Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 17 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 16 - temple on the hillEl Mālinīvijayottaratantra continua. Este decimoséptimo capítulo consiste en 39,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 17

अथ सप्तदशोऽधिकारः
Atha Saptadaśo'dhikāraḥ

Sin traducir todavía


अथैतत्सर्वमुद्दिष्टं यदि न स्फुटतां व्रजेत्।
स्फुटीकृते स्थिते तत्र न मनस्तिष्ठते स्फुटम्॥१॥

Athaitatsarvamuddiṣṭaṁ yadi na sphuṭatāṁ vrajet|
Sphuṭīkṛte sthite tatra na manastiṣṭhate sphuṭam||1||

Sin traducir todavía


गतिभङ्गं ततस्तस्य प्राणायामेन कारयेत्।
स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः॥२॥

Gatibhaṅgaṁ tatastasya prāṇāyāmena kārayet|
Sa ca pañcavidhaḥ proktaḥ pūrakādiprabhedataḥ||2||

Sin traducir todavía


पूरकः कुम्भकश्चैव रेचको ह्यपकर्षकः।
उत्कर्षः पञ्चमो ज्ञेयस्तदभ्यासाय योगिभिः॥३॥

Pūrakaḥ kumbhakaścaiva recako hyapakarṣakaḥ|
Utkarṣaḥ pañcamo jñeyastadabhyāsāya yogibhiḥ||3||

Sin traducir todavía


पूरकः पूरणाद्वायोर्द्वेधा षोढा च गीयते।
स्वभावपूरणादेको विरेच्यान्यः प्रपूरितः॥४॥

Pūrakaḥ pūraṇādvāyordvedhā ṣoḍhā ca gīyate|
Svabhāvapūraṇādeko virecyānyaḥ prapūritaḥ||4||

Sin traducir todavía


नासामुखोर्ध्वतालूनां रन्ध्रभेदाद्विभिद्यते।
भिन्नः षोढात्वमभ्येति पुनर्भेदैरनन्तताम्॥५॥

Nāsāmukhordhvatālūnāṁ randhrabhedādvibhidyate|
Bhinnaḥ ṣoḍhātvamabhyeti punarbhedairanantatām||5||

Sin traducir todavía


कुम्भः पञ्चविधो ज्ञेयस्तत्रैकः पुरितादनु।
विधृतो रेचकात्पश्चाद्द्वितीयः परिकीर्तितः॥६॥

Kumbhaḥ pañcavidho jñeyastatraikaḥ puritādanu|
Vidhṛto recakātpaścāddvitīyaḥ parikīrtitaḥ||6||

Sin traducir todavía


द्वयोरन्ते द्वयं चान्यत्स्वभावस्थश्च पञ्चमः।
स्थानान्तरप्रभेदेन गच्छत्येषोऽप्यनन्तताम्॥७॥

Dvayorante dvayaṁ cānyatsvabhāvasthaśca pañcamaḥ|
Sthānāntaraprabhedena gacchatyeṣo'pyanantatām||7||

Sin traducir todavía


रेचकः पूर्ववज्ज्ञेयो द्विधाभूतः षडात्मकः।
स्थानसंस्तम्भितो वायुस्तस्मादुत्कृष्य नीयते॥८॥

Recakaḥ pūrvavajjñeyo dvidhābhūtaḥ ṣaḍātmakaḥ|
Sthānasaṁstambhito vāyustasmādutkṛṣya nīyate||8||

Sin traducir todavía


योऽन्यप्रदेशसम्प्राप्त्यै स उत्कर्षक इष्यते।
तस्मादपि पुनः स्थानं यतो नीतस्तदाहृतः॥९॥

Yo'nyapradeśasamprāptyai sa utkarṣaka iṣyate|
Tasmādapi punaḥ sthānaṁ yato nītastadāhṛtaḥ||9||

Sin traducir todavía


अपकर्षक इत्युक्तो द्वावप्येतावनेकधा।
एषामभ्यसनं कुर्यात्पद्मकाद्यासनस्थितः॥१०॥

Apakarṣaka ityukto dvāvapyetāvanekadhā|
Eṣāmabhyasanaṁ kuryātpadmakādyāsanasthitaḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

अधमः सकृदुद्घातो मध्यमः सिद्धिदो मतः।
ज्येष्ठः स्याद्यस्त्रिरुद्घातः स च द्वादशमात्रकः॥११॥

Adhamaḥ sakṛdudghāto madhyamaḥ siddhido mataḥ|
Jyeṣṭhaḥ syādyastrirudghātaḥ sa ca dvādaśamātrakaḥ||11||

Sin traducir todavía


त्रिर्जानुवेष्टनान्मात्रात्रिगुणछोटिकात्रयात्।
अजितां नाक्रमेन्मात्रां वायुदोषनिवृत्तये॥१२॥

Trirjānuveṣṭanānmātrātriguṇachoṭikātrayāt|
Ajitāṁ nākramenmātrāṁ vāyudoṣanivṛttaye||12||

Sin traducir todavía


प्रत्यङ्गधारणाद्वायुं न च चक्षुषि धारयेत्।
नाभिहृत्तालुकण्ठस्थे विवृते मरुति क्रमात्॥१३॥

Pratyaṅgadhāraṇādvāyuṁ na ca cakṣuṣi dhārayet|
Nābhihṛttālukaṇṭhasthe vivṛte maruti kramāt||13||

Sin traducir todavía


चतस्रो धारणा ज्ञेया शिख्यम्व्वीशामृतात्मिकाः।
यद्यत्र चिन्तयेद्द्रव्यं तत्तत्सर्वगतं स्मरेत्॥१४॥

Catasro dhāraṇā jñeyā śikhyamvvīśāmṛtātmikāḥ|
Yadyatra cintayeddravyaṁ tattatsarvagataṁ smaret||14||

Sin traducir todavía


बिन्दुनादात्मकं रूपमीशानीं धारणां श्रितम्।
अमृतायाः स्मरेदिन्दुं कालत्यागोक्तवर्त्मना॥१५॥

Bindunādātmakaṁ rūpamīśānīṁ dhāraṇāṁ śritam|
Amṛtāyāḥ smaredinduṁ kālatyāgoktavartmanā||15||

Sin traducir todavía


धारणाभिरिहैताभिर्योगी योगपथे स्थितः।
हेयं वस्तु परित्यज्य यायात्पदमनुत्तमम्॥१६॥

Dhāraṇābhirihaitābhiryogī yogapathe sthitaḥ|
Heyaṁ vastu parityajya yāyātpadamanuttamam||16||

Sin traducir todavía


त्रिवेदद्बीन्दुसङ्ख्यातसमुद्घातास्त्विमा मताः।
एताभिरप्यधोऽप्युक्तं फलं प्राप्नोत्यनुत्तमम्॥१७॥

Trivedadbīndusaṅkhyātasamudghātāstvimā matāḥ|
Etābhirapyadho'pyuktaṁ phalaṁ prāpnotyanuttamam||17||

Sin traducir todavía


योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम्।
हेयाद्यालोचना तस्मात्तत्र यत्नः प्रशस्यते॥१८॥

Yogāṅgatve samāne'pi tarko yogāṅgamuttamam|
Heyādyālocanā tasmāttatra yatnaḥ praśasyate||18||

Sin traducir todavía


मार्गे चेतः स्थिरीभूते हेयेऽपि विषयेच्छया।
प्रेर्यं तेनानयेत्तावद्यावत्पदमनामयम्॥१९॥

Mārge cetaḥ sthirībhūte heye'pi viṣayecchayā|
Preryaṁ tenānayettāvadyāvatpadamanāmayam||19||

Sin traducir todavía


तदर्थभावनायुक्तं मनोध्यानमुदाहृतम्।
तदेव परमं ज्ञानं भावनामयमिष्यते॥२०॥

Tadarthabhāvanāyuktaṁ manodhyānamudāhṛtam|
Tadeva paramaṁ jñānaṁ bhāvanāmayamiṣyate||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते।
तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्यभीप्सितम्॥२१॥

Muhūrtādeva tatrasthaḥ samādhiṁ pratipadyate|
Tatrāpi ca suniṣpanne phalaṁ prāpnotyabhīpsitam||21||

Sin traducir todavía


यत्किञ्चिच्चिन्तयेद्वस्तु नान्यत्वं प्रतिपद्यते।
तेन तन्मयतामाप्य भवेत्पश्चादभाववत्॥२२॥

Yatkiñciccintayedvastu nānyatvaṁ pratipadyate|
Tena tanmayatāmāpya bhavetpaścādabhāvavat||22||

Sin traducir todavía


पञ्चतामिव सम्प्राप्तस्तीव्रैरपि न चाल्यते।
ततः शब्दादिभिर्योगी योगिनीकुलनन्दनः॥२३॥

Pañcatāmiva samprāptastīvrairapi na cālyate|
Tataḥ śabdādibhiryogī yoginīkulanandanaḥ||23||

Sin traducir todavía


इत्यनेन विधानेन प्रत्याहृत्य मनो मुहुः।
प्राणायामादिकं सर्वं कुर्याद्योगप्रसिद्धये॥२४॥

Ityanena vidhānena pratyāhṛtya mano muhuḥ|
Prāṇāyāmādikaṁ sarvaṁ kuryādyogaprasiddhaye||24||

Sin traducir todavía


सर्वमप्यथवा भोगं मन्यमानो विरूपकम्।
स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति॥२५॥

Sarvamapyathavā bhogaṁ manyamāno virūpakam|
Svaśarīraṁ parityajya śāśvataṁ padamṛcchati||25||

Sin traducir todavía


तदा पूर्वोदितं न्यासं कालानलसमप्रभम्।
विपरीतविधानेन कुर्या … … द्वियुग्मताम्॥२६॥

Tadā pūrvoditaṁ nyāsaṁ kālānalasamaprabham|
Viparītavidhānena kuryā … … dviyugmatām||26||

Sin traducir todavía


आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम्।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तिकम्॥२७॥

Āgneyīṁ dhāraṇāṁ kṛtvā sarvamarmapratāpinīm|
Pūrayedvāyunā dehamaṅguṣṭhānmastakāntikam||27||

Sin traducir todavía


तमुत्कृष्य ततोऽङ्गुष्ठाद्ब्रह्मरन्ध्रान्तमानयेत्।
छेदयेत्सर्वमर्माणि मन्त्रेनानेन योगवित्॥२८॥

Tamutkṛṣya tato'ṅguṣṭhādbrahmarandhrāntamānayet|
Chedayetsarvamarmāṇi mantrenānena yogavit||28||

Sin traducir todavía


जीवमादिद्विजारूढं शिरोमालादिसंयुतम्।
कृत्वा तदग्रे कुर्वीत द्विजमाद्यमजीवकम्॥२९॥

Jīvamādidvijārūḍhaṁ śiromālādisaṁyutam|
Kṛtvā tadagre kurvīta dvijamādyamajīvakam||29||

Sin traducir todavía


इत्येषा कथिता कालरात्रिर्मर्मनिकृन्तनी।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम्॥३०॥

Ityeṣā kathitā kālarātrirmarmanikṛntanī|
Naināṁ samuccareddevi ya iccheddīrghajīvitam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 39,5

शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना।
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत्॥३१॥

Śatārdhoccārayogena jāyate mūrdhni vedanā|
Evaṁ pratyayamālocya mṛtyujiddhyānamāśrayet||31||

Sin traducir todavía


निपीड्य तं ततस्त्रत्र बिन्दुनादादिचिन्तकम्।
वेगादुत्कृष्य तत्रस्थकालरात्रीं विसर्जयेत्॥३२॥

Nipīḍya taṁ tatastratra bindunādādicintakam|
Vegādutkṛṣya tatrasthakālarātrīṁ visarjayet||32||

Sin traducir todavía


… … … सिद्धयोगीश्वरी मते।
तत्सकाशाद्भवेत्सिद्धिः सर्वमन्त्रोक्तलक्षणा॥३३॥

… … … siddhayogīśvarī mate|
Tatsakāśādbhavetsiddhiḥ sarvamantroktalakṣaṇā||33||

Sin traducir todavía


तदेव मन्त्ररूपेण म[नुष्यैः] समुपास्यते।
एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते॥३४॥

Tadeva mantrarūpeṇa ma[nuṣyaiḥ] samupāsyate|
Eṣa te jñeyasadbhāvaḥ kathitaḥ suravandite||34||

Sin traducir todavía


अभक्तस्य गुहस्यापि नाख्येयो जातुचिन्मया।
उदरं सर्वमापूर्य ब्रह्मरन्ध्रान्तमागतम्॥३५॥

Abhaktasya guhasyāpi nākhyeyo jātucinmayā|
Udaraṁ sarvamāpūrya brahmarandhrāntamāgatam||35||

Sin traducir todavía


वायुं भ्रमणयोगेन ततस्तं प्रेरयेत्तथा।
यावत्प्राणप्रदेशान्तं योगिनां मनसेप्सितम्॥३६॥

Vāyuṁ bhramaṇayogena tatastaṁ prerayettathā|
Yāvatprāṇapradeśāntaṁ yogināṁ manasepsitam||36||

Sin traducir todavía


व्याप्यते पुनरा [वृत्य] तथैव नाभिमण्डलम्।
एवं समभ्यसेत्तावद्यावद्वासरसप्तकम्॥३७॥

Vyāpyate punarā [vṛtya] tathaiva nābhimaṇḍalam|
Evaṁ samabhyasettāvadyāvadvāsarasaptakam||37||

Sin traducir todavía


तदाप्रभृति संयुक्तः कर्षयेत्त्रिदशानपि।
अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम्॥३८॥

Tadāprabhṛti saṁyuktaḥ karṣayettridaśānapi|
Anenākṛṣya vijñānaṁ sarvayoginiṣevitam||38||

Sin traducir todavía


गृह्णीयाद्योगयुक्तात्मा किमन्यैः क्षुद्रशासनैः।
प्रथमं महती घूर्णिरभ्यासात्तस्य जायते॥३९॥
ततः प्रकम्पो देवेशि ज्वलतीव ततोऽप्यणुः।

Gṛhṇīyādyogayuktātmā kimanyaiḥ kṣudraśāsanaiḥ|
Prathamaṁ mahatī ghūrṇirabhyāsāttasya jāyate||39||
Tataḥ prakampo deveśi jvalatīva tato'pyaṇuḥ|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशोऽधिकारः॥१७॥
Iti śrīmālinīvijayottare tantre saptadaśo'dhikāraḥ||17||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 16 Top  Sigue leyendo Capítulo 18

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.