Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 15 - estrofas 151 a 300 - Shaivismo no dual de Cachemira

Samayadīkṣāprakāśana - Traducción normal


 Introducción

foto 49 - florÉste es el segundo grupo de estrofas (desde la estrofa 151 hasta la estrofa 300) del decimoquinto capítulo (llamado Samayadīkṣāprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 151 a 160

तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात्।
सम्पूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत्॥१५१॥

Tathaikyābhyāsaniṣṭhasyākramādviśvamidaṁ haṭhāt|
Sampūrṇaśivatākṣobhanarīnartadiva sphuret||151||

Sin traducir todavía


उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः।
अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः॥१५२॥

Uvāca pūjanastotre hyasmākaṁ paramo guruḥ|
Aho svādurasaḥ ko'pi śivapūjāmayotsavaḥ||152||

Sin traducir todavía


षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम्।
तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम्॥१५३॥

Ṣaṭtriṁśato'pi tattvānāṁ kṣobho yatrollasatyalam|
Tadetādṛkpūrṇaśivaviśvāveśāya ye'rcanam||153||

Sin traducir todavía


कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम्।
विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका॥१५४॥

Kurvanti te śivā eva tānpūrṇānprati kiṁ phalam|
Vināpi jñānayogābhyāṁ kriyā nyāsārcanādikā||154||

Sin traducir todavía


इत्थमैक्यसमापत्तिदानात्परफलप्रदा।
साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम्॥१५५॥

Itthamaikyasamāpattidānātparaphalapradā|
Sādhakasyāpi tatsadvipradamantraikatāṁ gatam||155||

Sin traducir todavía


विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत्।
उक्तं च परमेशेन न विधिर्नार्चनक्रमः॥१५६॥

Viśvaṁ vrajadavighnatvaṁ svāṁ siddhiṁ śīghramāvahet|
Uktaṁ ca parameśena na vidhirnārcanakramaḥ||156||

Sin traducir todavía


केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु।
तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः॥१५७॥

Kevalaṁ smaraṇātsiddhirvāñchiteti matādiṣu|
Tadevaṁ tanmayībhāvadāyinyarcākriyā yataḥ||157||

Sin traducir todavía


समस्तकारकैकात्म्यं तेनास्याः परमं वपुः।
यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात्॥१५८॥

Samastakārakaikātmyaṁ tenāsyāḥ paramaṁ vapuḥ|
Yaṣṭrādhārasya tādātmyaṁ sthānaśuddhividhikramāt||158||

Sin traducir todavía


यष्टृयाज्यतदाधारकरणादानसम्प्रदाः।
न्यासक्रमेण शिवतातादात्म्यमधिशेरते॥१५९॥

Yaṣṭṛyājyatadādhārakaraṇādānasampradāḥ|
Nyāsakrameṇa śivatātādātmyamadhiśerate||159||

Sin traducir todavía


अर्घपात्रमपादानं तस्मादादीयते यतः।
यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने॥१६०॥

Arghapātramapādānaṁ tasmādādīyate yataḥ|
Yacca tatsthaṁ jalādyetatkaraṇaṁ śodhane'rcane||160||

Sin traducir todavía

al inicio


 Estrofas 161 a 170

अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति।
शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति॥१६१॥

Arghapātrāmbuvipruḍbhiḥ spṛṣṭaṁ sarvaṁ hi śudhyati|
Śivārkakarasaṁsparśātkānyā śuddhirbhaviṣyati||161||

Sin traducir todavía


ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः।
न चासंशोधितं वस्तु किञ्चिदप्युपकल्पयेत्॥१६२॥

Ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ|
Na cāsaṁśodhitaṁ vastu kiñcidapyupakalpayet||162||

Sin traducir todavía


तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि।
अशुद्धता च विज्ञेया पशुतच्छासनाशयात्॥१६३॥

Tena śuddhaṁ tu sarvaṁ yadaśuddhamapi tacchuci|
Aśuddhatā ca vijñeyā paśutacchāsanāśayāt||163||

Sin traducir todavía


स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात्।
तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात्॥१६४॥

Svatādavasthyātpūrvasmādathavāpyupakalpitāt|
Tena yadyadihāsannaṁ saṁvidaścidanugrahāt||164||

Sin traducir todavía


कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत्।
अनेन नययोगेन यदासत्तिविदूरते॥१६५॥

Kiyato'pi tadatyantaṁ yogyaṁ yāge'tra jīvavat|
Anena nayayogena yadāsattividūrate||165||

Sin traducir todavía


संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत्।
वीराणामत एवेह मिथः स्वप्रतिमामृतम्॥१६६॥

Saṁvideti tadā tatra yogyāyogyatvamādiśet|
Vīrāṇāmata eveha mithaḥ svapratimāmṛtam||166||

Sin traducir todavía


तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः।
उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत्॥१६७॥

Tattadyāgavidhāviṣṭaṁ gurubhirbhāvitātmabhiḥ|
Unmajjayati nirmagnāṁ saṁvidaṁ yattu suṣṭhu tat||167||

Sin traducir todavía


अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः।
तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम्॥१६८॥

Arcāyai yogyamānando yasmādunmagnatā citaḥ|
Tenācidrūpadehādiprādhānyavinimajjakam||168||

Sin traducir todavía


आनन्दजननं पूजायोग्यं हृदयहारि यत्।
अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु॥१६९॥

Ānandajananaṁ pūjāyogyaṁ hṛdayahāri yat|
Ataḥ kulakramottīrṇatrikasāramatādiṣu||169||

Sin traducir todavía


मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम्।
लोकस्थितिं रचयितुं मद्यादेः पशुशासने॥१७०॥

Madyakādambarīśīdhudravyādermahimā param|
Lokasthitiṁ racayituṁ madyādeḥ paśuśāsane||170||

Sin traducir todavía

al inicio


 Estrofas 171 a 180

प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता।
पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः॥१७१॥

Proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā|
Pañcagavye pavitratvaṁ somacarṇanapātrayoḥ||171||

Sin traducir todavía


विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता।
न पत्न्या च विना यागः सर्वदैवततुल्यता॥१७२॥

Vidhiścāvabhṛthasnānaṁ haste kṛṣṇaviṣāṇitā|
Na patnyā ca vinā yāgaḥ sarvadaivatatulyatā||172||

Sin traducir todavía


सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः।
पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना॥१७३॥

Surāhutirbrahmasatre vapāntrahṛdayāhutiḥ|
Pāśaveṣvapi śāstreṣu tadadarśi maheśinā||173||

Sin traducir todavía


घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत्।
भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु॥१७४॥

Ghorāndhyahaimananiśāmadhyagāciradīptivat|
Bhakṣyo haṁso na bhakṣyo'sāviti ripratipattiṣu||174||

Sin traducir todavía


स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः।
अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी॥१७५॥

Smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ|
Ajñatvavedādarśitvarāgadveṣādayo hyamī||175||

Sin traducir todavía


मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः।
वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते॥१७६॥

Munīnāṁ vacasi svasminprāmāṇyonmūlanakṣamāḥ|
Vede'pi yadabhakṣyaṁ tadbhakṣyamityupadiśyate||176||

Sin traducir todavía


न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम्।
अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः॥१७७॥

Na vidhipratiṣedhākhyadharmayorekamāspadam|
Atha tatra na tadbhakṣyaṁ tadā tena tathā tataḥ||177||

Sin traducir todavía


एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः।
क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि॥१७८॥

Evaṁ viṣayabhedānno śivokterbādhikā śrutiḥ|
Kvacidviṣayatulyatvādbādhyabādhakatā yadi||178||

Sin traducir todavía


तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम्।
प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः॥१७९॥

Tadbādhyā śrutireveti prāgevaitannirūpitam|
Prakṛtaṁ brūmahe kṛtvā nyāsaṁ dehārghapātrayoḥ||179||

Sin traducir todavía


सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम्।
यागोपकरणं पश्चाद्बाह्ययागं समाचरेत्॥१८०॥

Sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam|
Yāgopakaraṇaṁ paścādbāhyayāgaṁ samācaret||180||

Sin traducir todavía

al inicio


 Estrofas 181 a 190

प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि।
त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत्॥१८१॥

Prabhāmaṇḍalake khe vā suliptāyāṁ ca vā bhuvi|
Triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṁ yajet||181||

Sin traducir todavía


योगिनीश्च पृथङ्मन्त्रैरोन्नमोनामयोजितैः।
एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः॥१८२॥

Yoginīśca pṛthaṅmantraironnamonāmayojitaiḥ|
Ekoccāreṇa vā bāhyaparivāretiśabditāḥ||182||

Sin traducir todavía


तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः।
एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत्॥१८३॥

Tāro nāma caturthyantaṁ namaścetyarcane manuḥ|
Evaṁ bahiḥ pūjayitvā dvāraṁ prokṣya prapūjayet||183||

Sin traducir todavía


त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते।
गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः॥१८४॥

Triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate|
Gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ||184||

Sin traducir todavía


मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा।
क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च॥१८५॥

Madhye vāgīśvarīṁ diṇḍimahodarayugaṁ tathā|
Kramātsvadakṣavāmasthaṁ tathaitena krameṇa ca||185||

Sin traducir todavía


एकैकं पूजयेत्सम्यङ् नन्दिकालौ त्रिमार्गगाम्।
कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः॥१८६॥

Ekaikaṁ pūjayetsamyaṅ nandikālau trimārgagām|
Kālindīṁ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ||186||

Sin traducir todavía


अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत्।
द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी॥१८७॥

Adhodehalyananteśādhāraśaktīśca pūjayet|
Dvāramadhye sarasvatyā mahāstraṁ pūjayedamī||187||

Sin traducir todavía


पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः।
पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः॥१८८॥

Padmādhāragatāḥ sarve'pyuditā vighnanāśakāḥ|
Pūjane pūrvavanmantro dīpakadvayakalpitaḥ||188||

Sin traducir todavía


अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः।
पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः॥१८९॥

Arghapuṣpasamālambhadhūpanaivedyavandanaiḥ|
Pūjāṁ kuryādihārghaścāpyuttamadravyayojitaḥ||189||

Sin traducir todavía


एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम्।
रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम्॥१९०॥

Ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam|
Rahasyapūjāṁ cetkuryāttadbāhyaparivārakam||190||

Sin traducir todavía

al inicio


 Estrofas 191 a 200

द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात्।
क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत्॥१९१॥

Dvāḥsthāṁśca pūjayedantardevāgre kalpanākramāt|
Kṣiptvāstrajaptaṁ kusumaṁ jvaladveśmani vghnanut||191||

Sin traducir todavía


प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत्।
दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः॥१९२॥

Praviśya śivaraśmīddhadṛśā veśmāvalokayet|
Diśo'streṇa ca badhnīyācchādayedvarmaṇākhilāḥ||192||

Sin traducir todavía


तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा।
विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान्॥१९३॥

Tatrottarāśābhimukho mumukṣustādṛśāya vā|
Viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān||193||

Sin traducir todavía


यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका।
प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः॥१९४॥

Yadyapyasti na diṅnāma kācitpūrvāparādikā|
Pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ||194||

Sin traducir todavía


उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा।
उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत्॥१९५॥

Upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṁ diśā|
Upādhimātraṁ tu tathā vaicitryāya kathaṁ bhavet||195||

Sin traducir todavía


तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः।
पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः॥१९६॥

Tasmātsaṁvitprakāśo'yaṁ mūrtyābhāsanabhāgataḥ|
Pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ||196||

Sin traducir todavía


तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम्।
तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः॥१९७॥

Tatra yadyatprakāśena sadā svīkaraṇe kṣamam|
Tadevordhvaṁ prakāśātma sparśāyogyamadhaḥ punaḥ||197||

Sin traducir todavía


किञ्चित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः।
किञ्चित्प्रकाशयोग्यस्य सम्मुखं प्रसरत्पुरः॥१९८॥

Kiñcitprakāśatā madhyaṁ tato vai diksamudbhavaḥ|
Kiñcitprakāśayogyasya sammukhaṁ prasaratpuraḥ||198||

Sin traducir todavía


पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम्।
प्रकाशः सम्मुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः॥१९९॥

Parāṅmukhaṁ tu tatpaścāditi digdvayamāgatam|
Prakāśaḥ sammukhaṁ vastu gṛhītvodriktaraśmikaḥ||199||

Sin traducir todavía


यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः।
दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते॥२००॥

Yatra tiṣṭhoddakṣiṇaṁ tatprakāśasyānukūlyataḥ|
Dakṣiṇasya puraḥsaṁsthaṁ vāmamityupadiśyate||200||

Sin traducir todavía

al inicio


 Estrofas 201 a 210

तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि।
एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः॥२०१॥

Tatprakāśitameyendusparśasaumyaṁ tadeva hi|
Evamāśācatuṣke'sminmadhyaviśrāntiyogataḥ||201||

Sin traducir todavía


चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः।
एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे॥२०२॥

Catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ|
Evaṁ prakāśamātre'sminvarade parame śive||202||

Sin traducir todavía


दिग्विभागः स्थितो लोके शास्त्रेऽपिच तथोच्यते।
क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः॥२०३॥

Digvibhāgaḥ sthito loke śāstre'pica tathocyate|
Kramātsadāśivādhīśaḥ pañcamantratanuryataḥ||203||

Sin traducir todavía


ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः।
ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत्॥२०४॥

Īśanraghoravāmākhyasadyo'dhobhedato diśaḥ|
Īśa ūrdhvaṁ prakāśatvātpūrvaṁ vaktraṁ prasāri yat||204||

Sin traducir todavía


पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः।
पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते॥२०५॥

Puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ|
Parāṅmukhatayā sadyaḥ paścimā paribhāṣyate||205||

Sin traducir todavía


पातालवक्त्रमधरमप्रकाशतया स्थितेः।
खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि॥२०६॥

Pātālavaktramadharamaprakāśatayā sthiteḥ|
Khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi||206||

Sin traducir todavía


मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते।
तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम्॥२०७॥

Mukhyatvena khamevordhvaṁ prakāśamayamucyate|
Tadeva mukhyato'dhastādaprakāśaṁ yataḥ sphuṭam||207||

Sin traducir todavía


मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत्।
प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम्॥२०८॥

Madhye tu yatprakāśaṁ tanna prakāśyaṁ na cetarat|
Prakāśatvāddiśyamānamato'smindikcatuṣṭayam||208||

Sin traducir todavía


पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः।
ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः॥२०९॥

Pañcamantratanurnātha itthaṁ viśvadigīśvaraḥ|
Tato'pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ||209||

Sin traducir todavía


ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम्।
न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः॥२१०॥

Ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam|
Na vaktraṁ tau bhedamayau sṛṣṭisthitiprabhū yataḥ||210||

Sin traducir todavía

al inicio


 Estrofas 211 a 220

दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात्।
पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ॥२११॥

Digvibhāgastu tajjo'sti vadanānāṁ catuṣṭayāt|
Pañcamasya yujitve tau parityaktanijātmakau||211||

Sin traducir todavía


ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः।
दिशां विभागं कुरुते प्रकाशघनवृत्तिमान्॥२१२॥

Tato brahmāṇḍamadhye'pi jñānaśaktirvibho raviḥ|
Diśāṁ vibhāgaṁ kurute prakāśaghanavṛttimān||212||

Sin traducir todavía


तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते।
तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम्॥२१३॥

Tathāhi viṣuvadyoge yataḥ pūrvaṁ pradṛśyate|
Tatpūrva yatra tacchāyā tatpaścimamudāhṛtam||213||

Sin traducir todavía


तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम्।
तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत्॥२१४॥

Tasmiñjigamiṣorasya yatsavyaṁ tattu dakṣiṇam|
Tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat||214||

Sin traducir todavía


तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक्।
तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम्॥२१५॥

Tatpurovarti vāmaṁ tu tadbhāsā khacitaṁ manāk|
Tata eva hi somyaṁ tannacāpi hyaprakāśakam||215||

Sin traducir todavía


यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः।
तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम्॥२१६॥

Yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ|
Tatraiva paścime yeṣāṁ prākprakāśāvalokanam||216||

Sin traducir todavía


तदेव पूर्वमेतेषां यथाध्वनि निरूपितम्।
सा सा दिक्च तथा तस्य फलदापि विपर्यये॥२१७॥

Tadeva pūrvameteṣāṁ yathādhvani nirūpitam|
Sā sā dikca tathā tasya phaladāpi viparyaye||217||

Sin traducir todavía


विचित्रे फलसम्पत्तिः प्रकाशाधीनिका यतः।
इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी॥२१८॥

Vicitre phalasampattiḥ prakāśādhīnikā yataḥ|
Itthaṁ sūryāśrayā diksyātsā vicitrāpi tādṛśī||218||

Sin traducir todavía


अधिष्ठिता महेशेन चित्रतद्रूपधारिणा।
किं वातिबहुना योऽसौ यष्टा तत्सम्मुखादितः॥२१९॥

Adhiṣṭhitā maheśena citratadrūpadhāriṇā|
Kiṁ vātibahunā yo'sau yaṣṭā tatsammukhāditaḥ||219||

Sin traducir todavía


दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः।
स्वानुसारकृतं तं च दिग्विभागं सदा शिवः॥२२०॥

Diśo'pi pravibhajyante prāksavyottarapaścimāḥ|
Svānusārakṛtaṁ taṁ ca digvibhāgaṁ sadā śivaḥ||220||

Sin traducir todavía

al inicio


 Estrofas 221 a 230

अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः।
स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते॥२२१॥

Adhitiṣṭhatyarkamiva sa vicitravapuryataḥ|
Svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate||221||

Sin traducir todavía


ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः।
प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः॥२२२॥

Te hi prakāśaśaktyaṁśāḥ prakāśānuvidhāyinaḥ|
Prakāśasya yadaiśvaryaṁ sa indro yattu tanmahaḥ||222||

Sin traducir todavía


सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा।
प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते॥२२३॥

So'gniryantṛtvabhīmatve yamo rakṣastadūnimā|
Prakāśyaṁ varuṇastacca cāñcalyādvāyurucyate||223||

Sin traducir todavía


भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः।
अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः॥२२४॥

Bhāvasañcayayogena vitteśastatkṣaye vibhuḥ|
Adṛṣṭavigraho'nanto brahmordhve vṛṁhako vibhuḥ||224||

Sin traducir todavía


प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः।
इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते॥२२५॥

Prakāśasyaiva śaktyaṁśā lokapāstena kīrtitāḥ|
Itthaṁ svādhīnarūpāpi diksaurī tūpadiśyate||225||

Sin traducir todavía


तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते।
सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः॥२२६॥

Tatra sarvo hi niṣkampaṁ prakāśatvaṁ prapadyate|
Sarvago'pyanilo yadvadvyajanenopavījitaḥ||226||

Sin traducir todavía


प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम्।
तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम्॥२२७॥

Prabuddhaḥ svāṁ kriyāṁ kuryāddharmanirṇodanādikām|
Tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam||227||

Sin traducir todavía


साधकाश्वाससम्बुद्धास्तत्तत्स्वेष्टफलप्रदाः।
एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः॥२२८॥

Sādhakāśvāsasambuddhāstattatsveṣṭaphalapradāḥ|
Evaṁ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ||228||

Sin traducir todavía


अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा।
साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत्॥२२९॥

Adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā|
Sādhako yacca vā kṣetraṁ maṇḍalaṁ veśma vā bhajet||229||

Sin traducir todavía


स्थितस्तदनुसारेण मध्यीभवति शङ्करः।
स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः॥२३०॥

Sthitastadanusāreṇa madhyībhavati śaṅkaraḥ|
Sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ||230||

Sin traducir todavía

al inicio


 Estrofas 231 a 240

सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः।
तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः॥२३१॥

Sauraḥ prakāśastatpūrvamitthaṁ syāddigvyavasthitiḥ|
Tanmadhyasthitanāthasya grahītuṁ dakṣiṇaṁ mahaḥ||231||

Sin traducir todavía


उदङ्मुखः स्यात्पाश्चात्यं ग्रहीतुं पूर्वतोमुखः।
उपविश्य निजस्थाने देहशुद्धिं समाचरेत्॥२३२॥

Udaṅmukhaḥ syātpāścātyaṁ grahītuṁ pūrvatomukhaḥ|
Upaviśya nijasthāne dehaśuddhiṁ samācaret||232||

Sin traducir todavía


अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम्।
अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम्॥२३३॥

Aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam|
Astraṁ dhyātvā tacchikhābhirbahirantardahettanum||233||

Sin traducir todavía


दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसञ्ज्ञितम्।
तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम्॥२३४॥

Dāhaśca dhvaṁsa evokto dhvaṁsakaṁ mantrasañjñitam|
Tejastathābhilāpākhyasvavikalparasombhitam||234||

Sin traducir todavía


तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा।
देहपुर्यष्टकाहन्ताविध्वंसादेव जायते॥२३५॥

Tena mantrāgninā dāho dehe puryaṣṭake tathā|
Dehapuryaṣṭakāhantāvidhvaṁsādeva jāyate||235||

Sin traducir todavía


नहि सद्भावमात्रेण देहोऽसावन्यदेहवत्।
अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम्॥२३६॥

Nahi sadbhāvamātreṇa deho'sāvanyadehavat|
Ahantāyāṁ hi dehatvaṁ sā dhvastā taddaheddhruvam||236||

Sin traducir todavía


तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः।
तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि॥२३७॥

Taddehasaṁskārabharo bhasmatvenātha yaḥ sthitaḥ|
Taṁ varmavāyunādhūya tiṣṭhecchuddhacidātmani||237||

Sin traducir todavía


तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः।
संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम्॥२३८॥

Tasmindhruve nistaraṅge samāpattimupāgataḥ|
Saṁvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām||238||

Sin traducir todavía


सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका।
ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः॥२३९॥

Saiva mūrtiriti khyātā tārasadbinduhātmikā|
Tato navātmadevena nyāsastattvodayātmakaḥ||239||

Sin traducir todavía


अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत्।
अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः॥२४०॥

Aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet|
Atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ||240||

Sin traducir todavía

al inicio


 Estrofas 241 a 250

त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते।
ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम्॥२४१॥

Tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate|
Tato'ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam||241||

Sin traducir todavía


ततोऽपि शिवसद्भावन्यासः स्वाङ्गस्य संयुतः।
इत्थ कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत्॥२४२॥

Tato'pi śivasadbhāvanyāsaḥ svāṅgasya saṁyutaḥ|
Ittha kṛte pañcake'sminyattanmukhyatayā bhavet||242||

Sin traducir todavía


उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत्।
तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः॥२४३॥

Upāsyamarcyaṁ tatsāṅgaṁ ṣaṣṭhe nyāse niyojayet|
Tenātra nyāsayogyo'sau bhagavānratiśekharaḥ||243||

Sin traducir todavía


ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता।
एवं भैरवसद्भावनाथे मुख्यतया यदि॥२४४॥

Ūrdhve nyāsyo navākhyasya mukhyatve'nyonyadhāmatā|
Evaṁ bhairavasadbhāvanāthe mukhyatayā yadi||244||

Sin traducir todavía


उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः।
इत्थं श्रीपूर्वशास्त्रे मे सम्प्रदायं न्यरूपयत्॥२४५॥

Upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ|
Itthaṁ śrīpūrvaśāstre me sampradāyaṁ nyarūpayat||245||

Sin traducir todavía


शम्भुनाथो न्यासविधौ देवो हि कथमन्यथा।
न्यास विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि॥२४६॥

Śambhunātho nyāsavidhau devo hi kathamanyathā|
Nyāsa vivarjyate'muṣminnaṅgānyapyasya santi hi||246||

Sin traducir todavía


मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः।
शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः॥२४७॥

Mūrtiḥ sṛṣṭistritattvaṁ cetyaṣṭau mūrtyaṅgasaṁyutāḥ|
Śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ||247||

Sin traducir todavía


अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम्।
परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम्॥२४८॥

Asyopari tataḥ śāktaṁ nyāsaṁ kuryācca ṣaḍvidham|
Parāparāṁ savaktrāṁ prāktataḥ prāgiti mālinīm||248||

Sin traducir todavía


पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात्।
ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य ऊरुतः॥२४९॥

Paścātparāditritayaṁ śikhāhṛtpādagaṁ kramāt|
Tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya ūrutaḥ||249||

Sin traducir todavía


जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम्।
ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम्॥२५०॥

Jānupāde'pyaghoryādyaṁ tato vidyāṅgapañcakam|
Tatastvāvāhayecchaktiṁ mātṛsadbhāvarūpiṇīm||250||

Sin traducir todavía

al inicio


 Estrofas 251 a 260

योगेश्वरीं परां पूर्णां कालसङ्कर्षिणीं ध्रुवाम्।
अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम्॥२५१॥

Yogeśvarīṁ parāṁ pūrṇāṁ kālasaṅkarṣiṇīṁ dhruvām|
Aṅgavaktraparīvāraśaktidvādaśakādhikām||251||

Sin traducir todavía


साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः।
परैव देवीत्रितयमध्ये याभेदिनी स्थिता॥२५२॥

Sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ|
Paraiva devītritayamadhye yābhedinī sthitā||252||

Sin traducir todavía


सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता।
सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः॥२५३॥

Sānavacchedacinmātrasadbhāveyaṁ prakīrtitā|
Sāraśāstre yāmale ca devyāstena prakīrtitaḥ||253||

Sin traducir todavía


मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम्।
पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः॥२५४॥

Mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam|
Pañcāṅgāni parā śaktirnyāsaḥ śākto'pi ṣaḍvidhaḥ||254||

Sin traducir todavía


यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः।
मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत्॥२५५॥

Yāmalo'yaṁ mahānyāsaḥ siddhimuktiphalapradaḥ|
Muktyekārthī punaḥ pūrvaṁ śāktaṁ nyāsaṁ samācaret||255||

Sin traducir todavía


गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम्।
मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात्॥२५६॥

Guravastvāhuritthaṁ yannyāsadvayamudāhṛtam|
Mumukṣuṇā tu pādādi tatkāryaṁ saṁhṛtikramāt||256||

Sin traducir todavía


यावन्तः कीर्तिता भेदाः शम्भुशक्त्यणुवाचकाः।
तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः॥२५७॥

Yāvantaḥ kīrtitā bhedāḥ śambhuśaktyaṇuvācakāḥ|
Tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ||257||

Sin traducir todavía


किन्त्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः।
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः॥२५८॥

Kintvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ|
Ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ||258||

Sin traducir todavía


मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा।
पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका॥२५९॥

Mudrāpradarśanaṁ paścātkāyena manasā girā|
Pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā||259||

Sin traducir todavía


षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम्।
एवं षोढामहान्यासे कृते विश्वमिदं हठात्॥२६०॥

Ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṁśattattvayojanam|
Evaṁ ṣoḍhāmahānyāse kṛte viśvamidaṁ haṭhāt||260||

Sin traducir todavía

al inicio


 Estrofas 261 a 270

देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत्।
मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा॥२६१॥

Dehe tādātmyamāpannaṁ śuddhāṁ sṛṣṭiṁ prakāśayet|
Mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā||261||

Sin traducir todavía


अभेदमानीय कृता शुद्धा न्यासबलक्रमात्।
तेन येऽचोदयन्मूढाः पाशदाहविधूनने॥२६२॥

Abhedamānīya kṛtā śuddhā nyāsabalakramāt|
Tena ye'codayanmūḍhāḥ pāśadāhavidhūnane||262||

Sin traducir todavía


कृते शान्ते शिवे रूढः पुनः किमवरोहति।
इति ते दूरतो ध्वस्ताः परमार्थं हि शाम्भवम्॥२६३॥

Kṛte śānte śive rūḍhaḥ punaḥ kimavarohati|
Iti te dūrato dhvastāḥ paramārthaṁ hi śāmbhavam||263||

Sin traducir todavía


न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः।
न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान्॥२६४॥

Na vidusta svasaṁvittisphurattāsāravarjitāḥ|
Na khalveṣa śivaḥ śānto nāma kaścidvibhedavān||264||

Sin traducir todavía


सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित्।
महाप्रकाशरूपा हि येयं संविद्विजृम्भते॥२६५॥

Sarvetarādhvavyāvṛtto ghaṭatulyo'sti kutracit|
Mahāprakāśarūpā hi yeyaṁ saṁvidvijṛmbhate||265||

Sin traducir todavía


स शिवः शिवतैवास्य वैश्वरूप्यावभासिता।
तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते॥२६६॥

Sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā|
Tathābhāsanayogo'taḥ svarasenāsya jṛmbhate||266||

Sin traducir todavía


भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च।
भेदे विजृम्भिते माया मायामातुर्विजृम्भते॥२६७॥

Bhāsyamāno'tra cābhedaḥ svātmano bheda eva ca|
Bhede vijṛmbhite māyā māyāmāturvijṛmbhate||267||

Sin traducir todavía


अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता।
मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात्॥२६८॥

Abhede jṛmbhate'syaiva māyāmātuḥ śivātmatā|
Māyāpramātā tadrūpavikalpābhyāsapāṭavāt||268||

Sin traducir todavía


शिव एव तदभ्यासफलं न्यासादि कीर्तितम्।
यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा॥२६९॥

Śiva eva tadabhyāsaphalaṁ nyāsādi kīrtitam|
Yathāhi duṣṭakarmāsmītyevaṁ bhāvayatastathā||269||

Sin traducir todavía


तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा।
एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम्॥२७०॥

Tathā śivo'haṁ nānyo'smītyevaṁ bhāvayatastathā|
Etadevocyate dārḍhyaṁ vimarśahṛdayaṅgamam||270||

Sin traducir todavía

al inicio


 Estrofas 271 a 280

शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता।
अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः॥२७१॥

Śivaikātmyavikalpaughadvārikā nirvikalpatā|
Anyathā tasya śuddhasya vimarśaprāṇavartinaḥ||271||

Sin traducir todavía


कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः।
तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम्॥२७२॥

Kathaṁ nāmāvimṛṣṭaṁ syādrūpaṁ bhāsanadharmaṇaḥ|
Tenātidurghaṭaghaṭāsvatantrecchāvaśādayam||272||

Sin traducir todavía


भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत्।
प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम्॥२७३॥

Bhānapi prāṇabuddhyādiḥ svaṁ tathā na vikalpayet|
Pratyutātisvatantrātmaviparītasvadharmatām||273||

Sin traducir todavía


विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति।
ततः संसारभागीयतथानिश्चयशातिनीम्॥२७४॥

Vināśyanīśāyattatvarūpāṁ niścitya majjati|
Tataḥ saṁsārabhāgīyatathāniścayaśātinīm||274||

Sin traducir todavía


नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत्।
ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः॥२७५॥

Nityādiniścayadvārāmavikalpāṁ sthitiṁ śrayet|
Ye tu tīvratamodriktaśaktinirmalatājuṣaḥ||275||

Sin traducir todavía


न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम्।
एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम्॥२७६॥

Na te dīkṣāmanunyāsakāriṇaśceti varṇitam|
Evaṁ viśvaśarīraḥ sanviśvātmatvaṁ gataḥ sphuṭam||276||

Sin traducir todavía


न्यासमात्रात्तथाभूतं देहं पुष्पादिनार्चयेत्।
पृथङ्मन्त्रैर्विस्तरेण सङ्क्षेपान्मूलमन्त्रतः॥२७७॥

Nyāsamātrāttathābhūtaṁ dehaṁ puṣpādinārcayet|
Pṛthaṅmantrairvistareṇa saṅkṣepānmūlamantrataḥ||277||

Sin traducir todavía


धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः।
संसारवामाचारत्वात्सर्वं वामकरेण तु॥२७८॥

Dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ|
Saṁsāravāmācāratvātsarvaṁ vāmakareṇa tu||278||

Sin traducir todavía


कुर्यात्तर्पणयोगं च दैशिकस्तदनामया।
वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम्॥२७९॥

Kuryāttarpaṇayogaṁ ca daiśikastadanāmayā|
Vāmaśabdena guhyaṁ śrīmataṅgādāvapīritam||279||

Sin traducir todavía


वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम्।
श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने॥२८०॥

Vāmācāraparo mantrī yāgaṁ kuryāditi sphuṭam|
Śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane||280||

Sin traducir todavía

al inicio


 Estrofas 281 a 290

सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्।
तत्फलं कोटिगुणितमनामातर्पणात्प्रिये॥२८१॥

Sarvatīrtheṣu yatpuṇyaṁ sarvayajñeṣu yatphalam|
Tatphalaṁ koṭiguṇitamanāmātarpaṇātpriye||281||

Sin traducir todavía


श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने।
तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत्॥२८२॥

Śrīmannandiśikhāyāṁ ca śrīmadānandaśāsane|
Taduktaṁ srukca pūrṇāyāṁ sruvaśvājyāhutau bhavet||282||

Sin traducir todavía


शेषं वामकरेणैव पूजाहोमजपादिकम्।
एवमानन्दसम्पूर्णं सर्वौन्मुख्यविवर्जितम्॥२८३॥

Śeṣaṁ vāmakareṇaiva pūjāhomajapādikam|
Evamānandasampūrṇaṁ sarvaunmukhyavivarjitam||283||

Sin traducir todavía


यागेन देहं मिष्पाद्य भावयेत शिवात्मकम्।
गलिते विषयौन्मुख्ये पारिमित्ये विलापिते॥२८४॥

Yāgena dehaṁ miṣpādya bhāvayeta śivātmakam|
Galite viṣayaunmukhye pārimitye vilāpite||284||

Sin traducir todavía


देहे किमवशिष्येत शिवानन्दरसादृते।
शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम्॥२८५॥

Dehe kimavaśiṣyeta śivānandarasādṛte|
Śivānandarasāpūrṇaṁ ṣaṭtriṁśattattvanirbharam||285||

Sin traducir todavía


देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः।
विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः॥२८६॥

Dehaṁ divāniśaṁ paśyannarcayansyācchivātmakaḥ|
Viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ||286||

Sin traducir todavía


बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति।
तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः॥२८७॥

Bāhyaṁ liṅgavratakṣetracaryādi nahi vāñchati|
Tāvanmātrāttvaviśrānteḥ saṁvidaḥ kathitāḥ kriyāḥ||287||

Sin traducir todavía


उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता।
ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम्॥२८८॥

Uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā|
Tato'rghapātraṁ kartavyaṁ śivābhedamayaṁ param||288||

Sin traducir todavía


आनन्दरससम्पूर्णं विश्वदैवततर्पणम्।
यथैव देहे दाहादिपूजान्तं तद्वदेव हि॥२८९॥

Ānandarasasampūrṇaṁ viśvadaivatatarpaṇam|
Yathaiva dehe dāhādipūjāntaṁ tadvadeva hi||289||

Sin traducir todavía


अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः।
कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम्॥२९०॥

Arghapātre'pi kartavyaṁ samāsavyāsayogataḥ|
Kāni dravyāṇi yāgāya ko nvargha iti noditam||290||

Sin traducir todavía

al inicio


 Estrofas 291 a 300

सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम्।
मुक्तिकामस्य नो किञ्चिन्निषिद्धं विहितं च नो॥२९१॥

Siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam|
Muktikāmasya no kiñcinniṣiddhaṁ vihitaṁ ca no||291||

Sin traducir todavía


यदेव हृद्यं तद्योग्यं शिवसंविदभेदने।
कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम्॥२९२॥

Yadeva hṛdyaṁ tadyogyaṁ śivasaṁvidabhedane|
Kṛtvārghapātraṁ tadvipruṭprokṣitaṁ kusumādikam||292||

Sin traducir todavía


कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम्।
अर्घपात्रार्चनादत्तपुष्पसङ्कीर्णताभयात्॥२९३॥

Kṛtvā ca tena svātmānaṁ pūjayetparamaṁ śivam|
Arghapātrārcanādattapuṣpasaṅkīrṇatābhayāt||293||

Sin traducir todavía


नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते।
अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम्॥२९४॥

Nārghapātre'tra kusumaṁ kuryāddevārcanākṛte|
Arghapātre tadamṛtībhūtamambveva pūjitam||294||

Sin traducir todavía


मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम्।
एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान्॥२९५॥

Mantrāṇāṁ tṛptaye yāgadravyaśuddhyai ca kevalam|
Evaṁ dehaṁ pūjayitvā prāṇadhīśūnyavigrahān||295||

Sin traducir todavía


अन्योन्यतन्मयीभूतान्पूजयेच्छिवतादृशे।
तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति॥२९६॥

Anyonyatanmayībhūtānpūjayecchivatādṛśe|
Tatra prāṇāśraye nayāse buddhyā viracite sati||296||

Sin traducir todavía


शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते।
न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम्॥२९७॥

Śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate|
Nyasyedādhāraśaktiṁ tu nābhyadhaścaturaṅgulām||297||

Sin traducir todavía


धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः।
पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात्॥२९८॥

Dharāṁ surodaṁ tejaśca meyapārapratiṣṭhiteḥ|
Potarūpaṁ marutkandasvabhāvaṁ viśvasūtraṇāt||298||

Sin traducir todavía


प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम्।
ईषत्समन्तादमलमिदमामलसारकम्॥२९९॥

Pratyekamaṅgulaṁ nyasyeccatuṣkaṁ vyomagarbhakam|
Īṣatsamantādamalamidamāmalasārakam||299||

Sin traducir todavía


ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि।
तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः॥३००॥

Tato daṇḍamanantākhyaṁ kalpayellambikāvadhi|
Tanmātrādikalāntaṁ tadūrdhve granthirniśātmakaḥ||300||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 15. 1-150 Top  Sigue leyendo 15. 301-450

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.