Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 8 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 7 - monk with parasolEl Mālinīvijayottaratantra continua. Este octavo capítulo consiste en 135 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 8

अथ अष्टमोऽधिकारः।
Atha Aṣṭamo'dhikāraḥ|

Sin traducir todavía


अथातः सम्प्रवक्ष्यामि यजनं सर्वकामदम्।
यस्य दर्शनमात्रेण योगिनीसंमतो भवेत्॥१॥

Athātaḥ sampravakṣyāmi yajanaṁ sarvakāmadam|
Yasya darśanamātreṇa yoginīsaṁmato bhavet||1||

Sin traducir todavía


तत्रादौ यागसदनं शुभक्षेत्रे मनोरमम्।
कारयेदग्निकुण्डेन वर्तुलेन समन्वितम्॥२॥

Tatrādau yāgasadanaṁ śubhakṣetre manoramam|
Kārayedagnikuṇḍena vartulena samanvitam||2||

Sin traducir todavía


पञ्चविंशतिपर्वेण समन्तादर्धनाभिना।
तुर्यांशमेखलेनापि पर्वौष्ठेन सुशोभिना॥३॥

Pañcaviṁśatiparveṇa samantādardhanābhinā|
Turyāṁśamekhalenāpi parvauṣṭhena suśobhinā||3||

Sin traducir todavía


ततः स्नात्वा जितद्वन्द्वो भावस्नानेन मन्त्रवित्।
तच्च षड्विधमुद्दिष्टं भस्मस्नानाद्यनुक्रमात्॥४॥

Tataḥ snātvā jitadvandvo bhāvasnānena mantravit|
Tacca ṣaḍvidhamuddiṣṭaṁ bhasmasnānādyanukramāt||4||

Sin traducir todavía


भस्मस्नानं महास्त्रेण भस्म सप्ताभिमन्त्रितम्।
मलस्नानाय संहारक्रमेणोद्धूलयेत्तनुम्॥५॥

Bhasmasnānaṁ mahāstreṇa bhasma saptābhimantritam|
Malasnānāya saṁhārakrameṇoddhūlayettanum||5||

Sin traducir todavía


विद्याङ्गैः पञ्चभिः पश्चाच्छिरः प्रभृति गुण्ठयेत्।
अभिषेकं तु कुर्वीत मूलेनैव षडङ्गिना॥६॥

Vidyāṅgaiḥ pañcabhiḥ paścācchiraḥ prabhṛti guṇṭhayet|
Abhiṣekaṁ tu kurvīta mūlenaiva ṣaḍaṅginā||6||

Sin traducir todavía


ततोऽवासाः सुवासा वा हस्तौ पादौ च धावयेत्।
आचम्य मार्जनं कुर्याद्विद्यया भूरिवर्णया॥७॥

Tato'vāsāḥ suvāsā vā hastau pādau ca dhāvayet|
Ācamya mārjanaṁ kuryādvidyayā bhūrivarṇayā||7||

Sin traducir todavía


न्यासं कृत्वा तु सामान्यमघमर्षं द्वितीयया।
उपस्थानं च मालिन्या जपेच्चैकाक्षरां पराम्॥८॥

Nyāsaṁ kṛtvā tu sāmānyamaghamarṣaṁ dvitīyayā|
Upasthānaṁ ca mālinyā japeccaikākṣarāṁ parām||8||

Sin traducir todavía


जलस्नानेऽपि चास्त्रेण मृदं सप्ताभिमन्त्रिताम्।
पूर्ववत्तनुमालभ्य मलस्नानं समाचरेत्॥९॥

Jalasnāne'pi cāstreṇa mṛdaṁ saptābhimantritām|
Pūrvavattanumālabhya malasnānaṁ samācaret||9||

Sin traducir todavía


विधिस्नानादिकं चात्र पूर्ववत् किन्तु वारिणा।
साधारणविधिस्नातो विद्यात्रितयमन्त्रितम्॥१०॥

Vidhisnānādikaṁ cātra pūrvavat kintu vāriṇā|
Sādhāraṇavidhisnāto vidyātritayamantritam||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

तोयं विनिक्षिपेन्मूर्ध्नि मन्त्रस्नानाय मन्त्रवित्।
रजसा गोधुतेनैव वायव्यं स्नानमाचरेत्॥११॥

Toyaṁ vinikṣipenmūrdhni mantrasnānāya mantravit|
Rajasā godhutenaiva vāyavyaṁ snānamācaret||11||

Sin traducir todavía


महास्त्रमुच्चरन् गच्छेद्ध्यानयुक् पदसप्तकम्।
तदेव पुनरागच्छेदनुस्मृत्य परापराम्॥१२॥

Mahāstramuccaran gaccheddhyānayuk padasaptakam|
Tadeva punarāgacchedanusmṛtya parāparām||12||

Sin traducir todavía


वर्षातपसमायोगाद्दिव्योऽप्येवंविधो मतः।
किन्तु तत्र परां मन्त्री स्रवन्तीममृतं स्मरेत्॥१३॥

Varṣātapasamāyogāddivyo'pyevaṁvidho mataḥ|
Kintu tatra parāṁ mantrī sravantīmamṛtaṁ smaret||13||

Sin traducir todavía


अस्त्रेणाङ्गुष्ठमूलात्तु वह्निमुत्थाप्य निर्दहेत्।
स्वतनुं प्लावयेत्पश्चात्परयैवामृतेन तु॥१४॥

Astreṇāṅguṣṭhamūlāttu vahnimutthāpya nirdahet|
Svatanuṁ plāvayetpaścātparayaivāmṛtena tu||14||

Sin traducir todavía


सूर्यादौ मन्त्रमादाय गच्छेदस्त्रमनुस्मरन्।
यागवेश्मास्त्रसंशुद्धं विशेच्छुचिरनाकुलः॥१५॥

Sūryādau mantramādāya gacchedastramanusmaran|
Yāgaveśmāstrasaṁśuddhaṁ viśecchuciranākulaḥ||15||

Sin traducir todavía


तत्र द्वारपतीन् पूज्य महास्त्रेणाभिमन्त्रितम्।
पुष्पं विनिक्षिपेद्ध्यात्वा ज्वलद्विघ्नप्रशान्तये॥१६॥

Tatra dvārapatīn pūjya mahāstreṇābhimantritam|
Puṣpaṁ vinikṣipeddhyātvā jvaladvighnapraśāntaye||16||

Sin traducir todavía


दशस्वपि ततोऽस्त्रेण दिक्षु सङ्कल्प्य रक्षणम्।
प्रविशेद्यागसदनं वह्निवद्वह्निसंयुतम्॥१७॥

Daśasvapi tato'streṇa dikṣu saṅkalpya rakṣaṇam|
Praviśedyāgasadanaṁ vahnivadvahnisaṁyutam||17||

Sin traducir todavía


पूर्वास्यः सौम्यवक्त्रो वा विशेषन्यासमारभेत्।
तत्रादावस्त्रमन्त्रेण कालानलसमत्विषा॥१८॥

Pūrvāsyaḥ saumyavaktro vā viśeṣanyāsamārabhet|
Tatrādāvastramantreṇa kālānalasamatviṣā||18||

Sin traducir todavía


अङ्गुष्ठाग्रात्तनुं दग्धां सबाह्याभ्यन्तरां स्मरेत्।
विकीर्यमाणं तद्भस्म ध्यात्वा कवचवायुना॥१९॥

Aṅguṣṭhāgrāttanuṁ dagdhāṁ sabāhyābhyantarāṁ smaret|
Vikīryamāṇaṁ tadbhasma dhyātvā kavacavāyunā||19||

Sin traducir todavía


शिवबिन्दुसमाकारमात्मानमनुचिन्तयेत्।
ततोऽस्य योजयेच्छक्तिं सोऽहमित्यपराजितः॥२०॥

Śivabindusamākāramātmānamanucintayet|
Tato'sya yojayecchaktiṁ so'hamityaparājitaḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

विद्यामूर्तिं ततो दध्यान्मन्त्रेणानेन शाङ्करि।
दण्डाक्रान्तं महाप्राणं दण्डारूढं सनाभिकम्॥२१॥

Vidyāmūrtiṁ tato dadhyānmantreṇānena śāṅkari|
Daṇḍākrāntaṁ mahāprāṇaṁ daṇḍārūḍhaṁ sanābhikam||21||

Sin traducir todavía


नितम्बं तदधस्ताच्च वामस्तनमधः पुनः।
कण्ठं च वामशिखरं वाममुद्राविभूषितम्॥२२॥

Nitambaṁ tadadhastācca vāmastanamadhaḥ punaḥ|
Kaṇṭhaṁ ca vāmaśikharaṁ vāmamudrāvibhūṣitam||22||

Sin traducir todavía


बिन्द्वर्धचन्द्रखं नादशक्तिबिन्दुविभूषितम्।
एष पिण्डवरो देवि नवात्मक इति श्रुतः॥२३॥

Bindvardhacandrakhaṁ nādaśaktibinduvibhūṣitam|
Eṣa piṇḍavaro devi navātmaka iti śrutaḥ||23||

Sin traducir todavía


सर्वसिद्धिकरश्चायं सरहस्यमुदाहृतः।
एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः॥२४॥

Sarvasiddhikaraścāyaṁ sarahasyamudāhṛtaḥ|
Eṣa tryarṇojjhito'dhastāddīrghaiḥ ṣaḍbhiḥ svarairyutaḥ||24||

Sin traducir todavía


षडङ्गानि हृदादीनि जातिभेदेन कल्पयेत्।
क्षयरवलबीजैश्च दीप्तैर्बिन्दुविभूषितैः॥२५॥

Ṣaḍaṅgāni hṛdādīni jātibhedena kalpayet|
Kṣayaravalabījaiśca dīptairbinduvibhūṣitaiḥ||25||

Sin traducir todavía


वक्त्राणि कल्पयेत्पूर्वमूर्ध्ववक्त्रादितः क्रमात्।
प्रत्यङ्गविधिसिद्ध्यर्थं ललाटादिष्वथो न्यसेत्॥२६॥

Vaktrāṇi kalpayetpūrvamūrdhvavaktrāditaḥ kramāt|
Pratyaṅgavidhisiddhyarthaṁ lalāṭādiṣvatho nyaset||26||

Sin traducir todavía


अ ललाटे द्वितीयं च वक्त्रे सम्परिकल्पयेत्।
इ ई नेत्रद्वये दत्त्वा उ ऊ कर्णद्वये न्यसेत्॥२७॥

A lalāṭe dvitīyaṁ ca vaktre samparikalpayet|
I ī netradvaye dattvā u ū karṇadvaye nyaset||27||

Sin traducir todavía


ऋ ॠ नासापुटे तद्वन्त् ऌ ॡ गण्डद्वये तथा।
ए ऐ अधोर्ध्वदन्तेषु ओऔकारौ तथोऽष्ठयोः॥२८॥

Ṛ ṝ nāsāpuṭe tadvant ḷ ḹ gaṇḍadvaye tathā|
E ai adhordhvadanteṣu oaukārau tatho'ṣṭhayoḥ||28||

Sin traducir todavía


अं शिखायां विसर्गेण जिह्वां सम्परिकल्पयेत्।
दक्षिणस्कन्धदोर्दण्डकराङ्गुलिनखेषु च॥२९॥

Aṁ śikhāyāṁ visargeṇa jihvāṁ samparikalpayet|
Dakṣiṇaskandhadordaṇḍakarāṅgulinakheṣu ca||29||

Sin traducir todavía


कवर्गं विन्यसेद्वामे तद्वच्चाद्यमनुक्रमात्।
टताद्यौ पूर्ववद्वर्गौ नितम्बोर्वादिषु न्यसेत्॥३०॥

Kavargaṁ vinyasedvāme tadvaccādyamanukramāt|
Ṭatādyau pūrvavadvargau nitamborvādiṣu nyaset||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

पाद्यं पार्श्वद्वये पृष्ठे जठरे हृद्यनुक्रमात्।
त्वग्रक्तमांसमूत्रेषु यवर्गं परिकल्पयेत्॥३१॥

Pādyaṁ pārśvadvaye pṛṣṭhe jaṭhare hṛdyanukramāt|
Tvagraktamāṁsamūtreṣu yavargaṁ parikalpayet||31||

Sin traducir todavía


शाद्यमस्थिवसाशुक्रप्राणकूपेषु पञ्चकम्।
मूर्त्यङ्गानि ततो दत्त्वा शिवमावाहयेद्बुधः॥३२॥

Śādyamasthivasāśukraprāṇakūpeṣu pañcakam|
Mūrtyaṅgāni tato dattvā śivamāvāhayedbudhaḥ||32||

Sin traducir todavía


प्राणोपरि न्यसेन्नाभिं तदूर्ध्वे दक्षिणाङ्गुलिम्।
वामकर्णप्रमेयोतः सर्वसिद्धिप्रदः शिवः॥३३॥

Prāṇopari nyasennābhiṁ tadūrdhve dakṣiṇāṅgulim|
Vāmakarṇaprameyotaḥ sarvasiddhipradaḥ śivaḥ||33||

Sin traducir todavía


सद्भावः परमो ह्येष भैरवस्य महात्मनः।
अङ्गान्यनेन कार्याणि पूर्ववत्स्वरभेदतः॥३४॥

Sadbhāvaḥ paramo hyeṣa bhairavasya mahātmanaḥ|
Aṅgānyanena kāryāṇi pūrvavatsvarabhedataḥ||34||

Sin traducir todavía


मूर्तिः सृष्टिस्त्रितत्त्वं च अष्टौ मूर्त्यङ्गसंयुताः।
शिवः साङ्गश्च षोढैव न्यासः सम्परिकीर्तितः॥३५॥

Mūrtiḥ sṛṣṭistritattvaṁ ca aṣṭau mūrtyaṅgasaṁyutāḥ|
Śivaḥ sāṅgaśca ṣoḍhaiva nyāsaḥ samparikīrtitaḥ||35||

Sin traducir todavía


अस्योपरि ततः शाक्तं कुर्यान्न्यासं यथा शृणु।
मूर्तौ परापरां न्यस्य तद्वक्त्राणि च मालिनीम्॥३६॥

Asyopari tataḥ śāktaṁ kuryānnyāsaṁ yathā śṛṇu|
Mūrtau parāparāṁ nyasya tadvaktrāṇi ca mālinīm||36||

Sin traducir todavía


परादित्रितयं पश्चाच्छिखाहृत्पादगं न्यसेत्।
कवक्त्रकण्ठहृन्नाभिगुह्योरूपादगं क्रमात्॥३७॥

Parāditritayaṁ paścācchikhāhṛtpādagaṁ nyaset|
Kavaktrakaṇṭhahṛnnābhiguhyorūpādagaṁ kramāt||37||

Sin traducir todavía


अघोर्याद्यष्टकं न्यस्य विद्याङ्गानि तु पूर्ववत्।
ततस्त्वावाहयेच्छक्तिं सर्वयोगिनमस्कृताम्॥३८॥

Aghoryādyaṣṭakaṁ nyasya vidyāṅgāni tu pūrvavat|
Tatastvāvāhayecchaktiṁ sarvayoginamaskṛtām||38||

Sin traducir todavía


जीवः प्राणपुटान्तस्थः कालानलसमद्युतिः।
अतिदीप्तस्तु वामाङ्घ्रिभूषितो मूर्ध्नि बिन्दुना॥३९॥

Jīvaḥ prāṇapuṭāntasthaḥ kālānalasamadyutiḥ|
Atidīptastu vāmāṅghribhūṣito mūrdhni bindunā||39||

Sin traducir todavía


दक्षजानुयुतश्चायं सर्वमातृगणान्वितः।
अनेन प्रीणिताः सर्वा ददते वाञ्छितं फलम्॥४०॥

Dakṣajānuyutaścāyaṁ sarvamātṛgaṇānvitaḥ|
Anena prīṇitāḥ sarvā dadate vāñchitaṁ phalam||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

सद्भावः परमो ह्येष मातॄणां परिपठ्यते।
तस्मादेनां जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम्॥४१॥

Sadbhāvaḥ paramo hyeṣa mātṝṇāṁ paripaṭhyate|
Tasmādenāṁ japenmantrī ya icchetsiddhimuttamām||41||

Sin traducir todavía


रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः।
यस्मादेषा पराशक्तिर्भेदेनानेन कीर्तिता॥४२॥

Rudraśaktisamāveśo nityamatra pratiṣṭhitaḥ|
Yasmādeṣā parāśaktirbhedenānena kīrtitā||42||

Sin traducir todavía


यावत्यः सिद्धयस्तन्त्रे सर्वाः स्युरनया कृताः।
अङ्गानि कल्पयेदस्याः पूर्ववत्स्वरभेदतः॥४३॥

Yāvatyaḥ siddhayastantre sarvāḥ syuranayā kṛtāḥ|
Aṅgāni kalpayedasyāḥ pūrvavatsvarabhedataḥ||43||

Sin traducir todavía


मूर्तिः सवक्त्रा शक्तिश्च विद्यात्रितय एव च।
अघोर्याद्यष्टकं चेति तथा विद्याङ्गपञ्चकम्॥४४॥

Mūrtiḥ savaktrā śaktiśca vidyātritaya eva ca|
Aghoryādyaṣṭakaṁ ceti tathā vidyāṅgapañcakam||44||

Sin traducir todavía


साङ्गा चैव परा शक्तिर्न्यासः प्रोक्तोऽथ षड्विधः।
यामलोऽयमतो न्यासः सर्वसिद्धिप्रसिद्धये॥४५॥

Sāṅgā caiva parā śaktirnyāsaḥ prokto'tha ṣaḍvidhaḥ|
Yāmalo'yamato nyāsaḥ sarvasiddhiprasiddhaye||45||

Sin traducir todavía


वामो वायं विधिः कार्यो मुक्तिमार्गावलम्बिभिः।
वर्णमन्त्रविभेदेन पृथग्वा तत्फलार्थिभिः॥४६॥

Vāmo vāyaṁ vidhiḥ kāryo muktimārgāvalambibhiḥ|
Varṇamantravibhedena pṛthagvā tatphalārthibhiḥ||46||

Sin traducir todavía


यावन्तः कीर्तिता भेदैः शम्भुशक्त्यणुवाचकाः।
तावत्स्वप्येवमेवायं न्यासः पञ्चविधो मतः॥४७॥

Yāvantaḥ kīrtitā bhedaiḥ śambhuśaktyaṇuvācakāḥ|
Tāvatsvapyevamevāyaṁ nyāsaḥ pañcavidho mataḥ||47||

Sin traducir todavía


किन्तु बाह्यस्तु यो यत्र स तत्राङ्गसमन्वितः।
षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः॥४८॥

Kintu bāhyastu yo yatra sa tatrāṅgasamanvitaḥ|
Ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ||48||

Sin traducir todavía


स्वानुष्ठानाविरोधेन भावाभावविकल्पनैः।
यागद्रव्याणि सर्वाणि कार्याणि विधिवद्बुधैः॥४९॥

Svānuṣṭhānāvirodhena bhāvābhāvavikalpanaiḥ|
Yāgadravyāṇi sarvāṇi kāryāṇi vidhivadbudhaiḥ||49||

Sin traducir todavía


ततोऽर्घपात्रमादाय भावाभावाविकल्पितम्।
ततश्चास्त्राग्निसन्दग्धं शक्त्यम्बुप्लावितं शुवि॥५०॥

Tato'rghapātramādāya bhāvābhāvāvikalpitam|
Tataścāstrāgnisandagdhaṁ śaktyambuplāvitaṁ śuvi||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

कर्तव्या यस्य संशुद्धिरन्यस्याप्यत्र वस्तुनः।
तस्यानेनैव मार्गेण प्रकर्तव्या विजानता॥५१॥

Kartavyā yasya saṁśuddhiranyasyāpyatra vastunaḥ|
Tasyānenaiva mārgeṇa prakartavyā vijānatā||51||

Sin traducir todavía


ना चासंशोधितं वस्तु किञ्चिदप्यत्र कल्पयेत्।
तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि॥५२॥

Nā cāsaṁśodhitaṁ vastu kiñcidapyatra kalpayet|
Tena śuddhaṁ tu sarvaṁ yadaśuddhamapi tacchuci||52||

Sin traducir todavía


तदम्बुना समापूर्य षड्भिरङ्गैः समर्प्य च।
अमृतीकृत्य सर्वाणि तेन द्रव्याणि शोधयेत्॥५३॥

Tadambunā samāpūrya ṣaḍbhiraṅgaiḥ samarpya ca|
Amṛtīkṛtya sarvāṇi tena dravyāṇi śodhayet||53||

Sin traducir todavía


आत्मानं पूजयित्वा तु कुर्यादन्तः कृतिं यथा।
तथा ते कथयिष्यामि सर्वयोगिगणार्चिते॥५४॥

Ātmānaṁ pūjayitvā tu kuryādantaḥ kṛtiṁ yathā|
Tathā te kathayiṣyāmi sarvayogigaṇārcite||54||

Sin traducir todavía


आदावाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम्।
धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम्॥५५॥

Ādāvādhāraśaktiṁ tu nābhyadhaścaturaṅgulām|
Dharāṁ surodaṁ potaṁ ca kandaśceti catuṣṭayam||55||

Sin traducir todavía


एकैकाङ्गुलमेतत्स्याच्छूलस्यामलसारकम्।
ततो नालमनन्ताख्यं दण्डमस्य प्रकल्पयेत्॥५६॥

Ekaikāṅgulametatsyācchūlasyāmalasārakam|
Tato nālamanantākhyaṁ daṇḍamasya prakalpayet||56||

Sin traducir todavía


लम्बिकावधितश्चात्र शूलोर्ध्वं ग्रन्थिरिष्यते।
अभित्त्वैनं महादेवि पाशजालमहार्णवम्॥५७॥

Lambikāvadhitaścātra śūlordhvaṁ granthiriṣyate|
Abhittvainaṁ mahādevi pāśajālamahārṇavam||57||

Sin traducir todavía


न स योगमवाप्नोति शिवेन सह मानवः।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम्॥५८॥

Na sa yogamavāpnoti śivena saha mānavaḥ|
Dharmaṁ jñānaṁ ca vairāgyamaiśvaryaṁ ca catuṣṭayam||58||

Sin traducir todavía


कोणेषु चिन्तयेन्मन्त्री आग्नेयादिष्वनुक्रमात्।
गात्रकाणां चतुष्कं च दिक्षु पूर्वादिषु स्मरेत्॥५९॥

Koṇeṣu cintayenmantrī āgneyādiṣvanukramāt|
Gātrakāṇāṁ catuṣkaṁ ca dikṣu pūrvādiṣu smaret||59||

Sin traducir todavía


ग्रन्थेरूर्ध्वं त्रीशूलाधो भवितव्या चतुष्किका।
विद्यातत्त्वं तदेवाहुश्छन्दनत्रयसंयुतम्॥६०॥

Grantherūrdhvaṁ trīśūlādho bhavitavyā catuṣkikā|
Vidyātattvaṁ tadevāhuśchandanatrayasaṁyutam||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

कखलम्बिकयोर्मध्ये तत्तत्त्वमनुचिन्तयेत्।
पद्माकृति कखतत्त्वमैश्वरं चिन्तयेद्बुधः॥६१॥

Kakhalambikayormadhye tattattvamanucintayet|
Padmākṛti kakhatattvamaiśvaraṁ cintayedbudhaḥ||61||

Sin traducir todavía


कर्णिकाकेसरोपेतं सबीजं विकसत्सितम्।
पूर्वपत्रादितः पश्चाद्वामादिनवकं न्यसेत्॥६२॥

Karṇikākesaropetaṁ sabījaṁ vikasatsitam|
Pūrvapatrāditaḥ paścādvāmādinavakaṁ nyaset||62||

Sin traducir todavía


वामा ज्येष्ठा च रौद्री च काली चेति तथा परा।
कलविकरणी चैव बलविकरणी तथा॥६३॥

Vāmā jyeṣṭhā ca raudrī ca kālī ceti tathā parā|
Kalavikaraṇī caiva balavikaraṇī tathā||63||

Sin traducir todavía


बलप्रमथनी चान्या सर्वभूतदमन्यपि।
मनोन्मनी च मध्येऽपि भानुमार्गेण विन्यसेत्॥६४॥

Balapramathanī cānyā sarvabhūtadamanyapi|
Manonmanī ca madhye'pi bhānumārgeṇa vinyaset||64||

Sin traducir todavía


विभ्वादिनवकं चान्यद्विलोमात्परिकल्पयेत्।
विभुर्ज्ञानी क्रिया चेच्छ्वा वागीशी ज्वालिनी तथा॥६५॥

Vibhvādinavakaṁ cānyadvilomātparikalpayet|
Vibhurjñānī kriyā cecchvā vāgīśī jvālinī tathā||65||

Sin traducir todavía


वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः।
ब्रह्मविष्णुहराः पूर्वं ये शाक्ताः प्रतिपादिताः॥६६॥

Vāmā jyeṣṭhā ca raudrī ca sarvāḥ kālānalaprabhāḥ|
Brahmaviṣṇuharāḥ pūrvaṁ ye śāktāḥ pratipāditāḥ||66||

Sin traducir todavía


दलकेसरमध्यस्था मण्डलानां त ईश्वराः।
ध्वनि? चार्केन्दुवह्नीनां सञ्ज्ञया परिभावयेत्॥६७॥

Dalakesaramadhyasthā maṇḍalānāṁ ta īśvarāḥ|
Dhvani? cārkenduvahnīnāṁ sañjñayā paribhāvayet||67||

Sin traducir todavía


ईश्वरं च महाप्रेतं प्रहसन्तं सचेतनम्।
कालाग्निकोटिवपुषमित्येवं सर्वमासनम्॥६८॥

Īśvaraṁ ca mahāpretaṁ prahasantaṁ sacetanam|
Kālāgnikoṭivapuṣamityevaṁ sarvamāsanam||68||

Sin traducir todavía


तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत्।
कखत्रयेण निर्यातं द्वादशान्तावसानकम्॥६९॥

Tasya nābhyutthitaṁ śaktiśūlaśṛṅgatrayaṁ smaret|
Kakhatrayeṇa niryātaṁ dvādaśāntāvasānakam||69||

Sin traducir todavía


चिन्तयेत्तस्य शृङ्गेषु शाक्तं पद्मत्रयं ततः।
सर्वाधिष्ठायकं शुक्लमित्येतत्परमासनम्॥७०॥

Cintayettasya śṛṅgeṣu śāktaṁ padmatrayaṁ tataḥ|
Sarvādhiṣṭhāyakaṁ śuklamityetatparamāsanam||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

तत्रोपरि ततो मूर्ति विद्याख्यामनुचिन्तयेत्।
आत्माख्यां च ततस्तस्यां पूर्वन्यासं शिवात्मकम्॥७१॥

Tatropari tato mūrti vidyākhyāmanucintayet|
Ātmākhyāṁ ca tatastasyāṁ pūrvanyāsaṁ śivātmakam||71||

Sin traducir todavía


ततो मध्ये परां शक्तिं दक्षिणोत्तरयोर्द्वयम्।
परापरां स्वरूपेण रक्तवर्णां महाबलाम्॥७२॥

Tato madhye parāṁ śaktiṁ dakṣiṇottarayordvayam|
Parāparāṁ svarūpeṇa raktavarṇāṁ mahābalām||72||

Sin traducir todavía


इच्छारूपधरां ध्यात्वा किञ्चिदुग्रां न भीषणाम्।
अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम्॥७३॥

Icchārūpadharāṁ dhyātvā kiñcidugrāṁ na bhīṣaṇām|
Aparāṁ vāmaśṛṅge tu bhīṣaṇāṁ kṛṣṇapiṅgalām||73||

Sin traducir todavía


इच्छारूपधरां देवीं प्रणतार्तिविनाशिनीम्।
परां चाप्यायनीं देवीं चन्द्रकोट्ययुतप्रभाम्॥७४॥

Icchārūpadharāṁ devīṁ praṇatārtivināśinīm|
Parāṁ cāpyāyanīṁ devīṁ candrakoṭyayutaprabhām||74||

Sin traducir todavía


षड्विधेऽपि कृते शाक्ते मूर्त्यादावपि चिन्तयेत्।
विद्याङ्गपञ्चकं पश्चादाग्नेय्यादिषु विन्यसेत्॥७५॥

Ṣaḍvidhe'pi kṛte śākte mūrtyādāvapi cintayet|
Vidyāṅgapañcakaṁ paścādāgneyyādiṣu vinyaset||75||

Sin traducir todavía


अग्नीशरक्षोवायूनां दक्षिणे च यथाक्रमम्।
शक्त्यङ्गानि शिवाङ्गानि तथैव विधिना स्मरेत्॥७६॥

Agnīśarakṣovāyūnāṁ dakṣiṇe ca yathākramam|
Śaktyaṅgāni śivāṅgāni tathaiva vidhinā smaret||76||

Sin traducir todavía


किन्तु शक्रादिदिक्ष्वस्त्रमन्त्रं मध्ये च लोचनम्।
अघोराद्यष्टकं ध्यायेदघोर्याद्यष्टकान्वितम्॥७७॥

Kintu śakrādidikṣvastramantraṁ madhye ca locanam|
Aghorādyaṣṭakaṁ dhyāyedaghoryādyaṣṭakānvitam||77||

Sin traducir todavía


सर्वासामावृतत्वेन लोकपालांश्च बाह्यतः।
सास्त्रान्स्वमन्त्रैः सञ्चिन्त्य जपं पश्चात्समारभेत्॥७८॥

Sarvāsāmāvṛtatvena lokapālāṁśca bāhyataḥ|
Sāstrānsvamantraiḥ sañcintya japaṁ paścātsamārabhet||78||

Sin traducir todavía


स्वरूपे तल्लयो भूत्वा एकैकां दशधा स्मरेत्।
ज्वलत्पावकसङ्काशां ध्यात्वा स्वाहान्तमुच्चरेत्॥७९॥

Svarūpe tallayo bhūtvā ekaikāṁ daśadhā smaret|
Jvalatpāvakasaṅkāśāṁ dhyātvā svāhāntamuccaret||79||

Sin traducir todavía


सकृदेकैकशो मन्त्री होमकर्मप्रसिद्धये।
इत्येव मानसो यागः कथितः सामुदायिकः॥८०॥

Sakṛdekaikaśo mantrī homakarmaprasiddhaye|
Ityeva mānaso yāgaḥ kathitaḥ sāmudāyikaḥ||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 90

एतत्त्रिशूलमुद्दिष्टमेकदण्डं त्रिशक्तिकम्।
इत्थमेतदविज्ञाय शक्तिशूलं वरानने॥८१॥

Etattriśūlamuddiṣṭamekadaṇḍaṁ triśaktikam|
Itthametadavijñāya śaktiśūlaṁ varānane||81||

Sin traducir todavía


बद्ध्वापि खेचरीं मुद्रां नोत्पतत्यवनीतलात्।
इत्येतच्छाम्भवं प्रोक्तमष्टान्तं शाक्तमिष्यते॥८२॥

Baddhvāpi khecarīṁ mudrāṁ notpatatyavanītalāt|
Ityetacchāmbhavaṁ proktamaṣṭāntaṁ śāktamiṣyate||82||

Sin traducir todavía


तुर्यान्तमाणवं विद्यादिति शूलत्रयं मतम्।
पृथग्यागविधानेन शक्तिचक्रं विचिन्तयेत्॥८३॥

Turyāntamāṇavaṁ vidyāditi śūlatrayaṁ matam|
Pṛthagyāgavidhānena śakticakraṁ vicintayet||83||

Sin traducir todavía


तेनापि खेचरीं बद्ध्वा त्यजत्येवं महीतलम्।
ततोऽभिमन्त्र्य धान्यानि महास्त्रेण त्रिसप्तधा॥८४॥

Tenāpi khecarīṁ baddhvā tyajatyevaṁ mahītalam|
Tato'bhimantrya dhānyāni mahāstreṇa trisaptadhā||84||

Sin traducir todavía


निक्षिपेद्दिक्षु सर्वासु ज्वलत्पावकवत्स्मरेत्।
निर्विघ्नं तद्गृहं ध्यात्वा संहृत्येशदिशं नयेत्॥८५॥

Nikṣipeddikṣu sarvāsu jvalatpāvakavatsmaret|
Nirvighnaṁ tadgṛhaṁ dhyātvā saṁhṛtyeśadiśaṁ nayet||85||

Sin traducir todavía


पञ्चगव्यं ततः कुर्याद्वदनैः पञ्चभिर्बुधः।
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा॥८६॥

Pañcagavyaṁ tataḥ kuryādvadanaiḥ pañcabhirbudhaḥ|
Gomūtraṁ gomayaṁ caiva kṣīraṁ dadhi ghṛtaṁ tathā||86||

Sin traducir todavía


मन्त्रयेदूर्ध्वपर्यन्तैः षडङ्गेन कुशोदकम्।
मुद्रे द्रव्यामृते बद्ध्वा तत्त्वं तस्य विचिन्तयेत्॥८७॥

Mantrayedūrdhvaparyantaiḥ ṣaḍaṅgena kuśodakam|
Mudre dravyāmṛte baddhvā tattvaṁ tasya vicintayet||87||

Sin traducir todavía


तेन सम्प्रोक्षयेद्भूमिं स्वल्पेनान्यन्निधापयेत्।
वास्तुयागं ततः कुर्यान्मालिन्युच्चारयोगतः॥८८॥

Tena samprokṣayedbhūmiṁ svalpenānyannidhāpayet|
Vāstuyāgaṁ tataḥ kuryānmālinyuccārayogataḥ||88||

Sin traducir todavía


पुष्पैरञ्जलिमापूर्य फकारादि समुच्चरन्।
ध्यात्वा शक्त्यन्तमध्वानं नकारान्ते विनिक्षिपेत्॥८९॥

Puṣpairañjalimāpūrya phakārādi samuccaran|
Dhyātvā śaktyantamadhvānaṁ nakārānte vinikṣipet||89||

Sin traducir todavía


गन्धधूपादिकं दत्वा गणेशानं प्रपूजयेत्।
षडुत्थमासनं न्यस्य प्रणवेन ततोपरि॥९०॥

Gandhadhūpādikaṁ datvā gaṇeśānaṁ prapūjayet|
Ṣaḍutthamāsanaṁ nyasya praṇavena tatopari||90||

Sin traducir todavía

al inicio


 Estrofas 91 a 100

गामित्यनेन विघ्नेशं गन्धधूपादिभिर्यजेत्।
अस्याङ्गानि गकारेण षड्दीर्घस्वरयोगतः॥९१॥

Gāmityanena vighneśaṁ gandhadhūpādibhiryajet|
Asyāṅgāni gakāreṇa ṣaḍdīrghasvarayogataḥ||91||

Sin traducir todavía


त्रिनेत्रमुदितं ध्यात्वा गजास्यं वामनाकृतिम्।
विसर्ज्य सिद्धिकायस्तु महास्त्रमनुपूजयेत्॥९२॥

Trinetramuditaṁ dhyātvā gajāsyaṁ vāmanākṛtim|
Visarjya siddhikāyastu mahāstramanupūjayet||92||

Sin traducir todavía


दत्त्वानन्तं तथा धर्मं ज्ञानं वैराग्यमेव च।
ऐश्वर्यं कर्णिकायां च षडुत्थमिदमासनम्॥९३॥

Dattvānantaṁ tathā dharmaṁ jñānaṁ vairāgyameva ca|
Aiśvaryaṁ karṇikāyāṁ ca ṣaḍutthamidamāsanam||93||

Sin traducir todavía


अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणम्।
विकरालं महादंष्ट्रं महोग्रं भ्रुकुटीमुखम्॥९४॥

Asyopari nyaseddhyātvā khaḍgakheṭakadhāriṇam|
Vikarālaṁ mahādaṁṣṭraṁ mahograṁ bhrukuṭīmukham||94||

Sin traducir todavía


स्वाङ्गषट्कसमोपेतं दिङ्मातृपरिवारितम्।
स्वार्णैरेवाङ्गषट्कं तु फट्कारपरिदीपितम्॥९५॥

Svāṅgaṣaṭkasamopetaṁ diṅmātṛparivāritam|
Svārṇairevāṅgaṣaṭkaṁ tu phaṭkāraparidīpitam||95||

Sin traducir todavía


तद्रूपमेव सञ्चिन्त्य ततो मात्रष्टकं यजेत्।
इन्द्राणीं पूर्वपत्रे तु सवज्रां युगपत्स्मरेत्॥९६॥

Tadrūpameva sañcintya tato mātraṣṭakaṁ yajet|
Indrāṇīṁ pūrvapatre tu savajrāṁ yugapatsmaret||96||

Sin traducir todavía


आग्नेयीं शक्तिहस्तां च याम्यां दण्डकरां ततः।
नैरृतीं वरुणानीं च वायवीं च विचक्षणः॥९७॥

Āgneyīṁ śaktihastāṁ ca yāmyāṁ daṇḍakarāṁ tataḥ|
Nairṛtīṁ varuṇānīṁ ca vāyavīṁ ca vicakṣaṇaḥ||97||

Sin traducir todavía


खड्गपाशध्वजैर्युक्तां चिन्तयेद्युगपत्प्रिये।
कौवेरीं मुद्गरकरामीशानीं शूलसंयुताम्॥९८॥

Khaḍgapāśadhvajairyuktāṁ cintayedyugapatpriye|
Kauverīṁ mudgarakarāmīśānīṁ śūlasaṁyutām||98||

Sin traducir todavía


गन्धपुष्पादिभिः पूज्य स्वतन्त्रे होममाचरेत्।
आदौ च कलशं कुर्यात्सहस्राधिकमन्त्रितम्॥९९॥

Gandhapuṣpādibhiḥ pūjya svatantre homamācaret|
Ādau ca kalaśaṁ kuryātsahasrādhikamantritam||99||

Sin traducir todavía


सहस्रं होमयेत्तत्र ततो जप्त्वा विसर्जयेत्।
शतमष्टोत्तरं पूर्णं पश्चाद्यजनमारभेत्॥१००॥

Sahasraṁ homayettatra tato japtvā visarjayet|
Śatamaṣṭottaraṁ pūrṇaṁ paścādyajanamārabhet||100||

Sin traducir todavía

al inicio


 Estrofas 101 a 110

तत्रादौ कुम्भमादाय हेमादिमयमव्रणम्।
सर्वमन्न्त्रौषधीगर्भं गन्धाम्बुपरिपूरितम्॥१०१॥

Tatrādau kumbhamādāya hemādimayamavraṇam|
Sarvamanntrauṣadhīgarbhaṁ gandhāmbuparipūritam||101||

Sin traducir todavía


चूतपल्लववक्त्रं च स्रक्सूत्रसितङ्कण्ठकम्।
रक्षोघ्रतिलकाक्रान्तं सितवस्त्रयुगावृतम्॥१०२॥

Cūtapallavavaktraṁ ca sraksūtrasitaṅkaṇṭhakam|
Rakṣoghratilakākrāntaṁ sitavastrayugāvṛtam||102||

Sin traducir todavía


शताष्टोत्तरसञ्जप्त मूलमन्त्रप्रपूजितम्।
वार्धान्यपि तथाभूता किन्तु सस्त्रेण पूजिता॥१०३॥

Śatāṣṭottarasañjapta mūlamantraprapūjitam|
Vārdhānyapi tathābhūtā kintu sastreṇa pūjitā||103||

Sin traducir todavía


विकिरैरासनं दत्त्वा पूर्वोक्तं तु विचक्षणः।
इन्द्रादीन्पूजयेत्पश्चात्स्वदिक्षु प्रोक्तस्वस्वरैः॥१०४॥

Vikirairāsanaṁ dattvā pūrvoktaṁ tu vicakṣaṇaḥ|
Indrādīnpūjayetpaścātsvadikṣu proktasvasvaraiḥ||104||

Sin traducir todavía


अविच्छिन्नां ततो धारां वार्धान्या प्रतिपादयेत्।
भ्रामयेत्कलशं पश्चाद्ब्रूयाल्लोकेश्वरानिदम्॥१०५॥

Avicchinnāṁ tato dhārāṁ vārdhānyā pratipādayet|
Bhrāmayetkalaśaṁ paścādbrūyāllokeśvarānidam||105||

Sin traducir todavía


भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये।
सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया॥१०६॥

Bho bhoḥ śakra tvayā svasyāṁ diśi vighnapraśāntaye|
Sāvadhānena karmāntaṁ bhavitavyaṁ śivājñayā||106||

Sin traducir todavía


नीत्वा तत्रासने पूर्वं मूर्तिभूतं घटं न्यसेत्।
तस्य दक्षिणदिग्भागे वार्धानीं विनिवेशयेत्॥१०७॥

Nītvā tatrāsane pūrvaṁ mūrtibhūtaṁ ghaṭaṁ nyaset|
Tasya dakṣiṇadigbhāge vārdhānīṁ viniveśayet||107||

Sin traducir todavía


आत्ममूर्त्यादिपूज्यान्तं कुम्भे विन्यस्य मन्त्रवित्।
गन्धपुष्पादिभिः पूज्य वार्धान्यां पूजयेदिमम्॥१०८॥

Ātmamūrtyādipūjyāntaṁ kumbhe vinyasya mantravit|
Gandhapuṣpādibhiḥ pūjya vārdhānyāṁ pūjayedimam||108||

Sin traducir todavía


गन्धैर्मण्डलकं कृत्वा ब्रह्मस्थाने विचक्षणः।
तत्र सम्पूजयेत्षट्कं त्रिकं वाप्येकमेव वा॥१०९॥

Gandhairmaṇḍalakaṁ kṛtvā brahmasthāne vicakṣaṇaḥ|
Tatra sampūjayetṣaṭkaṁ trikaṁ vāpyekameva vā||109||

Sin traducir todavía


कुण्डस्योल्लेखनं लेखः कुट्टनं चोपलेपनम्।
चतुष्पथाक्षवाटं च वज्रसंस्थापनं तथा॥११०॥

Kuṇḍasyollekhanaṁ lekhaḥ kuṭṭanaṁ copalepanam|
Catuṣpathākṣavāṭaṁ ca vajrasaṁsthāpanaṁ tathā||110||

Sin traducir todavía

al inicio


 Estrofas 111 a 120

कुशास्तरणपरिधिविष्टराणां च कल्पनम्।
सर्वमस्त्रेण कुर्वीत विद्यार्मोहीमिति न्यसेत्॥१११॥

Kuśāstaraṇaparidhiviṣṭarāṇāṁ ca kalpanam|
Sarvamastreṇa kurvīta vidyārmohīmiti nyaset||111||

Sin traducir todavía


शिवमोमिति विन्यस्य सम्पूज्य द्वितयं पुनः।
ताम्रपात्रे शरावे वा आनयेज्जातवेदसम्॥११२॥

Śivamomiti vinyasya sampūjya dvitayaṁ punaḥ|
Tāmrapātre śarāve vā ānayejjātavedasam||112||

Sin traducir todavía


शिवशुक्रमिति ध्यात्वा विद्यायोनौ विनिक्षिपेत्।
ततस्त्वाहुतयः पञ्च विद्याङ्गैरेव होमयेत्॥११३॥

Śivaśukramiti dhyātvā vidyāyonau vinikṣipet|
Tatastvāhutayaḥ pañca vidyāṅgaireva homayet||113||

Sin traducir todavía


जननादि ततः कर्म सर्वमेवं कृते कृतम्।
परापरामनुस्मृत्य दद्यात्पूर्णाहुतिं पुनः॥११४॥

Jananādi tataḥ karma sarvamevaṁ kṛte kṛtam|
Parāparāmanusmṛtya dadyātpūrṇāhutiṁ punaḥ||114||

Sin traducir todavía


सम्पूज्य मातरं वह्नेः पितरं च विसर्जयेत्।
चर्वादिसाधनायाग्निं समुद्धृत्य ततः पुनः॥११५॥

Sampūjya mātaraṁ vahneḥ pitaraṁ ca visarjayet|
Carvādisādhanāyāgniṁ samuddhṛtya tataḥ punaḥ||115||

Sin traducir todavía


ज्वलितस्याथवा वह्नेश्चितिं वामेन वायुना।
आकृष्य हृदि सङ्कुम्भ्य दक्षिणेन पुनः क्षिपेत्॥११६॥

Jvalitasyāthavā vahneścitiṁ vāmena vāyunā|
Ākṛṣya hṛdi saṅkumbhya dakṣiṇena punaḥ kṣipet||116||

Sin traducir todavía


पूर्णां च पूर्ववद्दद्याच्छिवाग्नेरपरो विधिः।
शिवरूपं तमालोक्य तस्यात्मान्तः कृतिः क्रमात्॥११७॥

Pūrṇāṁ ca pūrvavaddadyācchivāgneraparo vidhiḥ|
Śivarūpaṁ tamālokya tasyātmāntaḥ kṛtiḥ kramāt||117||

Sin traducir todavía


कुर्यादन्तः कृतिं मन्त्री ततो होमं समारभेत्।
मूलं शतेन सन्तर्प्य तदङ्गानि षडङ्गतः॥११८॥

Kuryādantaḥ kṛtiṁ mantrī tato homaṁ samārabhet|
Mūlaṁ śatena santarpya tadaṅgāni ṣaḍaṅgataḥ||118||

Sin traducir todavía


शेषाणां मन्त्रजातीनां दशांशेनैव तर्पणम्।
ततः प्रवेसयेच्छिष्याञ्शुचीन्स्नातानुपोषितान्॥११९॥

Śeṣāṇāṁ mantrajātīnāṁ daśāṁśenaiva tarpaṇam|
Tataḥ pravesayecchiṣyāñśucīnsnātānupoṣitān||119||

Sin traducir todavía


प्रणम्य देवदेवेशं चतुष्टयगतं क्रमात्।
पञ्चगव्यं चरुं दद्याद्दन्तधावनमेव च॥१२०॥

Praṇamya devadeveśaṁ catuṣṭayagataṁ kramāt|
Pañcagavyaṁ caruṁ dadyāddantadhāvanameva ca||120||

Sin traducir todavía

al inicio


 Estrofas 121 a 130

हृदयेन चरोः सिद्धिर्याज्ञिकैः क्षीरतण्डुलैः।
सम्पातं सप्तभिर्मन्त्रैस्ततः षड्भागभाजितम्॥१२१॥

Hṛdayena caroḥ siddhiryājñikaiḥ kṣīrataṇḍulaiḥ|
Sampātaṁ saptabhirmantraistataḥ ṣaḍbhāgabhājitam||121||

Sin traducir todavía


शिवाग्निगुरुशिष्याणां वार्धानीकुम्भयोः समम्।
दन्तकाष्ठं ततो दद्यात्क्षीरवृक्षसमुद्भवम्॥१२२॥

Śivāgniguruśiṣyāṇāṁ vārdhānīkumbhayoḥ samam|
Dantakāṣṭhaṁ tato dadyātkṣīravṛkṣasamudbhavam||122||

Sin traducir todavía


तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः।
अशुभोऽन्यत्र तत्रापि होमोऽष्टशतिको भवेत्॥१२३॥

Tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ|
Aśubho'nyatra tatrāpi homo'ṣṭaśatiko bhavet||123||

Sin traducir todavía


बहिःकर्म ततः कुर्याद्दिक्षु सर्वासु दैशिकः।
ॐ क्षः क्षः सर्वभूतेभ्यः स्वाहेति मनुनामुना॥१२४॥

Bahiḥkarma tataḥ kuryāddikṣu sarvāsu daiśikaḥ|
Oṁ kṣaḥ kṣaḥ sarvabhūtebhyaḥ svāheti manunāmunā||124||

Sin traducir todavía


समाचम्य कृतन्यासः समभ्यर्च्य च शङ्करम्।
... गृहे शुचिः॥१२५॥

Samācamya kṛtanyāsaḥ samabhyarcya ca śaṅkaram|
... gṛhe śuciḥ||125||

Sin traducir todavía


न्यासं कृत्वा तु शिष्याणामात्मनश्च विशेषतः।
प्रभाते नित्यकर्मादि कृत्वा स्वप्नं विचारयेत्॥१२६॥

Nyāsaṁ kṛtvā tu śiṣyāṇāmātmanaśca viśeṣataḥ|
Prabhāte nityakarmādi kṛtvā svapnaṁ vicārayet||126||

Sin traducir todavía


शुभं प्रकाशयेत्तेषामशुभे होममाचरेत्।
ततः पुष्पफलादीनां सुवेशाभरणाः स्त्रियः॥१२७॥

Śubhaṁ prakāśayetteṣāmaśubhe homamācaret|
Tataḥ puṣpaphalādīnāṁ suveśābharaṇāḥ striyaḥ||127||

Sin traducir todavía


आपदुत्तरणं चैव शुभदेशावरोहणम्।
मद्यपानं शिरश्छेदमाममांसस्य भक्षणम्॥१२८॥

Āpaduttaraṇaṁ caiva śubhadeśāvarohaṇam|
Madyapānaṁ śiraśchedamāmamāṁsasya bhakṣaṇam||128||

Sin traducir todavía


देवतादर्शनं साक्षात्तथा विष्ठानुलेपनम्।
एवं विधं शुभं दृष्ट्वा सिद्धिं प्राप्नोत्यभीप्सिताम्॥१२९॥

Devatādarśanaṁ sākṣāttathā viṣṭhānulepanam|
Evaṁ vidhaṁ śubhaṁ dṛṣṭvā siddhiṁ prāpnotyabhīpsitām||129||

Sin traducir todavía


एतदेवान्यथाभूतं दुःस्वप्न इति कीर्त्यते।
पक्वमांसाशनाभ्यङ्गगर्तादिपतनादिकम्॥१३०॥

Etadevānyathābhūtaṁ duḥsvapna iti kīrtyate|
Pakvamāṁsāśanābhyaṅgagartādipatanādikam||130||

Sin traducir todavía

al inicio


 Estrofas 131 a 135

तन्त्रोक्तां निष्कृतिं कृत्वा द्विजत्वापादनं ततः।
देवाग्निगुरुदेवीनां पूजां कृत्वा सदा बुधः॥१३१॥

Tantroktāṁ niṣkṛtiṁ kṛtvā dvijatvāpādanaṁ tataḥ|
Devāgnigurudevīnāṁ pūjāṁ kṛtvā sadā budhaḥ||131||

Sin traducir todavía


एतेषामनिवेद्यैव न किञ्चिदपि भक्षयेत्।
देवद्रव्यं गुरुद्रव्यं चण्डीद्रव्यं च वर्जयेत्॥१३२॥

Eteṣāmanivedyaiva na kiñcidapi bhakṣayet|
Devadravyaṁ gurudravyaṁ caṇḍīdravyaṁ ca varjayet||132||

Sin traducir todavía


निष्फलं नैव चेष्टेत मुहूर्तमपि मन्त्रवित्।
योगाभ्यासरतो भूयान्मन्त्राभ्यासरतोऽपि वा॥१३३॥

Niṣphalaṁ naiva ceṣṭeta muhūrtamapi mantravit|
Yogābhyāsarato bhūyānmantrābhyāsarato'pi vā||133||

Sin traducir todavía


इत्येवमादिसमयाञ्श्रावयित्वा विसर्जयेत्।
देवदेवं ततः स्नानं शिष्याणामात्मनोऽपि वा॥१३४॥

Ityevamādisamayāñśrāvayitvā visarjayet|
Devadevaṁ tataḥ snānaṁ śiṣyāṇāmātmano'pi vā||134||

Sin traducir todavía


कारयेच्छिवकुम्भेन सर्वदुष्कृतहारिणा।
इत्येतत्सामयं कर्म समासात्परिकीर्तितम्॥१३५॥

Kārayecchivakumbhena sarvaduṣkṛtahāriṇā|
Ityetatsāmayaṁ karma samāsātparikīrtitam||135||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे समयाधिकारोऽष्टमः॥८॥
Iti śrīmālinīvijayottare tantre samayādhikāro'ṣṭamaḥ||8||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 7 Top  Sigue leyendo Capítulo 9

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.