Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrāloka (Tantraloka): Chapter 10 - stanzas 1 to 150 - Non-dual Shaivism of Kashmir

Tattvabhedaprakāśana - Normal translation


 Introduction

photo 40 - three candlesThis is the first set of stanzas (from the stanza 1 to the stanza 150) of the tenth chapter (called Tattvabhedaprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1 to 10

अथ श्रीतन्त्रालोके दशममाह्निकम्।
Atha śrītantrāloke daśamamāhnikam|

Untranslated yet

उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम्॥१॥
Ucyate trikaśāstrekarahasyaṁ tattvabhedanam||1||

Untranslated yet


तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम्।
भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे॥२॥

Teṣāmamīṣāṁ tattvānāṁ svavargeṣvanugāminām|
Bhedāntaramapi proktaṁ śāstre'tra śrītrikābhidhe||2||

Untranslated yet


शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम्।
भिद्यते पञ्चदशधा स्वरूपेण सहानरात्॥३॥

Śaktimacchaktibhedena dharādyaṁ mūlapaścimam|
Bhidyate pañcadaśadhā svarūpeṇa sahānarāt||3||

Untranslated yet


कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः।
तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः॥४॥

Kalāntaṁ bhedayugghīnaṁ rudravatpralayākalaḥ|
Tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ||4||

Untranslated yet


मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा।
शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः॥५॥

Mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā|
Śivo na bhidyate svaikaprakāśaghanacinmayaḥ||5||

Untranslated yet


शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली।
शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश॥६॥

Śivo mantramaheśeśamantrā akalayukkalī|
Śaktimantaḥ sapta tathā śaktayastaccaturdaśa||6||

Untranslated yet


स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका।
तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा॥७॥

Svaṁ svarūpaṁ pañcadaśaṁ tadbhūḥ pañcadaśātmikā|
Tathāhi tisro devasya śaktayo varṇitāḥ purā||7||

Untranslated yet


ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः।
परांशो मातृरूपोऽत्र प्रमाणांशः परापरः॥८॥

Tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ|
Parāṁśo mātṛrūpo'tra pramāṇāṁśaḥ parāparaḥ||8||

Untranslated yet


मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः।
तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम्॥९॥

Meyo'paraḥ śaktimāṁśca śaktiḥ svaṁ rūpamityadaḥ|
Tatra svarūpaṁ bhūmeryatpṛthagjaḍamavasthitam||9||

Untranslated yet


मातृमानाद्युपधिभिरसञ्जातोपरागकम्।
सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या॥१०॥

Mātṛmānādyupadhibhirasañjātoparāgakam|
Sakalādiśivāntaistu mātṛbhirvedyatāsya yā||10||

Untranslated yet

top


 Stanzas 11 to 20

शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः।
सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु॥११॥

Śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ|
Sakalādiśivāntānāṁ śaktiṣūdrecitātmasu||11||

Untranslated yet


वेद्यताजनिताः सप्त भेदा इति चतुर्दश।
सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः॥१२॥

Vedyatājanitāḥ sapta bhedā iti caturdaśa|
Sakalasya pramāṇāṁśo yo'sau vidyākalātmakaḥ||12||

Untranslated yet


सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः।
लयाकलस्य मानांशः स एव परमस्फुटः॥१३॥

Sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ|
Layākalasya mānāṁśaḥ sa eva paramasphuṭaḥ||13||

Untranslated yet


ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति।
अशुद्धविद्याकलनाध्वंससंस्कारसङ्गता॥१४॥

Jñānākalasya mānaṁ tu galadvidyākalāvṛti|
Aśuddhavidyākalanādhvaṁsasaṁskārasaṅgatā||14||

Untranslated yet


प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत्।
प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण सङ्गता॥१५॥

Prabubhutsuḥ śuddhavidyā santrāṇāṁ karaṇaṁ bhavet|
Prabuddhā śuddhavidyā tu tatsaṁskāreṇa saṅgatā||15||

Untranslated yet


मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता।
मानं मन्त्रमहेशानां करणं शक्तिरुच्यते॥१६॥

Mānaṁ mantreśvarāṇāṁ syāttatsaṁskāravivarjitā|
Mānaṁ mantramaheśānāṁ karaṇaṁ śaktirucyate||16||

Untranslated yet


स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी।
शिवस्य सैव करणं तया वेत्ति करोति च॥१७॥

Svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī|
Śivasya saiva karaṇaṁ tayā vetti karoti ca||17||

Untranslated yet


आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा।
न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः॥१८॥

Ā śivātsakalāntaṁ ye mātāraḥ sapta te dvidhā|
Nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ||18||

Untranslated yet


तथाहि वेद्यता नाम भावस्यैव निजं वपुः।
चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम्॥१९॥

Tathāhi vedyatā nāma bhāvasyaiva nijaṁ vapuḥ|
Caitreṇa vedyaṁ vedmīti kiṁhyatra pratibhāsatām||19||

Untranslated yet


ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते।
वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत्॥२०॥

Nanu caitrīyavijñānamātramatra prakāśate|
Vedyatākhyastu no dharmo bhāti bhāvasya nīlavat||20||

Untranslated yet

top


 Stanzas 21 to 30

वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः।
सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत्॥२१॥

Vedyatā ca svabhāvena dharmo bhāvasya cettataḥ|
Sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat||21||

Untranslated yet


अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक्।
भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत्॥२२॥

Atha vedakasaṁvittibalādvedyatvadharmabhāk|
Bhāvastathāpi doṣo'sau kuvindakṛtavastravat||22||

Untranslated yet


वेद्यताख्यस्तु यो धर्मः सोऽवेद्यश्चेत्खपुष्पवत्।
वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः॥२३॥

Vedyatākhyastu yo dharmaḥ so'vedyaścetkhapuṣpavat|
Vedyaścedasti tatrāpi vedyetatyanavasthitiḥ||23||

Untranslated yet


ततो न किञ्चिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत्।
ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम्॥२४॥

Tato na kiñcidvedyaṁ syānmūrchitaṁ tu jagadbhavet|
Nanu vijñātrupādhyaṁ śo paskṛtaṁ vapurucyatām||24||

Untranslated yet


भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत्।
एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता॥२५॥

Bhāvasyārthaprakāśātma yathā jñānamidaṁ tvasat|
Ekavijñātṛvedyatve na jñātrantaravedyatā||25||

Untranslated yet


समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता।
तस्मान्न वेद्यता नाम भावधर्मोऽस्ति कश्चन॥२६॥

Samastajñātṛvedyatve naikavijñātṛvedyatā|
Tasmānna vedyatā nāma bhāvadharmo'sti kaścana||26||

Untranslated yet


भावस्य वेद्यता सैव संविदो यः समुद्भवः।
अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि॥२७॥

Bhāvasya vedyatā saiva saṁvido yaḥ samudbhavaḥ|
Arthagrahaṇarūpaṁ hi yatra vijñānamātmani||27||

Untranslated yet


समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता।
अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता॥२८॥

Samavaiti prakāśyo'rthastaṁ pratyeṣaiva vedyatā|
Atra brūmaḥ padārthānāṁ na dharmo yadi vedyatā||28||

Untranslated yet


अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते।
यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि॥२९॥

Avedyā eva te saṁsyurjñāne satyapi varṇite|
Yathāhi pṛthubudhnādirūpe kumbhasya satyapi||29||

Untranslated yet


अतदात्मा पटो नैति पृथुबुध्नादिरूपताम्।
तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि॥३०॥

Atadātmā paṭo naiti pṛthubudhnādirūpatām|
Tathā satyapi vijñāne vijñātṛsamavāyini||30||

Untranslated yet

top


 Stanzas 31 to 40

अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः।
अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम्॥३१॥

Avedyadharmakā bhāvāḥ kathaṁ vedyatvamāpnuyuḥ|
Anarthaḥ sumahāṁścaiṣa dṛśyatāṁ vastu yatsvayam||31||

Untranslated yet


प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः।
अप्रकाशो मनोदीपचक्षुरादि तथैव तत्॥३२॥

Prakāśātma na tatsaṁviccāprakāśā tadāśrayaḥ|
Aprakāśo manodīpacakṣurādi tathaiva tat||32||

Untranslated yet


किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः।
ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत्॥३३॥

Kiṁ tatprakāśatāṁ nāma supte jagati sarvataḥ|
Jñānasyārthaprakāśatvaṁ nanu rūpaṁ pradīpavat||33||

Untranslated yet


अपूर्वमत्र विदितं नरीनृत्यामहे ततः।
अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम्॥३४॥

Apūrvamatra viditaṁ narīnṛtyāmahe tataḥ|
Arthaprakāśo jñānasya yadrūpaṁ tannirūpyatām||34||

Untranslated yet


अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा।
अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते॥३५॥

Arthaḥ prakāśaścedrūpamartho vā jñānameva vā|
Athārthasya prakāśo yastadrūpamiti bhaṇyate||35||

Untranslated yet


षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः।
अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः॥३६॥

Ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ|
Atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ||36||

Untranslated yet


तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते।
अप्रकाशोऽपि नैवासौ तथापि च न किञ्चन॥३७॥

Tathā cedaṁ darśayāmaḥ kiṁ prakāśaḥ prakāśate|
Aprakāśo'pi naivāsau tathāpi ca na kiñcana||37||

Untranslated yet


तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ।
मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः॥३८॥

Tarhi loke kathaṁ ṇyarthaḥ ucyate cetanasthitau|
Mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ||38||

Untranslated yet


तथाहि गन्तुं शक्तोऽपि चैत्रोऽन्यायत्ततां गतेः।
मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि॥३९॥

Tathāhi gantuṁ śakto'pi caitro'nyāyattatāṁ gateḥ|
Manvāna eva vaktyasmi gamitaḥ svāmineti hi||39||

Untranslated yet


स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम्।
पश्यन्निवृत्तिमाशङ्क्य गमयामीति भाषते॥४०॥

Svāmyapyasya gatau śaktiṁ buddhvā svādhīnatāṁ sphuṭam|
Paśyannivṛttimāśaṅkya gamayāmīti bhāṣate||40||

Untranslated yet

top


 Stanzas 41 to 50

प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसङ्गतिः।
तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा॥४१॥

Preryaprerakayorevaṁ maulikī ṇyarthasaṅgatiḥ|
Tadabhiprāyato'nyo'pi loke vyavaharettathā||41||

Untranslated yet


शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम्।
विदधत्प्रेरकम्मन्य उपचारेण जायते॥४२॥

Śaraṁ gamayatītyatra punarvegākhyasaṁskriyām|
Vidadhatprerakammanya upacāreṇa jāyate||42||

Untranslated yet


वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ।
द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ॥४३॥

Vāyuradriṁ pātayatītyatra dvāvapi tau jaḍau|
Draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau||43||

Untranslated yet


इत्थं जडेन सम्बन्धे न मुख्या ण्यर्थसङ्गतिः।
आस्तामन्यत्र विततमेतद्विस्तरतो मया॥४४॥

Itthaṁ jaḍena sambandhe na mukhyā ṇyarthasaṅgatiḥ|
Āstāmanyatra vitatametadvistarato mayā||44||

Untranslated yet


अर्थे प्रकाशना सेयमुपचारस्ततो भवेत्।
अस्तु चेद्भासते तर्हि स एव पतदद्रिवत्॥४५॥

Arthe prakāśanā seyamupacārastato bhavet|
Astu cedbhāsate tarhi sa eva patadadrivat||45||

Untranslated yet


उपचारे निमित्तेन केनापि किल भूयते।
वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया॥४६॥

Upacāre nimittena kenāpi kila bhūyate|
Vāyuḥ pātayatītyatra nimittaṁ tatkṛtā kriyā||46||

Untranslated yet


गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते।
इह तु ज्ञानमर्थस्य न किञ्चित्करमेव तत्॥४७॥

Girau yenaiṣa saṁyoganāśādbhraṁśaṁ prapadyate|
Iha tu jñānamarthasya na kiñcitkarameva tat||47||

Untranslated yet


उपचारः कथं नाम भवेत्सोऽपि ह्यवस्तुसन्।
अप्रकाशित एवार्थः प्रकाशत्वोपचारतः॥४८॥

Upacāraḥ kathaṁ nāma bhavetso'pi hyavastusan|
Aprakāśita evārthaḥ prakāśatvopacārataḥ||48||

Untranslated yet


तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः।
शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत्॥४९॥

Tādṛgeva śiśuḥ kiṁ hi dahatyagnyupacārataḥ|
Śiśau vahnyupacāre yadbījaṁ taikṣṇyādi tacca sat||49||

Untranslated yet


प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता।
सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम्॥५०॥

Prakāśatvopacāre tu kiṁ bījaṁ yatra satyatā|
Siddhe hi cetane yukta upacāraḥ sa hi sphuṭam||50||

Untranslated yet

top


 Stanzas 51 to 60

अध्यारोपात्मकः सोऽपि प्रतिसन्धानजीवितः।
न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः॥५१॥

Adhyāropātmakaḥ so'pi pratisandhānajīvitaḥ|
Na cādyāpi kimapyasti cetanaṁ jñānamapyadaḥ||51||

Untranslated yet


अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः।
ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम्॥५२॥

Aprakāśaṁ tadanyena tatprakāśe'pyayaṁ vidhiḥ|
Nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam||52||

Untranslated yet


अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः।
यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत्॥५३॥

Atrāpi na vahantyetāḥ kiṁ nu yuktivikalpanāḥ|
Yādṛśā svena rūpeṇa dīpo rūpaṁ prakāśayet||53||

Untranslated yet


तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा।
प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम्॥५४॥

Tādṛśā svayamapyeṣa bhāti jñānaṁ tu no tathā|
Pradīpaścaiṣa bhāvānāṁ prakāśatvaṁ dadā[dhā]tyalam||54||

Untranslated yet


अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः।
तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः॥५५॥

Anyathā na prakāśerannabhede cedṛśo vidhiḥ|
Tasmātprakāśa evāyaṁ pūrvoktaḥ paramaḥ śivaḥ||55||

Untranslated yet


यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम्।
एवं च नीलता नाम यथा काचित्प्रकाशते॥५६॥

Yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam|
Evaṁ ca nīlatā nāma yathā kācitprakāśate||56||

Untranslated yet


तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम्।
फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः॥५७॥

Tadvaccakāsti vedyatvaṁ tacca bhāvāṁśapṛṣṭhagam|
Phalaṁ prakaṭatārthasya saṁvidveti dvayaṁ tataḥ||57||

Untranslated yet


विपक्षतो रक्षितं च सन्धानं चापि तन्मिथः।
तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम्॥५८॥

Vipakṣato rakṣitaṁ ca sandhānaṁ cāpi tanmithaḥ|
Tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam||58||

Untranslated yet


बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन्।
सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम्॥५९॥

Buddhvā nādatta evāśu parīpsāvivaśo'pi san|
Seyaṁ paśyati māṁ netratribhāgeneti sādaram||59||

Untranslated yet


स्वं देहममृतेनेव सिक्तं पश्यति कामुकः।
न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम्॥६०॥

Svaṁ dehamamṛteneva siktaṁ paśyati kāmukaḥ|
Na caitajjñānasaṁvittimātraṁ bhāvāṁśapṛṣṭhagam||60||

Untranslated yet

top


 Stanzas 61 to 70

अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत्।
यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति॥६१॥

Arthakriyākaraṁ taccenna dharmaḥ konvasau bhavet|
Yaccoktaṁ vedyatādharmā bhāvaḥ sarvānapi prati||61||

Untranslated yet


स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव।
अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम्॥६२॥

Syādityetatsvapakṣaghnaṁ duṣprayogāstravattava|
Asmākaṁ tu svaprakāśaśivatāmātravādinām||62||

Untranslated yet


अन्यं प्रति चकास्तीति वच एव न विद्यते।
सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः॥६३॥

Anyaṁ prati cakāstīti vaca eva na vidyate|
Sarvānprati ca tannīlaṁ sa ghaṭaśceti yadvacaḥ||63||

Untranslated yet


तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः।
नहि कालाग्निरुद्रीयकायावगतनीलिमा॥६४॥

Tadapyaviditaprāyaṁ gṛhītaṁ mugdhabuddhibhiḥ|
Nahi kālāgnirudrīyakāyāvagatanīlimā||64||

Untranslated yet


तव नीलः किं नु पीतो मैवं भून्नतु नीलकः।
न कञ्चित्प्रति नीलोऽसौ नीलो वा यं प्रति स्थितः॥६५॥

Tava nīlaḥ kiṁ nu pīto maivaṁ bhūnnatu nīlakaḥ|
Na kañcitprati nīlo'sau nīlo vā yaṁ prati sthitaḥ||65||

Untranslated yet


तं प्रत्येव स वेद्यः स्यात्सङ्कल्पद्वारकोऽन्ततः।
यथा चार्थप्रकाशात्म ज्ञानं सङ्गीर्यते त्वया॥६६॥

Taṁ pratyeva sa vedyaḥ syātsaṅkalpadvārako'ntataḥ|
Yathā cārthaprakāśātma jñānaṁ saṅgīryate tvayā||66||

Untranslated yet


तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम्।
न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव॥६७॥

Tathā tajjñātṛvedyatvaṁ bhāvīyaṁ rūpamucyatām|
Na ca jñātātra niyataḥ kaścijjñāne yathā tava||67||

Untranslated yet


अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम्।
तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम्॥६८॥

Arthe jñātā yadā yo yastadvedyaṁ vapurucyatām|
Tattadvijñātṛvedyatvaṁ sarvānpratyeva bhāsatām||68||

Untranslated yet


इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम्।
नह्यन्यं प्रति वै कञ्चिद्भाति सा वेद्यता तथा॥६९॥

Ityevaṁ codayanmanye vrajedbadhiradhuryatām|
Nahyanyaṁ prati vai kañcidbhāti sā vedyatā tathā||69||

Untranslated yet


भावस्य रूपमित्युक्ते केयमस्थानवैधुरी।
अनेन नीतिमार्गेण निर्मूलमपसारिता॥७०॥

Bhāvasya rūpamityukte keyamasthānavaidhurī|
Anena nītimārgeṇa nirmūlamapasāritā||70||

Untranslated yet

top


 Stanzas 71 to 80

अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा।
वेद्यता किन्तु धर्मोऽसौ यद्योगात्सर्वधर्मवान्॥७१॥

Anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā|
Vedyatā kintu dharmo'sau yadyogātsarvadharmavān||71||

Untranslated yet


धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत्।
ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः॥७२॥

Dharmī vedyatvamabhyeti sa sattāsamavāyavat|
Brūṣe yathā hi kurute sattā satyasataḥ sataḥ||72||

Untranslated yet


समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः।
अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान्॥७३॥

Samavāyo'pi saṁśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ|
Antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān||73||

Untranslated yet


व्यावृत्तान्श्वेतिमा शुक्लमशुक्लं गमनं तथा।
तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः॥७४॥

Vyāvṛttān śvetimā śuklamaśuklaṁ gamanaṁ tathā|
Tadvannīlādidharmāṁśayukto dharmī svayaṁ sthitaḥ||74||

Untranslated yet


अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः।
वेद्यता भासमाना च स्वयं नीलादिधर्मवत्॥७५॥

Avedyo vedyatārūpāddharmādvedyatvamāgataḥ|
Vedyatā bhāsamānā ca svayaṁ nīlādidharmavat||75||

Untranslated yet


अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम्।
प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः॥७६॥

Aprakāśā svaprakāśāddharmādeti prakāśatām|
Prakāśe khalu viśrāntiṁ viśvaṁ śrayati cettataḥ||76||

Untranslated yet


नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः।
यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा॥७७॥

Nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ|
Yathā ca śivanāthena svātantryādbhāsyate bhidā||77||

Untranslated yet


नीलादिवत्तथैवायं वेद्यता धर्म उच्यते।
एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा॥७८॥

Nīlādivattathaivāyaṁ vedyatā dharma ucyate|
Evaṁ siddhaṁ hi vedyatvaṁ bhāvadharmo'stu kā ghṛṇā||78||

Untranslated yet


इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः।
वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः॥७९॥

Idaṁ tu cintyaṁ sakalaparyantoktapramātṛbhiḥ|
Vedyatvamekarūpaṁ syāccāturdaśyamataḥ kutaḥ||79||

Untranslated yet


उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते।
तद्विभुर्भैरवो देवो भगवानेव भण्यते॥८०॥

Ucyate paripūrṇaṁ cedbhāvīyaṁ rūpamucyate|
Tadvibhurbhairavo devo bhagavāneva bhaṇyate||80||

Untranslated yet

top


 Stanzas 81 to 90

अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः।
सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया॥८१॥

Atha tannijamāhātmyakalpitoṁ'śāṁśikākramaḥ|
Sahyate kiṁ kṛtaṁ tarhi proktakalpanayānayā||81||

Untranslated yet


अत एव यदा येन वपुषा भाति यद्यथा।
तदा तथा तत्तद्रूपमित्येषोपनिषत्परा॥८२॥

Ata eva yadā yena vapuṣā bhāti yadyathā|
Tadā tathā tattadrūpamityeṣopaniṣatparā||82||

Untranslated yet


चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ।
मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना॥८३॥

Caitreṇa vedyaṁ jānāmi dvābhyāṁ bahubhirapyatha|
Mantreṇa tanmaheśena śivenodriktaśaktinā||83||

Untranslated yet


अन्यादृशेन वेत्येवं भावो भाति यथा तथा।
अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसङ्ख्यया॥८४॥

Anyādṛśena vetyevaṁ bhāvo bhāti yathā tathā|
Arthakriyādivaicitryamabhyetyaparisaṅkhyayā||84||

Untranslated yet


तथा ह्येकाग्रसकलसामाजिकजनः खलु।
नृत्तं गीतं सुधासारसागरत्वेन मन्यते॥८५॥

Tathā hyekāgrasakalasāmājikajanaḥ khalu|
Nṛttaṁ gītaṁ sudhāsārasāgaratvena manyate||85||

Untranslated yet


तत एवोच्यते मल्लनटप्रेक्षोपदेशने।
सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम्॥८६॥

Tata evocyate mallanaṭaprekṣopadeśane|
Sarvapramātṛtādātmyaṁ pūrṇarūpānubhāvakam||86||

Untranslated yet


तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि।
कः सम्भूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम्॥८७॥

Tāvanmātrārthasaṁvittituṣṭāḥ pratyekaśo yadi|
Kaḥ sambhūya guṇasteṣāṁ pramātraikyaṁ bhavecca kim||87||

Untranslated yet


यदा तु तत्तद्वेद्यत्वधर्मसन्दर्भगर्भितम्।
तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा॥८८॥

Yadā tu tattadvedyatvadharmasandarbhagarbhitam|
Tadvastu śuṣkātprāgrūpādanyadyuktamidaṁ tadā||88||

Untranslated yet


शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम्।
भूयसैव तथाच श्रीमालिनीविजयोत्तरे॥८९॥

Śāstre'pi tattadvedyatvaṁ viśiṣṭārthakriyākaram|
Bhūyasaiva tathāca śrīmālinīvijayottare||89||

Untranslated yet


तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत्।
अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम्॥९०॥

Tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṁ smaret|
Adhiṣṭhānaṁ hi devena yadviśvasya pravedanam||90||

Untranslated yet

top


 Stanzas 91 to 100

तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत्।
एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते॥९१॥

Tadīśavedyatvenetthaṁ jñātaṁ prakṛtakāryakṛt|
Evaṁ siddhaṁ vedyatākhyo dharmo bhāvasya bhāsate||91||

Untranslated yet


तदनाभासयोगे तु स्वरूपमिति भण्यते।
उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम्॥९२॥

Tadanābhāsayoge tu svarūpamiti bhaṇyate|
Upādhiyogitāśaṅkāmapahastayato'sphuṭam||92||

Untranslated yet


स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः।
जानामि घटमित्यत्र वेद्यतानुपरागवान्॥९३॥

Svātmano yena vapuṣā bhātyarthastatsvakaṁ vapuḥ|
Jānāmi ghaṭamityatra vedyatānuparāgavān||93||

Untranslated yet


घट एव स्वरूपेण भात इत्यपदिश्यते।
ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया॥९४॥

Ghaṭa eva svarūpeṇa bhāta ityapadiśyate|
Nanu tatra svayaṁvedyabhāvo mantrādyapekṣayā||94||

Untranslated yet


अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते।
अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः॥९५॥

Api cāstyeva nanvastu natu sanpratibhāsate|
Avedyameva kālāgnivapurmeroḥ parā diśaḥ||95||

Untranslated yet


ममेति संविदि परं शुद्धं वस्तु प्रकाशते।
भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात्॥९६॥

Mameti saṁvidi paraṁ śuddhaṁ vastu prakāśate|
Bhātatvādvedyamapi tanna vedyatvena bhāsanāt||96||

Untranslated yet


अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे।
एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः॥९७॥

Avedyameva bhānaṁ hi tathā kamanuyuñjmahe|
Evaṁ pañcadaśātmeyaṁ dharā tadvajjalādayaḥ||97||

Untranslated yet


अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता।
यत्तूच्यते कलाद्येन धरान्तेन समन्विताः॥९८॥

Avyaktāntā yato'styeṣāṁ sakalaṁ prati vedyatā|
Yattūcyate kalādyena dharāntena samanvitāḥ||98||

Untranslated yet


सकला इति तत्कोशषट्कोद्रेकोपलक्षणम्।
उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः॥९९॥

Sakalā iti tatkośaṣaṭkodrekopalakṣaṇam|
Udbhūtāśuddhacidrāgakalādirasakañcukāḥ||99||

Untranslated yet


सकलालयसञ्ज्ञास्तु न्यग्भूताखिलकञ्चुकाः।
ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः॥१००॥

Sakalālayasañjñāstu nyagbhūtākhilakañcukāḥ|
Jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ||100||

Untranslated yet

top


 Stanzas 101 to 110

तेन प्रधाने वेद्येऽपि पुमानुद्भूतकञ्चुकः।
प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम्॥१०१॥

Tena pradhāne vedye'pi pumānudbhūtakañcukaḥ|
Pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam||101||

Untranslated yet


पाञ्चदश्यं धराधन्तर्निविष्टे सकलेऽपि च।
सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि॥१०२॥

Pāñcadaśyaṁ dharādhantarniviṣṭe sakale'pi ca|
Sakalāntaramastyeva prameye'trāpi mātṛ hi||102||

Untranslated yet


स्थूलावृतादिसङ्कोचतदन्यव्याप्तृताजुषः।
पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु॥१०३॥

Sthūlāvṛtādisaṅkocatadanyavyāptṛtājuṣaḥ|
Pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu||103||

Untranslated yet


स्वरूपीभूतजडताः प्राणदेहपथे ततः।
प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे॥१०४॥

Svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ|
Pramātṛtājuṣaḥ proktā dhāraṇā vijayottare||104||

Untranslated yet


यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते।
तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता॥१०५॥

Yadā tu meyatā puṁsaḥ kalāntasya prakalpyate|
Tadudbhūtaḥ kañcukāṁśo meyo nāsya pramātṛtā||105||

Untranslated yet


अतः सकलसञ्ज्ञस्य प्रमातृत्वं न विद्यते।
त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात्॥१०६॥

Ataḥ sakalasañjñasya pramātṛtvaṁ na vidyate|
Trayodaśatvaṁ tacchaktiśaktimaddvayavarjanāt||106||

Untranslated yet


न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः।
मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु॥१०७॥

Nyagbhūtakañcuko mātā yukta[yata]statra layākalaḥ|
Māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu||107||

Untranslated yet


मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः।
सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका॥१०८॥

Māyātattve jñeyarūpe kañcukanyagbhavo'pi yaḥ|
So'pi meyaḥ kañcukaikyaṁ yato māyā susūkṣmikā||108||

Untranslated yet


विज्ञानाकल एवात्र ततो मातापकञ्चुकः।
मायानिविष्टेऽप्यकले तथेत्येकादशात्मता॥१०९॥

Vijñānākala evātra tato mātāpakañcukaḥ|
Māyāniviṣṭe'pyakale tathetyekādaśātmatā||109||

Untranslated yet


विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते।
उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता॥११०॥

Vijñānakevale vedye kañcukadhvaṁsasusthite|
Udbubhūṣuprabodhānāṁ mantrāṇāmeva mātṛtā||110||

Untranslated yet

top


 Stanzas 111 to 120

तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः।
स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम्॥१११॥

Te'pi mantrā yadā meyāstadā mātā tadīśvaraḥ|
Sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām||111||

Untranslated yet


उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः।
तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः॥११२॥

Udbhūtapūrṇarūpo'sau mātā mantramaheśvaraḥ|
Tasminvijñeyatāṁ prāpte svaprakāśaḥ paraḥ śivaḥ||112||

Untranslated yet


प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः।
शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता॥११३॥

Pramātā svakatādātmyabhāsitākhilavedyakaḥ|
Śivaḥ pramātā no meyo hyanyādhīnaprakāśatā||113||

Untranslated yet


मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः।
स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति॥११४॥

Meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ|
Svaprakāśe'tra kasmiṁścidanabhyupagate sati||114||

Untranslated yet


अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा।
ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत्॥११५॥

Aprakāśātprakāśatve hyanavasthā duruttarā|
Tataśca suptaṁ viśvaṁ syānna caivaṁ bhāsate hi tat||115||

Untranslated yet


अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः।
इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः॥११६॥

Anyādhīnaprakāśaṁ hi tadbhātyanyastvasau śivaḥ|
Ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ||116||

Untranslated yet


मानानां हि परो जीवः स एवेत्युक्तमादितः।
नन्वस्ति स्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः॥११७॥

Mānānāṁ hi paro jīvaḥ sa evetyuktamāditaḥ|
Nanvasti svaprakāśe'pi śive vedyatvamīdṛśaḥ||117||

Untranslated yet


उपदेशो[श्यो]पदेष्टृत्वव्यवहारोऽन्यथा कथम्।
सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम्॥११८॥

Upadeśo[śyo]padeṣṭṛtvavyavahāro'nyathā katham|
Satyaṁ sa tu tathā sṛṣṭaḥ parameśena vedyatām||118||

Untranslated yet


नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते।
तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः॥११९॥

Nīto mantramaheśādikakṣyāṁ samadhiśāyyate|
Tathābhūtaśca vedyo'sau nānavacchinnasaṁvidaḥ||119||

Untranslated yet


पूर्णस्य वेद्यता युक्ता परस्परविरोधतः।
तथा वेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम्॥१२०॥

Pūrṇasya vedyatā yuktā parasparavirodhataḥ|
Tathā vedyasvabhāve'pi vastuto na śivātmatām||120||

Untranslated yet

top


 Stanzas 121 to 130

कोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत्।
श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते॥१२१॥

Ko'pi bhāvaḥ projjhatīti satyaṁ tadbhāvanā phalet|
Śrīpūrvaśāstre tenoktaṁ śivaḥ sākṣānna bhidyate||121||

Untranslated yet


साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः।
नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत्॥१२२॥

Sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ|
Nanvekarūpatāyuktaḥ śivastadvaśato bhavet||122||

Untranslated yet


त्रिवेदतामन्त्रमहानाथे कात्र विवादिता।
महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः॥१२३॥

Trivedatāmantramahānāthe kātra vivāditā|
Maheśvareśamantrāṇāṁ tathā kevalinordvayoḥ||123||

Untranslated yet


अनन्तभेदतैकैकं स्थिता सकलवत्किल।
ततो लयाकले मेये प्रमातास्ति लयाकलः॥१२४॥

Anantabhedataikaikaṁ sthitā sakalavatkila|
Tato layākale meye pramātāsti layākalaḥ||124||

Untranslated yet


अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता।
विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत्॥१२५॥

Atastrayodaśatvaṁ syāditthaṁ naikādaśātmatā|
Vijñānākalavedyatve'pyanyo jñānākalo bhavet||125||

Untranslated yet


माता तदेकादशता स्यान्नैव तु नवात्मता।
एवं मन्त्रतदीशानां मन्त्रेशान्तरसम्भवे॥१२६॥

Mātā tadekādaśatā syānnaiva tu navātmatā|
Evaṁ mantratadīśānāṁ mantreśāntarasambhave||126||

Untranslated yet


वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम्।
उच्यते सत्यमस्त्येषा कलना किन्तु सुस्फुटः॥१२७॥

Vedyatvānnava sapta syuḥ sapta pañca tu te katham|
Ucyate satyamastyeṣā kalanā kintu susphuṭaḥ||127||

Untranslated yet


यथात्र सकले भेदो न तथा त्वकलादिके।
अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम्॥१२८॥

Yathātra sakale bhedo na tathā tvakalādike|
Anantāvāntaredṛkṣayonibhedavataḥ sphuṭam||128||

Untranslated yet


चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता।
लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा॥१२९॥

Caturdaśavidhasyāsya sakalasyāsti bheditā|
Layākale tu saṁskāramātrātsatyapyasau bhidā||129||

Untranslated yet


अकलेन विशेषाय सकलस्यैव युज्यते।
विज्ञानकेवलादीनां तावत्यपि न वै भिदा॥१३०॥

Akalena viśeṣāya sakalasyaiva yujyate|
Vijñānakevalādīnāṁ tāvatyapi na vai bhidā||130||

Untranslated yet

top


 Stanzas 131 to 140

शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते।
इत्याशयेन सम्पश्यन्विशेषं सकलादिह॥१३१॥

Śivasvācchandyamātraṁ tu bhedāyaiṣāṁ vijṛmbhate|
Ityāśayena sampaśyanviśeṣaṁ sakalādiha||131||

Untranslated yet


लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः।
नन्वस्तु वेद्यता भावधर्मः किन्तु लयाकलौ॥१३२॥

Layākalādau novāca trāyodaśyādikaṁ vibhuḥ|
Nanvastu vedyatā bhāvadharmaḥ kintu layākalau||132||

Untranslated yet


मन्वाते नेह वै किञ्चित्तदपेक्षा त्वसौ कथम्।
श्रूयतां संविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते॥१३३॥

Manvāte neha vai kiñcittadapekṣā tvasau katham|
Śrūyatāṁ saṁvidaikātmyatattve'sminsaṁvyavasthite||133||

Untranslated yet


जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा।
स्वबोधावसरे तावद्भोत्स्यते लयकेवली॥१३४॥

Jaḍe'pi citirastyeva bhotsyamāne tu kā kathā|
Svabodhāvasare tāvadbhotsyate layakevalī||134||

Untranslated yet


द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय च।
भावनादिबलादन्यवैष्णवादिनयोदितात्॥१३५॥

Dvividhaśca prabodho'sya mantratvāya bhavāya ca|
Bhāvanādibalādanyavaiṣṇavādinayoditāt||135||

Untranslated yet


यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा।
लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा॥१३६॥

Yathāsvamādharauttaryavicitrātsaṁskṛtastathā|
Līnaḥ prabuddho mantratvaṁ tadīśatvamathaiti vā||136||

Untranslated yet


स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः।
लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते॥१३७॥

Svātantryavarjitā ye tu balānmohavaśīkṛtāḥ|
Layākalātsvasaṁskārātprabuddhyante bhavāya te||137||

Untranslated yet


ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते।
मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा॥१३८॥

Jñānākalo'pi mantreśamaheśatvāya budhyate|
Mantrāditvāya vā jātu jātu saṁsṛtaye'pi vā||138||

Untranslated yet


अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते।
उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः॥१३९॥

Avatāro hi vijñāniyogibhāve'sya bhidyate|
Uktaṁ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ||139||

Untranslated yet


विज्ञानकेवलानष्टाविति श्रीपूर्वशासने।
अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता॥१४०॥

Vijñānakevalānaṣṭāviti śrīpūrvaśāsane|
Ataḥ prabhotsyamānatve yānayorbodhayogyatā||140||

Untranslated yet

top


 Stanzas 141 to 150

तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता।
तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम्॥१४१॥

Tadbalādvedyatāyogyabhāvenaivātra vedyatā|
Tathāhi gāḍhanidre'pi priye'nāśaṅkitāgatām||141||

Untranslated yet


मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका।
एवं शिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम्॥१४२॥

Māṁ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā|
Evaṁ śivo'pi manute etasyaitatpravedyatām||142||

Untranslated yet


यास्यतीति सृजामीति तदानीं योग्यतैव सा।
वेद्यता तस्य भावस्य भोक्तृता तावती च सा॥१४३॥

Yāsyatīti sṛjāmīti tadānīṁ yogyataiva sā|
Vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā||143||

Untranslated yet


लयाकलस्य चित्रो हि भोगः केन विकल्प्यते।
यथा यथा हि सम्वित्तिः स हि भोगः स्फुटोऽस्फुटः॥१४४॥

Layākalasya citro hi bhogaḥ kena vikalpyate|
Yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo'sphuṭaḥ||144||

Untranslated yet


स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति।
गाढनिद्राविमूढोऽपि कान्तालिङ्गितविग्रहः॥१४५॥

Smṛtiyogyo'pyanyathā vā bhogyabhāvaṁ na tūjjhati|
Gāḍhanidrāvimūḍho'pi kāntāliṅgitavigrahaḥ||145||

Untranslated yet


भोक्तैव भण्यते सोऽपि मनुते भोक्तृतां पुरा।
उत्प्रेक्षामात्रहीनोऽपि काञ्चित्कुलवधूं पुरः॥१४६॥

Bhoktaiva bhaṇyate so'pi manute bhoktṛtāṁ purā|
Utprekṣāmātrahīno'pi kāñcitkulavadhūṁ puraḥ||146||

Untranslated yet


सम्भोक्ष्यमाणां दृष्ट्वैव रभसाद्याति सम्मदम्।
तामेव दृष्ट्वा च तदा समानाशयभागपि॥१४७॥

Sambhokṣyamāṇāṁ dṛṣṭvaiva rabhasādyāti sammadam|
Tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi||147||

Untranslated yet


अन्यस्तथा न संवित्ते कमत्रोपलभामहे।
लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा॥१४८॥

Anyastathā na saṁvitte kamatropalabhāmahe|
Loke rūḍhamidaṁ dṛṣṭirasminkāraṇamantarā||148||

Untranslated yet


प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि।
इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः॥१४९॥

Prasīdatīva magneva nirvātīvetivādini|
Itthaṁ vistaratastattvabhedo'yaṁ samudāhṛtaḥ||149||

Untranslated yet


शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि।
भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह॥१५०॥

Śaktiśaktimatāṁ bhedādanyonyaṁ tatkṛteṣvapi|
Bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha||150||

Untranslated yet

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 9. 151-314 Top  Continue to read 10. 151-309

Post your comment

To post a comment please register, or log in.