Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Īśvarapratyabhijñākārikā-s

The Aphorisms about the Recognition of the Lord


 Introduction

The Īśvarapratyabhijñākārikā-s (The aphorisms about the Recognition of the Lord) was written by the great Master Utpaladeva (9th century A.D). His Guru, Somānanda, was the founder of the Pratyabhijñā section of Trika Shaivism by means of the glorious Śivadṛṣṭi (a very important scripture). The greatest Trika Master of all time, Abhinavagupta (whose grandGuru was Utpaladeva himself) wrote a commentary on Śivadṛṣṭi. Anyway, this valuable commentary is now lost. This reduced the fame of Śivadṛṣṭi, because it is well known in this system that if your scripture received a commentary by Abhinavagupta, its fame will increase. The Pratyabhijñā section of Trika Shaivism teaches that your real identity (i.e. Śiva) is not to be "known" but "recognized". As Śiva is the Highest Knower, He cannot be known. Nonetheless, He can be recognized by a person on whom His Grace has been bestowed. The distinctive characteristic of the Pratyabhijñā section is that the authors here strive to give a rational support to the teachings which were enunciated kind of dogmatically before (e.g. in the Spanda section). Utpaladeva, the main disciple of Somānanda, wrote this crucial book called Īśvarapratyabhijñākārikā-s (Aphorisms about the Recognition of the Lord), which is considered to be the most relevant scripture in the Pratyabhijñā section. Its fame exponentially increased due to the two Abhinavagupta's commentaries on it: Īśvarapratyabhijñāvimarśinī and Īsvarapratyabhijñāvivṛtivimarśinī. What Abhinavagupta blessed was turned into gold. Utpaladeva was the Guru of Lakṣmaṇagupta, and Lakṣmaṇagupta was one of the twelve Guru-s of Abhinavagupta. Hence Abhinavagupta mentions Utpaladeva in his scriptures like "Parameṣṭhī" (grandGuru, i.e. Guru of his Guru).

This Utpaladeva's scripture is then extremely important for all the followers of Trika Shaivism. It is a real panacea curing the sickness known as an intellect replete with misconceptions. Utpaladeva wrote a short commentary on it, called Īśvarapratyabhijñākārikāvṛtti. The structure of Īśvarapratyabhijñākārikā is like this:

  1. Section 1: Jñānādhikāraḥ (Section about Knowledge) — It contains 88 stanzas
  2. Section 2: Kriyādhikāraḥ (Section about Action) — It contains 53 stanzas
  3. Section 3: Āgamādhikāraḥ (Section about revealed scriptures) — It contains 31 stanzas
  4. Section 4: Tattvasaṅgrahādhikāraḥ (Section about a compendium of tattva-s) — It contains 18 stanzas
  5. Number of stanzas in Īśvarapratyabhijñākārikā: 190

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Īśvarapratyabhijñākārikā-s and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Section 1: Jñānādhikāraḥ (Section about Knowledge)

 Chapter 1.1

कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन्।
समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि॥१.१.१॥

Kathañcidāsādya maheśvarasya dāsyaṁ janasyāpyupakāramicchan|
Samastasampatsamavāptihetuṁ tatpratyabhijñāmupapādayāmi||1.1.1||

Having obtained (āsādya) somehow (kathañcid) the state of servant (dāsyam) of the Great Lord (mahā-īśvarasya) (and) wishing (icchan) the benefit (upakāram) of the mankind (janasya) as well (api), I present/prove (upapādayāmi) His recognition (tad-pratyabhijñām) —which is the cause of the attainment of all success/accomplishment (samasta-sampad-samavāpti-hetum)—||1.1.1||


कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः॥१.१.२॥

Kartari jñātari svātmanyādisiddhe maheśvare|
Ajaḍātmā niṣedhaṁ vā siddhiṁ vā vidadhīta kaḥ||1.1.2||

What (kaḥ) intelligent being --"ajaḍa" also means "not inert"-- (ajaḍa-ātmā) could establish (vidadhīta) the negation (niṣedham) or (vā... vā) the proof (siddhim) with reference to the Great Lord (mahā-īśvare) who is the Doer (kartari), the Knower (jñātari), one's own Self (sva-ātmani) (and) who has been proved in the first place --i.e. from the beginning-- (ādi-siddhe)?||1.1.2||


किं तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥१.१.३॥

Kiṁ tu mohavaśādasmindṛṣṭe'pyanupalakṣite|
Śaktyāviṣkaraṇeneyaṁ pratyabhijñopadarśyate||1.1.3||

However (kim tu), though (api) He is perceived (asmin dṛṣṭe), (He is) not understood --viz. realized-- (anupalakṣite) on account of Delusion --i.e. Māyā-- (moha-vaśāt). (Therefore,) this (iyam) Recognition (pratyabhijñā) is (being) shown (padarśyate) by means of the display of the Powers (śakti-āviṣkaraṇena)||1.1.3||


तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्॥१.१.४॥

Tathā hi jaḍabhūtānāṁ pratiṣṭhā jīvadāśrayā|
Jñānaṁ kriyā ca bhūtānāṁ jīvatāṁ jīvanaṁ matam||1.1.4||

Similarly (tathā hi), the basis/foundation (pratiṣṭhā) of the positive entities which are inert (jaḍa-bhūtānām) depends on what is alive (jīvat-āśrayā). Knowledge (jñānam) and (ca) Action (kriyā) are regarded as (matam) the Life (jīvanam) of the living beings (bhūtānām jīvatām)||1.1.4||


तत्र ज्ञानं स्वतःसिद्धं क्रिया कायाश्रिता सती।
परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते॥१.१.५॥

Tatra jñānaṁ svataḥsiddhaṁ kriyā kāyāśritā satī|
Parairapyupalakṣyeta tayānyajñānamūhyate||1.1.5||

In that case (tatra), Knowledge (jñānam) (is) self-proved (svataḥsiddham) (while) Action (kriyā) —which depends on the body (kāya-āśritā satī)— is perceived (upalakṣyeta) by others (paraiḥ) too (api). Through It --i.e. through Action-- (tayā), Knowledge in others (anya-jñānam) is inferred (ūhyate)||1.1.5||

top

 Chapter 1.2

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम्॥१.२.१॥
नित्यस्य कस्यचिद्द्रष्टुस्तस्यात्रानवभासतः।
अहम्प्रतीतिरप्येषा शरीराद्यवसायिनी॥१.२.२॥

Nanu svalakṣaṇābhāsaṁ jñānamekaṁ paraṁ punaḥ|
Sābhilāpaṁ vikalpākhyaṁ bahudhā nāpi taddvayam||1.2.1||
Nityasya kasyaciddraṣṭustasyātrānavabhāsataḥ|
Ahampratītirapyeṣā śarīrādyavasāyinī||1.2.2||

An objection (by the Buddhists) (nanu): (There is) one (ekam) knowledge (jñānam) which has to do with the appearance of the thing (itself) --lit. having its own specific characteristics-- (sva-lakṣaṇa-ābhāsam) and --lit. moreover-- (punar) another (knowledge) (param) called vikalpa --viz. on the mental level-- (vikalpa-ākhyam) furnished with expression or speech (sa-abhilāpam) in many ways --i.e. manifoldly-- (bahudhā). Neither of those two (na api tad-dvayam) belongs to some invariable/perpetual perceiver (nityasya kasyacid draṣṭuḥ) since he --viz. the perceiver-- does not appear (tasya... anavabhāsataḥ) here --in those two kinds of knowledge-- (atra). Even (api) this (eṣā) notion of "I" (aham-pratītiḥ) resides in body, etc. (śarīra-ādi-avasāyinī)||1.2.1-2||


अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः॥१.२.३॥

Athānubhavavidhvaṁse smṛtistadanurodhinī|
Kathaṁ bhavenna nityaḥ syādātmā yadyanubhāvakaḥ||1.2.3||

(Reply by Utpaladeva:) Now (atha), how (katham) could memory exist (smṛtiḥ... bhavet) on the cessation of the experience --i.e. of the perception of a thing-- (anubhava-vidhvaṁse)(taking into account that memory) complies with that --viz. with the experience-- (tad-anurodhinī)— if (yadi) there was no (na... syāt) invariable/perpetual (nityaḥ) Self (ātmā) who is the perceiver --lit. making one apprehend or perceive-- (anubhāvakaḥ)?||1.2.3||


सत्यप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा॥१.२.४॥

Satyapyātmani dṛṅnāśāttaddvārā dṛṣṭavastuṣu|
Smṛtiḥ kenātha yatraivānubhavastatpadaiva sā||1.2.4||

(The Buddhists object:) Even (api) although the Self exists (sati... ātmani), since there is disappearance of the act of perceiving (something) (dṛś-nāśāt), how (kena) (can) memory related to perceived things and occurring through that --i.e. through the act of perceiving-- (exist) (tad-dvārā dṛṣṭa-vastuṣu... smṛtiḥ)? (Utpaladeva replies:) But (atha) it --viz. memory-- (sā) is only occupied with that --i.e. with the object of perception-- (tad-padā eva) regarding which (yatra eva) (there was) direct perception (anubhavaḥ) --i.e. the object of perception of the memory is that of the act of direct perception itself, it is not a new object--||1.2.4||


यतो हि पूर्वानुभवसंस्कारात्स्मृतिसम्भवः।
यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना॥१.२.५॥

Yato hi pūrvānubhavasaṁskārātsmṛtisambhavaḥ|
Yadyevamantargaḍunā ko'rthaḥ syātsthāyinātmanā||1.2.5||

(Utpaladeva continues: Why?) Because (yatas) there is memory (smṛti-sambhavaḥ) due to the impression of the previous experience (pūrva-anubhava-saṁskārāt). (So, the Buddhists reply:) If (yadi) it is so (evam), what would be the use (kaḥ arthaḥ syāt) of an inner (antar) Self (ātmanā) standing (sthāyinā) like a superfluous addition (gaḍunā)?||1.2.5||


ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह्।
संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः॥१.२.६॥

Tato bhinneṣu dharmeṣu tatsvarūpāviśeṣatah|
Saṁskārātsmṛtisiddhau syātsmartā draṣṭeva kalpitaḥ||1.2.6||

(The Buddhists continue:) On that account (tatas), since the essential nature of That --i.e. of the Self-- does not change (tad-svarūpa-aviśeṣatah) with reference to the different qualities --e.g. pleasure, pain, knowledge, etc.-- (bhinneṣu dharmeṣu), (and since) memory can be proved (smṛiti-siddhau syāt) through the impression(s) (saṁskārāt), (therefore,) the recollector --i.e. the Subject during the activity of recollecting-- (smartā) (is) a product of imagination (kalpitaḥ) just as (iva) the perceiver --viz. the Subject during the activity of perceiving things-- (draṣṭā)||1.2.6||


ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत्।
अथापि जडमेतस्य कथमर्थप्रकाशता॥१.२.७॥

Jñānaṁ ca citsvarūpaṁ cettadanityaṁ kimātmavat|
Athāpi jaḍametasya kathamarthaprakāśatā||1.2.7||

(The objectors assert now:) And (ca) if (ced) Knowledge (jñānam) has the nature of Consciousness --i.e. if it is conscious, if it is the Self-- (cit-svarūpam), that --viz. Knowledge-- (tad) not being invariable/perpetual (anityam), how (kim) (is it) like the Self (ātma-vat)? But if (atha api) it is inert --i.e. if it is not conscious-- (jaḍam etasya), how (katham) (is it) the Light of the objects --viz. how is it that Knowledge illuminate the objects?-- (artha-prakāśatā)?||1.2.7||


अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः।
चैतन्यमजडा सैवं जाड्ये नार्थप्रकासता॥१.२.८॥

Athārthasya yathā rūpaṁ dhatte buddhistathātmanaḥ|
Caitanyamajaḍā saivaṁ jāḍye nārthaprakāsatā||1.2.8||

(Utpaladeva replies:) Just as (yathā) the intellect (buddhiḥ) assumes (dhatte) the form (rūpam) of the object (arthasya), so also (tathā) (it assumes) the consciousness (caitanyam) of the Self (ātmanaḥ). (Buddhists say then:) Thus (eva), it --i.e. the intellect-- (sā) is not inert (ajaḍā) (because) if it is inert (jāḍye) it is not (na) the Light of the objects --viz. it cannot illuminate the objects-- (artha-prakāsatā)||1.2.8||


क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता।
नान्यादृष्टेर्न साप्येका क्रमिकैकस्य चोचिता॥१.२.९॥

Kriyāpyarthasya kāyādestattaddeśādijātatā|
Nānyādṛṣṭerna sāpyekā kramikaikasya cocitā||1.2.9||

(The Buddhists continue to reason like this:) Also (api), the action (kriyā) of an object (arthasya) (has to do with) the production of bodies, etc. in different places, etc. (kāya-ādeḥ tad-tad-deśa-ādi-jātatā) as nothing else is perceived (na-anya-adṛṣṭeḥ). Nor (na... api) (is) it --viz. Action-- (sā) acceptable (ucitā) as being one --i.e. one single thing-- (ekā) when it is one in a succession --lit. one and successive-- (kramika-ekasya ca)||1.2.9||


तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते।
नान्यन्नान्योऽस्ति सम्बन्धः कार्यकारणभावतः॥१.२.१०॥

Tatra tatra sthite tattadbhavatītyeva dṛśyate|
Nānyannānyo'sti sambandhaḥ kāryakāraṇabhāvataḥ||1.2.10||

(The Buddhists continue here too:) This is what is seen (iti eva dṛśyate) (and) nothing else (na anyat): "Various (things) (tad tad) exist (bhavati) in various (things) that were (already) present (tatra tatra sthite)". There is no (na... asti) other (anyaḥ) relation (sambandhaḥ) than the state or relation of cause and effect (kārya-kāraṇa-bhāvataḥ)||1.2.10||


द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात्।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः॥१.२.११॥

Dviṣṭhasyānekarūpatvātsiddhasyānyānapekṣaṇāt|
Pāratantryādyayogācca tena kartāpi kalpitaḥ||1.2.11||

(The Buddhist keep arguing: Why is a relation, apart from that of cause and effect, not possible?) Because the two elements (on which a relation is based) are more than one (dviṣṭhasya aneka-rūpatvāt); because something which is accomplished does not require another (siddhasya anya-anapekṣaṇāt); and also (ca) because dependence on others, etc. is unsuitable (pāratantrya-ādi-ayogāt). On that account (tena), even (api) the Doer (kartā) is a product of imagination --lit. imagined-- (kalpitaḥ)||1.2.11||

top

 Chapter 1.3

सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम्॥१.३.१॥

Satyaṁ kiṁtu smṛtijñānaṁ pūrvānubhavasaṁskṛteḥ|
Jātamapyātmaniṣṭhaṁ tannādyānubhavavedakam||1.3.1||

(Utpaladeva replied:) It is true (satyam)! However (kiṁtu), the knowledge called memory (smṛti-jñānam), though (api) born (jātam) from the impression of the previous experience (pūrva-anubhava-saṁskṛteḥ), remains in itself (ātma-niṣṭham). It --i.e. the knowledge called memory-- (tad) does not know the experience that was at the beginning (na ādya-anubhava-vedakam)||1.3.1||


दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक्।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः॥१.३.२॥

Dṛksvābhāsaiva nānyena vedyā rūpadṛśeva dṛk|
Rase saṁskārajatvaṁ tu tattulyatvaṁ na tadgatiḥ||1.3.2||

(Utpaladeva continues:) Knowing (dṛk) (is) self-luminous (svābhāsā eva) (and) is not known (na... vedyā) by another (knowing) (anyena) just as (iva) knowing (dṛk) related to taste (tase) (is not known) by the knowing of a form (rūpa-dṛśā). (As memory) is born from impressions (saṁskāra-jatvam tu) (it is endowed with) similarity to that --i.e. to the previous experience-- (tad-tulyatvam) (but it) is not (na) an act of knowing that --viz. the previous experience-- (tad-gatiḥ)||1.3.2||


अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः।
दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम्॥१.३.३॥

Athātadviṣayatve'pi smṛtestadavasāyataḥ|
Dṛṣṭālambanatā bhrāntyā tadetadasamañjasam||1.3.3||

(Utpaladeva keeps saying that Buddhists could object in this way:) So (atha), though (api) (memory) does not have them --i.e. previous experience and the thing itself-- in its sphere (a-tad-viṣayatve), a base on something which has been perceived (dṛṣṭa-ālambanatā) (is assigned) by mistake (to the memory) --in other words, something which has been perceived is thought to be the base for memory-- (bhrāntyā). (Why?) Because memory determines them --viz. previous experience and the thing itself-- (smṛteḥ tad-avasāyataḥ). Therefore (tad), this (etad) (is) improper/absurd (asamañjasam)||1.3.3||


स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम्।
पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते॥१.३.४॥

Smṛtitaiva kathaṁ tāvadbhrānteścārthasthitiḥ katham|
Pūrvānubhavasaṁskārāpekṣā ca kimitīṣyate||1.3.4||

(Utpaladeva adds: If there is a mistake, then) how (katham) (is) memory (smṛtitā eva) really (tāvat)? And (ca) how (katham) (can) the establishment of objects --i.e. the usual process in the worldly life-- (artha-sthitiḥ) (come) from a mistake (bhrānteḥ)? And (ca) why (kim iti) is dependence on impressions of the previous experience required (pūrva-anubhava-saṁskāra-apekṣā... iṣyate) (if it is just a mistake)?||1.3.4||


भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः।
ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः॥१.३.५॥

Bhrāntitve cāvasāyasya na jaḍādviṣayasthitiḥ|
Tato'jāḍye nijollekhaniṣṭhānnārthasthitistataḥ||1.3.5||

And (ca) if the determination --i.e. determinative knowledge-- is a mistake (bhrāntitve... avasāyasya) there is no establishment of objects (through it) (na... viṣaya-sthitiḥ) as it is inert --viz. it is insentient-- (jaḍāt). Moreover (tatas), if it is not inert --viz. if it is sentient-- (ajāḍye), in that case (tatas), there is no establishment of objects (either) (na artha-sthitiḥ) since it remains in its own delineation --i.e. it remains in its own creation inside-- (nija-ullekha-niṣṭhāt) ||1.3.5||


एवमन्योन्यभिन्नानामपरस्परवेदिनाम्।
ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः॥१.३.६॥

Evamanyonyabhinnānāmaparasparavedinām|
Jñānānāmanusandhānajanmā naśyejjanasthitiḥ||1.3.6||

Thus (evam), the continued existence of the human world (jana-sthitiḥ) —which is born from the unification --also, "congruous/suitable connection"-- (anusandhāna-janmā) of cognitions (jñānānām) that are separate from each other (anyonya-bhinnānām) (and) that do not know one another (a-paraspara-vedinām)— would be destroyed (naśyet)... --it continues in the next stanza--||1.3.6||


न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः।
स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान्॥१.३.७॥

Na cedantaḥkṛtānantaviśvarūpo maheśvaraḥ|
Syādekaścidvapurjñānasmṛtyapohanaśaktimān||1.3.7||

... if (ced) there was no (na... syāt) Great Lord (mahā-īśvaraḥ) who contains within Himself infinite universal forms (antaḥ-kṛta-ananta-viśva-rūpaḥ), who is One (ekaḥ), whose form is Consciousness (cit-vapus), (and) who is Possessor of the powers of knowledge, memory and differentiation/removal (jñāna-smṛti-apohana-śaktimān)||1.3.7||

top

 Chapter 1.4

स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन्।
विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते॥१.४.१॥

Sa hi pūrvānubhūtārthopalabdhā parato'pi san|
Vimṛśansa iti svairī smaratītyapadiśyate||1.4.1||

The Perceiver of the thing previously perceived (saḥ hi pūrva-anubhūta-artha-upalabdhā) exists (san) also (api) afterward --i.e. when He remembers what He perceived before-- (paratas). Becoming aware of (that perceived thing now in the memory) (vimṛśan) as "that" (saḥ iti), the Free One (svairī) is said to remember (smarati iti apadiśyate)||1.4.1||


भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन्।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना॥१.४.२॥

Bhāsayecca svakāle'rthātpūrvābhāsitamāmṛśan|
Svalakṣaṇaṁ ghaṭābhāsamātreṇāthākhilātmanā||1.4.2||

And (ca), as a matter of fact (arthāt), reflecting upon (āmṛśan) the object (itself) --lit. having its own specific characteristics-- (sva-lakṣaṇam) which has been manifested previously (pūrva-ābhāsitam), He manifests (bhāsayet), at the right time --at the right moment of remembering-- (sva-kāle), (that very object) as a single appearance (called) pot (ghaṭa-ābhāsa-mātreṇa) or (atha) as the whole thing --i.e. the pot with all of its attributes-- (akhila-ātmanā)||1.4.2||


न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम्।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः॥१.४.३॥

Na ca yuktaṁ smṛterbhede smaryamāṇasya bhāsanam|
Tenaikyaṁ bhinnakālānāṁ saṁvidāṁ veditaiṣa saḥ||1.4.3||

And (ca) it is not (na) appropriate (yuktam) (to say that there is) a manifestation --lit. an act of shining-- (bhāsanam) of the thing being remembered (smaryamāṇasya) as separate (bhede) from memory (smṛteḥ). For that reason (tena), the unity (aikyam) of cognitions (saṁvidām) happening at different moments (bhinna-kālānām) (is) this very (eṣaḥ saḥ) Knower (veditā) --a less literal but possible translation would be: "(is) that Knower (which remained hidden and now has been brought to light as) this"--||1.4.3||


नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक्।
प्रागन्वभूवमहमित्यात्मारोहणभासनात्॥१.४.४॥

Naiva hyanubhavo bhāti smṛtau pūrvo'rthavatpṛthak|
Prāganvabhūvamahamityātmārohaṇabhāsanāt||1.4.4||

The previous (pūrvaḥ) experience (anubhavaḥ) does not at all (na eva hi) shine/appear (bhāti) separately (pṛthak) in memory (smṛtau) like the object (artha-vat), because it appears as being established in the Self (ātma-ārohaṇa-bhāsanāt) (in the form of) "I (aham) experienced (anvabhūvam) (this) before (prāk... iti)"||1.4.4||


योगिनामपि भासन्ते न दृशो दर्शनान्तरे।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा॥१.४.५॥

Yogināmapi bhāsante na dṛśo darśanāntare|
Svasaṁvidekamānāstā bhānti meyapade'pi vā||1.4.5||

The perceptions (of others) (dṛśaḥ) do not (na) shine/appear (as objects) (bhāsante) even (api) within the perception (darśana-antare) of the Yogī-s (yoginām). They --i.e. such perceptions-- (tāḥ) (rather) shine/appear (bhānti) like one with one's own Consciousness (sva-saṁvid-eka-mānāḥ). Or (vā) even (api) if they had the state of objects (meya-pade), (the same teaching is valid)||1.4.5||


स्मर्यते यद् दृगासीन्मे सैवमित्यपि भेदतः।
तद् व्याकरणमेवास्या मया दृष्टमिति स्मृतेः॥१.४.६॥

Smaryate yad dṛgāsīnme saivamityapi bhedataḥ|
Tad vyākaraṇamevāsyā mayā dṛṣṭamiti smṛteḥ||1.4.6||

That (tad) which (yad) is remembered (smaryate) separately (bhedataḥ) even (api) (as) "That (sā) perception (dṛk) was (āsīt) in me (me) thus (evam iti)" (is) only (eva) an explanation (vyākaraṇam) of that memory (āsyāḥ... smṛteḥ) (appearing as) "I saw/perceived --lit. seen/perceived by me-- (mayā dṛṣṭam iti)"||1.4.6||


या च पश्याम्यहमिमं घटोऽयमिति वावसा।
मन्यते समवेतं साप्यवसातरि दर्शनम्॥१.४.७॥

Yā ca paśyāmyahamimaṁ ghaṭo'yamiti vāvasā|
Manyate samavetaṁ sāpyavasātari darśanam||1.4.7||

And (ca) the determinate knowledge (avasā... sā api) which (yā) (appears as) "I (aham) see (paśyāmi) this (imam)" or (vā) "This (ayam) (is) a pot (ghaṭaḥ... iti)" considers (manyate) the perception (darśanam) to be inherent (samavetam) in the Knower --i.e. in the Subject of the determinate knowledge-- (avasātari)||1.4.7||


तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि।
ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि॥१.४.८॥

Tanmayā dṛśyate dṛṣṭo'yaṁ sa ityāmṛśatyapi|
Grāhyagrāhakatābhinnāvarthau bhātaḥ pramātari||1.4.8||

Therefore (tad), (since) he considers (like this:) (āmṛśati api) "I see --lit. it is seen by me-- (mayā dṛśyate), I saw --lit. it was seen by me-- (mayā... dṛṣṭaḥ), this (ayam), that (saḥ iti)", the two realities --lit. two things-- (arthau) divided into the state of knowable and the state of (limited) knower (grāhya-grāhakatā-bhinnau) shine --i.e. appear-- (bhātaḥ) in the Knower (pramātari)||1.4.8||

top

 Chapter 1.5

वर्तमानावभासानां भावानामवभासनम्।
अन्तःस्थितवतामेव घटते बहिरात्मना॥१.५.१॥

Vartamānāvabhāsānāṁ bhāvānāmavabhāsanam|
Antaḥsthitavatāmeva ghaṭate bahirātmanā||1.5.1||

The manifestation (avabhāsanam) of positive entities --viz. entities which exist-- (bhāvānām) appearing at present (vartamāna-avabhāsānām) is possible (ghaṭate) outside (bahis) only (eva) if they reside within (antar-sthitavatām) as the Self (ātmanā)||1.5.1||


प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना।
न च प्रकाशो भिन्नः स्यादुत्मार्थस्य प्रकाशता॥१.५.२॥

Prāgivārtho'prakāśaḥ syātprakāśātmatayā vinā|
Na ca prakāśo bhinnaḥ syādātmārthasya prakāśatā||1.5.2||

Without (vinā) Light (prakāśa-ātmatayā), the knowable --i.e. the object-- (arthaḥ) would be (syāt) unmanifested --lit. non-Light-- (aprakāśaḥ) as before (prāk iva). And (ca) the Light (prakāśaḥ) is not (na... syāt) different (from the knowable or object) (bhinnaḥ) (because) Luminosity (prakāśatā) (is) the (very) essence/soul (ātmā) of the knowable or object (arthasya)||1.5.2||


भिन्ने प्रकाशे चाभिन्ने सङ्करो विषयस्य तत्।
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिध्यति॥१.५.३॥

Bhinne prakāśe cābhinne saṅkaro viṣayasya tat|
Prakāśātmā prakāśyo'rtho nāprakāśaśca sidhyati||1.5.3||

If Light were undifferentiated and differentiated (bhinne prakāśe ca abhinne), then (tad) (there would be) confusion or intermixture (saṅkaraḥ) of object(s) (viṣayasya). The object (arthaḥ) being illuminated or brought to light (prakāśyaḥ) is the Light (Itself) (prakāśa-ātmā). Non-light --i.e. which is not manifested-- (aprakāśaḥ ca) cannot be proved (na... sidhyate||1.5.3||


तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत्।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता॥१.५.४॥

Tattadākasmikābhāso bāhyaṁ cedanumāpayet|
Na hyabhinnasya bodhasya vicitrābhāsahetutā||1.5.4||

(An objection by a follower of Vijñānavāda Buddhism:) The undifferentiated Consciousness (abhinnasya bodhasya) is not at all (na hi) the cause of various manifestations (vicitra-ābhāsa-hetutā) if (ced) the different causeless manifestation(s) (tad-tad-ākasmika-ābhāsaḥ) lead one to infer (anumāpayet) (the presence of) an external object (as the real cause) (bāhyam)||1.5.4||


न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात्।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम्॥१.५.५॥

Na vāsanāprabodho'tra vicitro hetutāmiyāt|
Tasyāpi tatprabodhasya vaicitrye kiṁ nibandhanam||1.5.5||

(The objector continues:) Nor (na) (does) a manifold awakening of vāsanā-s or tendencies (vāsanā-prabodhaḥ... vicitraḥ) become the cause (hetutām iyāt) here (atra), (because the next question would arise:) What (kim) (is) the cause (nibandhanam) of the variety (vaicitrye) of even that awakening of them --i.e. of vāsanā-s or tendencies-- (tasya api tad-prabodhasya)?||1.5.5||


स्यादेतदवभासेषु तेष्वेवावसिते सति।
व्यवहारे किमन्येन बाह्येनानुपपत्तिना॥१.५.६॥

Syādetadavabhāseṣu teṣvevāvasite sati|
Vyavahāre kimanyena bāhyenānupapattinā||1.5.6||

(Now, Utpaladeva replies:) This (etad) might be (true) (syāt). (However,) when the activity in ordinary life is completed --i.e. is accomplished-- (avasite sati... vyavahāre) on the basis of those manifestations (avabhāseṣu teṣu eva), what (is the point) (kim) in (bringing) another external (reality) which cannot be logically proved (anyena bāhyena anupapattinā)?||1.5.6||


चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः।
योगीव निरुपादानमर्थजातं प्रकाशयेत्॥१.५.७॥

Cidātmaiva hi devo'ntaḥsthitamicchāvaśādbahiḥ|
Yogīva nirupādānamarthajātaṁ prakāśayet||1.5.7||

Certainly (hi), Consciousness Itself (cit-ātmā eva), God (devaḥ), manifests (prakāśayet) outside (bahis), like (iva) a Yogī (yogī), the multitude of objects (artha-jātam) which reside within (It) --i.e. within Consciousness or God-- (antaḥsthitam) by force of (Its) Will (icchā-vaśāt), without resorting to any material cause (nirupādānam)||1.5.7||


अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम्।
आभातमेव बीजादेराभासाद्धेतुवस्तुनः॥१.५.८॥

Anumānamanābhātapūrve naiveṣṭamindriyam|
Ābhātameva bījāderābhāsāddhetuvastunaḥ||1.5.8||

Inference (anumānam) is not (na eva) valid (iṣṭam) if (the thing on which inference is applied) has not been previously visible (anābhāta-pūrve). The sense(s) (indriyam) become visible (too) (ābhātam eva) through the appearance (ābhāsāt) of a causal reality (hetu-vastunaḥ) such as the seed, etc. (bīja-ādeḥ)||1.5.8||


आभासः पुनराभासाद्बाह्यस्यासीत्कथञ्चन।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः॥१.५.९॥

Ābhāsaḥ punarābhāsādbāhyasyāsītkathañcana|
Arthasya naiva tenāsya siddhirnāpyanumānataḥ||1.5.9||

However (punar), the manifestation (ābhāsaḥ) of an object (arthasya) which is outside (bāhyasya) the Light (ābhāsāt) did not exist (āsīt... na eva) in any way (kathañcana). On that account (tena), its (asya) proof --i.e. the proof that that object which is outside the Light really exists-- (siddhiḥ) does not come (na api) through inference (anumānataḥ)||1.5.9||


स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम्।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते॥१.५.१०॥

Svāminaścātmasaṁsthasya bhāvajātasya bhāsanam|
Astyeva na vinā tasmādicchāmarśaḥ pravartate||1.5.10||

And (ca) splendor (bhāsanam) of the multitude of positive entities (bhāva-jātasya) which remains in the Self (ātma-saṁsthasya) of the Owner --viz. the Master, the Lord-- (svāminaḥ) does exist (asti eva). Without (vinā) that --i.e. without its resting in the Self of the Owner-- (tasmāt), the Will, which is awareness (icchā-āmarśaḥ), would not arise --viz. would not be produced-- (na... pravartate)||1.5.10||


स्वभावमवभासस्य विमर्शं विदुरन्यथा।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः॥१.५.११॥

Svabhāvamavabhāsasya vimarśaṁ viduranyathā|
Prakāśo'rthoparakto'pi sphaṭikādijaḍopamaḥ||1.5.11||

(The sages) consider (viduḥ) Awareness --i.e. Śakti-- (vimarśam) to be the essential nature (svabhāvam) of Light --i.e. Śiva or Consciousness-- (avabhāsasya). Otherwise (anyathā), the Light (prakāśaḥ), though (api) colored by the object (artha-uparaktaḥ), (would be) like an inert thing such as a crystal, etc. (sphaṭika-ādi-jaḍa-upamaḥ)||1.5.11||


आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता।
तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः॥१.५.१२॥

Ātmāta eva caitanyaṁ citkriyā citikartṛtā|
Tātparyeṇoditastena jaḍātsa hi vilakṣaṇaḥ||1.5.12||

Hence (atas eva) —with this intention (tātparyeṇa)— the Self (ātmā) has been said (uditaḥ) (to be) Caitanya --viz. Consciousness with Absolute Freedom to know and do everything-- (caitanyam), the Activity of Consciousness (cit-kriyā) (and) the State of being a conscious Doer --i.e. the Doer of that Activity of Consciousness-- (citi-kartṛtā). On that account (tena), He --viz. the Self-- (saḥ) certainly (hi) differs (vilakṣaṇaḥ) from an inert object (jaḍāt)||1.5.12||


चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः॥१.५.१३॥

Citiḥ pratyavamarśātmā parāvāk svarasoditā|
Svātantryametanmukhyaṁ tadaiśvaryaṁ paramātmanaḥ||1.5.13||

Consciousness (citiḥ), whose essence is Self-awareness (pratyavamarśa-ātmā), (is) the Supreme Speech (parāvāk) arisen from Its own Sap (sva-rasa-uditā). This (etad) (is) the Main (mukhyam) Absolute Freedom (svātantryam) of the Supreme Self (parama-ātmanaḥ) (as well as) His Lordship (tad-aiśvaryam)||1.5.13||


सा स्फुरत्ता महासत्ता देशकालाविशेषिनी।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः॥१.५.१४॥

Sā sphurattā mahāsattā deśakālāviśeṣinī|
Saiṣā sāratayā proktā hṛdayaṁ parameṣṭhinaḥ||1.5.14||

She --i.e. Śakti or Citi, the Supreme Speech, etc.-- (sā) (is) Flashing Consciousness (sphurattā) (and) Great Existence (mahā-sattā) unmodified by space and time --another possible translation is "uniform in space and time"-- (deśa-kāla-aviśeṣinī). This very (Śakti) (sā eṣā) is said to be (proktā) essentially (sāratayā) the Heart (hṛdayam) of the Highest Lord --lit. of the One who stands in the highest place-- (parama-iṣṭhinaḥ)||1.5.14||


आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति।
ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता॥१.५.१५॥

Ātmānamata evāyaṁ jñeyīkuryātpṛthaksthiti|
Jñeyaṁ na tu tadaunmukhyātkhaṇḍyetāsya svatantratā||1.5.15||

For this very reason (atas eva), He (ayam) makes Himself into the knowable --i.e. the object-- (ātmānam... jñeyī-kuryāt). However (tu), the knowable (jñeyam) does not (na) remains separate (from Him) (pṛthak-sthiti). (Why?) Because if it were to be inclined to that --viz. if the object were to be inclined to be separate from the Lord-- (tad-aunmukhyāt), His (asya) Absolute Freedom (svatantratā) would be broken (khaṇḍyeta)||1.5.15||


स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः।
प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत्॥१.५.१६॥

Svātantryāmuktamātmānaṁ svātantryādadvayātmanaḥ|
Prabhurīśādisaṅkalpairnirmāya vyavahārayet||1.5.16||

Through the Absolute Freedom (svātantryāt) which is non-dual (advaya-ātmanaḥ), the Master (prabhuḥ), by creating (nirmāya) a self (ātmānam) which is not devoid of Absolute Freedom (svātantrya-amuktam)(and which appears) as the vikalpa-s or thoughts Īśa --i.e. Lord--, etc. (īśa-ādi-saṅkalpaiḥ)—, becomes occupied in common practices (vyavahārayet)||1.5.16||


नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः।
अहंमृश्यतयैवास्य सृष्तेस्तिङ्वाच्यकर्मवत्॥१.५.१७॥

Nāhantādiparāmarśabhedādasyānyatātmanaḥ|
Ahaṁmṛśyatayaivāsya sṛṣtestiṅvācyakarmavat||1.5.17||

In the case of this Self (asya... ātmanaḥ), there is no state of "another" --viz. duality-- (na... anyatā) from the diversity of notions such as I-ness, etc. (ahantā-ādi-parāmarśa-bhedāt) because of His manifestation (asya sṛṣteḥ) as the object of I(-consciousness) (ahaṁ-mṛśyatayā eva), like an action expresed by personal terminations (tiṅ-vācya-karma-vat)||1.5.17||


मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा।
कथिता ज्ञानसङ्कल्पाध्यवसायादिनामभिः॥१.५.१८॥

Māyāśaktyā vibhoḥ saiva bhinnasaṁvedyagocarā|
Kathitā jñānasaṅkalpādhyavasāyādināmabhiḥ||1.5.18||

By the power of Māyā (māyā-śaktyā), to the Omnipresent One --i.e. to the Master-- (vibhoḥ) that (manifestation) (sā eva) whose sphere of action is different objects (bhinna-saṁvedya-gocarā) is called (kathitā) by the names of knowaledge, imagination, determination, etc. (jñāna-saṅkalpa-adhyavasāya-ādi-nāmabhiḥ)||1.5.18||


साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा।
धावनाद्युपपद्येत प्रतिसन्धानवर्जितम्॥१.५.१९॥

Sākṣātkārakṣaṇe'pyasti vimarśaḥ kathamanyathā|
Dhāvanādyupapadyeta pratisandhānavarjitam||1.5.19||

Even (api) at the moment of direct perception/realization (sākṣāt-kāra-kṣaṇe) there is (asti) (a subtle) awareness (of the object) (vimarśaḥ). Otherwise (anyathā), how (katham) would (an action) such as running, etc. be possible (dhāvana-ādi upapadyeta) without intense awareness (pratisandhāna-varjitam)?||1.5.19||


घटोऽयमित्यध्यवसा नामरूपातिरेकिणी।
परेशशक्तिरात्मेव भासते न त्विदन्तया॥१.५.२०॥

Ghaṭo'yamityadhyavasā nāmarūpātirekiṇī|
Pareśaśaktirātmeva bhāsate na tvidantayā||1.5.20||

Determination (adhyavasā) (such as) "This (ayam) (is) a pot (ghaṭaḥ... iti)", which surpasses name and form (nāma-rūpa-atirekiṇī), is the Power of the Highest Lord (para-īśa-śaktiḥ). (Determination) shines/appears (bhāsate) as (iva) the Self --viz. like Aham or I-- (ātmā) and not (na tu) as This --i.e. as the object-- (idantayā)||1.5.20||


केवलं भिन्नसम्वेद्यदेशकालानुरोधतः।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते॥१.५.२१॥

Kevalaṁ bhinnasamvedyadeśakālānurodhataḥ|
Jñānasmṛtyavasāyādi sakramaṁ pratibhāsate||1.5.21||

Only (kevalam) in conformity with the space and time of the different objects (bhinna-samvedya-deśa-kāla-anurodhataḥ), knowledge, memory, determination, etc. (jñāna-smṛti-avasāya-ādi) appear (pratibhāsate) to be endowed with succession (sa-kramam)||1.5.21||

top

 Chapter 1.6

अहम्प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः।
नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः॥१.६.१॥

Ahampratyavamarśo yaḥ prakāśātmāpi vāgvapuḥ|
Nāsau vikalpaḥ sa hyukto dvayākṣepī viniścayaḥ||1.6.1||

Untranslated


भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम्॥१.६.२॥

Bhinnayoravabhāso hi syādghaṭāghaṭayordvayoḥ|
Prakāśasyeva nānyasya bhedinastvavabhāsanam||1.6.2||

Untranslated


तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात्।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम्॥१.६.३॥

Tadatatpratibhābhājā mātraivātadvyapohanāt|
Tanniścayanamukto hi vikalpo ghaṭa ityayam||1.6.3||

Untranslated


चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा॥१.६.४॥

Cittattvaṁ māyayā hitvā bhinna evāvabhāti yaḥ|
Dehe buddhāvatha prāṇe kalpite nabhasīva vā||1.6.4||

Untranslated


प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात्।
विकल्प एव स परप्रतियोग्यवभासजः॥१.६.५॥

Pramātṛtvenāhamiti vimarśo'nyavyapohanāt|
Vikalpa eva sa parapratiyogyavabhāsajaḥ||1.6.5||

Untranslated


कादाचित्कावभासे या पूर्वाभासादियोजना।
संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि॥१.६.६॥

Kādācitkāvabhāse yā pūrvābhāsādiyojanā|
Saṁskārātkalpanā proktā sāpi bhinnāvabhāsini||1.6.6||

Untranslated


तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन्।
भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः॥१.६.७॥

Tadevaṁ vyavahāre'pi prabhurdehādimāviśan|
Bhāntamevāntararthaughamicchayā bhāsayedbahiḥ||1.6.7||

Untranslated


एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम्॥१.६.८॥

Evaṁ smṛtau vikalpe vāpyapohanaparāyaṇe|
Jñāne vāpyantarābhāsaḥ sthita eveti niścitam||1.6.8||

Untranslated


किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु॥१.६.९॥

Kiṁ tu naisargiko jñāne bahirābhāsanātmani|
Pūrvānubhavarūpastu sthitaḥ sa smaraṇādiṣu||1.6.9||

Untranslated


स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे॥१.६.१०॥

Sa naisargika evāsti vikalpe svairacāriṇi|
Yathābhimatasaṁsthānābhāsanādbuddhigocare||1.6.10||

Untranslated


अत एव यथाभीष्टसमुल्लेखावभासनात्।
ज्ञानक्रिये स्फुट एव सिद्धे सर्वस्य जीवतः॥१.६.११॥

Ata eva yathābhīṣṭasamullekhāvabhāsanāt|
Jñānakriye sphuṭa eva siddhe sarvasya jīvataḥ||1.6.11||

Untranslated

top

 Chapter 1.7

या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः॥१.७.१॥

Yā caiṣā pratibhā tattatpadārthakramarūṣitā|
Akramānantacidrūpaḥ pramātā sa maheśvaraḥ||1.7.1||

Untranslated


तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते॥१.७.२॥

Tattadvibhinnasaṁvittimukhairekapramātari|
Pratitiṣṭhatsu bhāveṣu jñāteyamupapadyate||1.7.2||

Untranslated


देशकालक्रमजुषामर्थानां स्वसमापिनाम्।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः॥१.७.३॥

Deśakālakramajuṣāmarthānāṁ svasamāpinām|
Sakṛdābhāsasādhyo'sāvanyathā kaḥ samanvayaḥ||1.7.3||

Untranslated


प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम्।
कार्यकारणतासिद्धिहेतुतैकप्रमातृजा॥१.७.४॥

Pratyakṣānupalambhānāṁ tattadbhinnāṁśapātinām|
Kāryakāraṇatāsiddhihetutaikapramātṛjā||1.7.4||

Untranslated


स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसम्भवे।
पूर्वानुभवसद्भावे साधनं सैव नापरम्॥१.७.५॥

Smṛtau yaiva svasaṁvittiḥ pramāṇaṁ svātmasambhave|
Pūrvānubhavasadbhāve sādhanaṁ saiva nāparam||1.7.5||

Untranslated


बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम्।
ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः॥१.७.६॥

Bādhyabādhakabhāvo'pi svātmaniṣṭhāvirodhinām|
Jñānānāmudiyādekapramātṛpariniṣṭhiteḥ||1.7.6||

Untranslated


विविक्तभूतलज्ञानं घटाभावमतिर्यथा।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित्॥१.७.७॥

Viviktabhūtalajñānaṁ ghaṭābhāvamatiryathā|
Tathā cecchuktikājñānaṁ rūpyajñānāpramātvavit||1.7.7||

Untranslated


नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः॥१.७.८॥

Naivaṁ śuddhasthalajñānātsiddhyettasyāghaṭātmanā|
Na tūpalabdhiyogyasyāpyatrābhāvo ghaṭātmanaḥ||1.7.8||

Untranslated


विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम्॥१.७.९॥

Viviktaṁ bhūtalaṁ śaśvadbhāvānāṁ svātmaniṣṭhiteḥ|
Tatkathaṁ jātu tajjñānaṁ bhinnasyābhāvasādhanam||1.7.9||

Untranslated


किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम्॥१.७.१०॥

Kiṁ tvālokacayo'ndhasya sparśo voṣṇādiko mṛduḥ|
Tatrāsti sādhayettasya svajñānamaghaṭātmatām||1.7.10||

Untranslated


पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा।
अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा॥१.७.११॥

Piśācaḥ syādanāloko'pyālokābhyantare yathā|
Adṛśyo bhūtalasyānta na niṣedhyaḥ sa sarvathā||1.7.11||

Untranslated


एवं रूप्यविदाभावरूपा शुक्तिमतिर्भवेत्।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका॥१.७.१२॥

Evaṁ rūpyavidābhāvarūpā śuktimatirbhavet|
Na tvādyarajatajñapteḥ syādaprāmāṇyavedikā||1.7.12||

Untranslated


धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा॥१.७.१३॥

Dharmyasiddherapi bhavedbādhā naivānumānataḥ|
Svasaṁvedanasiddhā tu yuktā saikapramātṛjā||1.7.13||

Untranslated


इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ।
समलो विमलो वापि व्यवहारोऽनुभूयते॥१.७.१४॥

Itthamatyarthabhinnārthāvabhāsakhacite vibhau|
Samalo vimalo vāpi vyavahāro'nubhūyate||1.7.14||

Untranslated

top

 Chapter 1.8

तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित्।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु॥१.८.१॥

Tātkālikākṣasāmakṣyasāpekṣāḥ kevalaṁ kvacit|
Ābhāsā anyathānyatra tvandhāndhatamasādiṣu||1.8.1||

Untranslated


विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित्।
विकल्पेषु भवेद्भाविभवद्भूतार्थगामिषु॥१.८.२॥

Viśeṣo'rthāvabhāsasya sattāyāṁ na punaḥ kvacit|
Vikalpeṣu bhavedbhāvibhavadbhūtārthagāmiṣu||1.8.2||

Untranslated


सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु।
अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः॥१.८.३॥

Sukhādiṣu ca saukhyādihetuṣvapi ca vastuṣu|
Avabhāsasya sadbhāve'pyatītatvāttathā sthitiḥ||1.8.3||

Untranslated


गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात्॥१.८.४॥

Gāḍhamullikhyamāne tu vikalpena sukhādike|
Tathā sthitistathaiva syātsphuṭamasyopalakṣaṇāt||1.8.4||

Untranslated


भावाभावावभासानां बाह्यतोपाधिरिष्यते।
नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा॥१.८.५॥

Bhāvābhāvāvabhāsānāṁ bāhyatopādhiriṣyate|
Nātmā sattā tatasteṣāmāntarāṇāṁ satāṁ sadā||1.8.5||

Untranslated


आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः॥१.८.६॥

Āntaratvātpramātraikye naiṣāṁ bhedanibandhanā|
Arthakriyāpi bāhyatve sā bhinnābhāsabhedataḥ||1.8.6||

Untranslated


चिन्मयत्वेऽवभासानामन्त एव स्थितिः सदा।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ॥१.८.७॥

Cinmayatve'vabhāsānāmanta eva sthitiḥ sadā|
Māyayā bhāsamānānāṁ bāhyatvādbahirapyasau||1.8.7||

Untranslated


विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता॥१.८.८॥

Vikalpe yo'yamullekhaḥ so'pi bāhyaḥ pṛthakprathaḥ|
Pramātraikātmyamāntaryaṁ tato bhedo hi bāhyatā||1.8.8||

Untranslated


उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना।
इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथा॥१.८.९॥

Ullekhasya sukhādeśca prakāśo bahirātmanā|
Icchāto bharturadhyakṣarūpo'kṣādibhuvāṁ yathā||1.8.9||

Untranslated


तदैक्येन विना न स्यात्संविदां लोकपद्धतिः।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम्॥१.८.१०॥

Tadaikyena vinā na syātsaṁvidāṁ lokapaddhatiḥ|
Prakāśaikyāttadekatvaṁ mātaikaḥ sa iti sthitam||1.8.10||

Untranslated


स एव विमृशत्त्वेन नियतेन महेश्वरः।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः॥१.८.११॥

Sa eva vimṛśattvena niyatena maheśvaraḥ|
Vimarśa eva devasya śuddhe jñānakriye yataḥ||1.8.11||

Untranslated

top


 Section 2: Kriyādhikāraḥ (Section about action)

 Chapter 2.1

अत एव यदप्वुक्तं क्रिया नैकस्य सक्रमा।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात्॥२.१.१॥

Ata eva yadapvuktaṁ kriyā naikasya sakramā|
Eketyādi pratikṣiptaṁ tadekasya samarthanāt||2.1.1||

Untranslated


सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव॥२.१.२॥

Sakramatvaṁ ca laukikyāḥ kriyāyāḥ kālaśaktitaḥ|
Ghaṭate na tu śāśvatyāḥ prābhavyāḥ syātprabhoriva||2.1.2||

Untranslated


कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा।
शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः॥२.१.३॥

Kālaḥ sūryādisañcārastattatpuṣpādijanma vā|
Śītoṣṇe vātha tallakṣyaḥ krama eva sa tattvataḥ||2.1.3||

Untranslated


क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।
आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः॥२.१.४॥

Kramo bhedāśrayo bhedo'pyābhāsasadasattvataḥ|
Ābhāsasadasattve tu citrābhāsakṛtaḥ prabhoḥ||2.1.4||

Untranslated


मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ।
क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः॥२.१.५॥

Mūrtivaicitryato deśakramamābhāsayatyasau|
Kriyāvaicitryanirbhāsātkālakramamapīśvaraḥ||2.1.5||

Untranslated


सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः।
विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत्॥२.१.६॥

Sarvatrābhāsabhedo'pi bhavetkālakramākaraḥ|
Vicchinnabhāsaḥ śūnyādermāturbhātasya no sakṛt||2.1.6||

Untranslated


देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः।
स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु॥२.१.७॥

Deśakramo'pi bhāveṣu bhāti māturmitātmanaḥ|
Svātmeva svātmanā pūrṇā bhāvā bhāntyamitasya tu||2.1.7||

Untranslated


किं तु निर्माणशक्तिः साप्येवं विदुष ईशितुः।
तथा विज्ञातृविज्ञेयभेदो यदवभास्यते॥२.१.८॥

Kiṁ tu nirmāṇaśaktiḥ sāpyevaṁ viduṣa īśituḥ|
Tathā vijñātṛvijñeyabhedo yadavabhāsyate||2.1.8||

Untranslated

top

 Chapter 2.2

क्रियासम्बन्धसामान्यद्रव्यदिक्कालबुद्धयः।
सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः॥२.२.१॥

Kriyāsambandhasāmānyadravyadikkālabuddhayaḥ|
Satyāḥ sthairyopayogābhyāmekānekāśrayā matāḥ||2.2.1||

Untranslated


तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम्।
सम्प्राप्यानेकतां याति देशकालस्वभावतः॥२.२.२॥

Tatraikamāntaraṁ tattvaṁ tadevendriyavedyatām|
Samprāpyānekatāṁ yāti deśakālasvabhāvataḥ||2.2.2||

Untranslated


तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत्।
करोति मातृव्यापारमयीः कर्मादिकल्पनाः॥२.२.३॥

Taddvayālambanā etā mano'nuvyavasāyi sat|
Karoti mātṛvyāpāramayīḥ karmādikalpanāḥ||2.2.3||

Untranslated


स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि।
अन्योन्यान्वयरूपैक्ययुजः सम्बन्धधीपदम्॥२.२.४॥

Svātmaniṣṭhā viviktābhā bhāvā ekapramātari|
Anyonyānvayarūpaikyayujaḥ sambandhadhīpadam||2.2.4||

Untranslated


जातिद्रव्यावभासानां बहिरप्येकरूपताम्।
व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः॥२.२.५॥

Jātidravyāvabhāsānāṁ bahirapyekarūpatām|
Vyaktyekadeśabhedaṁ cāpyālambante vikalpanāḥ||2.2.5||

Untranslated


क्रियाविमर्शविषयः कारकाणां समन्वयः।
अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः॥२.२.६॥

Kriyāvimarśaviṣayaḥ kārakāṇāṁ samanvayaḥ|
Avadhyavadhimadbhāvānvayālambā digādidhīḥ||2.2.6||

Untranslated


एवमेवर्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः।
भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी॥२.२.७॥

Evamevarthasiddhiḥ syānmāturarthakriyārthinaḥ|
Bhedābhedavatārthena tena na bhrāntirīdṛśī||2.2.7||

Untranslated

top

 Chapter 2.3

इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते।
वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः॥२.३.१॥

Idametādṛgityevaṁ yadvaśādvyavatiṣṭhate|
Vastu pramāṇaṁ tatso'pi svābhāso'bhinavodayaḥ||2.3.1||

Untranslated


सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि।
एकाभिधानविषये मितिर्वस्तुन्यबाधिता॥२.३.२॥

So'ntastathāvimarśātmā deśakālādyabhedini|
Ekābhidhānaviṣaye mitirvastunyabādhitā||2.3.2||

Untranslated


यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते।
आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते॥२.३.३॥

Yathāruci yathārthitvaṁ yathāvyutpatti bhidyate|
Ābhāso'pyartha ekasminnanusandhānasādhite||2.3.3||

Untranslated


दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः॥२.३.४॥

Dīrghavṛttordhvapuruṣadhūmacāndanatādibhiḥ|
Yathābhāsā vibhidyante deśakālāvibhedinaḥ||2.3.4||

Untranslated


तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः।
आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः॥२.३.५॥

Tathaiva sadghaṭadravyakāñcanojjvalatādayaḥ|
Ābhāsabhedā bhinnārthakāriṇaste padaṁ dhvaneḥ||2.3.5||

Untranslated


आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः।
सामानाधिकरण्येन प्रतिभासादभेदिनाम्॥२.३.६॥

Ābhāsabhedādvastūnāṁ niyatārthakriyā punaḥ|
Sāmānādhikaraṇyena pratibhāsādabhedinām||2.3.6||

Untranslated


पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा।
अविरुद्धावभासानामेककार्या तथैक्यधीः॥२.३.७॥

Pṛthagdīpaprakāśānāṁ srotasāṁ sāgare yathā|
Aviruddhāvabhāsānāmekakāryā tathaikyadhīḥ||2.3.7||

Untranslated


तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता।
तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः॥२.३.८॥

Tatrāviśiṣṭe vahnyādau kāryakāraṇatoṣṇatā|
Tattacchabdārthatādyātmā pramāṇādekato mataḥ||2.3.8||

Untranslated


सा तु देशादिकाध्यक्षन्तरभिन्ने स्वलक्षणे।
तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः॥२.३.९॥

Sā tu deśādikādhyakṣantarabhinne svalakṣaṇe|
Tātkālikī pravṛttiḥ syādarthino'pyanumānataḥ||2.3.9||

Untranslated


दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा॥२.३.१०॥

Dūrāntikatayārthānāṁ parokṣādhyakṣatātmanā|
Bāhyāntaratayā doṣairvyañjakasyānyathāpi vā||2.3.10||

Untranslated


भिन्नावभासच्छायानामपि मुख्यावभासतः।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम्॥२.३.११॥

Bhinnāvabhāsacchāyānāmapi mukhyāvabhāsataḥ|
Ekapratyavamarśākhyādekatvamanivāritam||2.3.11||

Untranslated


अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत्॥२.३.१२॥

Arthakriyāpi sahajā nārthānāmīśvarecchayā|
Niyatā sā hi tenāsyā nākriyāto'nyatā bhavet||2.3.12||

Untranslated


रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः।
उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा॥२.३.१३॥

Rajataikavimarśe'pi śuktau na rajatasthitiḥ|
Upādhideśāsaṁvādāddvicandre'pi nabho'nyathā||2.3.13||

Untranslated


गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता।
भावानामित्थमेकत्र प्रमातर्वुपपद्यते॥२.३.१४॥

Guṇaiḥ śabdādibhirbhedo jātyādibhirabhinnatā|
Bhāvānāmitthamekatra pramātarvupapadyate||2.3.14||

Untranslated


विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे॥२.३.१५॥

Viśvavaicitryacitrasya samabhittitalopame|
Viruddhābhāvasaṁsparśe paramārthasatīśvare||2.3.15||

Untranslated


प्रमातरि पुराणे तु सर्वदा भातविग्रहे।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि॥२.३.१६॥

Pramātari purāṇe tu sarvadā bhātavigrahe|
Kiṁ pramāṇaṁ navābhāsaḥ sarvapramitibhāgini||2.3.16||

Untranslated


अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात्।
शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते॥२.३.१७॥

Apravartitapūrvo'tra kevalaṁ mūḍhatāvaśāt|
Śaktiprakāśeneśādivyavahāraḥ pravartyate||2.3.17||

Untranslated

top

 Chapter 2.4

एष चानन्तशक्तित्वादेवमाभासयत्यमून्।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा॥२.४.१॥

Eṣa cānantaśaktitvādevamābhāsayatyamūn|
Bhāvānicchāvaśādeṣā kriyā nirmātṛtāsya sā||2.4.1||

Untranslated


जडस्य तु न सा शक्तिः सत्ता यदसतः सतः।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः॥२.४.२॥

Jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ|
Kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ||2.4.2||

Untranslated


यदसत्तदसद्युक्ता नासतः सत्स्वरूपता।
सतोऽपि न पुनः सत्तालाभेनार्थोऽथ चोच्यते॥२.४.३॥

Yadasattadasadyuktā nāsataḥ satsvarūpatā|
Sato'pi na punaḥ sattālābhenārtho'tha cocyate||2.4.3||

Untranslated


कार्यकारणता लोके सान्तर्विपरिवर्तिनः।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः॥२.४.४॥

Kāryakāraṇatā loke sāntarviparivartinaḥ|
Ubhayendriyavedyatvaṁ tasya kasyāpi śaktitaḥ||2.4.4||

Untranslated


एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः।
एकस्यैवोभयाकारसहिष्णोरपपादिता॥२.४.५॥

Evamekā kriyā saiṣā sakramāntarbahiḥsthitiḥ|
Ekasyaivobhayākārasahiṣṇorapapāditā||2.4.5||

Untranslated


बहिस्तस्यैव तत्कार्यं यदन्त यदपेक्षया।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः॥२.४.६॥

Bahistasyaiva tatkāryaṁ yadanta yadapekṣayā|
Pramātrapekṣayā coktā dvayī bāhyāntarasthitiḥ||2.4.6||

Untranslated


मातैव कारणं तेन स चाभासद्वयस्थितौ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता॥२.४.७॥

Mātaiva kāraṇaṁ tena sa cābhāsadvayasthitau|
Kāryasya sthita evaikastadekasya kriyoditā||2.4.7||

Untranslated


अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते॥२.४.८॥

Ata evāṅkure'pīṣṭo nimittaṁ parameśvaraḥ|
Tadanyasyāpi bījāderhetutā nopapadyate||2.4.8||

Untranslated


तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया।
तत्तन्मृदादिसंस्कारक्रमेण जनयेद्घटम्॥२.४.९॥

Tathā hi kumbhakāro'sāvaiśvaryaiva vyavasthayā|
Tattanmṛdādisaṁskārakrameṇa janayedghaṭam||2.4.9||

Untranslated


योगिनामपि मृद्बीजे विनैवेच्छावशेन तत्।
घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम्॥२.४.१०॥

Yogināmapi mṛdbīje vinaivecchāvaśena tat|
Ghaṭādi jāyate tattatsthirasvārthakriyākaram||2.4.10||

Untranslated


योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः॥२.४.११॥

Yoginirmāṇatābhāve pramāṇāntaraniścite|
Kāryaṁ hetuḥ svabhāvo vāta evotpattimūlajaḥ||2.4.11||

Untranslated


भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत्।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम्॥२.४.१२॥

Bhūyastattatpramātrekavahnyābhāsādito bhavet|
Parokṣādapyadhipaterdhūmābhāsādi nūtanam||2.4.12||

Untranslated


कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात्।
तदाभासस्तदाभासादेव त्वधिपतेः परः॥२.४.१३॥

Kāryamavyabhicāryasya liṅgamanyapramātṛgāt|
Tadābhāsastadābhāsādeva tvadhipateḥ paraḥ||2.4.13||

Untranslated


अस्मिन्सतीदमस्तीति कार्यकारणतापि या।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते॥२.४.१४॥

Asminsatīdamastīti kāryakāraṇatāpi yā|
Sāpyapekṣāvihīnānāṁ jāḍānāṁ nopapadyate||2.4.14||

Untranslated


न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम्।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते॥२.४.१५॥

Na hi svātmaikaniṣṭhānāmanusandhānavarjinām|
Sadasattāpade'pyeṣa saptamyarthaḥ prakalpyate||2.4.15||

Untranslated


अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः॥२.४.१६॥

Ata eva vibhaktyarthaḥ pramātrekasamāśrayaḥ|
Kriyākārakabhāvākhyo yukto bhāvasamanvayaḥ||2.4.16||

Untranslated


परस्परस्वभावत्वे कार्यकारणयोरपि।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता॥२.४.१७॥

Parasparasvabhāvatve kāryakāraṇayorapi|
Ekatvameva bhede hi naivānyonyasvarūpatā||2.4.17||

Untranslated


एकात्मनो विभेदश्च क्रिया कालक्रमानुगा।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया॥२.४.१८॥

Ekātmano vibhedaśca kriyā kālakramānugā|
Tathā syātkartṛtaivaivaṁ tathāpariṇamattayā||2.4.18||

Untranslated


न च युक्तं जडस्यैवं भेदाभेदविरोधतः।
आभासभेदादेकत्र चिदात्मनि तु युज्यते॥२.४.१९॥

Na ca yuktaṁ jaḍasyaivaṁ bhedābhedavirodhataḥ|
Ābhāsabhedādekatra cidātmani tu yujyate||2.4.19||

Untranslated


वास्तवेऽपि चिदेकत्वे न स्यादुभासभिन्नयोः।
चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया॥२.४.२०॥

Vāstave'pi cidekatve na syādubhāsabhinnayoḥ|
Cikīrṣālakṣaṇaikatvaparāmarśaṁ vinā kriyā||2.4.20||

Untranslated


इत्थं तथा घटपटाद्याभासजगदात्मना।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया॥२.४.२१॥

Itthaṁ tathā ghaṭapaṭādyābhāsajagadātmanā|
Tiṣṭhāsorevamicchaiva hetutā kartṛtā kriyā||2.4.21||

Untranslated

top


 Section 3: Āgamādhikāraḥ (Section about revealed scriptures)

 Chapter 3.1

एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी॥३.१.१॥

Evamantarbahirvṛttiḥ kriyā kālakramānugā|
Mātureva tadanyonyāviyukte jñānakarmaṇī||3.1.1||

Untranslated


किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः।
बहिर्भावपरत्वे तु परतः पारमेश्वरम्॥३.१.२॥

Kiṁ tvāntaradaśodrekātsādākhyaṁ tattvamāditaḥ|
Bahirbhāvaparatve tu parataḥ pārameśvaram||3.1.2||

Untranslated


ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः।
सामानाधिकरण्यं च सद्विद्याहमिदन्धियोः॥३.१.३॥

Īśvaro bahirunmeṣo nimeṣo'ntaḥ sadāśivaḥ|
Sāmānādhikaraṇyaṁ ca sadvidyāhamidandhiyoḥ||3.1.3||

Untranslated


इदम्भावोपपन्नानां वेद्यभूमिमुपेयुषाम्।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात्॥३.१.४॥

Idambhāvopapannānāṁ vedyabhūmimupeyuṣām|
Bhāvānāṁ bodhasāratvādyathāvastvavalokanāt||3.1.4||

Untranslated


अत्रापरत्वं भावानामनात्मत्वेन भासनात्।
परताहन्तयाच्छादात्परापरदशा हि सा॥३.१.५॥

Atrāparatvaṁ bhāvānāmanātmatvena bhāsanāt|
Paratāhantayācchādātparāparadaśā hi sā||3.1.5||

Untranslated


भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा॥३.१.६॥

Bhedadhīreva bhāveṣu karturbodhātmano'pi yā|
Māyāśaktyeva sā vidyetyanye vidyeśvarā yathā||3.1.6||

Untranslated


तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका।
विद्याशक्तिस्तिरोधानकरी मायाभिधा पुनः॥३.१.७॥

Tasyaiśvaryasvabhāvasya paśubhāve prakāśikā|
Vidyāśaktistirodhānakarī māyābhidhā punaḥ||3.1.7||

Untranslated


भेदे त्वेकरसे भातेऽहन्तयानात्मनीक्षिते।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते॥३.१.८॥

Bhede tvekarase bhāte'hantayānātmanīkṣite|
Śūnye buddhe śarīre vā māyāśaktirvijṛmbhate||3.1.8||

Untranslated


यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः॥३.१.९॥

Yaśca pramātā śūnyādiḥ prameye vyatirekiṇi|
Mātā sa meyaḥ san kālādikapañcakaveṣṭitaḥ||3.1.9||

Untranslated


त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम्।
तस्याविभागरूप्येकं प्रधानं मूलकारणम्॥३.१.१०॥

Trayoviṁśatidhā meyaṁ yat kāryakaraṇātmakam|
Tasyāvibhāgarūpyekaṁ pradhānaṁ mūlakāraṇam||3.1.10||

Untranslated


त्रयोदशविधा चात्र बाह्यान्तःकरणावली।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः॥३.१.११॥

Trayodaśavidhā cātra bāhyāntaḥkaraṇāvalī|
Kāryavargaśca daśadhā sthūlasūkṣmatvabhedataḥ||3.1.11||

Untranslated

top

 Chapter 3.2

तत्रैतन् मातृतामात्रस्थितौ रुद्रोऽधिदैवतम्।
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ॥३.२.१॥

Tatraitan mātṛtāmātrasthitau rudro'dhidaivatam|
Bhinnaprameyaprasare brahmaviṣṇū vyavasthitau||3.2.1||

Untranslated


एष प्रमाता मायान्धः संसारी कर्मबन्धनः।
विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते॥३.२.२॥

Eṣa pramātā māyāndhaḥ saṁsārī karmabandhanaḥ|
Vidyābhijñāpitaiśvaryaścidghano mukta ucyate||3.2.2||

Untranslated


स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः॥३.२.३॥

Svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ|
Māyāto bhediṣu kleśakarmādikaluṣaḥ paśuḥ||3.2.3||

Untranslated


स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः॥३.२.४॥

Svātantryahānirbodhasya svātantryasyāpyabodhatā|
Dvidhāṇavaṁ malamidaṁ svasvarūpāpahānitaḥ||3.2.4||

Untranslated


भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम्।
कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम्॥३.२.५॥

Bhinnavedyaprathātraiva māyākhyaṁ janmabhogadam|
Kartaryabodhe kārmaṁ tu māyāśaktyaiva tattrayam||3.2.5||

Untranslated


शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात्॥३.२.६॥

Śuddhabodhātmakatve'pi yeṣāṁ nottamakartṛtā|
Nirmitāḥ svātmano bhinnā bhartrā te kartṛtātyayāt||3.2.6||

Untranslated


बोधैकलक्षणैक्येऽपि तेषामन्योन्यभिन्नता।
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः॥३.२.७॥

Bodhaikalakṣaṇaikye'pi teṣāmanyonyabhinnatā|
Tatheśvarecchābhedena te ca vijñānakevalāḥ||3.2.7||

Untranslated


शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः।
तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः॥३.२.८॥

Śūnyādyabodharūpāstu kartāraḥ pralayākalāḥ|
Teṣāṁ kārmo malo'pyasti māyīyastu vikalpitaḥ||3.2.8||

Untranslated


बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ।
भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते॥३.२.९॥

Bodhānāmapi kartṛtvajuṣāṁ kārmamalakṣatau|
Bhinnavedyajuṣāṁ māyāmalo vidyeśvarāśca te||3.2.9||

Untranslated


देवादीनां च सर्वेषां भविनां त्रिविधं मलम्।
तत्रापि कार्ममेवैकं मुख्यं संसारकारणम्॥३.२.१०॥

Devādīnāṁ ca sarveṣāṁ bhavināṁ trividhaṁ malam|
Tatrāpi kārmamevaikaṁ mukhyaṁ saṁsārakāraṇam||3.2.10||

Untranslated


कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम्।
अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम्॥३.२.११॥

Kalodbalitametacca cittattvaṁ kartṛtāmayam|
Acidrūpasya śūnyādermitaṁ guṇatayā sthitam||3.2.11||

Untranslated


मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम्॥३.२.१२॥

Mukhyatvaṁ kartṛtāyāśca bodhasya ca cidātmanaḥ|
Śūnyādau tadguṇe jñānaṁ tatsamāveśalakṣaṇam||3.2.12||

Untranslated


शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे।
अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता॥३.२.१३॥

Śūnye buddhyādyabhāvātmanyahantākartṛtāpade|
Asphuṭārūpasaṁskāramātriṇi jñeyaśūnyatā||3.2.13||

Untranslated


साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता।
जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका॥३.२.१४॥

Sākṣāṇāmāntarī vṛttiḥ prāṇādiprerikā matā|
Jīvanākhyāthavā prāṇe'hantā puryaṣṭakātmikā||3.2.14||

Untranslated


तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम्।
सवेद्यमपवेद्यं च मायामलयुतायुतम्॥३.२.१५॥

Tāvanmātrasthitau proktaṁ sauṣuptaṁ pralayopamam|
Savedyamapavedyaṁ ca māyāmalayutāyutam||3.2.15||

Untranslated


मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात्।
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम्॥३.२.१६॥

Manomātrapathe'pyakṣaviṣayatvena vibhramāt|
Spaṣṭāvabhāsā bhāvānāṁ sṛṣṭiḥ svapnapadaṁ matam||3.2.16||

Untranslated


सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा।
सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः॥३.२.१७॥

Sarvākṣagocaratvena yā tu bāhyatayā sthirā|
Sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṁ sa jāgaraḥ||3.2.17||

Untranslated


हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे।
तद्धानोपचयप्रायसुखदुःखादियोगतः॥३.२.१८॥

Heyā trayīyaṁ prāṇādeḥ prādhānyātkartṛtāguṇe|
Taddhānopacayaprāyasukhaduḥkhādiyogataḥ||3.2.18||

Untranslated


प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः।
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव॥३.२.१९॥

Prāṇāpānamayaḥ prāṇaḥ pratyekaṁ suptajāgratoḥ|
Tacchedātmā samānākhyaḥ sauṣupte viṣuvatsviva||3.2.19||

Untranslated


मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः।
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः॥३.२.२०॥

Madhyordhvagāmyudānākhyasturyago hutabhuṅmayaḥ|
Vijñānākalamantreśo vyāno viśvātmakaḥ paraḥ||3.2.20||

Untranslated

top


 Section 4: Tattvasaṅgrahādhikāraḥ (Section about a compendium of Tattva-s)

स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः॥४.१॥

Svātmaiva sarvajantūnāmeka eva maheśvaraḥ|
Viśvarūpo'hamidamityakhaṇḍāmarśabṛṁhitaḥ||4.1||

Untranslated


तत्र स्वसृष्टेदम्भागे बुद्ध्यादिग्राहकात्मना।
अहङ्कारपरामर्शपदम् नीतमनेन तत्॥४.२॥

Tatra svasṛṣṭedambhāge buddhyādigrāhakātmanā|
Ahaṅkāraparāmarśapadam nītamanena tat||4.2||

Untranslated


स्वस्वरूपापरिज्ञानमयोऽनेकः पुमान्मतः।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः॥४.३॥

Svasvarūpāparijñānamayo'nekaḥ pumānmataḥ|
Tatra sṛṣṭau kriyānandau bhogo duḥkhasukhātmakaḥ||4.3||

Untranslated


स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या।
मायातृतीये त एव पशोः सत्त्वं रजस्तमः॥४.४॥

Svāṅgarūpeṣu bhāveṣu patyurjñānaṁ kriyā ca yā|
Māyātṛtīye ta eva paśoḥ sattvaṁ rajastamaḥ||4.4||

Untranslated


भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते।
एषां गुणानां करणकार्यत्वपरिणामिनाम्॥४.५॥

Bhedasthitaḥ śāktimataḥ śaktitvaṁ nāpadiśyate|
Eṣāṁ guṇānāṁ karaṇakāryatvapariṇāminām||4.5||

Untranslated


सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः।
द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम्॥४.६॥

Sattānandaḥ kriyā patyustadabhāvo'pi sā paśoḥ|
Dvayātmā tad rajo duḥkhaṁ śleṣi sattvatamomayam||4.6||

Untranslated


येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः।
ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः॥४.७॥

Ye'pyasāmayikedantāparāmarśabhuvaḥ prabhoḥ|
Te vimiśrā vibhinnāśca tathā citrāvabhāsinaḥ||4.7||

Untranslated


ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः।
तत्तद्विभिन्नसञ्ज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे॥४.८॥

Te tu bhinnāvabhāsārthāḥ prakalpyāḥ pratyagātmanaḥ|
Tattadvibhinnasañjñābhiḥ smṛtyutprekṣādigocare||4.8||

Untranslated


तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी।
सैषाप्यज्ञतया सत्यैवेशशाक्त्या तदात्मनः॥४.९॥

Tasyāsādhāraṇī sṛṣṭirīśasṛṣṭyupajīvinī|
Saiṣāpyajñatayā satyaiveśaśāktyā tadātmanaḥ||4.9||

Untranslated


स्वविश्रान्त्युपरोधायाचलया प्राणरूपया।
विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया॥४.१०॥

Svaviśrāntyuparodhāyācalayā prāṇarūpayā|
Vikalpakriyayā tattadvarṇavaicitryarūpayā||4.10||

Untranslated


साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात्।
विकल्पहानैकाग्र्यात्क्रमेणेश्वरतापदम्॥४.११॥

Sādhāraṇo'nyathā caiśaḥ sargaḥ spaṣṭāvabhāsanāt|
Vikalpahānaikāgryātkrameṇeśvaratāpadam||4.11||

Untranslated


सर्वो ममायं विभव इत्येवं परिजानतः।
विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता॥४.१२॥

Sarvo mamāyaṁ vibhava ityevaṁ parijānataḥ|
Viśvātmano vikalpānāṁ prasare'pi maheśatā||4.12||

Untranslated


मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते।
महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत्॥४.१३॥

Meyaṁ sādhāraṇaṁ muktaḥ svātmābhedena manyate|
Maheśvaro yathā baddhaḥ punaratyantabhedavat||4.13||

Untranslated


सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः।
शिवश्चिदानन्दघनः परमाक्षरविग्रहः॥४.१४॥

Sarvathā tvantarālīnānantatattvaughanirbharaḥ|
Śivaścidānandaghanaḥ paramākṣaravigrahaḥ||4.14||

Untranslated


एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा।
जानन्यथेप्सितान्पश्यञ्जानाति च करोति च॥४.१५॥

Evamātmānametasya samyagjñānakriye tathā|
Jānanyathepsitānpaśyañjānāti ca karoti ca||4.15||

Untranslated


इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति॥४.१६॥

Iti prakaṭito mayā sughaṭa eṣa mārgo navo mahāgurubhirucyate sma śivadṛṣṭiśāstre yathā|
Tadatra nidadhatpadaṁ bhuvanakartṛtāmātmano vibhāvya śivatāmayīmaniśamāviśansiddhyati||4.16||

Untranslated


तैस्तैरप्वुपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता॥४.१७॥

Taistairapvupayācitairupanatastanvyāḥ sthito'pyantike kānto lokasamāna evamaparijñāto na rantuṁ yathā|
Lokasyaiṣa tathānavekṣitaguṇaḥ svātmāpi viśveśvaro naivālaṁ nijavaibhavāya tadiyaṁ tatpratyabhijñoditā||4.17||

Untranslated


जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना।
ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता॥४.१८॥

Janasyāyatnasiddhyarthamudayākarasūnunā|
Īśvarapratyabhijñeyamutpalenopapāditā||4.18||

Untranslated

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.

Post your comment

To post a comment please register, or log in.