिता।
अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात्॥१५९॥

Aghorādyaṣṭakeneha śodhanīyaṁ vipaścitā|
Athavaikākṣarāmantrairathavā mātṛkākramāt||159||

Sin traducir todavía


भैरवीयहृदा वापि खेचरीहृदयेन वा।
भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः॥१६०॥

Bhairavīyahṛdā vāpi khecarīhṛdayena vā|
Bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ||160||

Sin traducir todavía

al inicio


 Estrofas 161 a 170

येन येन हि मन्त्रेण तन्त्रेऽस्मिन्नुद्भवः कृतः।
तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी॥१६१॥

Yena yena hi mantreṇa tantre'sminnudbhavaḥ kṛtaḥ|
Tenaiva dīkṣayenmantrī ityājñā pārameśvarī||161||

Sin traducir todavía


एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः।
शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत्॥१६२॥

Evaṁ śodhakabhedena saptatiḥ kīrtitā bhidaḥ|
Śodhyanyāsaṁ vinā mantrairetairdīkṣā yadā bhavet||162||

Sin traducir todavía


तदा सप्ततिधा ज्ञेया जननादिविवर्जिता।
शोध्यभेदोऽथ वक्तव्यः सङ्क्षेपात्सोऽपि कथ्यते॥१६३॥

Tadā saptatidhā jñeyā jananādivivarjitā|
Śodhyabhedo'tha vaktavyaḥ saṅkṣepātso'pi kathyate||163||

Sin traducir todavía


एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः।
पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम्॥१६४॥

Ekatripañcaṣaṭtriṁśadbhedāttāttvaścaturvidhaḥ|
Pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam||164||

Sin traducir todavía


एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात्।
शोध्यशोधकभेदेन शतानि त्वेकविंशतिः॥१६५॥

Evaṁ daśavidhaṁ śodhyaṁ triṁśaddhā tadvidhitrayāt|
Śodhyaśodhakabhedena śatāni tvekaviṁśatiḥ||165||

Sin traducir todavía


अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः।
शतैकविंशतिभिदा जननाद्युज्झिता भवेत्॥१६६॥

Atrāpi nyāsayogena śodhye'dhvani tathākṛteḥ|
Śataikaviṁśatibhidā jananādyujjhitā bhavet||166||

Sin traducir todavía


जननादिमयी तावत्येवं शतदृशि श्रुतिः।
स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः॥१६७॥

Jananādimayī tāvatyevaṁ śatadṛśi śrutiḥ|
Syātsaptatyadhikā sāpi dravyavijñānabhedataḥ||167||

Sin traducir todavía


द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका।
भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता॥१६८॥

Dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā|
Bhogamokṣānusandhānāddvividhā sā prakīrtitā||168||

Sin traducir todavía


अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात्।
द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि॥१६९॥

Aśubhasyaiva saṁśuddhyā śubhasyāpyatha śodhanāt|
Dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini||169||

Sin traducir todavía


एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः।
गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते॥१७०॥

Ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ|
Guruśiṣyakramātso'pi dvidhetyevaṁ vibhidyate||170||

Sin traducir todavía

al inicio


 Estrofas 171 a 180

प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः।
तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः॥१७१॥

Pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ|
Tādṛgdīkṣāphalaṁ pūrṇaṁ visaṁvāde tu viplavaḥ||171||

Sin traducir todavía


परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान्।
क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत्॥१७२॥

Parokṣamṛtadīkṣādau gururevānusandhimān|
Kriyājñānamahimnā taṁ śiṣyaṁ dhāmnīpsite nayet||172||

Sin traducir todavía


अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते।
अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम्॥१७३॥

Avibhinne kriyājñāne karmaśuddhau tathaiva te|
Anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam||173||

Sin traducir todavía


श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम्।
शिष्याणां च गुरोश्चोक्तमभिन्नेऽपि क्रियादिके॥१७४॥

Śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam|
Śiṣyāṇāṁ ca guroścoktamabhinne'pi kriyādike||174||

Sin traducir todavía


भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात्।
वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः॥१७५॥

Bhogasya śodhakācchodhyādanusandheśca tādṛśāt|
Vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ||175||

Sin traducir todavía


तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः।
भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः॥१७६॥

Tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ|
Bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ||176||

Sin traducir todavía


शुभानां कर्मणां चात्र सद्भावे भोगचित्रता।
तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता॥१७७॥

Śubhānāṁ karmaṇāṁ cātra sadbhāve bhogacitratā|
Tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā||177||

Sin traducir todavía


भोगश्च सद्य उत्क्रान्त्या देहेनैवाथ सङ्गतः।
तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः॥१७८॥

Bhogaśca sadya utkrāntyā dehenaivātha saṅgataḥ|
Tadaivābhyāsato vāpi dehānte vetyasau catuḥ||178||

Sin traducir todavía


प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते।
मोक्ष एकोऽपि बीजस्य समयाख्यस्य तादृशम्॥१७९॥

Prāktanāṣṭabhidā yogāddvātriṁśadbheda ucyate|
Mokṣa eko'pi bījasya samayākhyasya tādṛśam||179||

Sin traducir todavía


बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम्।
वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा॥१८०॥

Bālādikaṁ jñātaśīghramaraṇaṁ śaktivarjitam|
Vṛddhaṁ voddiśya śaktaṁ vā śodhanāśodhanāddvidhā||180||

Sin traducir todavía

al inicio


 Estrofas 181 a 190

सद्य उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः।
कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता॥१८१॥

Sadya utkrāntitastraidhaṁ sā cāsannamṛtau guroḥ|
Kāryetyājñā maheśasya śrīmadgahvarabhāṣitā||181||

Sin traducir todavía


दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम्।
उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत्॥१८२॥

Dṛṣṭvā śiṣyaṁ jarāgrastaṁ vyādhinā paripīḍitam|
Utkramayya tatastvenaṁ paratattve niyojayet||182||

Sin traducir todavía


पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः।
उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः॥१८३॥

Pañcatriṁśadamī bhedā gurorvā guruśiṣyayoḥ|
Uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ||183||

Sin traducir todavía


एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः।
हत्वा वदेत्प्रसङ्ख्यानं स्वभ्यस्तज्ञानसिद्धये॥१८४॥

Etairbhedaiḥ puroktāṁstānbhedāndīkṣāgatānguruḥ|
Hatvā vadetprasaṅkhyānaṁ svabhyastajñānasiddhaye||184||

Sin traducir todavía


पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता।
तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत्॥१८५॥

Pañcāśītiśatī yā catvāriṁśatsamuttarā kathitā|
Tāṁ saptatyā bhittvā dīkṣābhedānsvayaṁ kalayet||185||

Sin traducir todavía


पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसङ्ख्या।
अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे॥१८६॥

Pañcakamiha lakṣāṇāṁ ca saptanavatiḥ sahasraparisaṅkhyā|
Aṣṭau śatāni dīkṣābhedo'yaṁ mālinītantre||186||

Sin traducir todavía


सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः।
साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा॥१८७॥

Saptatidhā śoddhṛgaṇastriṁśaddhā śodhya ekatattvādiḥ|
Sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā||187||

Sin traducir todavía


द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता।
पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात्॥१८८॥

Dravyajñānamayī sā jananādivivarjitātha tadyuktā|
Pañcatriṁśaddhā punareṣā bhogāpavargasandhānāt||188||

Sin traducir todavía


यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा।
मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः॥१८९॥

Yasmāddvātriṁśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā|
Mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ||189||

Sin traducir todavía


शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा।
दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा॥१९०॥

Śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā|
Dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā||190||

Sin traducir todavía

al inicio


 Estrofas 191 a 200

मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसङ्कलनात्।
श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात्॥१९१॥

Mantrāṇāṁ sakaletarasāṅganiraṅgādibhedasaṅkalanāt|
Śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt||191||

Sin traducir todavía


भेदानां परिगणना न शक्यते कर्तुमित्यसङ्कीर्णाः।
भेदाः सङ्कीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा॥१९२॥

Bhedānāṁ parigaṇanā na śakyate kartumityasaṅkīrṇāḥ|
Bhedāḥ saṅkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā||192||

Sin traducir todavía


शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात्।
भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान्॥१९३॥

Śodhakaśodhyādīnāṁ dvitrādivibhedasadbhāvāt|
Bhoge sādhye yadyadbahu kartavyaṁ tadāśrayenmatimān||193||

Sin traducir todavía


कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम्।
अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा॥१९४॥

Kāraṇabhūyastvaṁ kila phalabhūyastvāya kiṁ citram|
Apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā||194||

Sin traducir todavía


अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा।
अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ॥१९५॥

Alpāpyāśrayaṇīyā kriyātha vijñānamātre vā|
Abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau||195||

Sin traducir todavía


अपवर्गेऽपि हि विस्तीर्णकर्मविज्ञानसङ्ग्रहः कार्यः।
चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात्॥१९६॥

Apavarge'pi hi vistīrṇakarmavijñānasaṅgrahaḥ kāryaḥ|
Cidvṛttervaicitryāccāñcalye'pi krameṇa sandhānāt||196||

Sin traducir todavía


तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति।
तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः॥१९७॥

Tasmiṁstasminvastuni rūḍhiravaśyaṁ śivātmikā bhavati|
Tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ||197||

Sin traducir todavía


इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति।
क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन्॥१९८॥

Itthaṁ kramasaṁvittau mūḍho'pi śivātmako bhavati|
Kramikatathāvidhaśivatānugrahasubhagaṁ ca daiśikaṁ paśyan||198||

Sin traducir todavía


शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम्।
यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते॥१९९॥

Śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam|
Yadyapi vikalpavṛtterapi mokṣaṁ dīkṣayaiva dehānte||199||

Sin traducir todavía


शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता।
मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः॥२००॥

Śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā|
Mokṣe'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ||200||

Sin traducir todavía

al inicio


 Estrofas 201 a 210

इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात्।
संस्कारशेषवर्तनजीवितमध्येऽस्य समयलोपाद्यम्॥२०१॥

Iti kecittadayuktaṁ sa vicitro bhoga eva kathitaḥ syāt|
Saṁskāraśeṣavartanajīvitamadhye'sya samayalopādyam||201||

Sin traducir todavía


नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत्।
यस्मात्सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये॥२०२॥

Nāyāti vighnajālaṁ kriyābahutvaṁ mumukṣostat|
Yasmātsabījadīkṣāsaṁskṛtapuruṣasya samayalopādye||202||

Sin traducir todavía


भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम्।
इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे॥२०३॥

Bhukte bhogānmokṣo naivaṁ nirbījadīkṣāyām|
Iti kecinmanyante yuktaṁ taccāpi yatsmṛtaṁ śāstre||203||

Sin traducir todavía


समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः॥२०४॥
Samayollaṅghanāddevi kravyādatvaṁ śataṁ samāḥ||204||

Sin traducir todavía


तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम्।
क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम्॥२०५॥

Tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham|
Kramikaṁ tattvoddharaṇādi karma mokṣe'pi yuktamativitatam||205||

Sin traducir todavía


यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः।
अपवर्गाय यथेच्छं यं कञ्चिदुपायमनुतिष्ठेत्॥२०६॥

Yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ|
Apavargāya yathecchaṁ yaṁ kañcidupāyamanutiṣṭhet||206||

Sin traducir todavía


एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम्।
शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः॥२०७॥

Evaṁ śiṣyatanau śodhyaṁ nyasyādhvānaṁ yathepsitam|
Śodhakaṁ mantramupari nyasyettattvānusārataḥ||207||

Sin traducir todavía


द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा।
कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये॥२०८॥

Dvayormātṛkayostattvasthityā varṇakramaḥ purā|
Kathitastaṁ tathā nyasyettattattattvaviśuddhaye||208||

Sin traducir todavía


वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः।
मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः॥२०९॥

Varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ|
Māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ||209||

Sin traducir todavía


उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत्।
बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः॥२१०॥

Uvāca sadyojyotiśca vṛttau svāyambhuvasya tat|
Bāḍhameko hi pāśātmā śabdo'nyaśca śivātmakaḥ||210||

Sin traducir todavía

al inicio


 Estrofas 211 a 220

तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता।
श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति॥२११॥

Tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā|
Śrīpūrvaśāstre cāpyuktaṁ te tairāliṅgitā iti||211||

Sin traducir todavía


सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च।
षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः॥२१२॥

Sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca|
Ṣaṭkṛtvo nyasya ṣaṭtriṁśannyāsaṁ kuryāddharāditaḥ||212||

Sin traducir todavía


परापराया वैलोम्याद्धरायां स्यात्पदत्रयम्।
ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात्॥२१३॥

Parāparāyā vailomyāddharāyāṁ syātpadatrayam|
Tato jalādahaṅkāre pañcāṣṭakasamāśrayāt||213||

Sin traducir todavía


पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम्।
एकं त्वशुद्धवित्कालद्वये चैकं नियामके॥२१४॥

Padāni pañca dhīmūlapuṁrāgākhye traye trayam|
Ekaṁ tvaśuddhavitkāladvaye caikaṁ niyāmake||214||

Sin traducir todavía


कलामायाद्वये चैकं पदमुक्तमिह क्रमात्।
विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम्॥२१५॥

Kalāmāyādvaye caikaṁ padamuktamiha kramāt|
Vidyeśvarasadāśaktiśiveṣu padapañcakam||215||

Sin traducir todavía


एकोनविंशतिः सेयं पदानां स्यात्परापरा।
सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम्॥२१६॥

Ekonaviṁśatiḥ seyaṁ padānāṁ syātparāparā|
Sārdhaṁ caikaṁ caikaṁ sārdhaṁ dve dve śaśī dṛgatha yugmam||216||

Sin traducir todavía


त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः।
एकान्नविंशतौ स्यादक्षरसङ्ख्या पदेष्वियं देव्याः॥२१७॥

Trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ|
Ekānnaviṁśatau syādakṣarasaṅkhyā padeṣviyaṁ devyāḥ||217||

Sin traducir todavía


हल्द्वययुतवसुचित्रगुपरिसङ्ख्यातस्ववर्णायाः।
मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम्॥२१८॥

Haldvayayutavasucitraguparisaṅkhyātasvavarṇāyāḥ|
Mūlāntaṁ sārdhavarṇaṁ syānmāyāntaṁ varṇamekakam||218||

Sin traducir todavía


शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः।
मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते॥२१९॥

Śaktyantamekamaparānyāse vidhirudīritaḥ|
Māyāntaṁ haltataḥ śaktiparyante svara ucyate||219||

Sin traducir todavía


निष्कले शिवतत्त्वे वै परो न्यासः परोदितः।
परापरापदान्येव ह्यघोर्याद्यष्टकद्वये॥२२०॥

Niṣkale śivatattve vai paro nyāsaḥ paroditaḥ|
Parāparāpadānyeva hyaghoryādyaṣṭakadvaye||220||

Sin traducir todavía

al inicio


 Estrofas 221 a 230

मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत्।
पिण्डाक्षराणां सर्वेषां वर्णसङ्ख्या विभेदतः॥२२१॥

Mantrāstadanusāreṇa tattveṣvetaddvayaṁ kṣipet|
Piṇḍākṣarāṇāṁ sarveṣāṁ varṇasaṅkhyā vibhedataḥ||221||

Sin traducir todavía


अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत्।
बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत्॥२२२॥

Avyaktāntaṁ svare nyasyā śeṣaṁ śeṣeṣu yojayet|
Bījāni sarvatattveṣu vyāptṛtvena prakalpayet||222||

Sin traducir todavía


पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे।
अकृते वाथ शोध्यस्य न्यासे वस्तुबलात्स्थितेः॥२२३॥

Piṇḍānāṁ bījavannyāsamanye tu pratipedire|
Akṛte vātha śodhyasya nyāse vastubalātsthiteḥ||223||

Sin traducir todavía


शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति।
श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना॥२२४॥

Śodhakanyāsamātreṇa sarvaṁ śodhyaṁ viśudhyati|
Śrīmanmṛtyuñjayādau ca kathitaṁ parameṣṭhinā||224||

Sin traducir todavía


अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते।
देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः॥२२५॥

Adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate|
Dehaśuddhyarthamapyetattulyametena vastutaḥ||225||

Sin traducir todavía


अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे।
ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते॥२२६॥

Anyaprakaraṇoktaṁ yadyuktaṁ prakaraṇāntare|
Jñāpakatvena sākṣādvā tatkiṁ nānyatra gṛhyate||226||

Sin traducir todavía


मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा।
प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु॥२२७॥

Mālinīmātṛkāṅgasya nyāso yo'rcāvidhau purā|
Proktaḥ kevalasaṁśoddhṛmantranyāse sa eva tu||227||

Sin traducir todavía


त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि।
दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने॥२२८॥

Tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni|
Dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane||228||

Sin traducir todavía


अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत्।
अपरं मानमिदं स्यात्केवलशोधकमनुन्यासे॥२२९॥

Aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat|
Aparaṁ mānamidaṁ syātkevalaśodhakamanunyāse||229||

Sin traducir todavía


तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम्।
द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत्॥२३०॥

Turyapadātpadaṣaṭke mānadvitayaṁ parāparaparākhyam|
Dvādaśakaṁ dvādaśakaṁ tattvopari pūrvavattvanyat||230||

Sin traducir todavía

al inicio


 Estrofas 231 a 240

केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः।
तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि॥२३१॥

Kevalaśodhakamantranyāsābhiprāyato mahādevaḥ|
Tattvakramoditamapi nyāsaṁ punarāha tadviruddhamapi||231||

Sin traducir todavía


निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे।
इत्यादिना तत्त्वगतक्रमन्यास उदीरितः॥२३२॥

Niṣkale padamekārṇaṁ yāvattrīṇi tu pārthive|
Ityādinā tattvagatakramanyāsa udīritaḥ||232||

Sin traducir todavía


पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः।
द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः॥२३३॥

Punaśca mālinītantre vargavidyāvibhedataḥ|
Dvidhā padānītyuktvākhyannyāsamanyādṛśaṁ vibhuḥ||233||

Sin traducir todavía


एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम्।
अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम्॥२३४॥

Ekaikaṁ dvyaṅgulaṁ jñeyaṁ tatra pūrvaṁ padatrayam|
Aṣṭāṅgulāni catvāri daśāṅgulamataḥ param||234||

Sin traducir todavía


द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम्।
द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक्॥२३५॥

Dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param|
Dvādaśāṅgulamanyacca dve'nye pañcāṅgule pṛthak||235||

Sin traducir todavía


पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी।
एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते॥२३६॥

Padadvayaṁ catuṣparva tathānye dve dviparvaṇī|
Evaṁ parāparādevyāḥ svatantro nyāsa ucyate||236||

Sin traducir todavía


विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत्।
इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत्॥२३७॥

Vidyādvayaṁ śiṣyatanau vyāptṛtvenaiva yojayet|
Iti darśayituṁ nāsya pṛthaṅnyāsaṁ nyarūpayat||237||

Sin traducir todavía


एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः।
पाशजालं विलीयेत तद्ध्यानबलतो गुरोः॥२३८॥

Evaṁ śodhakamantrasya nyāse tadraśmiyogataḥ|
Pāśajālaṁ vilīyeta taddhyānabalato guroḥ||238||

Sin traducir todavía


शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः।
जननाद्भोगतः कर्मक्षये स्यादपवृक्तता॥२३९॥

Śodhyatattve samastānāṁ yonīnāṁ tulyakālataḥ|
Jananādbhogataḥ karmakṣaye syādapavṛktatā||239||

Sin traducir todavía


देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम्।
मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत्॥२४०॥

Dehaistāvadbhirasyāṇościtraṁ bhokturapi sphuṭam|
Mano'nusandhirno viśvasaṁyogapravibhāgavat||240||

Sin traducir todavía

al inicio


 Estrofas 241 a 250

नियत्या मनसो देहमात्रे वृत्तिस्ततः परम्।
नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता॥२४१॥

Niyatyā manaso dehamātre vṛttistataḥ param|
Nānusandhā yataḥ saikasvāntayuktākṣakalpitā||241||

Sin traducir todavía


प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत्।
भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति॥२४२॥

Pradeśavṛtti ca jñānamātmanastatra tatra tat|
Bhogyajñānaṁ nānyadeheṣvanusandhānamarhati||242||

Sin traducir todavía


यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम्।
योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा॥२४३॥

Yadā tu manasastasya dehavṛtterapi dhruvam|
Yogamantrakriyādeḥ syādvaimalyaṁ tadvidā tadā||243||

Sin traducir todavía


यथामलं मनो दूरस्थितमप्याशु पश्यति।
तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम्॥२४४॥

Yathāmalaṁ mano dūrasthitamapyāśu paśyati|
Tathā pratyayadīkṣāyāṁ tattadbhuvanadarśanam||244||

Sin traducir todavía


जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति।
तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम्॥२४५॥

Jananādiviyuktāṁ tu yadā dīkṣāṁ cikīrṣati|
Tadāsmāduddharāmīti yuktamūhaprakalpanam||245||

Sin traducir todavía


यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः।
जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम्॥२४६॥

Yadā śodhyaṁ vinā śoddhṛnyāsastatrāpi mantrataḥ|
Jananādikramaṁ kuryāttattvasaṁśleṣavarjitam||246||

Sin traducir todavía


एकाकिशोद्धृन्यासे च जननादिविवर्जने।
तच्छोद्धृसम्पुटं नाम केवलं परिकल्पयेत्॥२४७॥

Ekākiśoddhṛnyāse ca jananādivivarjane|
Tacchoddhṛsampuṭaṁ nāma kevalaṁ parikalpayet||247||

Sin traducir todavía


द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम्।
तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः॥२४८॥

Dravyayogena dīkṣāyāṁ tilājyākṣatataṇḍulam|
Tattanmantreṇa juhuyājjanmayogaviyogayoḥ||248||

Sin traducir todavía


यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम्।
तन्मन्त्रसञ्जल्पबलात्पश्येदा चाविकल्पकात्॥२४९॥

Yadā vijñānadīkṣāṁ tu kuryācchiṣyaṁ tadā bhṛśam|
Tanmantrasañjalpabalātpaśyedā cāvikalpakāt||249||

Sin traducir todavía


विकल्पः किल सञ्जल्पमयो यत्स विमर्शकः।
मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः॥२५०॥

Vikalpaḥ kila sañjalpamayo yatsa vimarśakaḥ|
Mantrātmāsau vimarśaśca śuddho'pāśavatātmakaḥ||250||

Sin traducir todavía

al inicio


 Estrofas 251 a 260

नित्यश्चानादिवरदशिवाभेदोपकल्पितः।
तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत्॥२५१॥

Nityaścānādivaradaśivābhedopakalpitaḥ|
Tadyogāddaiśikasyāpi vikalpaḥ śivatāṁ vrajet||251||

Sin traducir todavía


श्रीसारशास्त्रे तदिदं परमेशेन भाषितम्।
अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी॥२५२॥

Śrīsāraśāstre tadidaṁ parameśena bhāṣitam|
Arthasya pratipattiryā grāhyagrāhakarūpiṇī||252||

Sin traducir todavía


सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ।
परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता॥२५३॥

Sā eva mantraśaktistu vitatā mantrasantatau|
Parāmarśasvabhāvetthaṁ mantraśaktirudāhṛtā||253||

Sin traducir todavía


परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः।
उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः॥२५४॥

Parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ|
Uktaṁ śrīpauṣkare'nye ca brahmaviṣṇvādayo'ṇḍagāḥ||254||

Sin traducir todavía


प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः।
तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः॥२५५॥

Prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ|
Tairaśuddhaparāmarśāttanmayībhāvito guruḥ||255||

Sin traducir todavía


वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने।
ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः॥२५६॥

Vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane|
Ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ||256||

Sin traducir todavía


श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः।
ननु स्वतन्त्रसञ्जल्पयोगादस्तु विमर्शिता॥२५७॥

Śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ|
Nanu svatantrasañjalpayogādastu vimarśitā||257||

Sin traducir todavía


प्राक्कुतः स विमर्शाच्चेत्कुतः सोऽपि निरूपणे।
आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः॥२५८॥

Prākkutaḥ sa vimarśāccetkutaḥ so'pi nirūpaṇe|
Ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ||258||

Sin traducir todavía


यः सङ्क्रान्तोऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः।
पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा॥२५९॥

Yaḥ saṅkrānto'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ|
Pūrvapūrvakramāditthaṁ ya evādiguroḥ purā||259||

Sin traducir todavía


सञ्जल्पो ह्यभिसङ्क्रान्तः सोऽद्याप्यस्तीति गृह्यताम्।
यस्तथाविधसञ्जल्पबलात्कोऽपि स्वतन्त्रकः॥२६०॥

Sañjalpo hyabhisaṅkrāntaḥ so'dyāpyastīti gṛhyatām|
Yastathāvidhasañjalpabalātko'pi svatantrakaḥ||260||

Sin traducir todavía

al inicio


 Estrofas 261 a 270

विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चितः।
घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते॥२६१॥

Vimarśaḥ kalpyate so'pi tadātmaiva suniścitaḥ|
Ghaṭakumbha itītthaṁ vā yadi bhedo nirūpyate||261||

Sin traducir todavía


सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः।
पणायते करोतीति विकल्पस्योचितौ स्फुटम्॥२६२॥

So'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ|
Paṇāyate karotīti vikalpasyocitau sphuṭam||262||

Sin traducir todavía


करपाण्यभिजल्पौ तौ सङ्कीर्येतां कथं किल।
शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः॥२६३॥

Karapāṇyabhijalpau tau saṅkīryetāṁ kathaṁ kila|
Śabdācchabdāntare tena vyutpattirvyavadhānataḥ||263||

Sin traducir todavía


व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी।
तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत्॥२६४॥

Vyavahārāttu sā sākṣāccitropākhyāvimarśinī|
Tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret||264||

Sin traducir todavía


यावद्बालस्य संवित्तिरकृत्रिमविमर्शने।
तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम्॥२६५॥

Yāvadbālasya saṁvittirakṛtrimavimarśane|
Tena tanmantraśabdārthaviśeṣotthaṁ vikalpanam||265||

Sin traducir todavía


शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः।
यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम्॥२६६॥

Śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ|
Yaccāpi bījapiṇḍāderuktaṁ prāgbodharūpakam||266||

Sin traducir todavía


तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना।
एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत्॥२६७॥

Tattasyaiva kuto'nyasya tatkasmādanyakalpanā|
Etadarthaṁ guroryatnāllakṣaṇe tatra tatra tat||267||

Sin traducir todavía


लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः।
तेन मन्त्रार्थसम्बोधे मन्त्रवार्तिकमादरात्॥२६८॥

Lakṣaṇaṁ kathitaṁ hyeṣa mantratantraviśāradaḥ|
Tena mantrārthasambodhe mantravārtikamādarāt||268||

Sin traducir todavía


ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत्।
मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम्॥२६९॥

Ūhāpohaprayogaṁ vā sarvathā gururācaret|
Mantrārthavidabhāve tu sarvathā mantratanmayam||269||

Sin traducir todavía


गुरुं कुर्यात्तदभ्यासात्तत्सङ्कल्पमयो ह्यसौ।
तत्समानाभिसञ्जल्पो यदा मन्त्रार्थभावनात्॥२७०॥

Guruṁ kuryāttadabhyāsāttatsaṅkalpamayo hyasau|
Tatsamānābhisañjalpo yadā mantrārthabhāvanāt||270||

Sin traducir todavía

al inicio


 Estrofas 271 a 280

गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम्।
अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा॥२७१॥

Gurorbhavettadā sarvasāmye ko bheda ucyatām|
Aṁśenāpyatha vaiṣamye na tato'rthakriyā hi sā||271||

Sin traducir todavía


गोमयात्कीटतः कीट इत्येवं न्यायतो यदा।
सञ्जल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति॥२७२॥

Gomayātkīṭataḥ kīṭa ityevaṁ nyāyato yadā|
Sañjalpāntarato'pyarthakriyāṁ tāmeva paśyati||272||

Sin traducir todavía


तदैष सत्यसञ्जल्पः शिव एवेति कथ्यते।
स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः॥२७३॥

Tadaiṣa satyasañjalpaḥ śiva eveti kathyate|
Sa yadvakti tadeva syānmantro bhogāpavargadaḥ||273||

Sin traducir todavía


नैषोऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः।
योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः॥२७४॥

Naiṣo'bhinavaguptasya pakṣo mantrārpitātmanaḥ|
Yo'rthakriyāmāha bhinnāṁ kīṭayorapi tādṛśoḥ||274||

Sin traducir todavía


मन्त्रार्पितमनाः किञ्चिद्वदन्यत्तु विषं हरेत्।
तन्मन्त्र एव शब्दः स परं तत्र घटादिवत्॥२७५॥

Mantrārpitamanāḥ kiñcidvadanyattu viṣaṁ haret|
Tanmantra eva śabdaḥ sa paraṁ tatra ghaṭādivat||275||

Sin traducir todavía


कान्तासम्भोगसञ्जल्पसुन्दरः कामुकः सदा।
तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति॥२७६॥

Kāntāsambhogasañjalpasundaraḥ kāmukaḥ sadā|
Tatsaṁskṛto'pyanyadeṣa kurvansvātmani tṛpyati||276||

Sin traducir todavía


तथा तन्मन्त्रसञ्जल्पभावितोऽन्यदपि ब्रुवन्।
अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम्॥२७७॥

Tathā tanmantrasañjalpabhāvito'nyadapi bruvan|
Anicchurapi tadrūpastathā kāryakaro dhruvam||277||

Sin traducir todavía


विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति।
विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने॥२७८॥

Vikalpayannapyekārthaṁ yato'nyadapi paśyati|
Viṣāpahārimantrādītyuktaṁ śrīpūrvaśāsane||278||

Sin traducir todavía


यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता।
धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति॥२७९॥

Yadi vā viṣanāśe'pi hetubhedādvicitratā|
Dhātvāpyāyādikānantakāryabhedādbhaviṣyati||279||

Sin traducir todavía


तदेवं मन्त्रसञ्जल्पविकल्पाभ्यासयोगतः।
भाव्यवस्तुस्फुटीभावः सञ्जल्पह्रासयोगतः॥२८०॥

Tadevaṁ mantrasañjalpavikalpābhyāsayogataḥ|
Bhāvyavastusphuṭībhāvaḥ sañjalpahrāsayogataḥ||280||

Sin traducir todavía

al inicio


 Estrofas 281 a 290

वस्त्वेव भावयत्येष न सञ्जल्पमिमं पुनः।
गृह्णाति भासनोपायं भाते तत्र तु तेन किम्॥२८१॥

Vastveva bhāvayatyeṣa na sañjalpamimaṁ punaḥ|
Gṛhṇāti bhāsanopāyaṁ bhāte tatra tu tena kim||281||

Sin traducir todavía


एवं सञ्जल्पनिर्ह्रासे सुपरिस्फुटतात्मकम्।
अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम्॥२८२॥

Evaṁ sañjalpanirhrāse suparisphuṭatātmakam|
Akṛttrimavimarśātma sphuredvastvavikalpakam||282||

Sin traducir todavía


निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम्।
तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः॥२८३॥

Nirvikalpā ca sā saṁvidyadyathā paśyati sphuṭam|
Tattathaiva tathātmatvādvastuno'pi bahiḥsthiteḥ||283||

Sin traducir todavía


विशेषतस्त्वमायीयशिवताभेदशालिनः।
मोक्षेऽभ्युपायः सञ्जल्पो बन्धमोक्षौ ततः किल॥२८४॥

Viśeṣatastvamāyīyaśivatābhedaśālinaḥ|
Mokṣe'bhyupāyaḥ sañjalpo bandhamokṣau tataḥ kila||284||

Sin traducir todavía


विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः।
अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते॥२८५॥

Vikalpe'pi guroḥ samyagabhinnaśivatājuṣaḥ|
Avikalpakaparyantapratīkṣā nopayujyate||285||

Sin traducir todavía


तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता।
महासंवित्समासन्नेत्युक्तं श्रीगमशासने॥२८६॥

Tadvimarśasvabhāvā hi sā vācyā mantradevatā|
Mahāsaṁvitsamāsannetyuktaṁ śrīgamaśāsane||286||

Sin traducir todavía


निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम्।
सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम्॥२८७॥

Nikaṭasthā yathā rājñāmanyeṣāṁ sādhayantyalam|
Siddhiṁ rājopagāṁ śīghramevaṁ mantrādayaḥ parām||287||

Sin traducir todavía


उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते।
मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल॥२८८॥

Uktābhiprāyagarbhaṁ taduktaṁ śrīmālinīmate|
Mantrāṇāṁ lakṣaṇaṁ kasmādityukte munibhiḥ kila||288||

Sin traducir todavía


योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना।
तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये॥२८९॥

Yogamekatvamicchanti vastuno'nyena vastunā|
Tadvastu jñeyamityuktaṁ heyatvādiprasiddhaye||289||

Sin traducir todavía


तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम्।
सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम्॥२९०॥

Tatprasiddhyai śivenoktaṁ jñānaṁ yadupavarṇitam|
Sabījayogasaṁsiddhyai mantralakṣaṇamapyalam||290||

Sin traducir todavía

al inicio


 Estrofas 291 a 300

न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे।
क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते॥२९१॥

Na cādhikāritā dīkṣāṁ vinā yoge'sti śāṅkare|
Kriyājñānavibhedena sā ca dvedhā nigadyate||291||

Sin traducir todavía


द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम्।
नच योगाधिकारित्वमेकमेवानया भवेत्॥२९२॥

Dvividhā sā prakartavyā tena caitadudāhṛtam|
Naca yogādhikāritvamekamevānayā bhavet||292||

Sin traducir todavía


अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया।
अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये॥२९३॥

Api mantrādhikāritvaṁ muktiśca śivadīkṣayā|
Anenaitadapi proktaṁ yogī tattvaikyasiddhaye||293||

Sin traducir todavía


मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः।
मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन्॥२९४॥

Mantramevāśrayenmūlaṁ nirvikalpāntamādṛtaḥ|
Mantrābhyāsena bhogaṁ vā mokṣaṁ vāpi prasādhayan||294||

Sin traducir todavía


तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात्।
तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत्॥२९५॥

Tatrādhikāritālabdhyai dīkṣāṁ gṛhṇīta daiśikāt|
Tena mantrajñānayogabalādyadyatprasādhayet||295||

Sin traducir todavía


तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः।
दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः॥२९६॥

Tatsyādasyānyatattve'pi yuktasya guruṇā śiśoḥ|
Dīkṣā hyasyopayujyeta saṁskriyāyāṁ sa saṁskṛtaḥ||296||

Sin traducir todavía


स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः।
तेन विज्ञानयोगादिबली प्राक्समयी भवन्॥२९७॥

Svabalenaiva bhogaṁ vā mokṣaṁ vā labhate budhaḥ|
Tena vijñānayogādibalī prāksamayī bhavan||297||

Sin traducir todavía


पुत्रको वा न तावान्स्यादपितु स्वबलोचितः।
यस्तु विज्ञानयोगादिवन्ध्यः सोऽन्धो यथा पथि॥२९८॥

Putrako vā na tāvānsyādapitu svabalocitaḥ|
Yastu vijñānayogādivandhyaḥ so'ndho yathā pathi||298||

Sin traducir todavía


दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा।
दीक्षा च केवला ज्ञानं विनापि निजमान्तरम्॥२९९॥

Daiśikāyatta eva syādbhoge muktau ca sarvathā|
Dīkṣā ca kevalā jñānaṁ vināpi nijamāntaram||299||

Sin traducir todavía


मोचिकैवेति कथितं युक्त्या चागमतः पुरा।
यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः॥३००॥

Mocikaiveti kathitaṁ yuktyā cāgamataḥ purā|
Yastu dīkṣākṛtāmevāpekṣya yojanikāṁ śiśuḥ||300||

Sin traducir todavía

al inicio


 Estrofas 301 a 311

स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः।
सोऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते॥३०१॥

Sphuṭībhūtyai taducitaṁ jñānaṁ yogamathāśritaḥ|
So'pi yatraiva yuktaḥ syāttanmayatvaṁ prapadyate||301||

Sin traducir todavía


गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः।
दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम्॥३०२॥

Gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ|
Duṣṭānāmeva sarveṣāṁ bhūtabhavyabhaviṣyatām||302||

Sin traducir todavía


कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम्।
यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः॥३०३॥

Karmaṇāṁ śodhanaṁ kāryaṁ bubhukṣorna śubhātmanām|
Yaḥ punarlaukikaṁ bhogaṁ rājyasvargādikaṁ śiśuḥ||303||

Sin traducir todavía


त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि।
तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः॥३०४॥

Tyaktvā lokottaraṁ bhogamīpsustasya śubheṣvapi|
Tatra dravyamayīṁ dīkṣāṁ kurvannājyatilādikaiḥ||304||

Sin traducir todavía


कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः।
ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः॥३०५॥

Karmāsya śodhayāmīti juhuyāddaiśikottamaḥ|
Jñānamayyāṁ tu dīkṣāyāṁ tadviśuddhyati sandhitaḥ||305||

Sin traducir todavía


गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत्।
यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम्॥३०६॥

Guroḥ svasaṁvidrūḍhasya balāttatprakṣayo bhavet|
Yadāsyāśubhakarmāṇi śuddhāni syustadā śubham||306||

Sin traducir todavía


स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम्।
शुभपाकक्रमोपात्तफलभोगसमाप्तितः॥३०७॥

Svatāratamyāśrayaṇādadhvamadhye prasūtidam|
Śubhapākakramopāttaphalabhogasamāptitaḥ||307||

Sin traducir todavía


यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते।
भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम्॥३०८॥

Yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte|
Bhāvināṁ cādyadehasthadehāntaravibhedinām||308||

Sin traducir todavía


अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः।
भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः॥३०९॥

Aśubhāṁśaviśuddhau syādbhogasyaivānupakṣayaḥ|
Bhuñjānasyāsya satataṁ bhogānmāyālayāntataḥ||309||

Sin traducir todavía


न दुःखफलदं देहाद्यध्वमध्येऽपि किञ्चन।
ततो मायालये भुक्तसमस्तसुखभोगकः॥३१०॥

Na duḥkhaphaladaṁ dehādyadhvamadhye'pi kiñcana|
Tato māyālaye bhuktasamastasukhabhogakaḥ||310||

Sin traducir todavía


निष्कले सकले वैति लयं योजनिकाबलात्।
इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा॥३११॥

Niṣkale sakale vaiti layaṁ yojanikābalāt|
Iti prameyaṁ kathitaṁ dīkṣā kāle guroryathā||311||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 16. 1-150 Top  Sigue leyendo 17. 1-122

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.