Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrāloka (Tantraloka): Chapter 37 - stanzas 1 to 85 - Non-dual Shaivism of Kashmir

Upādeyabhāvādinirūpaṇa - Normal translation


 Introduction

photo 77 - flameThis is the only set of stanzas (from the stanza 1 to the stanza 85) of the thirty-seventh chapter (called Upādeyabhāvādinirūpaṇa).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1 to 10

अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम्।
Atha śrītantrāloke saptatriṁśamāhnikam|

Untranslated yet

उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते।
प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः॥१॥

Uktanītyaiva sarvatra vyavahāre pravartite|
Prasiddhāvupajīvyāyāmavaśyagrāhya āgamaḥ||1||

Untranslated yet


यथा लौकिकदृष्ट्यान्यफलभाक्तत्प्रसिद्धितः।
सम्यग्व्यवहरंस्तद्वच्छिवभाक्तत्प्रसिद्धितः॥२॥

Yathā laukikadṛṣṭyānyaphalabhāktatprasiddhitaḥ|
Samyagvyavaharaṁstadvacchivabhāktatprasiddhitaḥ||2||

Untranslated yet


तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि।
मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम्॥३॥

Tadavaśyagrahītavye śāstre svāṁśopadeśini|
Manākphale'bhyupādeyatamaṁ tadviparītakam||3||

Untranslated yet


यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत्।
क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः॥४॥

Yathā khageśvarībhāvaniḥśaṅkatvādviṣaṁ vrajet|
Kṣayaṁ karmasthitistadvadaśaṅkādbhairavatvataḥ||4||

Untranslated yet


यदार्षे पातहेतूक्तं तदस्मिन्वामशासने।
आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम्॥५॥

Yadārṣe pātahetūktaṁ tadasminvāmaśāsane|
Āśusiddhyai yataḥ sarvamārṣaṁ māyodarasthitam||5||

Untranslated yet


तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत्।
यदशेषोपदेशेन सूयतेऽनुत्तरं फलम्॥६॥

Tacca yatsarvasarvajñadṛṣṭaṁ taccāpi kiṁ bhavet|
Yadaśeṣopadeśena sūyate'nuttaraṁ phalam||6||

Untranslated yet


यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः।
उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत्॥७॥

Yathādharādharaproktavastutattvānuvādataḥ|
Uttaraṁ kathitaṁ saṁvitsiddhaṁ taddhi tathā bhavet||7||

Untranslated yet


यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात्।
अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने॥८॥

Yaduktādhikasaṁvittisiddhavastunirūpaṇāt|
Apūrṇasarvavitproktirjñāyate'dharaśāsane||8||

Untranslated yet


ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते।
अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात्॥९॥

Ūrdhvaśāsanavastvaṁśe dṛṣṭvāpica samujjhite|
Adhaḥ śāstreṣu māyātvaṁ lakṣyate sargarakṣaṇāt||9||

Untranslated yet


श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना।
ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम्॥१०॥

Śrīmadānandaśāstrādau proktaṁ ca parameśinā|
Ṛṣivākyaṁ bahukleśamadhruvālpaphalaṁ mitam||10||

Untranslated yet

top


 Stanzas 11 to 20

नैव प्रमाणयेद्विद्वान्शैवमेवागमं श्रयेत्।
तदार्षे पातहेतूक्तं तदस्मिन्वामशासने॥११॥

Naiva pramāṇayedvidvānśaivamevāgamaṁ śrayet|
Tadārṣe pātahetūktaṁ tadasminvāmaśāsane||11||

Untranslated yet


आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम्।
यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत्॥१२॥

Āśusiddhyai yataḥ sarvamārṣaṁ māyodarasthitam|
Yathā khageśvarībhāvaniḥśaṅkatvādviṣaṁ vrajet||12||

Untranslated yet


क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः।
अज्ञत्वानुपदेष्टृत्वसन्दष्टेऽधरशासने॥१३॥

Kṣayaṁ karmasthitistadvadaśaṅkādbhairavatvataḥ|
Ajñatvānupadeṣṭṛtvasandaṣṭe'dharaśāsane||13||

Untranslated yet


एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम्।
द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ॥१४॥

Etadviparyayādgrāhyamavaśyaṁ śivaśāsanam|
Dvāvāptau tatra ca śrīmacchrīkaṇṭhalakuleśvarau||14||

Untranslated yet


द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम्।
प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम्॥१५॥

Dvipravāhamidaṁ śāstraṁ mamyaṅniḥśreyasapradam|
Prācyasya tu yathābhīṣṭabhogadatvamapi sthitam||15||

Untranslated yet


तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम्।
पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम्॥१६॥

Tacca pañcavidhaṁ proktaṁ śaktivaicitryacitritam|
Pañcasrota iti proktaṁ śrīmacchrīkaṇṭhaśāsanam||16||

Untranslated yet


दशाष्टादशधा स्रोतःपञ्चकं यत्ततोऽप्यलम्।
उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम्॥१७॥

Daśāṣṭādaśadhā srotaḥpañcakaṁ yattato'pyalam|
Utkṛṣṭaṁ bhairavābhikhyaṁ catuḥṣaṣṭivibheditam||17||

Untranslated yet


श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल।
समूहः पीठमेतच्च द्विधा दक्षिणवामतः॥१८॥

Śrīmadānandaśāstrādau proktaṁ bhagavatā kila|
Samūhaḥ pīṭhametacca dvidhā dakṣiṇavāmataḥ||18||

Untranslated yet


मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम्।
मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया॥१९॥

Mantro vidyeti tasmācca mudrāmaṇḍalagaṁ dvayam|
Mananatrāṇadaṁ yattu mantrākhyaṁ tatra vidyayā||19||

Untranslated yet


उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी।
मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम्॥२०॥

Upodbalanamāpyāyaḥ sā hi vedyārthabhāsinī|
Mantrapratikṛtirmudrā tadāpyāyanakārakam||20||

Untranslated yet

top


 Stanzas 21 to 30

मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम्।
एवमन्योन्यसम्भेदवृत्ति पीठचतुष्टयम्॥२१॥

Maṇḍalaṁ sāramuktaṁ hi maṇḍaśrutyā śivāhvayam|
Evamanyonyasambhedavṛtti pīṭhacatuṣṭayam||21||

Untranslated yet


यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः।
प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः॥२२॥

Yatastasmādbhavetsarvaṁ pīṭhe pīṭhe'pi vastutaḥ|
Pradhānatvāttasya tasya vastuno bhinnatā punaḥ||22||

Untranslated yet


कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये।
प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा॥२३॥

Kathitā sādhakendrāṇāṁ tattadvastuprasiddhaye|
Pratyekaṁ taccaturdhaivaṁ maṇḍalaṁ mudrikā tathā||23||

Untranslated yet


मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम्।
विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम्॥२४॥

Mantro vidyeti ca pīṭhamutkṛṣṭaṁ cottarottam|
Vidyāpīṭhapradhānaṁ ca siddhayogīśvarīmatam||24||

Untranslated yet


तस्यापि परमं सारं मालिनीविजयोत्तरम्।
उक्तं श्रीरत्नमालायामेतच्च परमेशिना॥२५॥

Tasyāpi paramaṁ sāraṁ mālinīvijayottaram|
Uktaṁ śrīratnamālāyāmetacca parameśinā||25||

Untranslated yet


अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम्।
एकत्र मिलितं कौलं श्रीषडर्धकशासने॥२६॥

Aśeṣatantrasāraṁ tu vāmadakṣiṇamāśritam|
Ekatra militaṁ kaulaṁ śrīṣaḍardhakaśāsane||26||

Untranslated yet


सिद्धान्ते कर्म बहुलं मलमायादिरूषितम्।
दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम्॥२७॥

Siddhānte karma bahulaṁ malamāyādirūṣitam|
Dakṣiṇaṁ raudrakarmāḍhyaṁ vāmaṁ siddhisamākulam||27||

Untranslated yet


स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम्।
मोक्षविद्याविहीनं च विनयं त्यज दूरतः॥२८॥

Svalpapuṇyaṁ bahukleśaṁ svapratītivivarjitam|
Mokṣavidyāvihīnaṁ ca vinayaṁ tyaja dūrataḥ||28||

Untranslated yet


यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम्।
मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम्॥२९॥

Yasminkāle ca guruṇā nirvikalpaṁ prakāśitam|
Muktastenaiva kālena yantraṁ tiṣṭhati kevalam||29||

Untranslated yet


मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात्।
आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके॥३०॥

Mayaitatsrotasāṁ rūpamanuttarapadāddhruvāt|
Ārabhya vistareṇoktaṁ mālinīślokavārtike||30||

Untranslated yet

top


 Stanzas 31 to 40

जिज्ञासुस्तत एवेदमवधारयितुं क्षमः।
वयं तूक्तानुवचनमफलं नाद्रियामहे॥३१॥

Jijñāsustata evedamavadhārayituṁ kṣamaḥ|
Vayaṁ tūktānuvacanamaphalaṁ nādriyāmahe||31||

Untranslated yet


इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम्।
यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम्॥३२॥

Itthaṁ dadadanāyāsājjīvanmuktimahāphalam|
Yathepsitamahābhogadātṛtvena vyavasthitam||32||

Untranslated yet


षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम्।
षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम्।
ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः॥३३॥

Ṣaḍardhasāraṁ sacchāstramupādeyamidaṁ sphuṭam|
Ṣaṭtriṁśatā tattvabalena sūtā yadyapyanantā bhuvanāvalīyam|
Brahmāṇḍamatyantamanoharaṁ tu vaicitryavarjaṁ nahi ramyabhāvaḥ||33||

Untranslated yet


भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन्मन्ये द्वितीयभुवनं भवनं सुखस्य।
क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा॥३४॥

Bhūrādisaptapurapūrṇatame'pi tasminmanye dvitīyabhuvanaṁ bhavanaṁ sukhasya|
Kvānyatra citragatisūryaśaśāṅkaśobhirātrindivaprasarabhogavibhāgabhūṣā||34||

Untranslated yet


तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम्।
यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा॥३५॥

Tatrāpica tridivabhogamahārghavarṣadvīpāntarādadhikameva kumārikāhvam|
Yatrādharādharapadātparamaṁ śivāntamāroḍhumapyadhikṛtiḥ kṛtināmanarghā||35||

Untranslated yet


प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि।
सर्वो हि भाविनि परं परितोषमेति सम्भाविते नतु निमेषिणि वर्तमाने॥३६॥

Prākkarmabhogipaśutocitabhogabhājā kiṁ janmanā nanu sukhaikapade'pi dhāmni|
Sarvo hi bhāvini paraṁ paritoṣameti sambhāvite natu nimeṣiṇi vartamāne||36||

Untranslated yet


कन्याह्वयेऽपि भुवनेऽत्र परं महीयान्देशः स यत्र किल शास्त्रवराणि चक्षुः।
जात्यन्धसद्मनि न जन्म न कोऽभिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे॥३७॥

Kanyāhvaye'pi bhuvane'tra paraṁ mahīyāndeśaḥ sa yatra kila śāstravarāṇi cakṣuḥ|
Jātyandhasadmani na janma na ko'bhinindedbhinnāñjanāyitaravipramukhaprakāśe||37||

Untranslated yet


निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा।
कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः॥३८॥

Niḥśeṣaśāstrasadanaṁ kila madhyadeśastasminnajāyata guṇābhyadhiko dvijanmā|
Ko'pyatrigupta iti nāmaniruktagotraḥ śāstrābdhicarvaṇakalodyadagastyagotraḥ||38||

Untranslated yet


तमथ ललितादित्यो राजा निजं पुरमानयत्प्रणयरभसात्कश्मीराख्यं हिमालयमूर्धगम्।
अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात्परिचर्चितुम्॥३९॥

Tamatha lalitādityo rājā nijaṁ puramānayatpraṇayarabhasātkaśmīrākhyaṁ himālayamūrdhagam|
Adhivasati yadgaurīkāntaḥ karairvijayādibhiryugapadakhilaṁ bhogāsāraṁ rasātparicarcitum||39||

Untranslated yet


स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः।
तन्मन्येऽहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै॥४०॥

Sthāne sthāne munibhirakhilaiścakrire yannivāsā yaccādhyāste pratipadamidaṁ sa svayaṁ candracūḍaḥ|
Tanmanye'haṁ samabhilaṣitāśeṣasiddhernasiddhyai kaśmīrebhyaḥ paramatha puraṁ pūrṇavṛtterna tuṣṭyai||40||

Untranslated yet

top


 Stanzas 41 to 50

यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु।
शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति॥४१॥

Yatra svayaṁ śāradacandraśubhrā śrīśāradeti prathitā janeṣu|
Śāṇḍilyasevārasasuprasannā sarvaṁ janaṁ svairvibhavairyunakti||41||

Untranslated yet


नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम्।
केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम्॥४२॥

Nāraṅgāruṇakānti pāṇḍuvikacadballāvadātacchavi prodbhinnāmalamātuluṅgakanakacchāyābhirāmaprabham|
Kerīkuntalakandalīpratikṛtiśyāmaprabhābhāsvaraṁ yasmiñśakticatuṣṭayojjvalamalaṁ madyaṁ mahābhairavam||42||

Untranslated yet


त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते।
कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत्॥४३॥

Trinayanamahākopajvālāvilīna iha sthito madanaviśikhavrāto madyacchalena vijṛmbhate|
Kathamitarathā rāgaṁ mohaṁ madaṁ madanajvaraṁ vidadhadaniśaṁ kāmātaṅkairvaśīkurute jagat||43||

Untranslated yet


यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं सन्धुनोति।
यस्मिन्विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ॥४४॥

Yatkāntānāṁ praṇayavacasi prauḍhimānaṁ vidatte yannirvighnaṁ nidhuvanavidhau sādhvasaṁ sandhunoti|
Yasminviśvāḥ kalitarucayo devatāścakracaryastanmārdvīkaṁ sapadi tanute yatra bhogāpabargau||44||

Untranslated yet


उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः।
आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति॥४५॥

Udyadgaurāṅkuravikasitaiḥ śyāmaraktaiḥ palāśairantargāḍhāruṇarucilasatkesarālīvicitraiḥ|
Ākīrṇā bhūḥ pratipadamasau yatra kāśmīrapuṣpaiḥ samyagdevītritayayajanodyānamāviṣkaroti||45||

Untranslated yet


सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र।
यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः॥४६॥

Sarvo lokaḥ kaviratha budho yatra śūro'pi vāgmī candroddyotā masṛṇagatayaḥ pauranāryaśca yatra|
Yatrāṅgārojjvalavikasitānantasauṣumṇamārgagrastārkendurgaganavimalo yoginīnāṁ ca vargaḥ||46||

Untranslated yet


श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः।
यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम्॥४७॥

Śrīmatparaṁ pravaranāma puraṁ ca tatra yannirmame pravarasena iti kṣitīśaḥ|
Yaḥ svapratiṣṭhitamaheśvarapūjanānte vyomotpatannudasṛjatkila dhūpaghaṇṭām||47||

Untranslated yet


आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयाम्बभूव।
सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति॥४८॥

Āndolanoditamanoharavīranādaiḥ sā cāsya tatsucaritaṁ prathayāmbabhūva|
Sadvṛttasāragurutaijasamūrtayo hi tyaktā api prabhuguṇānadhikaṁ dhvananti||48||

Untranslated yet


सम्पूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः।
प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य॥४९॥

Sampūrṇacandravimaladyutivīrakāntāgāḍhāṅgarāgaghanakuṅkumapiñjaraśrīḥ|
Proddhūtavetasalatāsitacāmaraughairājyābhiṣekamaniśaṁ dadatī smarasya||49||

Untranslated yet


रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायम्भुवार्चनविलेपनगन्धपुष्पैः।
आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या॥५०॥

Rodhaḥpratiṣṭhitamaheśvarasiddhaliṅgasvāyambhuvārcanavilepanagandhapuṣpaiḥ|
Āvarjyamānatanuvīcinimajjanaughavidhvastapāpmamunisiddhamanuṣyavandyā||50||

Untranslated yet

top


 Stanzas 51 to 60

भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम्।
न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता॥५१॥

Bhogāpavargaparipūraṇakalpavallī bhogaikadānarasikāṁ surasiddhasindhum|
Nyakkurvatī harapinākakalāvatīrṇā yadbhūṣayatyavirataṁ taṭinī vitastā||51||

Untranslated yet


तस्मिन्कुवेरपुरचारिसिन्तांशुमौलिसाम्मुख्यदर्शनविरूढपवित्रभावे।
वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसम्पत्॥५२॥

Tasminkuverapuracārisintāṁśumaulisāmmukhyadarśanavirūḍhapavitrabhāve|
Vaitastarodhasi nivāsamamuṣya cakre rājā dvijasya parikalpitabhūrisampat||52||

Untranslated yet


तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान्स्वयमन्तकाले।
गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत्परमनुग्रहमाग्रहेण॥५३॥

Tasyānvaye mahati ko'pi varāhaguptanāmā babhūva bhagavānsvayamantakāle|
Gīrvāṇasindhulaharīkalitāgramūrdhā yasyākarotparamanugrahamāgraheṇa||53||

Untranslated yet


तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः।
यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलङ्कुरुते स्म भक्तिः॥५४॥

Tasyātmajaścukhalaketi jane prasiddhaścandrāvadātadhiṣaṇo narasiṁhaguptaḥ|
Yaṁ sarvaśāstrarasamajjanaśubhracittaṁ māheśvarī paramalaṅkurute sma bhaktiḥ||54||

Untranslated yet


तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन।
यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः॥५५॥

Tāruṇyasāgarataraṅgabharānapohya vairāgyapotamadhiruhya dṛḍhaṁ haṭhena|
Yo bhaktirohaṇamavāpya maheśacintāratnairalaṁ dalayati sma bhavāpadastāḥ||55||

Untranslated yet


तस्यात्मजोऽभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः।
माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति॥५६॥

Tasyātmajo'bhinavagupta iti prasiddhaḥ śrīcandracūḍacaraṇābjaparāgapūtaḥ|
Mātā vyayūyujadamuṁ kila bālya eva daivaṁ hi bhāviparikarmaṇi saṁskaroti||56||

Untranslated yet


माता परं बन्धुरिति प्रवादः स्नोहोऽतिगाढीकुरुते हि पाशान्।
तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः॥५७॥

Mātā paraṁ bandhuriti pravādaḥ snoho'tigāḍhīkurute hi pāśān|
Tanmūlabandhe galite kilāsya manye sthitā jīvata eva muktiḥ||57||

Untranslated yet


पित्रा स शब्दगहने कृतसम्प्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः।
साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयङ्ग्रहणदुर्मदया गृहीतः॥५८॥

Pitrā sa śabdagahane kṛtasampraveśastarkārṇavormipṛṣatāmalapūtacittaḥ|
Sāhityasāndrarasabhogaparo maheśabhaktyā svayaṅgrahaṇadurmadayā gṛhītaḥ||58||

Untranslated yet


स तन्मयीभूय न लोकवर्तनीमजीगणत्कामपि केवलं पुनः।
तदीयसम्भोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम्॥५९॥

Sa tanmayībhūya na lokavartanīmajīgaṇatkāmapi kevalaṁ punaḥ|
Tadīyasambhogavivṛddhaye purā karoti dāsyaṁ guruveśmasu svayam||59||

Untranslated yet


आनन्दसन्ततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः।
श्रीनाथसन्ततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः॥६०॥

Ānandasantatimahārṇavakarṇadhāraḥ saddaiśikairakavarātmajavāmanāthaḥ|
Śrīnāthasantatimahāmbaragharmakāntiḥ śrībhūtirājatanayaḥ svapitṛprasādaḥ||60||

Untranslated yet

top


 Stanzas 61 to 70

त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः।
तुर्याख्यसन्ततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शम्भुनाथः॥६१॥

Traiyambakaprasarasāgaraśāyisomānandātmajotpalajalakṣmaṇaguptanāthaḥ|
Turyākhyasantatimahodadhipūrṇacandraḥ śrīsomataḥ sakalavitkila śambhunāthaḥ||61||

Untranslated yet


श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः।
अन्येऽपि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः॥६२॥

Śrīcandraśarmabhavabhaktivilāsayogānandābhinandaśivaśaktivicitranāthāḥ|
Anye'pi dharmaśivavāmanakodbhaṭaśrībhūteśabhāskaramukhapramukhā mahāntaḥ||62||

Untranslated yet


एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै।
यत् सम्प्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान्स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोऽभूत्॥६३॥

Ete sevārasaviracitānugrahāḥ śāstrasārapauḍhādeśaprakaṭasubhagaṁ svādhikāraṁ kilāsmai|
Yat samprāduryadapi ca janānnaikṣatākṣetrabhūtānsvātmārāmastadayamaniśaṁ tattvasevāraso'bhūt||63||

Untranslated yet


सोऽनुग्रहीतुमथ शाम्भवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम्।
यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद॥६४॥

So'nugrahītumatha śāmbhavabhaktibhājaṁ svaṁ bhrātaramakhilaśāstravimarśapūrṇam|
Yāvanmanaḥ praṇidadhāti manorathākhyaṁ tāvajjanaḥ katipayastamupāsasāda||64||

Untranslated yet


श्रीशौरिसञ्ज्ञतनयः किल कर्णनामा यो यौवने विदितशाम्भवतत्त्वसारः।
देहं त्यजन्प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम्॥६५॥

Śrīśaurisañjñatanayaḥ kila karṇanāmā yo yauvane viditaśāmbhavatattvasāraḥ|
Dehaṁ tyajanprathayati sma janasya satyaṁ yogacyutaṁ prati mahāmunikṛṣṇavākyam||65||

Untranslated yet


तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः।
लक्ष्मीसरस्वति समं यमलञ्चकार सापत्नकं तिरयते सुभगप्रभावः॥६६॥

Tadbālamitramatha mantrisutaḥ prasiddhaḥ śrīmandra ityakhilasāraguṇābhirāmaḥ|
Lakṣmīsarasvati samaṁ yamalañcakāra sāpatnakaṁ tirayate subhagaprabhāvaḥ||66||

Untranslated yet


अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः।
ये सम्पदं तृणममंसत शम्भुसेवासम्पूरितं स्वहृदयं हृदि भावयन्तः॥६७॥

Anye pitṛvyatanayāḥ śivaśaktiśubhrāḥ kṣemotpalābhinavacakrakapadmaguptāḥ|
Ye sampadaṁ tṛṇamamaṁsata śambhusevāsampūritaṁ svahṛdayaṁ hṛdi bhāvayantaḥ||67||

Untranslated yet


षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि।
स रामगुप्तो गुरुशम्भुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः॥६८॥

Ṣaḍardhaśāstreṣu samastameva yenādhijagme vidhimaṇḍalādi|
Sa rāmagupto guruśambhuśāstrasevāvidhivyagrasamagramārgaḥ||68||

Untranslated yet


अन्योऽपि कश्चन जनः शिवशक्तिपातसम्प्रेरणापरवशस्वकशक्तिसार्थः।
अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः॥६९॥

Anyo'pi kaścana janaḥ śivaśaktipātasampreraṇāparavaśasvakaśaktisārthaḥ|
Abhyarthanāvimukhabhāvamaśikṣitena tenāpyanugrahapadaṁ kṛta eṣa vargaḥ||69||

Untranslated yet


आचार्यमभ्यर्थयते स्म गाढं सम्पूर्णतन्त्राधिगमाय सम्यक्।
जायेत दैवानुगृहीतबुद्धेः सम्पत्प्रबन्धैकरसैव सम्पत्॥७०॥

Ācāryamabhyarthayate sma gāḍhaṁ sampūrṇatantrādhigamāya samyak|
Jāyeta daivānugṛhītabuddheḥ sampatprabandhaikarasaiva sampat||70||

Untranslated yet

top


 Stanzas 71 to 80

सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम्।
सोऽनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण॥७१॥

So'pyabhyupāgamadabhīpsitamasya yadvā svātodyameva hi ninartiṣato'vatīrṇam|
So'nugrahapravaṇa eva hi sadgurūṇāmājñāvaśena śubhasūtimahāṅkureṇa||71||

Untranslated yet


विक्षिप्तभावपरिहारमथो चिकीर्षन्मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे।
आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे॥७२॥

Vikṣiptabhāvaparihāramatho cikīrṣanmandraḥ svake puravare sthitimasya vavre|
Ābālagopamapi yatra maheśvarasya dāsyaṁ janaścarati pīṭhanivāsakalpe||72||

Untranslated yet


तस्याभवत्किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता।
शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या॥७३॥

Tasyābhavatkila pitṛvyavadhūrvidhātrā yā nirmame galitasaṁsṛticitracintā|
Śītāṁśumaulicaraṇābjaparāgamātrabhūṣāvidhirvihitavatsalikocitākhyā||73||

Untranslated yet


मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः।
वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी॥७४॥

Mūrtā kṣameva karuṇeva gṛhītadehā dhāreva vigrahavatī śubhaśīlatāyāḥ|
Vairāgyasāraparipākadaśeva pūrṇā tattvārtharatnarucirasthitirohaṇorvī||74||

Untranslated yet


भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः।
स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम्॥७५॥

Bhrātāpi tasyāḥ śaśiśubhramaulerbhaktyā paraṁ pāvitacittavṛttiḥ|
Sa śaurirātteśvaramantribhāvastatyāja yo bhūpatimantribhāvam||75||

Untranslated yet


तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव।
यासूत योगेश्वरिदत्तसञ्ज्ञं नामानुरूपस्फुरदर्थतत्त्वम्॥७६॥

Tasya snuṣā karṇavadhūrvidhūtasaṁsāravṛttiḥ sutamekameva|
Yāsūta yogeśvaridattasañjñaṁ nāmānurūpasphuradarthatattvam||76||

Untranslated yet


यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत्त्रिनयनः स्वयमेव भक्त्या।
भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम्॥७७॥

Yāmagrage vayasi bhartṛviyogadīnāmanvagrahīttrinayanaḥ svayameva bhaktyā|
Bhāviprabhāvarabhaseṣu janeṣvanarthaḥ satyaṁ samākṛṣati so'rthaparamparāṇām||77||

Untranslated yet


भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशम्भुनाथनतिमेव ललाटिकां च।
शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः॥७८॥

Bhaktyullasatpulakatāṁ sphuṭamaṅgabhūṣāṁ śrīśambhunāthanatimeva lalāṭikāṁ ca|
Śaivaśrutiṁ śravaṇabhūṣaṇamapyavāpya saubhāgyamabhyadhikamudvahati sma yāntaḥ||78||

Untranslated yet


अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शम्भुदृशाभ्यपश्यत्।
भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या॥७९॥

Ambābhidhānā kila sā guruṁ taṁ svaṁ bhrātaraṁ śambhudṛśābhyapaśyat|
Bhāviprabhāvojjvalabhavyabuddhiḥ sato'vajānāti na bandhubuddhyā||79||

Untranslated yet


भ्राता तदीयोऽभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः।
पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम्॥८०॥

Bhrātā tadīyo'bhinavaśca nāmnā na kevalaṁ saccaritairapi svaiḥ|
Pītena vijñānarasena yasya tatraiva tṛṣṇā vavṛdhe nikāmam||80||

Untranslated yet

top


 Stanzas 81 to 85

सोऽन्यश्च शाम्भवमरीचिचयप्रणश्यत्सङ्कोचहार्दनलिनीघटितोज्ज्वलश्रीः।
तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम्॥८१॥

So'nyaśca śāmbhavamarīcicayapraṇaśyatsaṅkocahārdanalinīghaṭitojjvalaśrīḥ|
Taṁ lumpakaḥ paricacāra samudyameṣu sādhuḥ samāvahati hanta karāvalambam||81||

Untranslated yet


इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि।
पूर्वश्रुतान्याकलयन्स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम्॥८२॥

Itthaṁ gṛhe vatsalikāvitīrṇe sthitaḥ samādhāya matiṁ bahūni|
Pūrvaśrutānyākalayansvabuddhyā śāstrāṇi tebhyaḥ samavāpa sāram||82||

Untranslated yet


स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम्।
आलोकमासाद्य यदीयमेष लोकः सुखं सञ्चरिता क्रियासु॥८३॥

Sa tannibandhaṁ vidadhe mahārthaṁ yuktyāgamodīritatantratattvam|
Ālokamāsādya yadīyameṣa lokaḥ sukhaṁ sañcaritā kriyāsu||83||

Untranslated yet


सन्तोऽनुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत्।
ततोऽपि गृह्णातु भवन्मतिं सा सद्योऽनुगृह्णातु च तत्त्वदृष्ट्या॥८४॥

Santo'nugṛhṇīta kṛtiṁ tadīyāṁ hṛhṇīta pūrvaṁ vidhireṣa tāvat|
Tato'pi gṛhṇātu bhavanmatiṁ sā sadyo'nugṛhṇātu ca tattvadṛṣṭyā||84||

Untranslated yet


इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत्सर्वतःश्रोत्रतन्त्रः।
तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व॥८५॥

Idamabhinavaguptaprombhitaṁ śāstrasāraṁ śiva niśamaya tāvatsarvataḥśrotratantraḥ|
Tava kila nutireṣā sā hi tvadrūpacarcetyabhinavaparituṣṭo lokamātmīkuruṣva||85||

Untranslated yet

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 36. 1-15 Top   

Post your comment

To post a comment please register, or log in.